2021-10-07

आश्वयुजः-07-01,कन्या-चित्रा🌛🌌◢◣कन्या-हस्तः-06-21🌌🌞◢◣इषः-07-15🪐🌞गुरुः

  • Indian civil date: 1943-07-15, Islamic: 1443-02-29 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►13:47; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — चित्रा►21:10; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — वैधृतिः►25:35*; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवः►13:47; बालवः►24:18*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-0.37° → -0.05°), बुधः (-5.70° → -3.57°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-128.56° → -127.54°), शुक्रः (-45.54° → -45.65°), शनैश्चरः (-112.92° → -111.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:02🌇
  • 🌛चन्द्रोदयः—06:45; चन्द्रास्तमयः—18:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:38; मध्याह्नः—12:07-13:36; अपराह्णः—15:04-16:33; सायाह्नः—18:02-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:43-12:31; अपराह्णः-मु॰2—14:05-14:52; सायाह्नः-मु॰2—16:27-17:14; सायाह्नः-मु॰3—17:14-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—13:36-15:04; यमघण्टः—06:12-07:41; गुलिककालः—09:10-10:38

  • शूलम्—दक्षिणा दिक् (►14:05); परिहारः–तैलम्

उत्सवाः

  • अग्रसेन-महाराज-जयन्ती, गृहदेवी-पूजा, चन्द्र-दर्शनम्, दर्शेष्टिः, दौहित्र-प्रतिपत्, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, वैधृति-श्राद्धम्, शरन्नवरात्र-आरम्भः, स्तनवृद्धि-गौरी-व्रतम्, स्थालीपाकः

अग्रसेन-महाराज-जयन्ती

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

चन्द्र-दर्शनम्

  • 18:02→18:50

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

दौहित्र-प्रतिपत्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Grandson must seek blessings of his maternal grandparents, and bestow gifts.

Details

गृहदेवी-पूजा

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्तनवृद्धि-गौरी-व्रतम्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

शरन्नवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details