2021-12-15

मार्गशीर्षः-09-12,मेषः-अपभरणी🌛🌌◢◣वृश्चिकः-ज्येष्ठा-08-30🌌🌞◢◣सहः-09-24🪐🌞बुधः

  • Indian civil date: 1943-09-24, Islamic: 1443-05-10 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►26:01*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►27:17*; मूला►

  • 🌛+🌞योगः — शिवः►
  • २|🌛-🌞|करणम् — बवः►12:46; बालवः►26:01*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.78° → -9.34°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-64.22° → -63.37°), मङ्गलः (22.12° → 22.44°), शुक्रः (-32.84° → -31.98°), शनैश्चरः (-46.92° → -45.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:14🌞️-17:51🌇
  • 🌛चन्द्रोदयः—15:08; चन्द्रास्तमयः—04:03(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:26-10:50; मध्याह्नः—12:14-13:39; अपराह्णः—15:03-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—12:14-13:39; यमघण्टः—08:01-09:26; गुलिककालः—10:50-12:14

  • शूलम्—उदीची दिक् (►12:37); परिहारः–क्षीरम्

उत्सवाः

  • कैशिक-द्वादशी, धनूरवि-सङ्क्रमण-षडशीति-पुण्यकालः, भरणी-दीपम्, हरिवासरः

भरणी-दीपम्

Observed on Apabharaṇī nakshatra of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/paraviddha).

Details

धनूरवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 03:17→03:17

Dhanur-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes/vehicle (e.g. bullock cart).

धनुःप्रवेशे वस्त्राणां यानानां च महाफलम्
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

हरिवासरः

  • →06:10

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कैशिक-द्वादशी

Read kaiśika purāṇam on this day. Special celebrations in Thirukurungudi Divya Desham Temple.

Details