2021-12-01

कार्त्तिकः-08-27,कन्या-चित्रा🌛🌌◢◣वृश्चिकः-अनूराधा-08-16🌌🌞◢◣सहः-09-10🪐🌞बुधः

  • Indian civil date: 1943-09-10, Islamic: 1443-04-25 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►23:35; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — चित्रा►18:44; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — सौभाग्यः►20:39; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►12:59; तैतिलः►23:35; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.03° → -1.59°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-59.93° → -59.00°), शुक्रः (-41.47° → -41.03°), गुरुः (-76.35° → -75.47°), मङ्गलः (17.63° → 17.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:08🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—15:14; चन्द्रोदयः—04:05(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:54; साङ्गवः—09:19-10:43; मध्याह्नः—12:08-13:33; अपराह्णः—14:58-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:52-01:25

  • राहुकालः—12:08-13:33; यमघण्टः—07:54-09:19; गुलिककालः—10:43-12:08

  • शूलम्—उदीची दिक् (►12:31); परिहारः–क्षीरम्

उत्सवाः

  • हरिवासरः

हरिवासरः

  • →07:37

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details