2021-12-16

मार्गशीर्षः-09-13,मेषः-अपभरणी🌛🌌◢◣धनुः-मूला-09-01🌌🌞◢◣सहः-09-25🪐🌞गुरुः

  • Indian civil date: 1943-09-25, Islamic: 1443-05-11 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►28:41*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►07:32; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — शिवः►07:12; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►15:20; तैतिलः►28:41*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.34° → -9.90°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-31.98° → -31.07°), शनैश्चरः (-45.99° → -45.07°), गुरुः (-63.37° → -62.52°), मङ्गलः (22.44° → 22.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:15🌞️-17:52🌇
  • 🌛चन्द्रोदयः—15:50; चन्द्रास्तमयः—04:53(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:02; साङ्गवः—09:26-10:50; मध्याह्नः—12:15-13:39; अपराह्णः—15:03-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:47; मध्यरात्रिः—22:58-01:32

  • राहुकालः—13:39-15:03; यमघण्टः—06:38-08:02; गुलिककालः—09:26-10:50

  • शूलम्—दक्षिणा दिक् (►14:07); परिहारः–तैलम्

उत्सवाः

  • कृत्तिका-व्रतम्, पाकिस्तान-पूर्व-पक्ष-कर्तनम् #५०, प्रदोष-व्रतम्

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

पाकिस्तान-पूर्व-पक्ष-कर्तनम् #५०

Event occured on 1971-12-16 (gregorian). Genocidal Pakistan Islamic Republic army (93,000 - mostly eastern command soldiers) surrendered to Indian forces at DhAka.

Details

प्रदोष-व्रतम्

  • 17:52→18:43

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details