2021-11-25

कार्त्तिकः-08-21,कर्कटः-पुष्यः🌛🌌◢◣वृश्चिकः-अनूराधा-08-10🌌🌞◢◣सहः-09-04🪐🌞गुरुः

  • Indian civil date: 1943-09-04, Islamic: 1443-04-19 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►28:42*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►18:46; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — शुक्लः►07:52; ब्रह्म►
  • २|🌛-🌞|करणम् — गरः►15:57; वणिजः►28:42*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (15.69° → 16.02°), बुधः (2.35° → 1.78°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-43.62° → -43.31°), शनैश्चरः (-65.56° → -64.62°), गुरुः (-81.67° → -80.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:06🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—10:56; चन्द्रोदयः—22:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:27-10:13; पूर्वाह्णः-मु॰2—11:43-12:29; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:50-01:22

  • राहुकालः—13:31-14:56; यमघण्टः—06:26-07:51; गुलिककालः—09:16-10:41

  • शूलम्—दक्षिणा दिक् (►13:59); परिहारः–तैलम्

उत्सवाः

  • गुरुपुष्य-पुण्यकालः, तिरुविशलूर् गङ्गाकर्षण-महोत्सव-आरम्भः

गुरुपुष्य-पुण्यकालः

When Pushya nakshatra falls on a Thursday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

तिरुविशलूर् गङ्गाकर्षण-महोत्सव-आरम्भः

Beginning of Gangakarshana Mahotsava in Thiruvisanallur. See also http://www.sriayyaval.org/ .

Details