2021-09-08

भाद्रपदः-06-02,कन्या-उत्तरफल्गुनी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-23🌌🌞◢◣नभस्यः-06-17🪐🌞बुधः

  • Indian civil date: 1943-06-17, Islamic: 1443-01-30 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►26:34*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►15:53; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — शुभः►23:32; शुक्लः►
  • २|🌛-🌞|करणम् — बालवः►15:37; कौलवः►26:34*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-9.90° → -9.57°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-142.15° → -141.13°), गुरुः (-159.24° → -158.16°), बुधः (-25.97° → -26.17°), शुक्रः (-41.13° → -41.32°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:22🌇
  • 🌛चन्द्रोदयः—07:06; चन्द्रास्तमयः—19:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:17-13:48; अपराह्णः—15:19-16:51; सायाह्नः—18:22-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:18-15:07; सायाह्नः-मु॰2—16:45-17:33; सायाह्नः-मु॰3—17:33-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—12:17-13:48; यमघण्टः—07:43-09:14; गुलिककालः—10:45-12:17

  • शूलम्—उदीची दिक् (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • अङ्गारक-जयन्ती, गोवा-मन्दिर-निरोधः #४५२, चन्द्र-दर्शनम्, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्

अङ्गारक-जयन्ती

Observed on Śukla-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

चन्द्र-दर्शनम्

  • 18:22→19:09

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

गोवा-मन्दिर-निरोधः #४५२

Event occured on 1569-09-08 (gregorian). Julian date was converted to Gregorian in this reckoning. Portuguese viceroy De Noroha ordered - ‘No Hindu Temples should be erected in any territories of my King & temples shouldn’t be repaired w/o my Permission.’

The report of activities of Franciscans state that 300 Hindu temples were destroyed by them in Bardez region (Goa).

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्

Details