2021-10-05

भाद्रपदः-06-29,सिंहः-उत्तरफल्गुनी🌛🌌◢◣कन्या-हस्तः-06-19🌌🌞◢◣इषः-07-13🪐🌞मङ्गलः

  • Indian civil date: 1943-07-13, Islamic: 1443-02-27 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:04; अमावास्या►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►25:08*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — शुक्लः►11:30; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►08:09; शकुनिः►19:04; चतुष्पात्►29:52*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-1.03° → -0.70°), बुधः (-9.75° → -7.77°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.31° → -45.43°), गुरुः (-130.62° → -129.59°), शनैश्चरः (-114.91° → -113.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:03🌇
  • 🌛चन्द्रास्तमयः—17:20; चन्द्रोदयः—05:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:07-13:36; अपराह्णः—15:05-16:34; सायाह्नः—18:03-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:53; सायाह्नः-मु॰2—16:28-17:16; सायाह्नः-मु॰3—17:16-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:20

  • राहुकालः—15:05-16:34; यमघण्टः—09:10-10:39; गुलिककालः—12:07-13:36

  • शूलम्—उदीची दिक् (►10:56); परिहारः–क्षीरम्

उत्सवाः

  • कात्यायनी-जयन्ती, कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यमतर्पणम्, गजच्छाया-योगः, पञ्च-पर्व-पूजा (अमावास्या), बोधायन (भाद्रपद) महालय अमावास्या, शस्त्रहतचतुर्दशी

बोधायन (भाद्रपद) महालय अमावास्या

गजच्छाया-योगः

  • 01:08→16:35

A very special yoga, for doing Pitru Shraddha during Mahalaya Paksham. A man that performs a sraddha in the conjunction called Gajacchaya at a place that is fanned by the leaves of the Aswattha tree enjoys the fruits thereof, O Yudhishthira, for a hundred thousand kalpas.

छायायां करिणः श्राद्धं तत्कर्म परिवीजितम्।
दशकल्पायुतानीह न क्षीयेत युधिष्ठिर॥३-२०३-१२१॥
महाभारते वनपर्वणि त्रयोत्तरद्विशततमेऽध्याये
निर्णयसिन्धौ—
आषाढ्याः पञ्चमे पक्षे गया मध्याष्टमी स्मृता।
त्रयोदशी गजच्छाया गयातुल्या तु पैतृके॥

Details

कात्यायनी-जयन्ती

Observed on Kṛṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यमतर्पणम्

kṛṣṇa chaturdaśī tithi on a Tuesday is very sacred. Perform tarpaṇam to Yama Dharamaraja. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

शस्त्रहतचतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

वृक्षारोहेण लोहाद्यैर्विद्युज्जल-विषाग्निभिः।
नखि दंष्ट्रि विपन्ना ये तेषां शस्ता चतुर्दशी॥

Details