2021-10-02

भाद्रपदः-06-26,कर्कटः-आश्रेषा🌛🌌◢◣कन्या-हस्तः-06-16🌌🌞◢◣इषः-07-10🪐🌞शनिः

  • Indian civil date: 1943-07-10, Islamic: 1443-02-24 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►23:11; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►27:32*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — सिद्धः►17:41; साध्यः►
  • २|🌛-🌞|करणम् — बवः►11:13; बालवः►23:11; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-2.02° → -1.69°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.94° → -45.07°), बुधः (-15.03° → -13.39°), गुरुः (-133.72° → -132.68°), शनैश्चरः (-117.90° → -116.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:05🌇
  • 🌛चन्द्रास्तमयः—15:08; चन्द्रोदयः—03:04(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:38; अपराह्णः—15:07-16:36; सायाह्नः—18:05-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:32; अपराह्णः-मु॰2—14:07-14:55; सायाह्नः-मु॰2—16:30-17:17; सायाह्नः-मु॰3—17:17-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:56-01:21

  • राहुकालः—09:10-10:39; यमघण्टः—13:38-15:07; गुलिककालः—06:12-07:41

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि

उत्सवाः

  • पुरट्टाचि-चऩिक्किऴमै, सर्व-इन्दिरा-एकादशी

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details

सर्व-इन्दिरा-एकादशी

The Krishna-paksha Ekadashi of bhādrapada month is known as indirā-ekādaśī. Indrasena’s son did Ekadashi and as a result he was shifted from hell to heaven.

Details