2021-12-25

मार्गशीर्षः-09-21,सिंहः-पूर्वफल्गुनी🌛🌌◢◣धनुः-मूला-09-10🌌🌞◢◣सहस्यः-10-04🪐🌞शनिः

  • Indian civil date: 1943-10-04, Islamic: 1443-05-20 Jumādā al-ʾAwwal/ʾŪlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►20:09; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►29:03*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►

  • 🌛+🌞योगः — प्रीतिः►11:20; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरः►07:56; वणिजः►20:09; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-22.39° → -21.12°), मङ्गलः (25.27° → 25.58°), शनैश्चरः (-37.72° → -36.81°), बुधः (-14.30° → -14.82°), गुरुः (-55.78° → -54.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:19🌞️-17:56🌇
  • 🌛चन्द्रास्तमयः—11:01; चन्द्रोदयः—23:11

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:06; साङ्गवः—09:31-10:55; मध्याह्नः—12:19-13:43; अपराह्णः—15:08-16:32; सायाह्नः—17:56-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:26-17:11; सायाह्नः-मु॰3—17:11-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:51; मध्यरात्रिः—23:03-01:36

  • राहुकालः—09:31-10:55; यमघण्टः—13:43-15:08; गुलिककालः—06:42-08:06

  • शूलम्—प्राची दिक् (►09:42); परिहारः–दधि