2021-10-04

भाद्रपदः-06-28,सिंहः-पूर्वफल्गुनी🌛🌌◢◣कन्या-हस्तः-06-18🌌🌞◢◣इषः-07-12🪐🌞सोमः

  • Indian civil date: 1943-07-12, Islamic: 1443-02-26 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►21:05; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►26:33*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — शुभः►14:07; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►09:53; वणिजः►21:05; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-1.36° → -1.03°), बुधः (-11.63° → -9.75°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.19° → -45.31°), गुरुः (-131.65° → -130.62°), शनैश्चरः (-115.90° → -114.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:04🌇
  • 🌛चन्द्रास्तमयः—16:36; चन्द्रोदयः—04:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:06-14:54; सायाह्नः-मु॰2—16:29-17:16; सायाह्नः-मु॰3—17:16-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:55-01:21

  • राहुकालः—07:41-09:10; यमघण्टः—10:39-12:08; गुलिककालः—13:37-15:06

  • शूलम्—प्राची दिक् (►09:22); परिहारः–दधि

उत्सवाः

  • काञ्ची ४४ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती २ आराधना #९८२, द्वापरयुगादिः, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः, शिवराजस्य तान्त्रिकाभिषेकः #३४७, सोम-प्रदोष-व्रतम्

द्वापरयुगादिः

Observed on Kṛṣṇa-Trayodaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). Perform samudrasnānam and śrāddham.

Details

काञ्ची ४४ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती २ आराधना #९८२

Observed on Kṛṣṇa-Trayodaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4141 (Kali era).
Son of Śiva of Karnataka called Haripaṇḍita subsequently known by the name Śrī Pūrṇabodha (after initiation) held the preceptorship of the Pīṭha (Jagatgurupada) for twenty-six years. This realised preceptor merged in his illustrious effulgence in the early hours on the trayodaśī of Kṛṣṇapakṣa in the month Bhādrapada of the year Pramāthī.

कार्णाटो हरिपण्डितः शिवसुतः श्रीपूर्णबोधाख्यया बिभ्राणोऽनुपदं जगद्गुरुपदं वर्षांश्च षड्विंशतिम्।
धाम्नि स्वे परमे जगाम निलयं वर्षे प्रमाथ्याह्वये कृष्णप्रौष्ठपदत्रयोदशतिथौ ब्राह्मे क्षणे ब्रह्मवित्॥८७॥
—पुण्यश्लोकमञ्जरी

Details

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सोम-प्रदोष-व्रतम्

  • 18:04→18:52

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

शिवराजस्य तान्त्रिकाभिषेकः #३४७

Event occured on 1674-10-04 (gregorian). Julian date was converted to Gregorian in this reckoning. On lalitapanchamI (ashvin shuddha 5), nishchapapurI, as requested by shivAjI, conducted a tAntrik coronation. This was preceeded by ill omens such as a lightening strike, deaths of jIjAbai, kAshIbAi and pratAprAv.

Details