2021-11-17

कार्त्तिकः-08-13,मेषः-अश्विनी🌛🌌◢◣वृश्चिकः-विशाखा-08-02🌌🌞◢◣ऊर्जः-08-26🪐🌞बुधः

  • Indian civil date: 1943-08-26, Islamic: 1443-04-11 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►09:50; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►22:40; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — व्यतीपातः►26:10*; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►09:50; गरः►22:53; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (13.09° → 13.42°), बुधः (7.03° → 6.43°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-73.12° → -72.17°), शुक्रः (-45.50° → -45.32°), गुरुः (-88.90° → -87.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:04🌞️-17:46🌇
  • 🌛चन्द्रोदयः—16:28; चन्द्रास्तमयः—05:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:48; साङ्गवः—09:13-10:39; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:08; प्रातः-मु॰2—07:08-07:54; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—12:04-13:29; यमघण्टः—07:48-09:13; गुलिककालः—10:39-12:04

  • शूलम्—उदीची दिक् (►12:27); परिहारः–क्षीरम्

उत्सवाः

  • कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः, मुडवऩ् मुऴुक्कु, व्यतीपात-श्राद्धम्

कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः

Observed on Śukla-Trayodaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Last three days of kārttika-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam etc.

Details

  • References
    • skAnda mahApurANe vaiSNavakhaNDE SaDtriMzO.adhyAyaH
  • Edit config file
  • Tags: LessCommonFestivals

मुडवऩ् मुऴुक्कु

Nadha Sharma (ta:muḍavan{}, i.e. lame man) and his wife Anavidyambikai came to Mayavaram in order to perform a tulā snānam in Kaveri. However, by the time they arrived, it was the last day of tulā māsa and they could not complete the snānam. They were disappointed yet spent their time doing Puja of the Lord, who appeared in their dreams and asked them to take a bath next morning (1st day of Vrschika) and reap full benefits of the Tula Kaveri Snanam itself!

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details