2021-09-29

भाद्रपदः-06-23,मिथुनम्-आर्द्रा🌛🌌◢◣कन्या-हस्तः-06-13🌌🌞◢◣इषः-07-07🪐🌞बुधः

  • Indian civil date: 1943-07-07, Islamic: 1443-02-21 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►20:30; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►23:22; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — वरीयान्►18:28; परिघः►
  • २|🌛-🌞|करणम् — बालवः►07:27; कौलवः►20:30; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-3.01° → -2.68°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.55° → -44.68°), गुरुः (-136.84° → -135.80°), शनैश्चरः (-120.90° → -119.90°), बुधः (-19.18° → -17.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:07🌇
  • 🌛चन्द्रास्तमयः—12:47; चन्द्रोदयः—00:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:09-13:39; अपराह्णः—15:08-16:38; सायाह्नः—18:07-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:23-10:10; पूर्वाह्णः-मु॰2—11:46-12:33; अपराह्णः-मु॰2—14:09-14:56; सायाह्नः-मु॰2—16:32-17:19; सायाह्नः-मु॰3—17:19-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—12:09-13:39; यमघण्टः—07:41-09:11; गुलिककालः—10:40-12:09

  • शूलम्—उदीची दिक् (►12:33); परिहारः–क्षीरम्

उत्सवाः

  • अशोकाष्टमी-व्रत-आरम्भः, जीमूतवाहन-पूजा, बुधाष्टमी, मध्याष्टमी

अशोकाष्टमी-व्रत-आरम्भः

Observed on Kṛṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

  • References
    • Aamade Jyotishi
  • Edit config file
  • Tags: SpecialVratam VratamStart SpecialPeriodStart

बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

जीमूतवाहन-पूजा

Observed on Kṛṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Jeemuutavahana is an atma-tyagi vidyadhara Chakravarti. Saved Shankhachuda’s (Naaga) life by offering himself to Garuda. From that day Garuda stopped eating snakes.

Details

मध्याष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details