2021-08-19

श्रावणः-05-12,धनुः-पूर्वाषाढा🌛🌌◢◣सिंहः-मघा-05-03🌌🌞◢◣नभः-05-28🪐🌞गुरुः

  • Indian civil date: 1943-05-28, Islamic: 1443-01-10 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►22:54; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►22:40; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — प्रीतिः►18:13; आयुष्मान्►
  • २|🌛-🌞|करणम् — बवः►11:59; बालवः►22:54; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-16.45° → -16.13°), गुरुः (178.92° → -179.99°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.33° → -17.04°), शुक्रः (-37.08° → -37.30°), शनैश्चरः (-162.69° → -161.66°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:35🌇
  • 🌛चन्द्रोदयः—16:02; चन्द्रास्तमयः—03:47(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:35-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:16; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—13:56-15:29; यमघण्टः—06:11-07:44; गुलिककालः—09:17-10:50

  • शूलम्—दक्षिणा दिक् (►14:27); परिहारः–तैलम्

उत्सवाः

  • तिवारि-कमलेशो हतः #२, दधि-व्रत-आरम्भः, दामोदर-द्वादशी, शाकव्रत-समापनम्, हरिवासरः

दामोदर-द्वादशी

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform Vishnu Pratima Danam, Sridhara Puja

Details

दधि-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

सङ्कर्षणारविन्दाक्ष करिष्येऽहं दधिव्रतम्।
द्वितीये मासि देवेश निर्विघ्नं कुरु मे प्रभो॥

Details

हरिवासरः

  • →06:32

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

तिवारि-कमलेशो हतः #२

Event occured on 2019-08-19 (gregorian). Farid-ud-din Shaikh and Ashfak Shaikh came dressed in saffron kurtas to give Kamalesh Tiwari a sweets box (hiding a knife and pistol there), slit his throat and shot him. According to the police, the pistol and sweets used in the murder were bought in Surat and the murder was planned in Dubai. Several conspirators were arrested.

Context: In Dec 2015, Arun Jaitley supported decriminalization of homosexuality. Azam Khan called RSS members homosexuals. Tiwari retaliated saying that Muhammad was the first homosexual. Tiwari was arrested and jailed for a few months, even as lacks of muslims went into frenzy.

Details

शाकव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

वासुदेव नमस्तुभ्यं प्रथमे मासि मत्कृतम्।
शाकव्रतं मया तेन संतुष्टो भव माधव॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details