2021-11-01

आश्वयुजः-07-26,सिंहः-पूर्वफल्गुनी🌛🌌◢◣तुला-स्वाती-07-16🌌🌞◢◣ऊर्जः-08-10🪐🌞सोमः

  • Indian civil date: 1943-08-10, Islamic: 1443-03-25 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►13:22; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►12:50; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — इन्द्रः►20:59; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवः►13:22; कौलवः►24:32*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (7.85° → 8.18°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-88.43° → -87.47°), बुधः (16.37° → 15.88°), गुरुः (-103.84° → -102.88°), शुक्रः (-46.92° → -46.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—15:10; चन्द्रोदयः—03:31(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:49-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:43-09:10; यमघण्टः—10:36-12:03; गुलिककालः—13:29-14:56

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • गोवत्स-द्वादशी, चत्ति नायऩार् (४४) गुरुपूजै, लस्वरि-युद्धम् #२१८, शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती-३ जयन्ती, सर्व-रमा-एकादशी, हरिवासरः

चत्ति नायऩार् (४४) गुरुपूजै

Observed on Pūrvaphalgunī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

गोवत्स-द्वादशी

Observed on Kṛṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Pradoṣaḥ/puurvaviddha). Avoid cow’s milk, ghee, curd and buttermilk on this day. Give grass to cows and pray to them.

गोक्षीरं गोघृतं चैव दधि तक्रं च वर्जयेत्।
सुरभि त्वं जगन्मातर्देवि विष्णुपदे स्थिता।
सर्वदेवमये ग्रासं मया दत्तमिदं ग्रस॥
सर्वदेवमये देवि सर्वेदेवैश्च सत्कृता।
मातर्ममाऽभिलाषितं सफलं कुरु नन्दिनि॥

Details

हरिवासरः

  • →18:58

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

लस्वरि-युद्धम् #२१८

Event occured on 1803-11-01 (gregorian). British under General Lake defeated the marATha shiNDe army under ambAjI ingale after a fierce battle. The shiNDe army was sadly not joined by other powers, even marATha ones.

In the days leading up to the battle, Europeans employed by daulatrAv shiNDe to train and lead his army with new tactics treacherously defected to the British- especially the Frenchman Dudrenec and British officers like Smith and Larpent. The brave but less experienced / capable AmbajI had to fill in. Still, the marATha-s were advancing to Delhi before General Lake rushed and caught up.

Details

सर्व-रमा-एकादशी

The Krishna-paksha Ekadashi of āśvayuja month is known as ramā-ekādaśī.

Details

शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती-३ जयन्ती

Observed on Kṛṣṇa-Ekādaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

सदाऽऽत्मध्याननिरतं विषयेभ्यः परङ्मुखम्।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥

Details