2021-12-14

मार्गशीर्षः-09-11,मेषः-अश्विनी🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-29🌌🌞◢◣सहः-09-23🪐🌞मङ्गलः

  • Indian civil date: 1943-09-23, Islamic: 1443-05-09 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►23:36; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►28:37*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►

  • 🌛+🌞योगः — परिघः►30:24*; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►10:31; विष्टिः►23:36; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.23° → -8.78°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (21.80° → 22.12°), गुरुः (-65.07° → -64.22°), शुक्रः (-33.67° → -32.84°), शनैश्चरः (-47.84° → -46.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:14🌞️-17:51🌇
  • 🌛चन्द्रोदयः—14:28; चन्द्रास्तमयः—03:15(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:25-10:49; मध्याह्नः—12:14-13:38; अपराह्णः—15:02-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:31

  • राहुकालः—15:02-16:27; यमघण्टः—09:25-10:49; गुलिककालः—12:14-13:38

  • शूलम्—उदीची दिक् (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • कैशिक-एकादशी, गीता-जयन्ती, गुरुवायुपुर-एकादशी, भौमाश्विनी-पुण्यकालः, सर्व-मोक्षदा-एकादशी

भौमाश्विनी-पुण्यकालः

When Ashwini nakshatra falls on a Tuesday, it is a special puṇyakālaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

गीता-जयन्ती

Observed on Śukla-Ekādaśī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

गुरुवायुपुर-एकादशी

The Shukla-paksha Ekadashi of vṛśchikamāsa is known as guruvāyupura-ekādaśī.

Details

कैशिक-एकादशी

The Shukla-paksha Ekadashi of vṛśchikamāsa is also celebrated as kaiśika-ekādaśī. Kaisika Puranam, consisting of 82 shlokas describes the story of ta:nampāḍuvān and a rākṣasa who attained mukti by nāmasaṅkīrtanam and the fruits of ta:nampāḍuvān’s nāmasaṅkīrtanam, respectively!

Details

सर्व-मोक्षदा-एकादशी

The Shukla-paksha Ekadashi of mārgaśīrṣa month is known as mokṣadā-ekādaśī.

Details