2021-12-09

मार्गशीर्षः-09-06,मकरः-श्रविष्ठा🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-24🌌🌞◢◣सहः-09-18🪐🌞गुरुः

  • Indian civil date: 1943-09-18, Islamic: 1443-05-04 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►19:54; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►21:48; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — व्याघातः►10:23; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवः►08:34; तैतिलः►19:54; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.46° → -6.01°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-69.37° → -68.50°), मङ्गलः (20.21° → 20.53°), शनैश्चरः (-52.47° → -51.55°), शुक्रः (-37.27° → -36.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:11🌞️-17:49🌇
  • 🌛चन्द्रोदयः—11:07; चन्द्रास्तमयः—23:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:58; साङ्गवः—09:23-10:47; मध्याह्नः—12:11-13:36; अपराह्णः—15:00-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:28

  • राहुकालः—13:36-15:00; यमघण्टः—06:34-07:58; गुलिककालः—09:23-10:47

  • शूलम्—दक्षिणा दिक् (►14:04); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ३२ जगद्गुरु श्री-चिदानन्दघनेन्द्र सरस्वती आराधना #१३५०, मार्गशीर्ष-शिवलिङ्ग-षष्ठी, सुब्रह्मण्य-षष्ठी-व्रतम्

काञ्ची ३२ जगद्गुरु श्री-चिदानन्दघनेन्द्र सरस्वती आराधना #१३५०

Observed on Śukla-Ṣaṣṭhī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3773 (Kali era).
Son of Kaṇṇūśaṅkara, the clever Padmanābha by ame, though intent on practising Lambika Yoga, this preceptor Cidānandaghanendra adhering to the injunctions of the Master, remained in the seat of Kāmakoṭi that bestows all desired things to those who resort to, fed innumerable devotees every day. He, the adept in Yoga reinstating compassionately the Kannada prince who lost kith and kin in his own kingdom through his (the prince’s) conqueror, He (Cidānandaghanendra) remained as preceptor only for four years sustaining on dry leaves. This preceptor reached his Ultimate abode which is devoid of all grief, delusion etc. on the sixty day of bright fortnight in the month of Mārgaśīrṣa of the year Prajotpati.

अण्णु(कण्व)शङ्करनन्दनः पटुपद्मनाभसमाह्वयो
लम्बिकापथतत्परोऽप्यवलम्ब्य सद्गुरुशासनम्।
कामकोटिपदे स्थितः श्रितकामकोटिफलप्रदे
नित्यदत्तसहस्रभक्तम् अभूद् इदंपदभागसौ॥६१॥
सकरुणम् अपबन्धुं कन्नडेशीकुमारं पुनरपि निजराज्ये स्थापयंस्तद्विजेत्रा।
अतिलघुतनुवृत्तिर्जीर्णपर्णात् स योगी पदमनु चतुरोऽब्दानेव देवोऽध्यवात्सीत्॥६२॥
प्रजोत्पत्तौ मार्गशीर्षे सितषष्ठ्याम् अगाद् असौ।
पदं स्वं परमं सर्वशोकमोहविवर्जितम्॥६३॥
—पुण्यश्लोकमञ्जरी

Details

मार्गशीर्ष-शिवलिङ्ग-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Have darshan of Shivalingam today; removes Shivapachara doshas in the family.

मार्गशीर्षेऽमले पक्षे षष्ठ्यां वारेंऽशुमालिनः।
शततारागते चन्द्रे लिङ्गं स्याद्दृष्टिगोचरम्।

Details

सुब्रह्मण्य-षष्ठी-व्रतम्

Also known as champā/champaka ṣaṣṭhī

सेनाविदारक स्कन्द महासेन महाबल।
रुद्रोमाग्निज षड्वक्त्र गङ्गागर्भ नमोऽस्तु ते॥

Details