2021-09-18

भाद्रपदः-06-12,मकरः-श्रविष्ठा🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-02🌌🌞◢◣नभस्यः-06-27🪐🌞शनिः

  • Indian civil date: 1943-06-27, Islamic: 1443-02-10 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►06:54; शुक्ल-त्रयोदशी►30:00*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►27:18*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — सुकर्म►18:19; धृतिः►
  • २|🌛-🌞|करणम् — बालवः►06:54; कौलवः►18:24; तैतिलः►30:00*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-6.62° → -6.29°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-42.89° → -43.05°), गुरुः (-148.47° → -147.40°), शनैश्चरः (-131.98° → -130.97°), बुधः (-26.23° → -25.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:15🌇
  • 🌛चन्द्रोदयः—16:30; चन्द्रास्तमयः—04:31(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:43; मध्याह्नः—12:13-13:44; अपराह्णः—15:14-16:44; सायाह्नः—18:15-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:38-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—09:12-10:43; यमघण्टः—13:44-15:14; गुलिककालः—06:12-07:42

  • शूलम्—प्राची दिक् (►09:25); परिहारः–दधि

उत्सवाः

  • अनन्त-द्वादशी, गो-त्रिरात्रि-व्रतम्, दधि-व्रत-समापनम्, दूर्व-त्रि-व्रतम्, पुरट्टाचि-चऩिक्किऴमै, भुवनेश्वरी-जयन्ती, शनि-प्रदोष-व्रतम्

अनन्त-द्वादशी

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vanjuli (Cow giving lots of milk), dugdha (milk), Aviyoga, Ananta Dvadashi

Details

भुवनेश्वरी-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Bhuvaneshwari is 4th of the Dasha Maha Vidyas.

उद्यदिनद्युतिमिन्दुकिरीटाम् तुङ्गकुचां नयनत्रययुक्ताम्।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकराम् प्रभजे भुवनेशीम्॥

Details

दूर्व-त्रि-व्रतम्

Observed on Śukla-Trayodaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

दधि-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). On this day the DadhiVratam in Chaaturmaasyam is completed, hence perform danam of Dadhi (curd) to a Viprottama and recite the following shloka.

सङ्कर्षण नमस्तुभ्यं श्रवणे मत्कृतेन च।
दधिव्रतेन देवेश तुष्टो भव जनार्दन॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

गो-त्रिरात्रि-व्रतम्

Observed on Śukla-Trayodaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Agastya arghya danam

Details

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details

शनि-प्रदोष-व्रतम्

  • 18:15→19:03

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details