2021-08-23

श्रावणः-05-16,कुम्भः-शतभिषक्🌛🌌◢◣सिंहः-मघा-05-07🌌🌞◢◣नभस्यः-06-01🪐🌞सोमः

  • Indian civil date: 1943-06-01, Islamic: 1443-01-14 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►16:31; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — शतभिषक्►19:23; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — अतिगण्डः►08:29; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवः►16:31; तैतिलः►28:13*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-15.14° → -14.82°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-37.94° → -38.16°), शनैश्चरः (-158.57° → -157.54°), गुरुः (-176.71° → -175.61°), बुधः (-19.04° → -19.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—06:40; चन्द्रोदयः—19:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:54; अपराह्णः—15:27-17:00; सायाह्नः—18:32-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:15; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—07:44-09:16; यमघण्टः—10:49-12:22; गुलिककालः—13:54-15:27

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • अशून्यशयन-व्रतम्, गायत्री-जपः, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, षडशीति-पुण्यकालः, सहस्रगायत्रीजपः प्रायश्चित्तार्थः, स्थालीपाकः

षडशीति-पुण्यकालः

  • 03:04→03:04

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

अशून्यशयन-व्रतम्

Observed on Kṛṣṇa-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details

गायत्री-जपः

Perform 1008 Gayatri Japa.

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

सहस्रगायत्रीजपः प्रायश्चित्तार्थः

Observed on Kṛṣṇa-Prathamā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details