2021-09-04

श्रावणः-05-27,कर्कटः-पुष्यः🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-19🌌🌞◢◣नभस्यः-06-13🪐🌞शनिः

  • Indian civil date: 1943-06-13, Islamic: 1443-01-26 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►08:24; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►17:42; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — वरीयान्►09:33; परिघः►
  • २|🌛-🌞|करणम् — तैतिलः►08:24; गरः►20:28; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-11.21° → -10.89°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-24.85° → -25.17°), शनैश्चरः (-146.24° → -145.22°), गुरुः (-163.59° → -162.50°), शुक्रः (-40.38° → -40.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—16:31; चन्द्रोदयः—04:23(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:50; अपराह्णः—15:21-16:53; सायाह्नः—18:25-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:47-17:36; सायाह्नः-मु॰3—17:36-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:07-01:29

  • राहुकालः—09:15-10:46; यमघण्टः—13:50-15:21; गुलिककालः—06:12-07:43

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि

उत्सवाः

  • काशी-विश्वेश्वर-मन्दिर-नाशः #३५२, चॆरुत्तुणै नायऩार् (५३) गुरुपूजै, जया-महाद्वादशी, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 4म् नाळ्—याऩै वाहनत्तिल् मुरुगऩ्-अम्बाळ् भवऩि, रोहिणी-द्वादशी, शनि-प्रदोष-व्रतम्

चॆरुत्तुणै नायऩार् (५३) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

जया-महाद्वादशी

Dvadashi tithi, combined with Pushya nakshatra.

Details

काशी-विश्वेश्वर-मन्दिर-नाशः #३५२

Event occured on 1669-09-04 (gregorian). Aurangzeb was later informed that Kashi Vishweshwar was pulled down. Maasiri-‘ Alamgiri, 88.

Details

रोहिणी-द्वादशी

Observed on Kṛṣṇa-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 4म् नाळ्—याऩै वाहनत्तिल् मुरुगऩ्-अम्बाळ् भवऩि

Details

शनि-प्रदोष-व्रतम्

  • 18:25→19:12

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details