2021-11-21

कार्त्तिकः-08-17,वृषभः-रोहिणी🌛🌌◢◣वृश्चिकः-अनूराधा-08-06🌌🌞◢◣ऊर्जः-08-30🪐🌞भानुः

  • Indian civil date: 1943-08-30, Islamic: 1443-04-15 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►19:47; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►07:33; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — सिद्धः►29:44*; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►06:26; गरः►19:47; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.66° → 4.08°), मङ्गलः (14.39° → 14.72°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-85.27° → -84.37°), शनैश्चरः (-69.33° → -68.39°), शुक्रः (-44.69° → -44.45°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:05🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—07:46; चन्द्रोदयः—19:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:49-01:21

  • राहुकालः—16:21-17:46; यमघण्टः—12:05-13:30; गुलिककालः—14:55-16:21

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्

उत्सवाः

  • कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, गुरु-सङ्क्रान्तिः, भीमरथी-आदि-पुष्कर-आरम्भः

भीमरथी-आदि-पुष्कर-आरम्भः

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to kumbha rāśī, puṣkararāja resides in bhīmarathī river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details

गुरु-सङ्क्रान्तिः

Transition of Jupiter from one Rashi to another. When it is not retrograde, it also marks the beginning of a new Pushkara.

Details

कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details