2021-10-22

आश्वयुजः-07-17,मेषः-अपभरणी🌛🌌◢◣तुला-चित्रा-07-06🌌🌞◢◣इषः-07-30🪐🌞शुक्रः

  • Indian civil date: 1943-07-30, Islamic: 1443-03-15 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►24:30*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►18:53; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — सिद्धिः►21:33; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►11:20; गरः►24:30*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (4.56° → 4.89°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.69° → 18.03°), शनैश्चरः (-98.14° → -97.17°), गुरुः (-113.52° → -112.54°), शुक्रः (-46.75° → -46.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—07:22; चन्द्रोदयः—19:11

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:58-16:26; सायाह्नः—17:53-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:06; सायाह्नः-मु॰3—17:06-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:50-01:18

  • राहुकालः—10:36-12:04; यमघण्टः—14:58-16:26; गुलिककालः—07:41-09:09

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्

उत्सवाः

  • अशून्यशयन-व्रतम्, निऩ्ऱचीर् नॆडुमाऱ नायऩार् (४८) गुरुपूजै, भृगुवार-सुब्रह्मण्य-व्रतम्

अशून्यशयन-व्रतम्

Observed on Kṛṣṇa-Dvitīyā tithi of Āśvayujaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details

भृगुवार-सुब्रह्मण्य-व्रतम्

tulārāśiṃ gate sūrye pūrvasmin bhṛguvāsare

Details

निऩ्ऱचीर् नॆडुमाऱ नायऩार् (४८) गुरुपूजै

Observed on Apabharaṇī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details