2021-10-03

भाद्रपदः-06-27,सिंहः-मघा🌛🌌◢◣कन्या-हस्तः-06-17🌌🌞◢◣इषः-07-11🪐🌞भानुः

  • Indian civil date: 1943-07-11, Islamic: 1443-02-25 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►22:30; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मघा►27:23*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — साध्यः►16:12; शुभः►
  • २|🌛-🌞|करणम् — कौलवः►10:56; तैतिलः►22:30; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-1.69° → -1.36°), बुधः (-13.39° → -11.63°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.07° → -45.19°), गुरुः (-132.68° → -131.65°), शनैश्चरः (-116.90° → -115.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:04🌇
  • 🌛चन्द्रास्तमयः—15:52; चन्द्रोदयः—03:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:07-14:54; सायाह्नः-मु॰2—16:29-17:17; सायाह्नः-मु॰3—17:17-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:55-01:21

  • राहुकालः—16:35-18:04; यमघण्टः—12:08-13:37; गुलिककालः—15:06-16:35

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्

उत्सवाः

  • गजच्छाया-योगः, यति-महालयम्, हरिवासरः

गजच्छाया-योगः

  • 22:30→03:23

A very special yoga, for doing Pitru Shraddha during Mahalaya Paksham. A man that performs a sraddha in the conjunction called Gajacchaya at a place that is fanned by the leaves of the Aswattha tree enjoys the fruits thereof, O Yudhishthira, for a hundred thousand kalpas.

छायायां करिणः श्राद्धं तत्कर्म परिवीजितम्।
दशकल्पायुतानीह न क्षीयेत युधिष्ठिर॥३-२०३-१२१॥
महाभारते वनपर्वणि त्रयोत्तरद्विशततमेऽध्याये
निर्णयसिन्धौ—
आषाढ्याः पञ्चमे पक्षे गया मध्याष्टमी स्मृता।
त्रयोदशी गजच्छाया गयातुल्या तु पैतृके॥

Details

हरिवासरः

  • →05:05

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

यति-महालयम्

Observed on Kṛṣṇa-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details