2021-11-03

आश्वयुजः-07-28,कन्या-हस्तः🌛🌌◢◣तुला-स्वाती-07-18🌌🌞◢◣ऊर्जः-08-12🪐🌞बुधः

  • Indian civil date: 1943-08-12, Islamic: 1443-03-27 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►09:02; कृष्ण-चतुर्दशी►30:03*; अमावास्या►
  • 🌌🌛नक्षत्रम् — हस्तः►09:55; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — विष्कम्भः►14:48; प्रीतिः►
  • २|🌛-🌞|करणम् — वणिजः►09:02; विष्टिः►19:36; शकुनिः►30:03*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (8.51° → 8.83°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-86.50° → -85.54°), बुधः (15.36° → 14.82°), शुक्रः (-46.87° → -46.83°), गुरुः (-101.93° → -100.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—16:39; चन्द्रोदयः—05:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:43-09:10; गुलिककालः—10:36-12:03

  • शूलम्—उदीची दिक् (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • (यम)-दीप-त्रयोदशी, गो-त्रिरात्रि-व्रतम्, दीपोत्सव-चतुर्दशी/यम-तर्पणम्, देवी-पर्व-७, धन-त्रयोदशी, धन्वन्तरि-जयन्ती, नरक-चतुर्दशी, पञ्च-पर्व-पूजा (चतुर्दशी), प्रेत-चतुर्दशी, मासशिवरात्रिः, शिवराजः कल्याणं जयति #३६४, शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी जयन्ती

(यम)-दीप-त्रयोदशी

Observed on Kṛṣṇa-Trayodaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Do dānaṃ of dīpam, light deepam outside the house.

आश्विनस्यासिते पक्षे त्रयोदश्यां निशामुखे।
यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति॥
मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह।
त्रयोदश्यां दीपदानात् सूर्यजः प्रीयतां मम॥

Details

दीपोत्सव-चतुर्दशी/यम-तर्पणम्

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform Tarpana to Yamadharmaraja (even those with father). jīvatpitā’pi kurvīta tarpaṇaṃ yamabhīṣmayoḥ

Details

देवी-पर्व-७

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

धन-त्रयोदशी

Observed on Kṛṣṇa-Trayodaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Dhan-trayodashi in Gujarat; Lakshmi pooja

Details

धन्वन्तरि-जयन्ती

Observed on Kṛṣṇa-Trayodaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Dhanvantari Jayanti (born as Divodaas King of Kaashi) as per Brahmanda-Puraana (Dvadashi?)

Details

गो-त्रिरात्रि-व्रतम्

Observed on Kṛṣṇa-Trayodaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details

नरक-चतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). *ShriKrishna killed Muraasura and Narakaasura on this day.

  • Must perform Taila-abhyangana-snaanam in early morning before sunrise, else Narakam (as per PadmaPurana). If done, equal to GangaSnanam and avoids YamaYaatanam. Use water stored from previous day. Previous day night do pooja to water. Use this water on Chaturdashi. With plough uproot Upaamaarga-vruksham (small one) and put in the water. (DO NOT PLUCK WITH HAND). Do dhyaanam of Seeta.
  • As per KalikaPuranam, Naraka was also upraised by Janaka. He was then sent to PraagjyotishaPuram.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

प्रेत-चतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform Deepa Danam for Yamadharmaraja in evening

Details

शिवराजः कल्याणं जयति #३६४

Event occured on 1657-11-03 (gregorian). Julian date was converted to Gregorian in this reckoning. dAdAjI bApUjI captures kalyAN and bhivaNDi for svarAjya.

Details

शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी जयन्ती

Observed on Kṛṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

विवेकिनं महाप्राज्ञं धैर्यौदार्यक्षमानिधिम्।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे॥

Details