2021-09-03

श्रावणः-05-26,मिथुनम्-पुनर्वसुः🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-18🌌🌞◢◣नभस्यः-06-12🪐🌞शुक्रः

  • Indian civil date: 1943-06-12, Islamic: 1443-01-25 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►07:44; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►16:39; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — व्यतीपातः►10:05; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►07:44; कौलवः►20:10; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-11.54° → -11.21°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-147.27° → -146.24°), शुक्रः (-40.18° → -40.38°), गुरुः (-164.68° → -163.59°), बुधः (-24.51° → -24.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—15:44; चन्द्रोदयः—03:29(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:18-13:50; अपराह्णः—15:22-16:54; सायाह्नः—18:25-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:21-15:10; सायाह्नः-मु॰2—16:47-17:36; सायाह्नः-मु॰3—17:36-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—10:47-12:18; यमघण्टः—15:22-16:54; गुलिककालः—07:43-09:15

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि, सर्व-अजा-एकादशी, हरिवासरः

हरिवासरः

  • →13:58

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

सर्व-अजा-एकादशी

The Krishna-paksha Ekadashi of śravaṇa month is known as ajā-ekādaśī. Satya Harishchandra performed this to get back family and kingdom.

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि

Details