2021-12-04

कार्त्तिकः-08-30,वृश्चिकः-अनूराधा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-19🌌🌞◢◣सहः-09-13🪐🌞शनिः

  • Indian civil date: 1943-09-13, Islamic: 1443-04-28 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►13:13; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — अनूराधा►10:45; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — सुकर्म►08:36; धृतिः►28:17*; शूलः►
  • २|🌛-🌞|करणम् — नाग►13:13; किंस्तुघ्नः►23:20; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.70° → -3.25°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-57.13° → -56.20°), शुक्रः (-40.09° → -39.58°), गुरुः (-73.71° → -72.84°), मङ्गलः (18.60° → 18.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:09🌞️-17:48🌇
  • 🌛चन्द्रास्तमयः—17:59; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:56; साङ्गवः—09:20-10:45; मध्याह्नः—12:09-13:34; अपराह्णः—14:58-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:31-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—09:20-10:45; यमघण्टः—13:34-14:58; गुलिककालः—06:31-07:56

  • शूलम्—प्राची दिक् (►09:31); परिहारः–दधि

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, ऎस्टिव-द्वीप-ग्रहणम् #३३८, काञ्ची १८ जगद्गुरु श्री-योगतिलक सुरेन्द्र सरस्वती आराधना #१६३७, कार्त्तिक-अमावास्या, कार्त्तिक-स्नानपूर्तिः, तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्, नवम-अपरपक्ष-समापनम्, पार्वणव्रतम् अमावास्यायाम्, बोधायन-इष्टिः

आग्रयण-होमः द्राविडेषु

Observed on Amāvāsyā tithi of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details

बोधायन-इष्टिः

ऎस्टिव-द्वीप-ग्रहणम् #३३८

Event occured on 1683-12-04 (gregorian). Julian date was converted to Gregorian in this reckoning. On 24 November 1683 at night, when the tide was low, Sambhaji’s full force attacked the unsuspecting fort and village on Santo Estêvão island. They captured the fort and plundered its village. A battalion of 200 men marched from mainland Goa in order to recapture the island. Seeing the size of the Maratha army, and the devastation caused by them, the battalion retreated to the capital City of Goa

Details

काञ्ची १८ जगद्गुरु श्री-योगतिलक सुरेन्द्र सरस्वती आराधना #१६३७

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3486 (Kali era).
The austere preceptor Surendra after defeating boldly in debate the materialist Durdhivi and his companion Jīva, being honoured by King Surendra in his Court merged in his original state. Preceptor Surendra, a Maharashtrian, revered by all as Mādhura, resorted to asceticism, an adept in Yogic practices, governed the Maṭha for only ten years and reached his abode on the first day of the bright fortnight in the month of Mārgaśīrṣa of the Tāraṇa year in the Kali era 3486.

दुर्दीदिविं समभिभूय तथाऽस्य साह्यासक्तं च जीवम् अपवार्य सधैर्यम् उक्त्या।
सम्पूजितः सदसि राजसुरेन्द्रमुख्यैः योगी सुरेन्द्रनियमी युयुजे पदे स्वे॥३९॥
महाराष्ट्रः सर्वैरपि च विनुतो माथुर इति प्रपन्नः सन्न्यासं रस-वसु-जलध्यग्निषु (३४८६) कलेः।
दशैवाध्युष्याब्दान् अधिमठम् अयं योगितिलकः सुरेन्द्रः स्वं मार्गे प्रतिपदि सिते प्राप निलयम्॥४०॥
—पुण्यश्लोकमञ्जरी

Details

कार्त्तिक-अमावास्या

Details

कार्त्तिक-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

नवम-अपरपक्ष-समापनम्

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha). Thiruvisanallur Sridhara Aiyyaval brought Ganga to his house well on this day! See also http://www.sriayyaval.org/ .

ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितम्
प्रेम प्रेम च तत्परेषु विरतिश्चान्यत्र सर्वत्र च।
ईशेक्षा करुणा च यस्य नियता वृत्तिः श्रितस्यापि यम्
तं वन्दे नररूपमन्तकरिपुं श्रीवेङ्कटेशं गुरुम्॥

Details