2021-11-28

कार्त्तिकः-08-24,सिंहः-पूर्वफल्गुनी🌛🌌◢◣वृश्चिकः-अनूराधा-08-13🌌🌞◢◣सहः-09-07🪐🌞भानुः

  • Indian civil date: 1943-09-07, Islamic: 1443-04-22 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►29:30*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►22:03; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वैधृतिः►06:32; विष्कम्भः►28:57*; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलः►17:51; गरः►29:30*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.65° → 0.09°), मङ्गलः (16.66° → 16.99°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-79.00° → -78.12°), शुक्रः (-42.64° → -42.27°), शनैश्चरः (-62.74° → -61.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:07🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—13:03; चन्द्रोदयः—01:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:17-10:42; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:58; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:44-12:30; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:37; मध्यरात्रिः—22:51-01:24

  • राहुकालः—16:22-17:46; यमघण्टः—12:07-13:32; गुलिककालः—14:57-16:22

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

उत्सवाः

  • कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details