2021-10-14

आश्वयुजः-07-09,मकरः-उत्तराषाढा🌛🌌◢◣कन्या-चित्रा-06-28🌌🌞◢◣इषः-07-22🪐🌞गुरुः

  • Indian civil date: 1943-07-22, Islamic: 1443-03-07 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:52; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►09:32; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — धृतिः►25:40*; शूलः►
  • २|🌛-🌞|करणम् — बालवः►07:27; कौलवः►18:52; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (1.93° → 2.26°), बुधः (8.84° → 10.56°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-105.99° → -105.01°), शुक्रः (-46.23° → -46.31°), गुरुः (-121.46° → -120.46°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:57🌇
  • 🌛चन्द्रोदयः—13:40; चन्द्रास्तमयः—01:31(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:29; सायाह्नः—17:57-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:49; सायाह्नः-मु॰2—16:23-17:10; सायाह्नः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—13:33-15:01; यमघण्टः—06:13-07:41; गुलिककालः—09:09-10:37

  • शूलम्—दक्षिणा दिक् (►14:03); परिहारः–तैलम्

उत्सवाः

  • एऩादिनाथ नायऩार् (८) गुरुपूजै, काञ्ची १९ जगद्गुरु श्री-मार्ताण्ड विद्याघनेन्द्र सरस्वती आराधना #१६२४, भद्रकाळी-व्रतम्, मन्वादिः-(स्वायम्भुवः-[१]), महानवमी/सरस्वती-पूजा, शरन्नवरात्र-समापनम्, श्रवण-व्रतम्

एऩादिनाथ नायऩार् (८) गुरुपूजै

Observed on Uttarāṣāḍhā nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details

भद्रकाळी-व्रतम्

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

काञ्ची १९ जगद्गुरु श्री-मार्ताण्ड विद्याघनेन्द्र सरस्वती आराधना #१६२४

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3499 (Kali era).
The preceptor Śrīkaṇṭha, son of Umeśa Śaṅkara, suffering from leprosy, worshipped Sūrya everyday with a thousand salutations to get rid of the disease and became healthy due to the japa of Śrīvidyā, renounced at the age of eighteen and reached with a tranquil mind the holy feet of the preceptor Surendradeśika. Avowed to rigoroaus practice of adhering to silence, austere, blessed with a virtue of opting his death day at his will, governed the seat of the Chief of Preceptors for thirteen years and after deputing Śaṅkarendra with due instructions, reached the beatitude on the ninth day of the bright fortnight in the month of Bhādrapada of the year Hevilambi.

श्रीकण्ठोऽयम् उमेशशङ्करसुतः श्वित्री वयस्यष्टमे
निर्हन्तुं गदम् अन्वहं कृतनमःसाहस्रम् अर्कं भजन्।
श्रीविद्याजपतश्च नीरुजतनुर्जातस्तथाऽष्टादशे
सन्न्यस्यन् स सुरेन्द्रदेशिकपदं प्रापत् प्रशान्तान्तरः॥४१॥
मौनी तपःस्ववशमृत्युरधिस्वपीठम् अब्दांस्त्रयोदश विहृत्य च शङ्करेन्द्रम्।
निक्षिप्य दत्तगुरुवाचम् अलब्ध सिद्धिं सद्धेमलम्बिनि तथाऽह्नि महानवम्याम्॥४२॥
—पुण्यश्लोकमञ्जरी

Details

महानवमी/सरस्वती-पूजा

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Daanam is good, get crore times punya. MaatruNavami, NaamaNavami Vratam, DurgaNavami-Vratam, Shourya-Vratam, Mahaaphala Vratam, PradeeptaNavami

Details

मन्वादिः-(स्वायम्भुवः-[१])

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

शरन्नवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details