2021-09-10

भाद्रपदः-06-04,तुला-चित्रा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-25🌌🌞◢◣नभस्यः-06-19🪐🌞शुक्रः

  • Indian civil date: 1943-06-19, Islamic: 1443-02-02 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►21:58; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — चित्रा►12:55; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — ब्रह्म►17:37; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►11:08; विष्टिः►21:58; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-9.24° → -8.92°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-140.11° → -139.09°), बुधः (-26.34° → -26.47°), शुक्रः (-41.50° → -41.68°), गुरुः (-157.07° → -155.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:16🌞️-18:20🌇
  • 🌛चन्द्रोदयः—08:58; चन्द्रास्तमयः—21:00

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:49; सायाह्नः—18:20-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:40; अपराह्णः-मु॰2—14:18-15:06; सायाह्नः-मु॰2—16:43-17:32; सायाह्नः-मु॰3—17:32-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—10:45-12:16; यमघण्टः—15:18-16:49; गुलिककालः—07:43-09:14

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 10म् नाळ्—तेर्, श्रीविनायक-चतुर्थी

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 10म् नाळ्—तेर्

Details

श्रीविनायक-चतुर्थी

Observed on Śukla-Caturthī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details