2021-11-04

आश्वयुजः-07-30,तुला-चित्रा🌛🌌◢◣तुला-स्वाती-07-19🌌🌞◢◣ऊर्जः-08-13🪐🌞गुरुः

  • Indian civil date: 1943-08-13, Islamic: 1443-03-28 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►26:44*; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — चित्रा►07:40; स्वाती►29:05*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — प्रीतिः►11:05; आयुष्मान्►
  • २|🌛-🌞|करणम् — चतुष्पात्►16:26; नाग►26:44*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (8.83° → 9.16°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-100.98° → -100.04°), बुधः (14.82° → 14.25°), शनैश्चरः (-85.54° → -84.58°), शुक्रः (-46.83° → -46.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—17:29; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:29-14:55; यमघण्टः—06:17-07:44; गुलिककालः—09:10-10:36

  • शूलम्—दक्षिणा दिक् (►13:58); परिहारः–तैलम्

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, कमला-जयन्ती, केदार-गौरी-व्रतम्, दीपावली/लक्ष्मी-कुबेर-पूजा, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, विक्रमादित्य-पट्टाभिषेकः, श्रीराम-पट्टाभिषेकः, सर्व-आश्वयुज-अमावास्या (अलभ्यम्–स्वाती, पुष्कला)

आग्रयण-होमः द्राविडेषु

Observed on Amāvāsyā tithi of Tulā (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details

दीपावली/लक्ष्मी-कुबेर-पूजा

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Pradoṣaḥ/puurvaviddha). Gives light even to Naraka-vasis; Also, Bali was sent to Paatalam on this day.

Details

केदार-गौरी-व्रतम्

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कमला-जयन्ती

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Kamala is 10th of the Dasha Maha Vidyas.

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सर्व-आश्वयुज-अमावास्या (अलभ्यम्–स्वाती, पुष्कला)

विक्रमादित्य-पट्टाभिषेकः

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

श्रीराम-पट्टाभिषेकः

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details