2021-11-30

कार्त्तिकः-08-26,कन्या-हस्तः🌛🌌◢◣वृश्चिकः-अनूराधा-08-15🌌🌞◢◣सहः-09-09🪐🌞मङ्गलः

  • Indian civil date: 1943-09-09, Islamic: 1443-04-24 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►26:14*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►20:31; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — आयुष्मान्►23:58; सौभाग्यः►
  • २|🌛-🌞|करणम् — बवः►15:19; बालवः►26:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.47° → -1.03°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-77.23° → -76.35°), शुक्रः (-41.88° → -41.47°), मङ्गलः (17.31° → 17.63°), शनैश्चरः (-60.87° → -59.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:08🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—14:27; चन्द्रोदयः—03:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:54; साङ्गवः—09:18-10:43; मध्याह्नः—12:08-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:52-01:24

  • राहुकालः—14:57-16:22; यमघण्टः—09:18-10:43; गुलिककालः—12:08-13:32

  • शूलम्—उदीची दिक् (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • आऩाय नायऩार् (१३) गुरुपूजै, सर्व-उत्पन्ना-एकादशी

आऩाय नायऩार् (१३) गुरुपूजै

Observed on Hastaḥ nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

सर्व-उत्पन्ना-एकादशी

The Krishna-paksha Ekadashi of kārttika month is known as utpannā-ekādaśī.

Details