2021-09-23

भाद्रपदः-06-17,मीनः-रेवती🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-07🌌🌞◢◣इषः-07-01🪐🌞गुरुः

  • Indian civil date: 1943-07-01, Islamic: 1443-02-15 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►06:54; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — रेवती►06:41; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — ध्रुवः►13:43; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►06:54; वणिजः►19:38; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-4.98° → -4.65°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-143.15° → -142.09°), बुधः (-24.35° → -23.74°), शुक्रः (-43.68° → -43.83°), शनैश्चरः (-126.93° → -125.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—07:51; चन्द्रोदयः—19:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:41; सायाह्नः—18:11-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:35-17:23; सायाह्नः-मु॰3—17:23-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:24

  • राहुकालः—13:41-15:11; यमघण्टः—06:12-07:42; गुलिककालः—09:12-10:42

  • शूलम्—दक्षिणा दिक् (►14:11); परिहारः–तैलम्

उत्सवाः

  • दक्षिण-विषुव-दिनम्

दक्षिण-विषुव-दिनम्

Observed on day 1 of Iṣaḥ (tropical) month (Sūryodayaḥ/puurvaviddha). Vernal equinox

Details