2021-09-27

भाद्रपदः-06-21,वृषभः-रोहिणी🌛🌌◢◣कन्या-हस्तः-06-11🌌🌞◢◣इषः-07-05🪐🌞सोमः

  • Indian civil date: 1943-07-05, Islamic: 1443-02-19 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►15:43; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►17:38; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — सिद्धिः►16:45; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजः►15:43; विष्टिः►29:01*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-3.66° → -3.34°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-21.34° → -20.32°), शुक्रः (-44.27° → -44.41°), गुरुः (-138.94° → -137.89°), शनैश्चरः (-122.91° → -121.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:08🌇
  • 🌛चन्द्रास्तमयः—11:08; चन्द्रोदयः—22:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:40; अपराह्णः—15:09-16:39; सायाह्नः—18:08-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:33-17:21; सायाह्नः-मु॰3—17:21-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:22

  • राहुकालः—07:41-09:11; यमघण्टः—10:40-12:10; गुलिककालः—13:40-15:09

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि

उत्सवाः

  • कपिल-षष्ठी, तिरुनाळैप्पोवार् नायऩार् (१७) गुरुपूजै, सोममृगशीर्ष-पुण्यकालः

कपिल-षष्ठी

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

प्रभाकर नमस्तुभ्यं संसारान्मां समुद्धर।
भुक्तिमुक्तिप्रदो यस्मात् तस्माच्छान्तिं प्रयच्छ मे॥

Details

सोममृगशीर्ष-पुण्यकालः

  • 17:38→

When Mrgashirsha nakshatra falls on a Monday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading somaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

तिरुनाळैप्पोवार् नायऩार् (१७) गुरुपूजै

Observed on Rohiṇī nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details