2021-10-31

आश्वयुजः-07-25,सिंहः-मघा🌛🌌◢◣तुला-स्वाती-07-15🌌🌞◢◣ऊर्जः-08-09🪐🌞भानुः

  • Indian civil date: 1943-08-09, Islamic: 1443-03-24 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►14:27; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मघा►13:13; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — ब्रह्म►23:16; इन्द्रः►
  • २|🌛-🌞|करणम् — विष्टिः►14:27; बवः►26:00*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (7.52° → 7.85°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (16.83° → 16.37°), शनैश्चरः (-89.40° → -88.43°), गुरुः (-104.79° → -103.84°), शुक्रः (-46.93° → -46.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—14:27; चन्द्रोदयः—02:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:49-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—16:23-17:49; यमघण्टः—12:03-13:29; गुलिककालः—14:56-16:23

  • शूलम्—प्रतीची दिक् (►10:53); परिहारः–गुडम्

उत्सवाः

  • सर्दार-पटेल-जन्मोत्सवः #१४६

सर्दार-पटेल-जन्मोत्सवः #१४६

Event occured on 1875-10-31 (gregorian). rAShTrIya-ekatA-divasa. Great unifier, iron man sardAr paTel was born.

Details