2021-12-08

मार्गशीर्षः-09-05,मकरः-श्रवणः🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-23🌌🌞◢◣सहः-09-17🪐🌞बुधः

  • Indian civil date: 1943-09-17, Islamic: 1443-05-03 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►21:26; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रवणः►22:37; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — ध्रुवः►13:04; व्याघातः►
  • २|🌛-🌞|करणम् — बवः►10:28; बालवः►21:26; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.91° → -5.46°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (19.89° → 20.21°), शुक्रः (-37.89° → -37.27°), गुरुः (-70.23° → -69.37°), शनैश्चरः (-53.40° → -52.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:11🌞️-17:49🌇
  • 🌛चन्द्रोदयः—10:18; चन्द्रास्तमयः—22:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:58; साङ्गवः—09:22-10:47; मध्याह्नः—12:11-13:35; अपराह्णः—15:00-16:24; सायाह्नः—17:49-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:55-01:28

  • राहुकालः—12:11-13:35; यमघण्टः—07:58-09:22; गुलिककालः—10:47-12:11

  • शूलम्—उदीची दिक् (►12:34); परिहारः–क्षीरम्

उत्सवाः

  • देवी-पर्व-९, शिवराजेन पन्हळदुर्गं गृहीतम् #३६२, श्रवण-व्रतम्

देवी-पर्व-९

Observed on Śukla-Pañcamī tithi of Mārgaśīrṣaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

शिवराजेन पन्हळदुर्गं गृहीतम् #३६२

Event occured on 1659-12-08 (gregorian). Julian date was converted to Gregorian in this reckoning. Panhala fell on the 2nd night of the siege! Just 18 days after the slaying of Afzal Khan!

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details