2022

00 Intro

Computation parameters

  • 🌏क्षेत्रम् (सहकार-नगरम्, कल्याणपुरी)

Basic parameters

lunar_month_assigner_type = "MULTI_NEW_MOON_SIDEREAL_MONTH_ADHIKA"
ayanaamsha_id = "CHITRA_AT_180"
jsonClass = "ComputationSystem"

[graha_lopa_measures]
jsonClass = "GrahaLopaMeasures"

[graha_lopa_measures.graha_id_to_lopa_measure]
jupiter = 11
venus = 9
mercury = 13
mars = 17
saturn = 15

Event options

aparaahna_as_second_half = false
prefer_eight_fold_day_division = false
julian_handling = "converted to Gregorian"
jsonClass = "FestivalOptions"

2022-01

2022-01-01

मार्गशीर्षः-09-28 , वृश्चिकः-ज्येष्ठा🌛🌌 , धनुः-पूर्वाषाढा-09-17🌞🌌 , सहस्यः-10-11🌞🪐 , शनिः

  • Indian civil date: 1943-10-11, Islamic: 1443-05-27 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►07:17; कृष्ण-चतुर्दशी►27:42*; अमावास्या►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►19:15; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — गण्डः►13:51; वृद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►07:17; विष्टिः►17:30; शकुनिः►27:42*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.68° → -18.06°), गुरुः (-49.97° → -49.15°), शुक्रः (-12.69° → -11.16°), शनैश्चरः (-31.33° → -30.41°), मङ्गलः (27.45° → 27.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:23🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—16:39; चन्द्रोदयः—06:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:10; साङ्गवः—09:34-10:58; मध्याह्नः—12:23-13:47; अपराह्णः—15:11-16:36; सायाह्नः—18:00-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—09:34-10:58; यमघण्टः—13:47-15:11; गुलिककालः—06:45-08:10

  • शूलम्—प्राची (►09:45); परिहारः–दधि

उत्सवाः

  • तॊण्डरडिप्पॊडियाऴ्वार् तिरुनक्षत्तिरम्, पञ्च-पर्व-पूजा (चतुर्दशी), मरून्मत्तैः इण्डियन्-एक्स्प्रॆस्-पत्रिका-कार्यालये कोलाहलम् #२२, मासशिवरात्रिः, सायन-व्यतीपातः
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
मरून्मत्तैः इण्डियन्-एक्स्प्रॆस्-पत्रिका-कार्यालये कोलाहलम् #२२

Event occured on 2000-01-01 (gregorian).

An article in the Bangalore edition of The New Indian Express on New Years Day so upset the Muslim community in the city that the next day a 1,000-strong mob stormed the newspaper’s building in protest. … But the angry crowd had already burnt down a lorry laden with newsprint for The New Indian Express before that and the news of the incident spread to other parts of the city. Several policemen were injured in violence. - India Today

Context (India Today summary)

The community was venting its anger at an unflattering reference to the Prophet by 13th century Italian poet Dante in the literary work Inferno which was quoted by the daily’s editorial adviser T.J.S. George in his cover essay “The Millennium is Dead . . . Long Live the Millennium” - a diatribe against the West-led Church’s alleged hegemony over the East.

Aftermath (India Today summary)

A 20-member delegation of Muslim scholars led by the Bangalore Jama Masjid imam met the chief reporter of the newspaper and demanded an apology by George and a regret note from the paper, which was frontpaged by the daily the next day.

In the apology titled “Instigated Violence” the newspaper said the protests were organised by disgruntled elements “for reasons other than defence of faith”. “We will continue to respect all religions and their divine personages including Islam and its Prophet. We only hope that the Muslim community will get a better and more enlightened leadership which will work for the community and not their own advancement.” …

While the writer of that story, P.K.N. Namboodiri, had embarked on a pilgrimage to Sabarimala in the midst of the controversy, George, founder editor of the Hong Kong-based Asiaweek magazine, has gone underground.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सायन-व्यतीपातः
  • →11:26

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
तॊण्डरडिप्पॊडियाऴ्वार् तिरुनक्षत्तिरम्

Observed on Jyēṣṭhā nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2022-01-02

मार्गशीर्षः-09-30 , धनुः-मूला🌛🌌 , धनुः-पूर्वाषाढा-09-18🌞🌌 , सहस्यः-10-12🌞🪐 , भानुः

  • Indian civil date: 1943-10-12, Islamic: 1443-05-28 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►24:03*; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — मूला►16:21; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वृद्धिः►09:38; ध्रुवः►29:25*; व्याघातः►
  • २|🌛-🌞|करणम् — चतुष्पात्►13:52; नाग►24:03*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (27.75° → 28.06°), गुरुः (-49.15° → -48.33°), बुधः (-18.06° → -18.40°), शनैश्चरः (-30.41° → -29.50°), शुक्रः (-11.16° → -9.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:23🌞️-18:01🌇
  • 🌛चन्द्रास्तमयः—17:44; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:10; साङ्गवः—09:34-10:59; मध्याह्नः—12:23-13:48; अपराह्णः—15:12-16:36; सायाह्नः—18:01-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:01-12:46; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:31-17:16; सायाह्नः-मु॰3—17:16-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:07-01:40

  • राहुकालः—16:36-18:01; यमघण्टः—12:23-13:48; गुलिककालः—15:12-16:36

  • शूलम्—प्रतीची (►11:16); परिहारः–गुडम्

उत्सवाः

  • अव्रङ्गज़ेब उदयपुरमन्दिरनाशम् आदिशति #३४३, उन्दु-मदक्कळिऱ्ऱऩ्, कमला-जयन्ती, काञ्ची १४ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती आराधना #१७०५, काञ्ची ३४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती २ आराधना #१३१२, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, श्री-हनूमत्-जयन्ती, सर्व-मार्गशीर्ष-अमावास्या
अव्रङ्गज़ेब उदयपुरमन्दिरनाशम् आदिशति #३४३

Event occured on 1679-01-02 (gregorian). Julian date was converted to Gregorian in this reckoning.

Aurangzeb, occupying udayapura, orders the destruction of all 3 temples on the bank of Maharana’s lake, Udaipur. Siyah Akhbarat-i-Darbar-i-Mu’alla Julus 23, Zilqad 29 / 23rd December 1679.

Excerpts

“Yesterday, Yakka Taz Khan and mimar (architect or mason) Hira brought before the Emperor the tarah (plans or designs) of the temples built on the bank of Rana’s lake and submitted that at a distance of about five kos, there was another lake also. It was ordered by the Emperor that Hasan Ali Khan, Ruhullah Khan, Yakka Taz Khan, Ibadullah Khan and Tahavvara Khan should go and destroy the temples.” “On the 7th Muharram / 29th January 1680, Hasan Ali Khan brought to the Emperor twenty camel-loads of tents and other things captured from the Rana’s palace and reported that one hundred and seventy-two (172) other temples in the environs of Udaipur had been destroyed. The Khan received the title of Bahadur ‘Alamgirshahi’."

After the death of Maharaja Jaswant Singh of Jodhpur in the Kabul Subah, he tried to eliminate the Rathors of Marwar as a political power in Rajputana. But Maharana Raj Singh of Mewar, in line with the great traditions of his House, came out in open support of the Rathors.. This led to war with both Mewar and Marwar during which the temples built on the bank of Rana’s lake were destroyed by his orders.

Raj Singh opposed Aurangzeb multiple times, once to save the Kishangarh princess Charumati from the Mughals and once by denouncing the Jizya tax levied by Aurangzeb. Chatrapati Shivaji Maharaj had once taunted Aurangzeb by telling him to ask the Rana of Mewar who is the head of the Hindus for Jizya if he had the guts instead of terrorising unarmed citizens.

The rANa died on 22 October 1680 (aged 51). It is said that the Rana was eventually poisoned by his own men who were bribed by the Mughal emperor Aurangzeb.

Details
काञ्ची १४ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती आराधना #१७०५

Observed on Amāvāsyā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3418 (Kali era).

Having entered the peak named Agastya after established Gaṅgādharagīṣpati in the ācārya Pīṭha and after subduing the Ugrabhairava through mantra, He stayed there itself. Son of Śrī Boppanna, known as Śrī Nāyana earlier, that Vidyāghana having got initiation from Saccidghana, endowed with enormous occult powers, having adorned the principal seat of Kāmakoṭi for forty-five years, He merged (in Self) on the new moon day of the month of Mārgaśīrṣa in the year Dhātu of Śālivāhana era 239.

निवेश्य गङ्गाधरगीष्पतिं पदे प्रविश्य कूटं तद् अगस्त्यचिह्नितम्।
प्रमोटयन् मन्त्रत उग्रभैरवं निवेशनं स्वं तत एव कॢप्तवान्॥२८॥
श्रीमद्बापणसोमयाजितनयः श्रीनायनाभिख्यया
ख्यातः पूर्वम् उदारमन्त्रविभवः संयम्य सच्चिद्घनात्।
आस्थायाप्यधिकामकोटि स शिवान् (४५) अब्दान् अगेऽगाल्लयं
धातौ शालि-मणीशिखीक्षण(२३९)-सहे दर्शे च विद्याघनः॥२९॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ३४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती २ आराधना #१३१२

Observed on Amāvāsyā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3811 (Kali era).

The preceptor, son of Mahādeva, who lived on the banks of river Vegavati, known by Lord Śiva’s name, who entered into the dense forest fire to save the child, wandered through out the earth by the directions of his master and adorning the Pīṭha and made the four castes to adhere to their respective paths. The pleasing, elegant and enduring preceptor Sri Chandraśekarendra also having remained in his maṭha for eighteen years disappeared on the new moon day of the month of Mārgaśīrṣa in the year Saumya. His preceptorship was for eighteen years.

सूनुर्वेगवतीतटोद्भवमहादेवाह्वयस्य श्रुतः
शम्भुर्नाम दवाग्निदग्धपृथुकत्राणावगाढानलः।
आचार्यस्य निदेशतः क्षितितलं सर्वं चरन् यश्चतुर्-
वर्णान् स्वस्वपथाद्व्यधादगलितान् आचार्यपीठस्थितः॥६६॥
श्रीचन्द्रशेखरेन्द्रोऽप्यध्युष्याष्टादश स्वमठम् अब्दान्।
सौम्यः सौम्येऽन्तरधात् सहेऽतिसहनः सुदर्शनो दर्शे॥६७॥
—पुण्यश्लोकमञ्जरी

Details
कमला-जयन्ती

Observed on Amāvāsyā tithi of Mārgaśīrṣaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Kamala is 10th of the Dasha Maha Vidyas.

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
सर्व-मार्गशीर्ष-अमावास्या

amāvāsyā of mārgaśīrṣa lunar month.

Details
उन्दु-मदक्कळिऱ्ऱऩ्

Observed on day 18 of Dhanuḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Offer naivedyam of chitrānnam (tamarind rice) to Vishnu

Details
श्री-हनूमत्-जयन्ती

Observed on Amāvāsyā tithi of Dhanuḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

आश्विनस्यासिते पक्षे भूतायां च महानिशि।
भौमवारेऽञ्जनादेवी हनूमन्तमजीजनत्॥ (व्रतरत्नाकरम्)

Details

2022-01-03

पौषः-10-01 , धनुः-पूर्वाषाढा🌛🌌 , धनुः-पूर्वाषाढा-09-19🌞🌌 , सहस्यः-10-13🌞🪐 , सोमः

  • Indian civil date: 1943-10-13, Islamic: 1443-05-29 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►20:32; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►13:31; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — व्याघातः►25:21*; हर्षणः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►10:16; बवः►20:32; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-9.62° → -8.04°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (28.06° → 28.37°), गुरुः (-48.33° → -47.51°), शनैश्चरः (-29.50° → -28.59°), बुधः (-18.40° → -18.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:24🌞️-18:01🌇
  • 🌛चन्द्रोदयः—07:03; चन्द्रास्तमयः—18:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:10; साङ्गवः—09:35-10:59; मध्याह्नः—12:24-13:48; अपराह्णः—15:12-16:37; सायाह्नः—18:01-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:01-12:46; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:31-17:16; सायाह्नः-मु॰3—17:16-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:07-01:40

  • राहुकालः—08:10-09:35; यमघण्टः—10:59-12:24; गुलिककालः—13:48-15:12

  • शूलम्—प्राची (►09:46); परिहारः–दधि

उत्सवाः

  • चाक्किय नायऩार् (३३) गुरुपूजै, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्
चाक्किय नायऩार् (३३) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-01-04

पौषः-10-02 , मकरः-उत्तराषाढा🌛🌌 , धनुः-पूर्वाषाढा-09-20🌞🌌 , सहस्यः-10-14🌞🪐 , मङ्गलः

  • Indian civil date: 1943-10-14, Islamic: 1443-05-30 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►17:19; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►10:55; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — हर्षणः►21:33; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►06:52; कौलवः►17:19; तैतिलः►27:53*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-8.04° → -6.45°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (28.37° → 28.68°), शनैश्चरः (-28.59° → -27.68°), गुरुः (-47.51° → -46.69°), बुधः (-18.70° → -18.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:24🌞️-18:02🌇
  • 🌛चन्द्रोदयः—08:02; चन्द्रास्तमयः—19:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:11; साङ्गवः—09:35-11:00; मध्याह्नः—12:24-13:48; अपराह्णः—15:13-16:37; सायाह्नः—18:02-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:17-15:02; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:08-01:41

  • राहुकालः—15:13-16:37; यमघण्टः—09:35-11:00; गुलिककालः—12:24-13:48

  • शूलम्—उदीची (►11:16); परिहारः–क्षीरम्

उत्सवाः

  • चन्द्र-दर्शनम्, भोपाल-युद्धम् #२८५, श्रवण-व्रतम्
भोपाल-युद्धम् #२८५

Event occured on 1737-01-04 (gregorian). Julian date was converted to Gregorian in this reckoning.

bAjIrAv defeats a big mughal army under the Nizam. Marathas poisoned the water and the replenishment supplies of the besieged Mughal forces. Chimaji was sent with an army of 10,000 men to stop any reinforcements while Bajirao blockaded the city instead of directly attacking the Nizam. The Nizam was forced to sue for peace after he was denied reinforcements from Delhi.

Details
चन्द्र-दर्शनम्
  • 18:02→19:54

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details

2022-01-05

पौषः-10-03 , मकरः-श्रवणः🌛🌌 , धनुः-पूर्वाषाढा-09-21🌞🌌 , सहस्यः-10-15🌞🪐 , बुधः

  • Indian civil date: 1943-10-15, Islamic: 1443-06-01 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►14:35; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — श्रवणः►08:44; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वज्रम्►18:10; सिद्धिः►
  • २|🌛-🌞|करणम् — गरः►14:35; वणिजः►25:27*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.45° → -4.85°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.93° → -19.10°), शनैश्चरः (-27.68° → -26.78°), गुरुः (-46.69° → -45.87°), मङ्गलः (28.68° → 28.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:24🌞️-18:02🌇
  • 🌛चन्द्रोदयः—08:55; चन्द्रास्तमयः—20:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:11; साङ्गवः—09:36-11:00; मध्याह्नः—12:24-13:49; अपराह्णः—15:13-16:38; सायाह्नः—18:02-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:17-15:02; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:08-01:41

  • राहुकालः—12:24-13:49; यमघण्टः—08:11-09:36; गुलिककालः—11:00-12:24

  • शूलम्—उदीची (►12:47); परिहारः–क्षीरम्

2022-01-06

पौषः-10-04 , कुम्भः-श्रविष्ठा🌛🌌 , धनुः-पूर्वाषाढा-09-22🌞🌌 , सहस्यः-10-16🌞🪐 , गुरुः

  • Indian civil date: 1943-10-16, Islamic: 1443-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►12:29; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►07:09; शतभिषक्►30:18*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सिद्धिः►15:20; व्यतीपातः►
  • २|🌛-🌞|करणम् — विष्टिः►12:29; बवः►23:44; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.85° → -3.23°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-45.87° → -45.05°), बुधः (-19.10° → -19.19°), मङ्गलः (28.98° → 29.29°), शनैश्चरः (-26.78° → -25.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:25🌞️-18:03🌇
  • 🌛चन्द्रोदयः—09:43; चन्द्रास्तमयः—21:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:11; साङ्गवः—09:36-11:00; मध्याह्नः—12:25-13:49; अपराह्णः—15:14-16:38; सायाह्नः—18:03-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—13:49-15:14; यमघण्टः—06:47-08:11; गुलिककालः—09:36-11:00

  • शूलम्—दक्षिणा (►14:18); परिहारः–तैलम्

उत्सवाः

  • आनन्दपालो गर्जनमहामदेन जितः #१०१४, महाधनुर्व्यतीपात-श्राद्धम्, शुक्ल-चतुर्थी-व्रतम्
आनन्दपालो गर्जनमहामदेन जितः #१०१४

Event occured on 1008-01-06 (gregorian). Julian date was converted to Gregorian in this reckoning.

Mahmud of ghazni met a large Hindu force under Prince Anandpal at the same site as two years earlier. Mahmud’s Muslims dispersed the Hindu war-elephants and inflicted a decisive defeat in battle at Waihand, near Peshawar. The Afghan’s subsequent invasions ravaged much of northern India.

Details
महाधनुर्व्यतीपात-श्राद्धम्

vyatīpāta is regarded as the king of yōgas. Though it occurs 13 times every year, the occurrence in dhanurmāsa is special, and this day is special for a number of special observances, such as śivapūjā, pitr̥tarpaṇam etc. One must also give arghyam with the shloka mentioned here, and perform the usual (dhanurmāsa) naivedyam of mudgānnam. Markandeya Rishi has performed upadesham of a year-long vratam, beginning this day, including the pūja of vyatīpata-dēvatā. Puranas also narrate the story of rich merchant names Vishwasakha, who was born as a wild boar owing to denying food to a hungry vipra on Vyatipata day. Having lost half his body to a forest fire, the boar was redeemed from this plight by the Raja Haryashva, who passed by, and gave away his accrued merits from vyatīpāta-snāna-dānam. As a result of this, the wild boar attained a divine form.

व्यतीपात महाबाहो सर्वपापप्रणाशन।
सहस्रबाहो विश्वात्मन् गृहाणार्घ्यं नमोऽस्तु ते॥

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-01-07

पौषः-10-05 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , धनुः-पूर्वाषाढा-09-23🌞🌌 , सहस्यः-10-17🌞🪐 , शुक्रः

  • Indian civil date: 1943-10-17, Islamic: 1443-06-03 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►11:10; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►30:17*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — व्यतीपातः►13:07; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►11:10; कौलवः►22:50; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-3.23° → -1.60°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.19° → -19.19°), गुरुः (-45.05° → -44.24°), मङ्गलः (29.29° → 29.59°), शनैश्चरः (-25.87° → -24.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:25🌞️-18:04🌇
  • 🌛चन्द्रोदयः—10:27; चन्द्रास्तमयः—22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:12; साङ्गवः—09:36-11:01; मध्याह्नः—12:25-13:50; अपराह्णः—15:14-16:39; सायाह्नः—18:04-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:33-17:18; सायाह्नः-मु॰3—17:18-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—11:01-12:25; यमघण्टः—15:14-16:39; गुलिककालः—08:12-09:36

  • शूलम्—प्रतीची (►11:18); परिहारः–गुडम्

उत्सवाः

  • महाधनुर्व्यतीपात-स्नानम्, शिवराजेन रुस्तम्-जमानॊ ध्वस्तः #३६३, षष्ठी-व्रतम्
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मान्नं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details
महाधनुर्व्यतीपात-स्नानम्

Observed on Vyatīpātaḥ yoga of Dhanuḥ (sidereal solar) month (Prāktanāruṇōdayaḥ/puurvaviddha).

Special snānam on account of mahādhanurvyatīpātam. snānam on any vyatīpata day gives mahāpuṇyam, more so in dhanurmāsa.

पुष्ये च जन्मनक्षत्रे व्यतीपाते च वैधृतौ।
अमायां च नदीस्नानं पुनात्यासप्तमं कुलम्॥
व्यतीपात महाबाहो सर्वपापप्रणाशन।
सहस्रबाहो विश्वात्मन् गृहाणार्घ्यं नमोऽस्तु ते॥

Details
शिवराजेन रुस्तम्-जमानॊ ध्वस्तः #३६३

Event occured on 1659-01-07 (gregorian). Julian date was converted to Gregorian in this reckoning.

Shivaji defeated Rustam-i Zaman in an epic battle fought near Kolhapur.

Details

2022-01-08

पौषः-10-06 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , धनुः-पूर्वाषाढा-09-24🌞🌌 , सहस्यः-10-18🌞🪐 , शनिः

  • Indian civil date: 1943-10-18, Islamic: 1443-06-04 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►10:43; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वरीयान्►11:36; परिघः►
  • २|🌛-🌞|करणम् — तैतिलः►10:43; गरः►22:49; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.60° → 0.03°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-24.96° → -24.05°), बुधः (-19.19° → -19.09°), गुरुः (-44.24° → -43.43°), मङ्गलः (29.59° → 29.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:26🌞️-18:04🌇
  • 🌛चन्द्रोदयः—11:09; चन्द्रास्तमयः—23:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:12; साङ्गवः—09:37-11:01; मध्याह्नः—12:26-13:50; अपराह्णः—15:15-16:40; सायाह्नः—18:04-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:19-15:04; सायाह्नः-मु॰2—16:34-17:19; सायाह्नः-मु॰3—17:19-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:42

  • राहुकालः—09:37-11:01; यमघण्टः—13:50-15:15; गुलिककालः—06:47-08:12

  • शूलम्—प्राची (►09:48); परिहारः–दधि

2022-01-09

पौषः-10-07 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , धनुः-पूर्वाषाढा-09-25🌞🌌 , सहस्यः-10-19🌞🪐 , भानुः

  • Indian civil date: 1943-10-19, Islamic: 1443-06-05 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►11:09; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►07:08; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — परिघः►10:45; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►11:09; विष्टिः►23:41; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.03° → 1.67°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-24.05° → -23.15°), मङ्गलः (29.90° → 30.20°), गुरुः (-43.43° → -42.62°), बुधः (-19.09° → -18.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:26🌞️-18:05🌇
  • 🌛चन्द्रोदयः—11:48; चन्द्रास्तमयः—00:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:12; साङ्गवः—09:37-11:02; मध्याह्नः—12:26-13:51; अपराह्णः—15:15-16:40; सायाह्नः—18:05-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:04-12:49; अपराह्णः-मु॰2—14:19-15:04; सायाह्नः-मु॰2—16:34-17:20; सायाह्नः-मु॰3—17:20-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:43

  • राहुकालः—16:40-18:05; यमघण्टः—12:26-13:51; गुलिककालः—15:15-16:40

  • शूलम्—प्रतीची (►11:19); परिहारः–गुडम्

उत्सवाः

  • प्रवासि-भारतीय-दिवसम् #१९, बाजीरावेण कान्होजि-रक्षणम् #३०२, वायिलार् नायऩार् (४९) गुरुपूजै, विजया-भानुसप्तमी
बाजीरावेण कान्होजि-रक्षणम् #३०२

Event occured on 1720-01-09 (gregorian).

bAjI-rAv rescues kAnhojI Angre and pressures the Portuguese and British into a treaty.

Context: English and the Portuguese joined forces and tried to down kAnhojI angre for a few years. Even Chhatrapati Shahu and Chhatrapati Sambhaji of Kolhapur vied to control him. Finally, kAnhojI was desperate. On 30 December 1720, Bajirao stationed 7,000 cavalry at Alibag for the protection of the town. On 1 January 1720 Bajirao informed the Portuguese that he was the Prime Minister of Chhatrapati Shahu and that in that capacity he was in Alibag to get Kanhoji Angria to acknowledge the paramountcy of the Chhatrapati to which Kanhoji had agreed. Knowing that he would be helpless before the Mahratta forces, the Viceroy agreed to enter into a treaty.

Details
प्रवासि-भारतीय-दिवसम् #१९

Event occured on 2003-01-09 (gregorian).

The date was originally picked to coincide with MK Gandhi’s return from Africa in 1915.

Details
वायिलार् नायऩार् (४९) गुरुपूजै

Observed on Rēvatī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
विजया-भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya. When śukla saptamī is present at sunrise, it is called vijayā.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

2022-01-10

पौषः-10-08 , मीनः-रेवती🌛🌌 , धनुः-पूर्वाषाढा-09-26🌞🌌 , सहस्यः-10-20🌞🪐 , सोमः

  • Indian civil date: 1943-10-20, Islamic: 1443-06-06 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►12:24; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — रेवती►08:47; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शिवः►10:32; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►12:24; बालवः►25:18*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.67° → 3.29°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-23.15° → -22.24°), बुधः (-18.86° → -18.50°), मङ्गलः (30.20° → 30.50°), गुरुः (-42.62° → -41.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:27🌞️-18:05🌇
  • 🌛चन्द्रोदयः—12:27; चन्द्रास्तमयः—01:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:37-11:02; मध्याह्नः—12:27-13:51; अपराह्णः—15:16-16:41; सायाह्नः—18:05-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:18; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:04-12:49; अपराह्णः-मु॰2—14:20-15:05; सायाह्नः-मु॰2—16:35-17:20; सायाह्नः-मु॰3—17:20-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:57; मध्यरात्रिः—23:10-01:43

  • राहुकालः—08:13-09:37; यमघण्टः—11:02-12:27; गुलिककालः—13:51-15:16

  • शूलम्—प्राची (►09:49); परिहारः–दधि

उत्सवाः

  • शिण्डे-दत्ताजी-वीरगतिः #२६२
शिण्डे-दत्ताजी-वीरगतिः #२६२

Event occured on 1760-01-10 (gregorian).

10 Jan 1760 will be remembered for the defence of Delhi by an outnumbered Maratha army from the Afghan armies of Ahmed Shah Abdali & Najib Khan Rohilla. Dattaji Scindia laid down his life at Burari ghat Delhi. (Earlier, Ahmad Shah Durrani on his fifth invasion was defeated by the Marathas in the Battle of Lahore (1759).)

Dattaji fought very bravely. At last, he was severely wounded and collapsed on the battleground. Najib Khan Rohilla’s adviser Qutub Shah stepped down from his elephant and came towards Dattaji. He asked Dattaji, ‘क्यों पटेलजी, हमारे साथ तुम और भी लढेंगे?’ Dattaji was in a wounded state. But after hearing these words of Qutub Shah, he replied with pride, ‘हाँ, बचेंगे तो और भी लढेंगे।’ At this Qutb Shah beheaded him. (In vengence, in October 1760, Qutub Shah’s severed head would be paraded.)

The tale of how Dattaji, Jayaji Scindia, Malharrao Holkar came close to renovating Kashi temple but then failed is interesting. The trio sent a msg to Kashi Pandits in 1750 that they were coming to renovate the temple. However, the Pandits refused due to Muslim fear

Details

2022-01-11

पौषः-10-09 , मेषः-अश्विनी🌛🌌 , धनुः-पूर्वाषाढा-09-27🌞🌌 , सहस्यः-10-21🌞🪐 , मङ्गलः

  • Indian civil date: 1943-10-21, Islamic: 1443-06-07 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►14:22; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►11:07; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►07:34; उत्तराषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सिद्धः►10:50; साध्यः►
  • २|🌛-🌞|करणम् — कौलवः►14:22; तैतिलः►27:32*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.29° → 4.91°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.50° → -18.00°), गुरुः (-41.81° → -41.00°), शनैश्चरः (-22.24° → -21.34°), मङ्गलः (30.50° → 30.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:27🌞️-18:06🌇
  • 🌛चन्द्रोदयः—13:07; चन्द्रास्तमयः—01:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:38-11:02; मध्याह्नः—12:27-13:52; अपराह्णः—15:16-16:41; सायाह्नः—18:06-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:04-12:50; अपराह्णः-मु॰2—14:20-15:05; सायाह्नः-मु॰2—16:35-17:21; सायाह्नः-मु॰3—17:21-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:11-01:43

  • राहुकालः—15:16-16:41; यमघण्टः—09:38-11:02; गुलिककालः—12:27-13:52

  • शूलम्—उदीची (►11:19); परिहारः–क्षीरम्

उत्सवाः

  • कूडारवल्ली, भौमाश्विनी-योगः, वेलु-तम्ब्य्-उद्घोषणम् #२१६
भौमाश्विनी-योगः
  • →11:07

When Ashwini nakshatra falls on a Tuesday, it is a special yōgaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
कूडारवल्ली

Observed on day 27 of Dhanuḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Offer naivedyam of guḍānnam to Vishnu, as mentioned in the Tiruppavai 27

Details
वेलु-तम्ब्य्-उद्घोषणम् #२१६

Event occured on 1806-01-11 (gregorian).

Kundara Proclamation by Velu Thambi Dalawa, the Prime Minister/Diwan (Dalava) to King Balarama Varma of Travancore. It was an open call to arms, exhorting the common people to rise up against the British and to overthrow them. It said that he acted against british since he anticipated dishonour of Brahmin women, non observance of varnashrama, christian interference in temples & other adharma by british.

There was a massive response to his rallying call.

Context

The Treaty signed with the British East India Company by the popular Maharajah Dharma Raja Rama Varma in 1795 was revised in what is known as the Treaty of 1805 (according to the English East India Company’s policy of “Subordinate Isolation”) after the insurrection of the Nair troops in Travancore. It increased the British Indian force stationed in Travancore and the amount of money to be paid as tribute to the British, though the expenditure of the State in maintaining its own standing army was drastically cut.

In spite of being fully aware of the financial crisis in Travancore, the Resident Col. Macaulay pressed Velu Thampi for immediate payment of the large amount of tribute and the expenses of putting down the mutiny of the Nair troops. The Maharajah meanwhile wrote to the Madras government for the recall of the Resident and appointment of a new Resident which was denied. The Dalawa was now disillusioned with the British whom he had considered a friend and who considered any “aggression on Travancore as an aggression on themselves” as per the previous treaties. The Dalawa also felt that the British were influencing the king to dismiss him.

In the neighbouring Kingdom of Cochin, Paliyath Govindan Achan, the powerful Dalawa of Cochin, was involved in feuds and had turned against the British.

Velu Thampi Dalawa and the Paliath Achan, Govindan Menon, met and decided on the extirpation of the British Resident and end of British supremacy in their respective states. Dalawa Velu Thampi organised recruits, strengthened forts and stored up ammunition while similar preparations was made by the Paliath Achan in Cochin.

Aftermath

An insurrection followed, but was the British and allies won.
The Dalawa had to commit suicide on exile later at Mannadi near Adoor.
His statue is placed in front of Kerala Government Secretariat, Thiruvananthapuram.

Details

2022-01-12

पौषः-10-10 , मेषः-अपभरणी🌛🌌 , धनुः-उत्तराषाढा-09-28🌞🌌 , सहस्यः-10-22🌞🪐 , बुधः

  • Indian civil date: 1943-10-22, Islamic: 1443-06-08 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►16:49; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►13:57; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — साध्यः►11:33; शुभः►
  • २|🌛-🌞|करणम् — गरः►16:49; वणिजः►30:10*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.91° → 6.52°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (30.80° → 31.10°), गुरुः (-41.00° → -40.19°), बुधः (-18.00° → -17.33°), शनैश्चरः (-21.34° → -20.43°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:27🌞️-18:06🌇
  • 🌛चन्द्रोदयः—13:48; चन्द्रास्तमयः—02:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:13; साङ्गवः—09:38-11:03; मध्याह्नः—12:27-13:52; अपराह्णः—15:17-16:42; सायाह्नः—18:06-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:49-10:34; पूर्वाह्णः-मु॰2—12:05-12:50; अपराह्णः-मु॰2—14:20-15:06; सायाह्नः-मु॰2—16:36-17:21; सायाह्नः-मु॰3—17:21-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:11-01:44

  • राहुकालः—12:27-13:52; यमघण्टः—08:13-09:38; गुलिककालः—11:03-12:27

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • कऱवैगळ् पिऩ्चॆऩ्ऱु, कृत्तिका-व्रतम्, वडग्रामयुद्धम् #२४३, वाञ्छिनाथो हतः #८८, शम्भुराजो गोवाया निर्याति #३३८, सायन-वैधृतिः, सूर्यसेनो हतः #८८
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
कऱवैगळ् पिऩ्चॆऩ्ऱु

Observed on day 28 of Dhanuḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Offer naivedyam of dadhyōdanam to Vishnu, for Tiruppavai 28

Details
सायन-वैधृतिः
  • 20:58→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सूर्यसेनो हतः #८८

Event occured on 1934-01-12 (gregorian).

Masterda Surya Sen (along with colleague Tarakeswar Dastidar) was killed by British (after severe torture) on this day. He led a group of revolutionaries on 18 April 1930 to raid the armoury of police and auxiliary forces from the Chittagong armoury - sadly that had failed.

While hiding, Netra Sen informed the British of his hiding place, and the police came and captured him in February 1933. Before Netra Sen could be rewarded by the British, a revolutionary came into his house and beheaded him with da (a long knife). As Netra Sen’s wife was a big supporter of Surya Sen, she never disclosed the name of the revolutionary who killed Netra Sen.

Details
शम्भुराजो गोवाया निर्याति #३३८

Event occured on 1684-01-12 (gregorian). Julian date was converted to Gregorian in this reckoning.

When Sambhaji learnt of Muazzam’s arrival to Ramghat, he withdrew all his forces to Raigad on 2 January 1684.

Context: After having laying waste to the outer districts of Salcete and Bardez the Marathas and had started closing in to the Islands of Goa. The viceroy was concerned that if the things remain unchanged, Sambhaji would soon lay siege to the island of Goa. During this time, Muzzam was pillaging through the Maratha territory, as he made his approach towards Sambhaji.

Local corpse-cultists believe that the viceroy went to the body of St. Francis Xavier, in the Bom Jesus church in the City of Goa, and placed his scepter on the dead saint’s hand and prayed for his grace to avert the Maratha threat. This led to an annual Goan celebration by them.

Details
वाञ्छिनाथो हतः #८८

Event occured on 1934-01-12 (gregorian).

On this day, vAnchinathan Iyer, inspired by Subramaniam Aiyar and armed by Va Ve Su Iyer accomplice of nIlakaNTha brahmachAri of bhAratamAta-sangha with a gun sent by sAvarkar’s accompalice Madam Cama of Paris Indian Society, shot dead a mlecCha collector Robert Ashe (who had successfully harrassed VO Chidambaram Pillai’s Swadeshi Steam Navigation Company) before killing himself (after pushing away his peon Khadar bAdshAh). His letter:

  • I dedicate my life as a small contribution to my motherland. I am alone responsible for this.
  • The mlechas of England having captured our country, tread over the sanathana dharma of the Hindus and destroy them. Every Indian is trying to drive out the English and get swarajyam and restore sanathana dharma. Our Raman, Sivaji, Krishnan, Guru Govindan, Arjuna ruled our land protecting all dharmas, but in this land, they are making arrangements to crown George V, a mlecha, and one who eats the flesh of cows.
  • Three thousand Madrasees have taken a vow to kill George V as soon as he lands in our country. In order to make others know our intention, I who am the least in the company, have done this deed this day. This is what everyone in Hindustan should consider it as his duty.
  • I will kill Ashe, whose arrival here is to celebrate the crowning of cow-eater King George V in this glorious land which was once ruled by great samrats. This I do to make them understand the fate of those who cherish the thought of enslaving this sacred land.
  • I, as the least of them, wish to warn George by killing Ashe.
  • Vande Mataram. Vande Mataram. Vande Mataram
  • sd/-, R. Vanchi Aiyar, Shencottah
Details
वडग्रामयुद्धम् #२४३

Event occured on 1779-01-12 (gregorian).

British East India Company’s troops (3.9k, with 600 Europeans), together with raghunAth rAv’s troops (few more thousands), forced to retreat from their attack by marATha-s under nAnA faDnavIs, were cut off at Vadgaon and forced to surrender. Excellent tactics (including scorched earth policy) were employed.

Unfortunately, nAnA faDnavIs, let the surrendered soldiers go. British Governor-General in Bengal, Warren Hastings, rejected the treaty; and marATha-s were again in trouble after the death of nAna.

Details

2022-01-13

पौषः-10-11 , वृषभः-कृत्तिका🌛🌌 , धनुः-उत्तराषाढा-09-29🌞🌌 , सहस्यः-10-23🌞🪐 , गुरुः

  • Indian civil date: 1943-10-23, Islamic: 1443-06-09 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►19:33; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►17:04; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शुभः►12:30; शुक्लः►
  • २|🌛-🌞|करणम् — विष्टिः►19:33; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (6.52° → 8.10°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-40.19° → -39.38°), मङ्गलः (31.10° → 31.40°), बुधः (-17.33° → -16.48°), शनैश्चरः (-20.43° → -19.53°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:28🌞️-18:07🌇
  • 🌛चन्द्रोदयः—14:31; चन्द्रास्तमयः—03:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:13; साङ्गवः—09:38-11:03; मध्याह्नः—12:28-13:53; अपराह्णः—15:17-16:42; सायाह्नः—18:07-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:05-12:50; अपराह्णः-मु॰2—14:21-15:06; सायाह्नः-मु॰2—16:37-17:22; सायाह्नः-मु॰3—17:22-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:44

  • राहुकालः—13:53-15:17; यमघण्टः—06:49-08:13; गुलिककालः—09:38-11:03

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्

उत्सवाः

  • अवरङ्गज़ेबः पण्ढरपुरमन्दिरम् अनाशयत् #३१७, काञ्ची ५५ जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती ३ आराधना #४९८, चिल्लन्वाला-युद्धम् #१७३, त्रैलङ्ग-स्वामि-जयन्ती, भोगि, मन्वादिः-(चाक्षुषः-[६]), सर्व-पुत्रदा-एकादशी, सर्व-वैकुण्ठ-एकादशी, सायन-वैधृतिः
अवरङ्गज़ेबः पण्ढरपुरमन्दिरम् अनाशयत् #३१७

Event occured on 1705-01-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

The Emperor Aurangzeb, summoning Muhammad Khalil and Khidmat Rai, the darogha of hatchet-men, ordered them to demolish the temple of Pandharpur, and to take the butchers of the camp there and slaughter cows in the temple. It was done.

Translated record.

Entry from court akhbAr 1116-09-17 Ramaḍān. Aurangzeb halted at Pandharpur. That night Khwaja Mohammed Shah Mohtasib reported that there is a temple at Pandharpur and hindus from the army are crowding and worshipping idols there. The emperor ordered that the temple be demolished and butchers from the army should go to the temple site and slaughter cows. Muhammad Ishaq son of Tarbiyat khan bahadur should disperse the crowds. The emperors orders were duly carried out.

Original news

दर शब ख्वाजा मुहम्मद शाह मुहतसीब ब-अर्ज रसानीद दर मौजे पंदरपूर बुतखाने अस्त. मरदूमे हुनुदान लष्करे माली हुजुम व बुतपरस्ती मी नूमायद. चुनांचे मुहम्मद खलील व खिदतमतराय दारुगा इ बेलदारान मुहम्मद आमीन रा ब-हुजूर तलबीदा फर्मुदंद के निज बुतखाना रा मिस्मार नूमायंद व कसायान इ लष्कर रा दर बुतखाने ब-रवद गावान हलाल बकुनानद . मुहम्मद इसहाक पिसर इ तरबियत खान बहादूर रफ्ते हुजुम दूर नुमायद चुनांचे ब-अमल आमद.

Details
भोगि
Details
चिल्लन्वाला-युद्धम् #१७३

Event occured on 1849-01-13 (gregorian).

East India Company British troops clashed with rAjA sher-singh attari-valla in Chillianwala near river jhelum in panjAb.

Aftermath: The British were shocked and stopped. The loss of British prestige at Chillianwala was one of the factors which contributed to the Indian rebellion of 1857 some nine years later. Hindu poet Prakashanth Das wrote: “हाल ही में मैंने रंग-बिरंगे कपड़े पहने हजारों सैनिकों को क्षितिज में बिना म्यान के तलवारें लहराते हुए देखा। हनुमान का एक लाल झंडा उठा और झाँसी की सेना रो पड़ी और चिल्लाई “चिल्लनवाला याद करो।” This even influenced the Namdhari Revolt of 1871 and Ram Kuka many times talked about the Battle of Chillianwala.

It was said: ‘The Sikhs fought like devils, fierce and untamed… Such a mass of men I never set eyes on and a plucky as lions: they ran right on the bayonets and struck their assailants when they were transfixed.’ Major Amin said: ‘The Battle of Chillianwala fought on 13 January 1849 is, however, one odd exception and stands out as a battle in which the British failed to defeat their opponents despite having the advantages of weight of numbers (sic), ideal weather and terrain, superior logistics etc’. Gough was criticised for his handling of the battle, was relieved of command and superseded by General Charles James Napier.

Details
काञ्ची ५५ जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती ३ आराधना #४९८

Observed on Śukla-Ēkādaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4625 (Kali era).

Heaps of merits embodied as the son of Purāri and Śrīmati of the town Aśmaśālapura on the banks of the sweet river Maṇimukta, Aruṇagiri governed the preceptorship of the Pīṭha surrounded by the four oceans as preceptor candracūḍa. Thus having imparted the teachings to me, the insignificant among disciples and guiding me through all aspects relating to the Pīṭha, the preceptor who stayed at the Maṭha for only six years at siddhi in a moment, He merged in the Eternal Bliss, the Supreme Effulgence, devoid of calamities at the dawn of eleventh day of bright fortnight of the Mārgaśīrṣa month in the year Āṅgīrasa at Kañci.

मधुरितमणिमुक्तामुग्धतीराश्मशाला-
पुरतिलकपुरारिश्रीमतीपुण्यपुञ्जम्।
अरुणगिरिरभार्षीद् अद्वयाचार्यमुद्रां
चतुरुदधिपटायां चन्द्रचूडेन्द्रनामा॥१०८॥
इत्थं मामनुशिष्य शिष्यकणिशं तांस्तान् समस्तांस्ततः
सन्दर्श्य क्षणतः स सिद्धिमसदद् वर्षान् षडेव स्थितः।
काञ्च्यामाङ्गिरसे सहस्यधवलैकादश्यहे प्रत्युष-
स्यापत् सिद्धिमनापदि प्रतिपदं सच्चित्सुखे ज्योतिषि॥१०९॥
—पुण्यश्लोकमञ्जरी

Details
मन्वादिः-(चाक्षुषः-[६])

Observed on Śukla-Ēkādaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
सायन-वैधृतिः
  • →21:57

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सर्व-पुत्रदा-एकादशी

The Shukla-paksha Ekadashi of pauṣa month is known as putradā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
सर्व-वैकुण्ठ-एकादशी

The Shukla-paksha Ekadashi of dhanurmāsa is known as vaikuṇṭha-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
त्रैलङ्ग-स्वामि-जयन्ती

Observed on Śukla-Ēkādaśī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Paramahamsa described Him as “walking Shiva of Varanasi”

Details

2022-01-14

पौषः-10-12 , वृषभः-रोहिणी🌛🌌 , मकरः-उत्तराषाढा-10-01🌞🌌 , सहस्यः-10-24🌞🪐 , शुक्रः

  • Indian civil date: 1943-10-24, Islamic: 1443-06-10 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►22:19; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►20:15; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — मार्गशीर्षः►14:06; पौषः►

  • 🌛+🌞योगः — शुक्लः►13:31; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►08:56; बालवः►22:19; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.10° → 9.67°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.48° → -15.45°), गुरुः (-39.38° → -38.58°), शनैश्चरः (-19.53° → -18.63°), मङ्गलः (31.40° → 31.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:28🌞️-18:08🌇
  • 🌛चन्द्रोदयः—15:17; चन्द्रास्तमयः—04:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:03; मध्याह्नः—12:28-13:53; अपराह्णः—15:18-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:19; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:21-15:07; सायाह्नः-मु॰2—16:37-17:22; सायाह्नः-मु॰3—17:22-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:12-01:44

  • राहुकालः—11:03-12:28; यमघण्टः—15:18-16:43; गुलिककालः—08:14-09:39

  • शूलम्—प्रतीची (►11:20); परिहारः–गुडम्

उत्सवाः

  • गोलाकान्दैल-हत्या #५८, तै-वॆळ्ळिक्किऴमै, तैत्तिरीय-उत्सर्गो रोहिण्याम्, पानीयपथे पराजितिर् हिन्दुकानाम् #२६१, पापनाशिनी-महाद्वादशी, मकर-ज्योतिः, मकर-सङ्क्रमण-पुण्यकालः, मकर-सङ्क्रान्तिः, मधुरै मीऩाक्षी कोयिलिल् कल् याऩैक्कु करुम्बु कोडुत्त लीलै, रवि-सङ्क्रमण-पुण्यकालः, सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
गोलाकान्दैल-हत्या #५८

Event occured on 1964-01-14 (gregorian).

Poush Parbon (Makar Sankranti), 20k Bengali Hindus had come to Golakandail to attend a Fair. Mill workers armed and roused by a mill GM Karim killed 5k to 6k Hindus on that day. This was part of the infamous 1964 East Pakistan anti-Hindu genocide. (Source -Report submitted to the Indian Commission of Jurists by its committee of enquiry)

Details
मधुरै मीऩाक्षी कोयिलिल् कल् याऩैक्कु करुम्बु कोडुत्त लीलै

Every year, on Pongal day, there is a unique festival celebrated in the Madurai Meenakshi temple, to commemorate a unique happening, when Abhisheka Pandian ruled over Madurai. Once, the King was desirous of knowing the greatness of a saint in the temple, and requested him to demonstrate his powers by feeding a sugarcane to a stone elephant (sculpture). This festival celebrates this event, where the King was bewildered by the powers of the saint, who eventually blessed the King and soldiers.

Details
मकर-ज्योतिः

Observed on day 1 of Makaraḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Darshan of Makara Jyoti in Sabarimala Ayyappa Temple.

Details
मकर-सङ्क्रान्तिः

Observed on day 1 of Makaraḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Details
मकर-सङ्क्रमण-पुण्यकालः
  • 14:06→18:08

Makara-Saṅkramaṇa Punyakala.

झषप्रवेशे दारूणां दानमग्नेस्तथैव च॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
पानीयपथे पराजितिर् हिन्दुकानाम् #२६१

Event occured on 1761-01-14 (gregorian).

Sad anniversary of 3rd battle of pAnIpat where ahmed shAh abdAli defeated the starving, outmaneouvred, civilian heavy Maratha forces under the 31 yr old sadAshivarAv bhAu with the bold 19 year old vishvAs rAv, with cataclysmic effects accross India (including the loss of star generals and rise of Hyder ali).

Overview

Tactically - Durrani had both numeric as well as qualitative superiority over Marathas.

Strategically - Sadashivrao (unlike Malharrao Holkar or Raghunathrao) was totally ignorant of the political and military situation in North India. Ahmad Shah’s superiority in pitched battle could have been negated if the Marathas had conducted their traditional ganimi kava, or guerrilla warfare, as advised by Malharrao Holkar, in Punjab and in north India.

Context

In a series of strenuous tactical moves, Abdali and bhau tried to outmaneouvre and trap each other. Abdali succeeded upon crossing yamunA and trapping the marATha-s at pAnIpat. Facing a potential stalemate, Abdali decided to seek terms, which Bhau was willing to consider. However, Najib Khan delayed any chance of an agreement with an appeal on religious grounds and sowed doubt about whether the Marathas would honour any agreement.

Unable to continue without supplies, Bhau decided to break the siege. His plan was to pulverise the enemy formations with cannon fire and not to employ his cavalry until the Afghans were thoroughly softened up. With the Afghans broken, he would move camp in a defensive formation towards Delhi, where they were assured supplies.

Battle

The Marathas left their camp before dawn and marched south towards the Afghan camp in a desperate attempt to break the siege. The two armies came face-to-face around 8:00 a.m. Bhau, with the Peshwa’s son and the royal guard (Huzurat), was in the centre.

  • Left wing: Gardis under Ibrahim Khan.

  • Holkar and Sindhia were on the extreme right.

  • The Maratha line was formed up some 12 km across, with the artillery in front, protected by infantry, pikemen, musketeers and bowmen.

  • The cavalry was instructed to wait behind the artillery and bayonet-wielding musketeers.

  • Behind this line was another ring of 30,000 young Maratha soldiers who were not battle-tested, and then the civilians.

  • Maratha troops broke their fast with sugared water.

  • Maratha left flank under Ibrahim Khan, who advanced his infantry in formation, attacked.

  • First Afghan attack by Najib Khan’s Rohillas was broken by Maratha bowmen and pikemen, along with a unit of the famed Gardi musketeers. The second and subsequent salvos were fired at point-blank range into the Afghan ranks. 8,000 Gardi musketeers killed about 12,000 Rohillas.

  • Bhau himself led the charge against the left-of-center Afghan forces, under the Afghan Vizier Shah Wali Khan. Afghan soldiers started to desert their positions in the confusion. Shah Wali appealed to Shuja ud Daulah in vain. But, incomplete success - many of the half-starved Maratha mounts were exhausted, no heavy armoured cavalry units for the Marathas to maintain these openings. Abdali deployed his Nascibchi musketeers to gun down the deserters who finally stopped and returned to the field.

  • The Marathas, under Scindia, attacked Najib. Najib successfully defended.

  • By noon it looked as though Bhau would clinch victory at center. Ahmad Shah had watched the fortunes of the battle from his tent, guarded by the still unbroken forces on his left. He sent his bodyguards to call up his 15,000 reserve troops from his camp and arranged them as a column in front of his cavalry of musketeers (Qizilbash) and 2,000 swivel-mounted shutarnaals or Ushtranaal—cannons. Maratha cavalry was unable to withstand them.

  • Abdali pressed further troops and intensified the attack. With their own men in the firing line, the Maratha artillery could not respond to the shathurnals and the cavalry charge. Some 7,000 Maratha cavalry and infantry were killed before the hand-to-hand fighting began at around 14:00 hrs. By 16:00 hrs, the tired Maratha infantry began to succumb to the onslaught of attacks from fresh Afghan reserves, protected by armoured leather jackets.

  • Sadashiv Rao Bhau who had not kept any reserves, seeing his forward lines dwindling, civilians behind and upon seeing Vishwasrao disappear in the midst of the fighting, felt he had no choice but to come down from his elephant and lead the battle. Taking advantage of this, the Afghan soldiers who had been captured by the Marathas earlier during the Siege of Kunjpura revolted. The prisoners unwrapped their green belts and wore them as turbans to impersonate the troops of the Durrani Empire and began attacking from within. Some Maratha troops in the vanguard panicked and retreated.

  • Bhausaheb had ordered Vitthal Vinchurkar (with 1500 cavalry) and Damaji Gaikwad (with 2500 cavalry) to protect the Gardis. However, after seeing the Gardis having no clearing for directing their cannon fire at the enemy troops, they lost their patience and decided to fight the Rohillas themselves. The Rohilla riflemen mowed them down. Gardis fell next.

  • Vishwasrao had already been killed by a shot to the head. Bhau and the Huzurati royal forces fought till the end.

  • At this stage, the Holkar and Scindia contingents, realising the battle was lost, merged their forces with one contingent breaking from the Maratha right flank and escaped from the opening in the Durrani lines southwards as Jankoji Rao Scindia lead the other contingent to reinforce the thinning lines of Marathas.

Aftermath
  • The Maratha front lines remained largely intact, with some of their artillery units fighting until sunset. Choosing not to launch a night attack, many Maratha troops escaped that night. Bhau’s wife Parvatibai, who was assisting in the administration of the Maratha camp, escaped to Pune with her bodyguard, Janu Bhintada along with Nana Fadnavis under the protection of Malhar Rao Holkar’s contingent. Some 15,000 soldiers managed to reach Gwalior. Ibrahim Khan Gardi was tortured and executed by enraged Afghan soldiers.
  • Jankoji Scindia was taken prisoner and executed at the instigation of Najib.
  • Afghan cavalry and pikemen ran wild through the streets of Panipat, killing tens of thousands of Maratha soldiers and civilians. Afghan officers who had lost their kin in battle were permitted to carry out massacres of Marathas the next day also, in Panipat and the surrounding area. 40,000 Maratha prisoners were slaughtered in cold blood the day after the battle.
  • Some 22,000 women and children were driven off as slaves.
  • Marathas never fully recovered from the loss at Panipat, but they remained the predominant military power.
  • The Jats under Suraj Mal benefited significantly from not participating in the Battle of Panipat. They provided considerable assistance to the Maratha soldiers and civilians who escaped the fighting.
Revenge

By 1771, marATha-s were again in firm control of Red fort.

They rampaged and utterly destroyed the Rohillas. Najib’s corpse was shredded to pieces and tomb demolished. His son Zabita fled his family, converted to Sikhism & passed away in obscurity. His grandson was castrated & made a catamite by the Mughal Badshah (by then a marATha puppet).

Shujah-Ud-Daulah’s army was destroyed by Britishers because of lack of Maratha support & ended up becoming their pawn.

####### Abdali Abdali retreated back to Afghanistan. Had Abdali not fled India, he would have to contend against Maratha army of 100,000 Warriors under Raghunathrao & Peshwa Nanasaheb, 20,000 Gardés under General De Bussy himself, 10,000 Nagpur Bargirs under Senasahebsubah Janojiraje alongwith 15,000 promised Mughal Nizam troopers!

Abdali himself died a brutal death due to his gangrenous maggot-infested nasal infection.

Details
पापनाशिनी-महाद्वादशी

Dvadashi tithi, combined with Rohini nakshatra.

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 07:42→18:08

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
  • 12:28→18:08

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
तैत्तिरीय-उत्सर्गो रोहिण्याम्

Observed on Rōhiṇī nakshatra of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

आपस्तम्बसूत्रेषु

तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६

… एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च - काण्डादि दूर्वारोपणोदधि-धावनवर्जम् २४

प्रक्रिया
Details
तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḷakku, lighting ghee lamps in flour.

Details

2022-01-15

पौषः-10-13 , वृषभः-मृगशीर्षम्🌛🌌 , मकरः-उत्तराषाढा-10-02🌞🌌 , सहस्यः-10-25🌞🪐 , शनिः

  • Indian civil date: 1943-10-25, Islamic: 1443-06-11 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►24:57*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►23:19; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — ब्रह्म►14:28; इन्द्रः►
  • २|🌛-🌞|करणम् — कौलवः►11:40; तैतिलः►24:57*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (31.70° → 32.00°), शुक्रः (9.67° → 11.21°), बुधः (-15.45° → -14.23°), शनैश्चरः (-18.63° → -17.72°), गुरुः (-38.58° → -37.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:08🌇
  • 🌛चन्द्रोदयः—16:05; चन्द्रास्तमयः—05:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:53; अपराह्णः—15:18-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:50-10:35; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:38-17:23; सायाह्नः-मु॰3—17:23-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:58; मध्यरात्रिः—23:13-01:45

  • राहुकालः—09:39-11:04; यमघण्टः—13:53-15:18; गुलिककालः—06:49-08:14

  • शूलम्—प्राची (►09:50); परिहारः–दधि

उत्सवाः

  • इन्द्र-पूजा/गो-पूजा, कऩुप्-पॊङ्गल्, शनि-प्रदोष-व्रतम्, शिवराजो माहुलीं जयति #३६४
इन्द्र-पूजा/गो-पूजा
Details
कऩुप्-पॊङ्गल्
Details
शिवराजो माहुलीं जयति #३६४

Event occured on 1658-01-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

Details
शनि-प्रदोष-व्रतम्
  • 18:08→19:43

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2022-01-16

पौषः-10-14 , मिथुनम्-आर्द्रा🌛🌌 , मकरः-उत्तराषाढा-10-03🌞🌌 , सहस्यः-10-26🌞🪐 , भानुः

  • Indian civil date: 1943-10-26, Islamic: 1443-06-12 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►27:18*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►26:07*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — इन्द्रः►15:16; वैधृतिः►
  • २|🌛-🌞|करणम् — गरः►14:10; वणिजः►27:18*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-14.23° → -12.81°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (32.00° → 32.30°), शुक्रः (11.21° → 12.73°), शनैश्चरः (-17.72° → -16.82°), गुरुः (-37.78° → -36.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:09🌇
  • 🌛चन्द्रोदयः—16:55; चन्द्रास्तमयः—06:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:06-12:52; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:38-17:23; सायाह्नः-मु॰3—17:23-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:13-01:45

  • राहुकालः—16:44-18:09; यमघण्टः—12:29-13:54; गुलिककालः—15:19-16:44

  • शूलम्—प्रतीची (►11:21); परिहारः–गुडम्

उत्सवाः

  • कपाली तॆप्पोत्सवम्, काञ्ची ८ जगद्गुरु श्री-कैवल्यानन्दयोगेन्द्र सरस्वती आराधना #१९९३, निर्मलेन केतु-गिरि-जयः #१, शिवराजस्य प्रथमं सूरत-लुण्ठनम् #३५९
काञ्ची ८ जगद्गुरु श्री-कैवल्यानन्दयोगेन्द्र सरस्वती आराधना #१९९३

Observed on Śukla-Caturdaśī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3130 (Kali era).

Son of Śivayya of Śrīśaila, known as Manganna, held that position by his directions and became well-known as Kaivalya Yogi, ascended to the status of a Rājayogi and remaining (in that position) for eighty three years accomplished realisation in the evening of Makarasaṅkrānti of the year Sarvadhāri.

श्रीशैलीयशिवय्यसूनुरदधात् तस्याज्ञया तत् पदं मङ्गण्णार्य इति श्रुतः परमहो कैवल्ययोगिप्रथः।
आरूढः शिवराजयोगपदवीं तिष्ठंस्त्र्यशीतिं समाः सिद्धोऽभूत् स च सर्वधारिमकरक्रान्तौ च सायाहनि॥१६॥
—पुण्यश्लोकमञ्जरी

Details
कपाली तॆप्पोत्सवम्
Details
निर्मलेन केतु-गिरि-जयः #१

Event occured on 2021-01-16 (gregorian).

Nirmal Purja, along with nine other Nepali mountaineers, made history as the first to ascend K2 in the harsh weather conditions of the winter. His team consisting of Mingma David Sherpa, Mingma Tenzi Sherpa, Geljen Sherpa, Pem Chiri Sherpa, Dawa Temba Sherpa and himself, joined by the team of Mingma Gyalje Sherpa (Mingma G), Dawa Tenjin Sherpa and Kilu Pemba Sherpa, and Sona Sherpa from Seven Summits Treks and successfully ascended K2 at 16:58 local time in Pakistan. Purja was the only team member to summit without the use of supplemental oxygen, becoming the first individual to do so.

This is the first successful K2 winter expedition after numerous attempts since 1987. After terrible weather conditions hit the lower camps at the foot of K2 and some equipment was lost, Nepali mountaineers of these three teams decided to join efforts and climb the peak together, as a team.

Details
शिवराजस्य प्रथमं सूरत-लुण्ठनम् #३५९

Event occured on 1663-01-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

Even as mogol forces were wasting time trying to capture siMhagaD, shivAjI rapidly advanced to sUrat and surprised everyone. The Governor hid in his castle and sent an emissary who tried to murder shivAjI with his dagger - his hand was cut off by an alert guard, spilling blood on shivAjI. Some marATha-s were upset and cried to kill the prisoners - but shivAjI stopped them in time (as related by English witnesses). After a good sack, the rAjA retreated on 9th. The Dutch Iversen remarked that it was as if shivAjI was fulfilling his dream of pulling Awrangzeb’s beard.

Details

2022-01-17

पौषः-10-15 , मिथुनम्-पुनर्वसुः🌛🌌 , मकरः-उत्तराषाढा-10-04🌞🌌 , सहस्यः-10-27🌞🪐 , सोमः

  • Indian civil date: 1943-10-27, Islamic: 1443-06-13 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►29:18*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►28:35*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वैधृतिः►15:48; विष्कम्भः►
  • २|🌛-🌞|करणम् — विष्टिः►16:21; बवः►29:18*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.81° → -11.19°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-36.97° → -36.17°), शुक्रः (12.73° → 14.21°), मङ्गलः (32.30° → 32.60°), शनैश्चरः (-16.82° → -15.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:29🌞️-18:09🌇
  • 🌛चन्द्रोदयः—17:46; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:08; सायाह्नः-मु॰2—16:39-17:24; सायाह्नः-मु॰3—17:24-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:13-01:45

  • राहुकालः—08:14-09:39; यमघण्टः—11:04-12:29; गुलिककालः—13:54-15:19

  • शूलम्—प्राची (►09:51); परिहारः–दधि

उत्सवाः

  • कपाली तॆप्पोत्सवम्, कुमार-व्यास-जयन्ती #६०३, तुङ्गभद्रा-शृङ्गगिरि शारदामठ-प्रतिष्ठापन-जयन्ती #२५०५, तैत्तिरीय-उत्सर्गः पौर्णमास्याम्, देवी-पर्व-१०, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, बदरी ज्योतिर्मठ-प्रतिष्ठापन-जयन्ती #२५०७, मकर-पुष्योत्सवः, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वैधृति-श्राद्धम्, शाकम्भरी-जयन्ती
बदरी ज्योतिर्मठ-प्रतिष्ठापन-जयन्ती #२५०७

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 2616 (Kali era).

Adi Shankara founded Jyotir Mutt, Badarinath in Rakshasa year Totakacharya as first

Details
देवी-पर्व-१०

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
कपाली तॆप्पोत्सवम्
Details
कुमार-व्यास-जयन्ती #६०३

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 1419 (Gregorian era).

ಕುಮಾರವ್ಯಾಸ ಕಾವ್ಯನಾಮದಿಂದ ಪ್ರಸಿದ್ಧನಾಗಿರುವ ಗದುಗಿನ ನಾರಣಪ್ಪನು ಸಮೀಪದ ಕೋಳಿವಾಡದವನಾದರೂ ಅವನ ಕಾವ್ಯ ಪ್ರತಿಭೆ ಬೆಳಗಿದ್ದು ಗದಗಿನ ವೀರನಾರಯಣ ದೇವಸ್ಥಾನದಲ್ಲಿ. ಗದುಗಿನ ಭಾರತ, ಕರ್ಣಾಟ ಭಾರತ ಕಥಾಮಂಜರಿ, ಕುಮಾರವ್ಯಾಸ ಭಾರತ ಇತ್ಯಾದಿ ಹೆಸರುಗಳಿಂದ ಕರೆಯಲ್ಪಡುವ ಅಪೂರ್ವ ಗ್ರಂಥವನ್ನು ರಚಿಸಿದ ಕುಮಾರವ್ಯಾಸ ಕೊನೇರಿ ತೀರ್ಥದ ಜಲದಲ್ಲಿ ನಿತ್ಯ ಮಿಂದು ವೀರನಾರಯಣ ದೇವಸ್ಥಾನದ ರಂಗ ಮಂಟಪದ ಎರಡನೇ ಕಂಬದ ಹತ್ತಿರ ಶ್ರೀ ವೀರನಾರಯಣನ ಸಮ್ಮುಖದಲ್ಲಿ ಒದ್ದೆ ಬಟ್ಟೆ ಉಟ್ಟು ಬರೆಯಲು ಕುಳಿತರೆ ಶ್ರೀ ವೀರನಾರಯಣನೇ ಕವಿಯಾಗಿ, ಕುಮಾರವ್ಯಾಸ ಲಿಪಿಕಾರನಾಗಿ ಪಂಚಮವೇದವು ಕೃಷ್ಣ ಕಥೆಯಾಗಿ ಬರುತ್ತದೆ.

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
मकर-पुष्योत्सवः

Observed on Puṣyaḥ nakshatra of Makaraḥ (sidereal solar) month (Rātrimānam/puurvaviddha).

सूर्ये मकरराशौ सति, खे विपरीतदिशि चन्द्रमसि पुष्यनक्षत्रे सत्य् उत्सवोयम् आचर्यते। एतादृशे दिने पार्वती कार्त्तिकेयाय शक्त्यायुधं ददौ शूरपद्मादिनिग्रहाय।

Details
तैत्तिरीय-उत्सर्गः पौर्णमास्याम्

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

आपस्तम्बसूत्रेषु

तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८
अभिप्यन्ते +++(=प्रार्थयन्ते [स्नानादिकं सहैव कर्तुं])+++ वान्योन्यम् १६

… एवं पारायण+++(=यथारुच्यध्ययनमिति केचित्)+++समाप्तौ च - काण्डादि दूर्वारोपणोदधि-धावनवर्जम् २४

प्रक्रिया
Details
तुङ्गभद्रा-शृङ्गगिरि शारदामठ-प्रतिष्ठापन-जयन्ती #२५०५

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 2618 (Kali era).

Adi Shankara founded Sharada Mutt, Shringagiri in Pingala year Sureshwaracharya as first

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details
शाकम्भरी-जयन्ती

Observed on Paurṇamāsī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वनपूर्णिमा इति बॆङ्गळूरुनगरस्य बनशङ्करीप्रदेशे।

ಶುದ್ಧ ಹುಣ್ಣಿಮೆಯಂದು ಬನಶಂಕರಿ ಅಮ್ಮನನ್ನು ಪೂಜಿಸಿದರೆ ಸಕಲ ಕಾರ್ಯಗಳು ಈಡೇರುವುದು ಎಂಬುದು ನಂಬಿಕೆ. ಬಾದಾಮಿಯ ಬನಶಂಕರಿ ಹಾಗೂ ಬೆಂಗಳೂರಿನ ಬನಶಂಕರಿ ದೇವಸ್ಥಾನ ಎರಡೇ ದೇವಸ್ಥಾನಗಳು ಕರ್ನಾಟಕದಲ್ಲಿ ಜನಪ್ರಿಯ. ವನದುರ್ಗಿ, ಶಾಕಾಂಬರಿ ಹಾಗೂ ಬನಶಂಕರಿ ಅಮ್ಮ ಎಂಬ ಮೂರು ಸ್ವರೂಪಗಳನ್ನು ಹೊಂದಿರುವ ಜಗನ್ಮಾತೆ ಭಕ್ತರನ್ನು ಹರಸಲು ಕಾಯುತ್ತಿದ್ದಾಳೆ.

Details

2022-01-18

पौषः-10-16 , कर्कटः-पुष्यः🌛🌌 , मकरः-उत्तराषाढा-10-05🌞🌌 , सहस्यः-10-28🌞🪐 , मङ्गलः

  • Indian civil date: 1943-10-28, Islamic: 1443-06-14 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — पुष्यः►30:40*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — विष्कम्भः►16:04; प्रीतिः►
  • २|🌛-🌞|करणम् — बालवः►18:09; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.19° → -9.40°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-15.92° → -15.02°), गुरुः (-36.17° → -35.37°), शुक्रः (14.21° → 15.66°), मङ्गलः (32.60° → 32.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:30🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—06:52; चन्द्रोदयः—18:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:10-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:08; सायाह्नः-मु॰2—16:39-17:24; सायाह्नः-मु॰3—17:24-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—15:20-16:45; यमघण्टः—09:39-11:05; गुलिककालः—12:30-13:55

  • शूलम्—उदीची (►11:22); परिहारः–क्षीरम्

उत्सवाः

  • कपाली तॆप्पोत्सवम्, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः
कपाली तॆप्पोत्सवम्
Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-01-19

पौषः-10-16 , कर्कटः-आश्रेषा🌛🌌 , मकरः-उत्तराषाढा-10-06🌞🌌 , सहस्यः-10-29🌞🪐 , बुधः

  • Indian civil date: 1943-10-29, Islamic: 1443-06-15 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►06:54; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — प्रीतिः►16:01; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►06:54; तैतिलः►19:32; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-15.02° → -14.12°), बुधः (-9.40° → -7.44°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (15.66° → 17.08°), मङ्गलः (32.89° → 33.19°), गुरुः (-35.37° → -34.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:30🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—07:37; चन्द्रोदयः—19:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:45; सायाह्नः—18:10-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:53; अपराह्णः-मु॰2—14:23-15:09; सायाह्नः-मु॰2—16:39-17:25; सायाह्नः-मु॰3—17:25-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—12:30-13:55; यमघण्टः—08:15-09:40; गुलिककालः—11:05-12:30

  • शूलम्—उदीची (►12:53); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ३७ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती ३ आराधना #१२३४, काञ्ची ६२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ४ आराधना #२३९, काश्मीर-पण्डित-निष्कासनम् #३२
काञ्ची ३७ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती ३ आराधना #१२३४

Observed on Kr̥ṣṇa-Dvitīyā tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3889 (Kali era).

Son of Bālacandrasuta named Sūryanārāyaṇa, Śrī Vidyāghanadeśika was the disciple of Śrī Cidānanda. The preceptor Śrī Vidyāghana, mastering the Śrīvidyā held the responsibilities of the preceptor despite the atrocities of Turuṣkas for thirty years. The staunch adherent of asceticism, He reached the highest state of Bliss on the second day of the black fortnight in the month of Puṣya in the year Prabhava. This preceptor Vidyāghana, searching a worthy disciple to adorn the seat of the Pīṭha, reached Cidambaram where He handed over the responsibilities of governing (the Maṭha) to Dhīraśaṅkarendra and attained siddhi there itself. His preceptorship was for thirty years.

भालचन्द्रसुतः सूर्यनारायणसमाह्वयः।
श्रीचिदानन्दशिष्योऽभूच्छ्रीविद्याघनदेशिकः॥७२॥
प्रपन्नः श्रीविद्यां कथमपि स विद्याघनगुरुस्तुरुष्काक्रान्तेऽपि व्यधित धुरम् आचार्यसहजाम्।
इह त्रिंशद्वर्षान् प्रभवशरदः पुष्यबहुलद्वितीयायां प्रापत् परम् उपरमं प्रौढनियमी॥७३॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ६२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ४ आराधना #२३९

Observed on Kr̥ṣṇa-Dvitīyā tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4884 (Kali era).

Preceptor Śrī Chandraśekharendra having remained in the Pīṭha for thirty-seven years attained Siddhi on Kṛṣṇadvitīya of Puṣya month in the year Subhakṛt. Śrī Maṭha moved to Kumbhaghona town during the period of this ācārya; his siddhi was also in Kumbhaghona. Śivāṣṭapadī, a lyrical work on the model of Gitagovinda of Śrī Jayadeva was composed only by this ācārya. His siddhi was during Śalivahana era 1705.

संयत्सु विक्लवे लोके पीठम् आरूढवान् महान्।
इतिहासगर्भगूढनामधामादिपूर्वकः॥८॥
अनाम सर्वनामैतद् ब्रह्मेतीव प्रदर्शयन्।
जयत्यभयदश्चन्द्रशेखरेन्द्रो यतीश्वरः॥९॥
श्रीमठं कुम्भघोणं योऽनयन्नयविद् आत्मवान्।
तत्रैव संस्थितो यत्र मठोऽब्दद्विशतीं स्थितः॥१०॥
श्रीचन्द्रशेखरेन्द्रः सप्तत्रिंशत्समाः स्थितः पीठे।
शुभकृति पुष्ये कृष्णद्वितीयतिथ्याम् इयाय कैवल्यम्॥११॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details
काश्मीर-पण्डित-निष्कासनम् #३२

Event occured on 1990-01-19 (gregorian).

This day marks paNDit exodus day. Merits reflection by people of all religions.

Ethnic cleansing of Kashmir’s Hindus began. Didn’t stop until 300k–600k were chased, killed and their properties looted or destroyed by their “peaceful” neighbours & even friends. Many Kashmiri Hindu women were kidnapped, gang-raped and murdered (eg. by beating, cutting with a saw), throughout the time of exodus.

Context

It was preceded by slaughter of 300 Hindu men and women, nearly all of them Kashmiri Pandits since the brutal murder of Pandit Tika Lal Taploo, newspaper messages (eg Aftab Jan 4) threatening all Hindus to leave, posters threatening kAshmIris to follow Islamic rules, coloring shops green.

Events

At midnight (beginning of 19th), a blackout took place in the Kashmir Valley where electricity was cut except in mosques. Throughout the day, Jammu and Kashmir Liberation Front and Hizbul Mujahideen terrorists used public address systems at mosques to exhort people to defy curfew and take to the streets. Masked men, firing guns, marched about, terrorizing cowering Pandits who, by then, had locked themselves in their homes. Three taped slogans are repeatedly played the whole night from mosques: ‘Kashmir mei agar rehna hai, Allah-O-Akbar kehna hai’ (If you want to stay in Kashmir, you have to say Allah-O-Akbar); ‘Yahan kya chalega, Nizam-e-Mustafa’ (What do we want here? Rule of Shariah); ‘Asi gachchi Pakistan, baTao roas te baTanev san’ (We want Pakistan along with Hindu women but without their men).

Aftermath

####### 1990 killings

  • 19 Jan. Chuni Lal Shala, inspector, had grown a beard and was visiting Sopore with a Muslim Constable. The constable identified him, called two terrorists seeking him back - and then according to one account - joined them beating him to death.
  • On 25 January 1990, Rawalpora shooting incident took place, wherein four Indian Air Force personnel were killed and 10 others were injured.
  • On 2 February 1990, Satish Tikoo murdered near his own house in Habba Kadal, Srinagar.
  • On 12 February 1990, Tej Krishen Razdan was killed by a muslim colleague (shot, kicked, displayed in a mosque).
  • On 13 February 1990, Lassa Kaul, Station Director of Srinagar Doordarshan, was shot dead.
  • 24 Feb - Ashok Kumar Qazi - shot in knuckles; murderers danced around him, pulled his hair out, slapped, spat, urinated, finally finished him and ran away.
  • 27 Feb - Navin saproo. Killers followed with glee the police van with which relatives picked up his body right to the cremation ground.
  • 22 March - PN Kaul - skinned alive.
  • 22 March - BK Ganjoo was hiding in a rice bin. Muslim neighbors called the jihAdis back and ratted him out. While leaving, they shouted, “Let your blood be soaked in the rice and let your children eat it. Ah, what a tasty meal it would be”.
  • 28 April - Bhushan Lal Raina killed. Ignoring his mother’s pleas, with a sharp pointed iron rod, they pierced his skull. They dragged him out and nailed him to a tree after stripping off his clothes. They killed him by inches while he begged to be shot.
  • On 29/30 April 1990, Sarwanand Kaul Premi, an old Kashmiri poet (who kept a rare Quran manuscript in his home shrine as well) made to carry loot from his home. His son accaompanied him. The place in between the eyebrows, where Premi used to apply “Tilak”, was found pierced by an iron and skin peeled off. The entire body bore the marks of cigarette burns. The limbs were found broken and eyes of both father and the son gouged out. They were later hanged and to be doubly sure shot too.
  • May 7, Prof and Ms K. L. Ganjoo - terrorists shot him and threw him into the Jhelum to die. Nephew was given a choice-either to jump into the river to which his uncle had been consigned or watch what they were going to do with his aunt. The boy jumped into the river - and survived (despite not being a swimmer).
  • May 20, Chaman Lal Pandita kidnapped and strangled. Neighbours had promised protection and stopped him from leaving.
  • June 24, Ashwani Kumar Garyali shot, knees broken, left to die. Police refused to send a vehicle to send him to a hospital.
  • On June 25(?), 1990, Girija Tickoo (who’d been persuaded to return to collect her salary). Her neice recounted in 2022: “on her way back, the bus she was traveling from was stopped…. My bua was then thrown into a taxi, with 5 men (one of them being her colleague), who tortured her, raped her, and then brutally murdered her by cutting her alive with a carpenter saw.” (Note: Manual saw, not mechanical saw.)
  • June 26, B. L. Raina and son killed.
  • 31 June - Ramesh Kumar Raina strangled.
  • 6/7 July - Dina Nath Mujoo (Age: 75 years) killed (they’d forced their children to go away).

####### Later

  • In December 1992, Hriday Nath Wanchoo, a trade union leader and human rights activist, was murdered.
Details

2022-01-20

पौषः-10-17 , कर्कटः-आश्रेषा🌛🌌 , मकरः-उत्तराषाढा-10-07🌞🌌 , तपः-11-01🌞🪐 , गुरुः

  • Indian civil date: 1943-10-30, Islamic: 1443-06-16 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►08:05; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►08:22; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — आयुष्मान्►15:40; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरः►08:05; वणिजः►20:31; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-14.12° → -13.22°), बुधः (-7.44° → -5.34°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (17.08° → 18.46°), मङ्गलः (33.19° → 33.48°), गुरुः (-34.57° → -33.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:30🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—08:20; चन्द्रोदयः—20:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:55; अपराह्णः—15:20-16:46; सायाह्नः—18:11-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:07-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:25; सायाह्नः-मु॰3—17:25-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:14-01:46

  • राहुकालः—13:55-15:20; यमघण्टः—06:50-08:15; गुलिककालः—09:40-11:05

  • शूलम्—दक्षिणा (►14:24); परिहारः–तैलम्

उत्सवाः

  • (सायन) विष्णुपदी-पुण्यकालः, तपो-मासः/शिशिरऋतुः, सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः, हकीकतरायहत्या #२८९
(सायन) विष्णुपदी-पुण्यकालः
  • 06:50→14:33

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
हकीकतरायहत्या #२८९

Event occured on 1733-01-20 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day (date merits verification), hakIkat rAi (Haqiqat Rai Bakhmal Puri), about 15 years old, was beheaded by the then punjAbI muslim government of Zakariya Khan. Quasi Abdul Haq, who was responsible for the Fatwa, was also beheaded later on by Sardar Dal Singh and Saradar Mana Singh and shown around the city of Batala.

Background: One day, some of his Muslim classmates ridiculed Hindu goddess Devi Ma. He ultimately responded by ridiculing Fatima, daughter of Prophet Muhammad. The Muslim boys complained to the maulvis. Haqiqat Rai was arrested and sent to Amir Beg, the administrator of Sialkot. Amir said Haqiqat Rai had committed a sin and he can be pardoned only if he accepts Islam as punishment for blasphemy. Haqiqat Rai refused conversion to Islam. Haqiqat Rai’s parents tried to change his mind, but failed. He was then sent to Zakaria Khan, the Governor of Lahore. But Haqiqat Rai did not agree to convert even under further torture. Then he was killed.

Before execution, Hakikat Rai Puri was allowed to take a sacred bath, perform a Gau Daan and listen Gita from a Pandit. He is depicted with a shikhA and a tilak.

The day of his execution used to be marked by a ‘mela’ (fair) on Vasant Panchami day in Lahore, around his ‘samadhi’ (Baway di marrhi), before India’s partition.

Details
सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 06:50→12:30

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
तपो-मासः/शिशिरऋतुः
  • 08:09→

Beginning of tapō-māsaḥ, marked by the transit of Sun into kumbha-rāshī. Also marks the end of śiśirar̥tuḥ and the beginning of vasantar̥tuḥ. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

2022-01-21

पौषः-10-18 , सिंहः-मघा🌛🌌 , मकरः-उत्तराषाढा-10-08🌞🌌 , तपः-11-02🌞🪐 , शुक्रः

  • Indian civil date: 1943-11-01, Islamic: 1443-06-17 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►08:52; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मघा►09:41; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सौभाग्यः►15:01; शोभनः►
  • २|🌛-🌞|करणम् — विष्टिः►08:52; बवः►21:06; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.34° → -3.14°), शनैश्चरः (-13.22° → -12.32°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (33.48° → 33.78°), शुक्रः (18.46° → 19.80°), गुरुः (-33.78° → -32.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:30🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—09:01; चन्द्रोदयः—21:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:30-13:56; अपराह्णः—15:21-16:46; सायाह्नः—18:11-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:09; सायाह्नः-मु॰2—16:40-17:26; सायाह्नः-मु॰3—17:26-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:15-01:46

  • राहुकालः—11:05-12:30; यमघण्टः—15:21-16:46; गुलिककालः—08:15-09:40

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्

उत्सवाः

  • केल्वा-दुर्ग-जयः #२८३, जयपुरे महाराष्ट्रकहत्या #२७०, तिरुमऴिचैयाऴ्वार् तिरुनक्षत्तिरम्, तै-वॆळ्ळिक्किऴमै, लम्बोदर-महागणपति सङ्कटहर-चतुर्थी-व्रतम्
जयपुरे महाराष्ट्रकहत्या #२७०

Event occured on 1752-01-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, marATha soldiers and followers visiting Jaipur were massacred by rAjputs. From midday to midnight, about fifteen hundred men were killed outright, one thousand were wounded, only seventeen returned safely. Most of the wounded had broken their limbs in their attempt to jump from the rampart. Among those who were killed, many were higher officers of Jayappa’s army, about a hundred were Brahmans, many lady servants and there were even small children. This was a landmark event in marAtha-rAjput relations - earlier fraternity and cooperation were lost.

Context: Contrary to advice from peshva-s and the shiNDe minister Ramchandra Baba, malharrAv holkar had interfered in the Jaipur succession dispute, resulting in the suicide of the rightful ruler IshvarI singh and his family in desperation. This had sullied marATha reputation as being greedy and unprincipled. The other claimant, mAdhav singh (supported by marATha-s and some rAjputs) was installed on the throne on 29th December. Jayappa shiNDe arrived on Jan 6th. Maratha demand of one third or at least one fourth of Jaypur territory annoyed the new king and his ministers. He started plotting to destroy the marATha-s by cunning - inviting them for dinner and trying to poison food and water; calling them for talks and closing the gates - but they did not work out. The marAtha-s had come to admire the city and make purchases. But suddenly doors of the rampart were closed and massacre ensued.

Aftermath: Roads were closed to marATha-s, and their messengers were killed. mAdhavsingh pleaded innocence, requested peaceful settlement. marAtha-s had to acquiesce as they did not have sufficient strength to storm the fort. But he was hardly sincere - avoided payment while supplies to marATha-s were cut off.

Details
केल्वा-दुर्ग-जयः #२८३

Event occured on 1739-01-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

Marathas again attacked Kelwa. The Maratha attack was greatly resisted by Portuguese garrison. Marathas burnt a gun-powder depot in the fort, which caused a huge blast, claiming many Portuguese lives.

Context

Marathas found Kelwa fort difficult to conquer initially. Initially Chimaji Appa gave the command of this mission to conquer Kelve to Vitthal Vishwanath & Awaji Kawade. But the Marathas had to retreat due to strong Portuguese counter-attack. After that to conquer Kelwa, Peshwa Bajirao changed the command to Ramchandra Hari Patwardhan. He also had to retreat. This infuriated many Maratha Sardars, & even Peshwa Bajirao. Bajirao ordered Ramchandra to take strict action against the wrongdoers & deserters!

Details
लम्बोदर-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as lambōdara-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details
तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḷakku, lighting ghee lamps in flour.

Details
तिरुमऴिचैयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Maghā nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2022-01-22

पौषः-10-19 , सिंहः-पूर्वफल्गुनी🌛🌌 , मकरः-उत्तराषाढा-10-09🌞🌌 , तपः-11-03🌞🪐 , शनिः

  • Indian civil date: 1943-11-02, Islamic: 1443-06-18 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►09:14; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►10:36; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शोभनः►14:03; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवः►09:14; कौलवः►21:16; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-12.32° → -11.42°), बुधः (-3.14° → -0.87°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (33.78° → 34.07°), शुक्रः (19.80° → 21.09°), गुरुः (-32.98° → -32.19°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—09:41; चन्द्रोदयः—21:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:31-13:56; अपराह्णः—15:21-16:47; सायाह्नः—18:12-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:10; सायाह्नः-मु॰2—16:41-17:26; सायाह्नः-मु॰3—17:26-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—09:40-11:05; यमघण्टः—13:56-15:21; गुलिककालः—06:50-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • त्यागराज-आराधना/बहुल-पञ्चमी #१७५
त्यागराज-आराधना/बहुल-पञ्चमी #१७५

Observed on Kr̥ṣṇa-Pañcamī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4948 (Kali era).

कामक्रोधादिरहितं रामभक्तशिरोमणिम्।
त्यागराजगुरुं वन्दे सङ्गीताब्धिं कलानिधिम्॥

Details

2022-01-23

पौषः-10-20 , कन्या-उत्तरफल्गुनी🌛🌌 , मकरः-उत्तराषाढा-10-10🌞🌌 , तपः-11-04🌞🪐 , भानुः

  • Indian civil date: 1943-11-03, Islamic: 1443-06-19 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►09:12; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►11:07; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — अतिगण्डः►12:45; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलः►09:12; गरः►21:01; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.87° → 1.43°), शनैश्चरः (-11.42° → -10.52°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (21.09° → 22.35°), मङ्गलः (34.07° → 34.36°), गुरुः (-32.19° → -31.39°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—10:21; चन्द्रोदयः—22:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:56; अपराह्णः—15:22-16:47; सायाह्नः—18:12-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:10; सायाह्नः-मु॰2—16:41-17:27; सायाह्नः-मु॰3—17:27-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—16:47-18:12; यमघण्टः—12:31-13:56; गुलिककालः—15:22-16:47

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्

उत्सवाः

  • आदित्यहस्त-योगः, चण्डेश्वर नायऩार् (१९) गुरुपूजै
आदित्यहस्त-योगः
  • 11:07→

When Hasta nakshatra falls on a Sunday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
चण्डेश्वर नायऩार् (१९) गुरुपूजै

Observed on Uttaraphalgunī nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2022-01-24

पौषः-10-21 , कन्या-हस्तः🌛🌌 , मकरः-उत्तराषाढा-10-11🌞🌌 , तपः-11-05🌞🪐 , सोमः

  • Indian civil date: 1943-11-04, Islamic: 1443-06-20 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►08:44; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — हस्तः►11:13; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►09:58; श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सुकर्म►11:08; धृतिः►
  • २|🌛-🌞|करणम् — वणिजः►08:44; विष्टिः►20:20; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-10.52° → -9.62°), बुधः (1.43° → 3.72°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (22.35° → 23.57°), गुरुः (-31.39° → -30.60°), मङ्गलः (34.36° → 34.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:13🌇
  • 🌛चन्द्रास्तमयः—11:03; चन्द्रोदयः—23:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:57; अपराह्णः—15:22-16:47; सायाह्नः—18:13-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:11; सायाह्नः-मु॰2—16:42-17:27; सायाह्नः-मु॰3—17:27-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—08:15-09:40; यमघण्टः—11:06-12:31; गुलिककालः—13:57-15:22

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • पौष-अष्टका-पूर्वेद्युः, श्री-शेषाद्रि-स्वामि-जयन्ती #१५३
पौष-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details
श्री-शेषाद्रि-स्वामि-जयन्ती #१५३

Observed on Hastaḥ nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4970 (Kali era).

करुणासागरं शान्तम् अरुणाचलवासिनम्।
श्रीशेषाद्रिगुरुं वन्दे ब्रह्मीभूतं तपोनिधिम्॥

Details

2022-01-25

पौषः-10-22 , तुला-चित्रा🌛🌌 , मकरः-श्रवणः-10-12🌞🌌 , तपः-11-06🌞🪐 , मङ्गलः

  • Indian civil date: 1943-11-05, Islamic: 1443-06-21 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►07:48; कृष्ण-अष्टमी►30:25*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — चित्रा►10:52; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — धृतिः►09:09; शूलः►30:48*; गण्डः►
  • २|🌛-🌞|करणम् — बवः►07:48; बालवः►19:10; कौलवः►30:25*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-9.62° → -8.73°), बुधः (3.72° → 5.96°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (23.57° → 24.74°), गुरुः (-30.60° → -29.81°), मङ्गलः (34.65° → 34.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:31🌞️-18:13🌇
  • 🌛चन्द्रास्तमयः—11:46; चन्द्रोदयः—00:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:31-13:57; अपराह्णः—15:22-16:48; सायाह्नः—18:13-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:25-15:11; सायाह्नः-मु॰2—16:42-17:28; सायाह्नः-मु॰3—17:28-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—15:22-16:48; यमघण्टः—09:41-11:06; गुलिककालः—12:31-13:57

  • शूलम्—उदीची (►11:23); परिहारः–क्षीरम्

उत्सवाः

  • उम्बेरखिण्ड-युद्धम् #३६१, पञ्च-पर्व-पूजा (अष्टमी), पौष-अष्टका-श्राद्धम्, वनधाम-हत्या #२४, विवेकानन्द-जयन्ती #१६०, सायन-व्यतीपातः
वनधाम-हत्या #२४

Event occured on 1998-01-25 (gregorian).

In an attack (allegedly by Abdul Hamid Gada of Hizbul Mujahideen = ‘Party of Holy Fighters’), timed to coincide with the Shab-e-Qadar, the holiest night of Ramadan, 26 Kashmiri Hindus living in the village of Wandhama were slaughtered.

The gunmen came to their house dressed like Indian Army soldiers, had tea with them, waiting for a radio message indicating that all Hindu families in the village had been covered, lined them up and shot them dead.

Aftermath

Politicians expressed “kaDhI nindA”. PM Gujral flew to Kashmir for national winter games at Gulmarg. He inaugurated sports carnival on 28 Jan when smoke & ashes of funeral pyres were still in air.

Gada was subsequently killed in an operation by Indian security forces in 2000.

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पौष-अष्टका-श्राद्धम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
सायन-व्यतीपातः
  • 04:10→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
उम्बेरखिण्ड-युद्धम् #३६१

Event occured on 1661-01-25 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI with his 3000 men ambushes and defeats 30k Mughals led by uzbeg General kartalab khan and Rai Bagan (sAvitrIbAI, royal tigress). After an hour or two, kartalab khan surrendered and was ransomed off as adviced by sAvitrIbAI (who praised and knew shivAjI’s nature). Date is as per one accepted by Mehendale.

Details
विवेकानन्द-जयन्ती #१६०

Observed on Kr̥ṣṇa-Saptamī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4963 (Kali era).

Details

2022-01-26

पौषः-10-24 , तुला-स्वाती🌛🌌 , मकरः-श्रवणः-10-13🌞🌌 , तपः-11-07🌞🪐 , बुधः

  • Indian civil date: 1943-11-06, Islamic: 1443-06-22 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►28:34*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — स्वाती►10:04; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — गण्डः►28:05*; वृद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►17:33; गरः►28:34*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.96° → 8.13°), शनैश्चरः (-8.73° → -7.83°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-29.81° → -29.02°), मङ्गलः (34.94° → 35.23°), शुक्रः (24.74° → 25.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—12:34; चन्द्रोदयः—01:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:48; सायाह्नः—18:14-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:26-15:11; सायाह्नः-मु॰2—16:43-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—12:32-13:57; यमघण्टः—08:15-09:41; गुलिककालः—11:06-12:32

  • शूलम्—उदीची (►12:54); परिहारः–क्षीरम्

उत्सवाः

  • तिरुनीलकण्ठ नायऩार् (१) गुरुपूजै, पूर्णस्वराज्यघोषणम् #९२, पौष-अन्वष्टका-श्राद्धम्, भीष्म-जयन्ती, सायन-व्यतीपातः
भीष्म-जयन्ती

Observed on Kr̥ṣṇa-Navamī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
पूर्णस्वराज्यघोषणम् #९२

Event occured on 1930-01-26 (gregorian).

On this day in 1930, Indians at the 1930 Congress demanded pUrNa-svarAj (rejecting dominion status). This had long been demanded by those such as Bal Gangadhar Tilak, Sri Aurobindo, Bipin Chandra Pal, SC Bose and Bhagat Singh; while MK Gandhi had opposed it. Finally, JL Nehru and MK Gandhi came round to support it; and a pre-approved pledge was declared to the public.

To commemorate this, the republican constipation was adapted on this day 20 years later. A grand military parade is held in Delhi in celebration.

Besides economic complaints, the pledge states two points which remained true long after British left:

  • Culturally, the system of education has torn us from our moorings, and our training has made us hug the very chains that bind us.
  • Spiritually, compulsory disarmament has made us unmanly … has made us think that we cannot look after ourselves … even defend our homes and families from attacks of thieves, robbers, and miscreants.
Details
पौष-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details
सायन-व्यतीपातः
  • →01:30

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
तिरुनीलकण्ठ नायऩार् (१) गुरुपूजै

Observed on Viśākhā nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2022-01-27

पौषः-10-25 , वृश्चिकः-विशाखा🌛🌌 , मकरः-श्रवणः-10-14🌞🌌 , तपः-11-08🌞🪐 , गुरुः

  • Indian civil date: 1943-11-07, Islamic: 1443-06-23 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►26:16*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►08:49; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वृद्धिः►25:00*; ध्रुवः►
  • २|🌛-🌞|करणम् — वणिजः►15:28; विष्टिः►26:16*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.13° → 10.19°), शनैश्चरः (-7.83° → -6.93°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-29.02° → -28.23°), मङ्गलः (35.23° → 35.52°), शुक्रः (25.88° → 26.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—13:25; चन्द्रोदयः—02:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:49; सायाह्नः—18:14-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:43-17:29; सायाह्नः-मु॰3—17:29-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—13:57-15:23; यमघण्टः—06:50-08:15; गुलिककालः—09:41-11:06

  • शूलम्—दक्षिणा (►14:26); परिहारः–तैलम्

उत्सवाः

  • त्रैलोक्य-गौरी-व्रतम्
त्रैलोक्य-गौरी-व्रतम्

Observed on Kr̥ṣṇa-Daśamī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-01-28

पौषः-10-26 , वृश्चिकः-अनूराधा🌛🌌 , मकरः-श्रवणः-10-15🌞🌌 , तपः-11-09🌞🪐 , शुक्रः

  • Indian civil date: 1943-11-08, Islamic: 1443-06-24 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►23:36; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►07:08; ज्येष्ठा►29:06*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — ध्रुवः►21:37; व्याघातः►
  • २|🌛-🌞|करणम् — बवः►12:59; बालवः►23:36; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-6.93° → -6.04°), बुधः (10.19° → 12.13°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (26.97° → 28.02°), गुरुः (-28.23° → -27.44°), मङ्गलः (35.52° → 35.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—14:22; चन्द्रोदयः—03:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:58; अपराह्णः—15:23-16:49; सायाह्नः—18:15-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:43-17:29; सायाह्नः-मु॰3—17:29-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—11:06-12:32; यमघण्टः—15:23-16:49; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्

उत्सवाः

  • तै-वॆळ्ळिक्किऴमै, सर्व-षट्तिला-एकादशी
सर्व-षट्तिला-एकादशी

The Krishna-paksha Ekadashi of pauṣa month is known as ṣaṭtilā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḷakku, lighting ghee lamps in flour.

Details

2022-01-29

पौषः-10-27 , धनुः-मूला🌛🌌 , मकरः-श्रवणः-10-16🌞🌌 , तपः-11-10🌞🪐 , शनिः

  • Indian civil date: 1943-11-09, Islamic: 1443-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►20:37; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मूला►26:47*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — व्याघातः►17:59; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवः►10:08; तैतिलः►20:37; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-6.04° → -5.14°), बुधः (12.13° → 13.94°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (28.02° → 29.03°), मङ्गलः (35.81° → 36.10°), गुरुः (-27.44° → -26.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:32🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—15:24; चन्द्रोदयः—04:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:32-13:58; अपराह्णः—15:24-16:49; सायाह्नः—18:15-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:27-15:12; सायाह्नः-मु॰2—16:44-17:29; सायाह्नः-मु॰3—17:29-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:58-15:24; गुलिककालः—06:49-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • प्रतापसिंह-मृत्युः #४२५, सेङ्गालिपुरम्-मुत्तण्णावाळ्-आराधना #१२९
प्रतापसिंह-मृत्युः #४२५

Event occured on 1597-01-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

Maharana Pratap passes away due to injuries in a hunting accident at Chavand.

Context

11 years earlier, he’d reconquered all of mewar from Mogols, except Ajmer, Chittorgarh & Mandalgarh.

Aftermath

He was succeeded by “Chakraveer” Amar Singh, at Chavand, the capital his father had built. Amar Singh resisted till 1615, when he was coerced by his council to submit under honorable and favorable terms.

Details
सेङ्गालिपुरम्-मुत्तण्णावाळ्-आराधना #१२९

Observed on Kr̥ṣṇa-Dvādaśī tithi of Makaraḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4994 (Kali era).

Details

2022-01-30

पौषः-10-28 , धनुः-पूर्वाषाढा🌛🌌 , मकरः-श्रवणः-10-17🌞🌌 , तपः-11-11🌞🪐 , भानुः

  • Indian civil date: 1943-11-10, Islamic: 1443-06-26 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►17:29; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►24:21*; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — हर्षणः►14:12; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►07:04; वणिजः►17:29; विष्टिः►27:53*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-5.14° → -4.24°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (36.10° → 36.39°), बुधः (13.94° → 15.60°), गुरुः (-26.65° → -25.87°), शुक्रः (29.03° → 29.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:32🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—16:28; चन्द्रोदयः—05:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:32-13:58; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:55; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:44-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—16:50-18:16; यमघण्टः—12:32-13:58; गुलिककालः—15:24-16:50

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्

उत्सवाः

  • गान्धिमारणम् #७४, पञ्च-पर्व-पूजा (चतुर्दशी), प्रदोष-व्रतम्, मासशिवरात्रिः, हसन-निज़ामि-रोधः #९४
गान्धिमारणम् #७४

Event occured on 1948-01-30 (gregorian).

nAthUrAm goDse (assisted by Narayan Apte) killed MK gAndhi (who DID NOT say “He Ram”) in a stupid move which would set back Hindu interest by decades. Millions of Indians mourned Gandhi’s assassination; the Hindu Mahasabha was vilified and the Rashtriya Swayamsevak Sangh was temporarily banned.

In Anti-brAhmin riots (mostly by so-called marATha-s taking advantage of the situation),innocent brAhmaNas were killed (on the first day alone, 15 in Bombay and 50 in Pune), thousands of offices and homes were also set on fire. Greatest violence took place in Satara, Kolhapur and Belgaum. The biggest violence took place in the seven Patwardhan (Chitpawan) princely states such as Sangli, where the remarkably advanced factories owned by Chitpawans were largely destroyed. Here, Jains and Lingayats joined the Marathas in the attacks. The events hastened the integration of Patwardhan states (by march 1948) into the Bombay province.

N Godse was later executed on 15 November 1949.

Details
हसन-निज़ामि-रोधः #९४

Event occured on 1928-01-30 (gregorian).

On this day, a bullet from shivarAm rAjaguru stopped Hassan Nizami’s anti-hindu activities (albeit killing an unintended person).

The intended victim

Hassan Nizami (the famous sufi of Chishti order, of Nizamuddin Auliya’s known silsilã) was indulging in frenzied anti-hindu activity - including conversions in Central Provinces. Sita Ram Goel writes:

He published in 1920 a big book, Fãtami Dãwat-i-Islam, in which he advocated all means, fair and foul, by which Hindus were to be converted to Islam. He advised the mullahs to concentrate on Hindu “untouchables”, and convert them en masse so that Muslims could achieve parity of population with the Hindus. He disclosed in the introduction to his book that he had consulted many Muslim leaders including the Agha Khan regarding the soundness of his scheme, and that all of them had agreed with the caution that the scheme should be kept a closely guarded secret. Unfortunately for the Khwaja, the scheme came to the notice of Swami Shraddhananda who exposed it, fought it tooth and nail, and frustrated it completely by means of his Shuddhi Movement.

Even MK Gandhi had objected to his pamphlets (ref. his collected writings). But, Svami shraddhananda was killed by an Islamist.

The attempt

Ganesh Damodar aka Babarao Savarkar had recruited many boys, including rAjaguru to his cause. He had him enrolled in “Amravati Vyaayaam Prasaarak Mandal” which was a gym. This boy was strong by constitution and was an excellent marksman. Archery and shooting were this boy’s natural forte. He was summoned by Babarao and was given the task of “eliminating Hussain Nizami”.

Boy was happy at his first assignment. Since he was trained by likes of savarkar, he did all the necessary recce and info-gathering. Boy went to Delhi, studied routine of Nizam, set a trap and waited. Plan was to shoot nizam while his car passed thru a set point. The boy waited and he shot. Flawlessly! Unfortunately, that day it was Nizam’s father in law (Somali) who was sitting in usual place where nizam sat.

Codename of Rajguru in this operation was “M” - “M” for Maratha. Veer Savarkar had used same pseudonym to write his “Hindutva” year before.

Aftermath

Hassan, although alive, got the message. Conversions stopped in CP.
Though consoled by his colleagues Shiv Verma and Chandrashekhara AzAd, it is reported that he always felt guilty at killing the wrong person.

Details
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
प्रदोष-व्रतम्
  • 18:16→19:50

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2022-01-31

पौषः-10-29 , मकरः-उत्तराषाढा🌛🌌 , मकरः-श्रवणः-10-18🌞🌌 , तपः-11-12🌞🪐 , सोमः

  • Indian civil date: 1943-11-11, Islamic: 1443-06-27 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►14:18; अमावास्या►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►21:56; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वज्रम्►10:22; सिद्धिः►30:37*; व्यतीपातः►
  • २|🌛-🌞|करणम् — शकुनिः►14:18; चतुष्पात्►24:45*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-4.24° → -3.35°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-25.87° → -25.08°), बुधः (15.60° → 17.12°), मङ्गलः (36.39° → 36.67°), शुक्रः (29.99° → 30.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—17:32; चन्द्रोदयः—06:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:58; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:44-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—08:15-09:41; यमघण्टः—11:07-12:33; गुलिककालः—13:58-15:24

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, सर्व-मौनि (पौष/मकर) अमावास्या (अलभ्यम्–पुष्कला)
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
सर्व-मौनि (पौष/मकर) अमावास्या (अलभ्यम्–पुष्कला)

amāvāsyā of pauṣa month, which also coincides with the sidereal solar month of makara, and ia also know as mauni.

Details

It is said in the Smrtis, that if Amavaysa falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

स्मृत्यन्तरे—
अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details

2022-02

2022-02-01

पौषः-10-30 , मकरः-श्रवणः🌛🌌 , मकरः-श्रवणः-10-19🌞🌌 , तपः-11-13🌞🪐 , मङ्गलः

  • Indian civil date: 1943-11-12, Islamic: 1443-06-28 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►11:15; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — श्रवणः►19:42; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — व्यतीपातः►27:06*; वरीयान्►
  • २|🌛-🌞|करणम् — नाग►11:15; किंस्तुघ्नः►21:50; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-3.35° → -2.45°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-25.08° → -24.30°), बुधः (17.12° → 18.49°), शुक्रः (30.92° → 31.81°), मङ्गलः (36.67° → 36.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—18:34; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:16-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—15:25-16:51; यमघण्टः—09:41-11:07; गुलिककालः—12:33-13:59

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्

उत्सवाः

  • तिरुनॆल्वेलि नॆल्लैयप्पर् पत्र दीप तिरुविऴा, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, मैसूरु-कृष्ण-राजस्याभिषेकः #१२७, व्यतीपात-श्राद्धम्, श्रवण-व्रतम्
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
मैसूरु-कृष्ण-राजस्याभिषेकः #१२७

Event occured on 1895-02-01 (gregorian).

4th kRShNa-rAja-vaDiya, rAjarShi, ascends the throne

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
तिरुनॆल्वेलि नॆल्लैयप्पर् पत्र दीप तिरुविऴा

Observed on Amāvāsyā tithi of Makaraḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Details
व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details

2022-02-02

माघः-11-01 , कुम्भः-श्रविष्ठा🌛🌌 , मकरः-श्रवणः-10-20🌞🌌 , तपः-11-14🌞🪐 , बुधः

  • Indian civil date: 1943-11-13, Islamic: 1443-06-29 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►08:31; शुक्ल-द्वितीया►30:16*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►17:51; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वरीयान्►23:55; परिघः►
  • २|🌛-🌞|करणम् — बवः►08:31; बालवः►19:19; कौलवः►30:16*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-2.45° → -1.56°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (36.96° → 37.24°), गुरुः (-24.30° → -23.51°), शुक्रः (31.81° → 32.66°), बुधः (18.49° → 19.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:17🌇
  • 🌛चन्द्रोदयः—07:30; चन्द्रास्तमयः—19:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:13; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—12:33-13:59; यमघण्टः—08:15-09:41; गुलिककालः—11:07-12:33

  • शूलम्—उदीची (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • चन्द्र-दर्शनम्, तालिकोट-युद्धम् #४५७, शाहाजी-मृत्युः #३५८, श्यामळानवरात्र-आरम्भः
चन्द्र-दर्शनम्
  • 18:17→19:33

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details
शाहाजी-मृत्युः #३५८

Event occured on 1664-02-02 (gregorian). Julian date was converted to Gregorian in this reckoning.

shAhaji father of shivAjI died

Details
तालिकोट-युद्धम् #४५७

Event occured on 1565-02-02 (gregorian). Julian date was converted to Gregorian in this reckoning.

battle of tAlikoTa. jihAdi forces won a major victory against the forces of vijayanagara and beheaded rAmarAya - thanks supposedly in part to betrayal by two muslim generals.

Details
श्यामळानवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Shyamala Devi specially blesses musicians; honour musicians in this period.

Details
  • References
    • Vaidikasri Feb 2016
  • Edit config file
  • Tags: Navaratri SpecialPeriodStart

2022-02-03

माघः-11-03 , कुम्भः-शतभिषक्🌛🌌 , मकरः-श्रवणः-10-21🌞🌌 , तपः-11-15🌞🪐 , गुरुः

  • Indian civil date: 1943-11-14, Islamic: 1443-07-01 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►28:38*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►16:33; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — परिघः►21:13; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►17:22; गरः►28:38*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-1.56° → -0.66°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (32.66° → 33.48°), मङ्गलः (37.24° → 37.53°), गुरुः (-23.51° → -22.73°), बुधः (19.72° → 20.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:17🌇
  • 🌛चन्द्रोदयः—08:17; चन्द्रास्तमयः—20:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—13:59-15:25; यमघण्टः—06:49-08:15; गुलिककालः—09:41-11:07

  • शूलम्—दक्षिणा (►14:28); परिहारः–तैलम्

उत्सवाः

  • अप्पूदियडिगळ् नायऩार् (२४) गुरुपूजै, तारापुर-दुर्ग-जयः #२८३
अप्पूदियडिगळ् नायऩार् (२४) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
तारापुर-दुर्ग-जयः #२८३

Event occured on 1739-02-03 (gregorian).

Marathas captured Tarapur fort. Congratulations poured on Chimaji Appa! Khandoji Mankar and other Maratha commanders and unit of artillery fired shots to celebrate the victory! After the fall of Tarapur on 3 Feb 1739 Chimaji Appa immediately sent force of 4000 infantry & 5000 cavalry to capture Asheri under Haripant.

Marathas employed 30 cannons against the fort and made heavy bombardment on the fort resulting in damages to the fortification. But, Portuguese continued their defence. The Marathas, seeing no sign of Portuguese surrender, decided to mine the fort. Baji Bhivrao, Ramchandra Hari, Baloji Chandrao, Malharrao Holkar, Ranoji Shinde, Yashwantrao Pawar were the prominent Maratha Sardars in this action. Finally the mines exploded resulting in destruction of fort & bastion, allowing Marathas to enter the Fort!

Baji Bhivrao Retrekar, a leading Maratha commander of Peshwa Bajirao I led the attack from the front, when a bullet struck in his mouth & he was killed. Baji Bhivrao Retrekar was considered ‘own brother’ by Peshwa Bajirao in a letter. The Portuguese Captain of Tarapore Luiz Veleso Machado also died while fighting. There were many Portuguese women in the fort who were made captive but Chimaji gave them very decent treatment, according to a Portuguese chronicler.

Context: Asheri Fort, another strategically important fort, is in Palghar district (Maharashtra). Asheri was sieged by Maratha Commander Pantaji Moreshwar. But Portuguese held onto the fort because they were gaining enough supplies from Tarapur outpost. Unless Tarapur was captured, Asheri was difficult to capture.

Details

2022-02-04

माघः-11-04 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मकरः-श्रवणः-10-22🌞🌌 , तपः-11-16🌞🪐 , शुक्रः

  • Indian civil date: 1943-11-15, Islamic: 1443-07-02 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►27:47*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►15:56; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शिवः►19:06; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजः►16:06; विष्टिः►27:47*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-0.66° → 0.23°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (33.48° → 34.26°), बुधः (20.81° → 21.78°), मङ्गलः (37.53° → 37.81°), गुरुः (-22.73° → -21.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:33🌞️-18:18🌇
  • 🌛चन्द्रोदयः—09:01; चन्द्रास्तमयः—21:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:25-16:52; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्

उत्सवाः

  • चौरि-चौर-दाहः #१०२, तै-वॆळ्ळिक्किऴमै, मार्कण्डेय-जयन्ती, शान्ता-वरकुन्द-चतुर्थी, शुक्ल-चतुर्थी-व्रतम्
चौरि-चौर-दाहः #१०२

Event occured on 1920-02-04 (gregorian).

The Chauri Chaura incident took place on 4 February 1922 at Chauri Chaura in the Gorakhpur district of the United Province (modern Uttar Pradesh) in British India, when a large group of protesters participating in the Non-cooperation movement, clashed with police who opened fire. In retaliation the demonstrators attacked and set fire to a police station, killing all of its occupants. The incident led to the death of three civilians and 22 policemen.

On Feb 2, agitators led by a retired Army soldier named Bhagwan Ahir, protested against high food prices and liquor sale in the marketplace. They had been arrested.

MK Gandhi, who was strictly against violence, halted the non-co-operation movement on the national level on 12 February 1922, as a direct result of this incident. 19 arrested demonstrators were sentenced to death and 110 to imprisonment for life by the British authorities.

Details
मार्कण्डेय-जयन्ती

Observed on Śukla-Caturthī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḷakku, lighting ghee lamps in flour.

Details
शान्ता-वरकुन्द-चतुर्थी

Observed on Śukla-Caturthī tithi of Māghaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

माघशुक्लचतुर्थ्यां तु कुन्दपुष्पैः सदाशिवम्।
सम्पूज्य यो हि नक्ताऽऽशी सम्प्राप्नोति श्रियं नरः॥

सुमन्तुरुवाच—
माघे मासि तथा शुक्ला या चतुर्थी महीपते।
सा शान्ता शान्तिदा नित्यं शान्तिं कुर्यात् सदैव हि॥६॥
स्नानदानादिकं कर्म सर्वमस्यां कृतं विभो।
भवेत्सहस्रगुणितं प्रसादात्तस्य दन्तिनः॥७॥
कृतोपवासो यस्तस्यां पूजयेद्विघ्ननायकम्।
तस्य होमादिकं कर्म भवेत्साहस्रिकं नृप॥८॥
लवणं च गुडं शाकं गुडापूपांश्च भारत।
दत्वा भक्त्या तु विप्रेभ्यः फलं साहस्रिकं भजेत्॥९॥
विशेषतः स्त्रियो राजन् पूजयन्तो गुरुं नृप।
गुडलवणघृतैर्वीर सदा स्युर्भाग्यसंयुताः॥१०॥
(श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे सुखावहाङ्गारकचतुर्थीव्रतनिरूपणं नामैकत्रिंशोऽध्यायतः)

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-02-05

माघः-11-05 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मकरः-श्रवणः-10-23🌞🌌 , तपः-11-17🌞🪐 , शनिः

  • Indian civil date: 1943-11-16, Islamic: 1443-07-03 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►27:47*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►16:07; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सिद्धः►17:38; साध्यः►
  • २|🌛-🌞|करणम् — बवः►15:40; बालवः►27:47*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (0.23° → 1.13°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (34.26° → 35.00°), मङ्गलः (37.81° → 38.09°), गुरुः (-21.95° → -21.17°), बुधः (21.78° → 22.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:18🌇
  • 🌛चन्द्रोदयः—09:42; चन्द्रास्तमयः—22:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:26-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:59-15:26; गुलिककालः—06:48-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • कूपयुद्धे वृद्धा शिष्यहत्या #२६०, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा तॊडक्कम्, माघी-सरस्वती-पूजा, वसन्त-श्री-पञ्चमी, श्रीराम-वनवास-गमनम्, सर्प-पूजा
कूपयुद्धे वृद्धा शिष्यहत्या #२६०

Event occured on 1762-02-05 (gregorian).

In an incident known as vaDDa-gallughAra, 40k durrAni paThAn soldiers (from dawn to early afternoon) killed 10k to 20k sikhs (retreating from Kup Rahira, 12 km north of Malerkotia). Sikhs (5k-10k fighters escorting 40k others, including women, children and elderly) could not resort to their usual hit and run tactics. jassa Singh ahluvAlia and charat singh Sukkarchakkia (grandfather of raNajIt singh) had ordered the men to encircle their retreating non-combatants and protect them as they retreated. Abdali was able to break the protective ring and carry out a massacre of about 20k civilians.

Background: After the victory over marAThas at pAnIpat, the afghans were harrassed by sikhs. At a general assembly (Sarbatt Khalsa) of the Dal at Amritsar convened on the occasion of Divali, 27 October 1761, it was resolved to punish the agents, informers and collaborators of the Afghans, beginning with Aqil Das of Jandiala, head of the Niranjania sect. Aqil Das despatched messengers to Ahmad Shah Durrani. Earlier, Durrani had returned to Amritsar and blew up the Harimandir Sahib. As a deliberate act of sacrilege, the pool around it was filled with cow carcasses.

Details
माघी-सरस्वती-पूजा

Observed on Śukla-Pañcamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Saraswati Puja, especially in Bengal.

Details
सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vishnu’s boon to AdiSesha that humans will worship on this day.

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा तॊडक्कम्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the first day of the festival.

Details
वसन्त-श्री-पञ्चमी

Observed on Śukla-Pañcamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Worship Mahavishnu and Mahalakshmi, Rati Devi and Manmatha with jasmine flowers.

माघमासे नृपश्रेष्ठ शुक्लायां पञ्चमीतिथौ।
रतिकामौ तु सम्पूज्य कर्तव्यः सुमहोत्सवः॥

Details
  • References
    • Smriti Kaustubham 479, Purushartha Chintamani
  • Edit config file
  • Tags: SpecialPuja
श्रीराम-वनवास-गमनम्

Observed on Śukla-Pañcamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Afternoon Shri Raama started to go to the forests/exile.

Details

2022-02-06

माघः-11-06 , मीनः-रेवती🌛🌌 , मकरः-श्रवणः-10-24🌞🌌 , तपः-11-18🌞🪐 , भानुः

  • Indian civil date: 1943-11-17, Islamic: 1443-07-04 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►28:38*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — रेवती►17:08; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►13:04; श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — साध्यः►16:50; शुभः►
  • २|🌛-🌞|करणम् — कौलवः►16:06; तैतिलः►28:38*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (1.13° → 2.02°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.63° → 23.36°), मङ्गलः (38.09° → 38.37°), गुरुः (-21.17° → -20.39°), शुक्रः (35.00° → 35.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:18🌇
  • 🌛चन्द्रोदयः—10:23; चन्द्रास्तमयः—23:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—16:52-18:18; यमघण्टः—12:33-14:00; गुलिककालः—15:26-16:52

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्

उत्सवाः

  • कलिक्कम्ब नायऩार् (४२) गुरुपूजै, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 2म् नाळ्, षष्ठी-व्रतम्, सायन-वैधृतिः
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मान्नं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details
कलिक्कम्ब नायऩार् (४२) गुरुपूजै

Observed on Rēvatī nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
सायन-वैधृतिः
  • 01:45→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 2म् नाळ्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the second day of the festival.

Details

2022-02-07

माघः-11-07 , मेषः-अश्विनी🌛🌌 , मकरः-श्रविष्ठा-10-25🌞🌌 , तपः-11-19🌞🪐 , सोमः

  • Indian civil date: 1943-11-18, Islamic: 1443-07-05 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►30:16*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►18:56; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शुभः►16:39; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►17:22; वणिजः►30:16*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (2.02° → 2.91°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.36° → 24.00°), शुक्रः (35.72° → 36.39°), गुरुः (-20.39° → -19.61°), मङ्गलः (38.37° → 38.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—11:03; चन्द्रास्तमयः—23:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:19-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—08:14-09:41; यमघण्टः—11:07-12:33; गुलिककालः—14:00-15:26

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • अचला-सप्तमी-व्रतम्, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि, तिरुनॆल्वेलि नॆल्लैयप्पर् नॆल्लुक्कु वेलि कट्टिय लीलै, द्वारका-मठ-प्रतिष्ठापन-जयन्ती #२५१२, नर्मदा-जयन्ती, मन्वादिः-(सावर्णिः-[८]), रथ-सप्तमी, र्तद्बङ-सङ्ग्रहः #७१, सायन-वैधृतिः
अचला-सप्तमी-व्रतम्

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Upadesha of this vrata was done by Maharshi Vasishtha to Indumati, a veshya stri.

Details
द्वारका-मठ-प्रतिष्ठापन-जयन्ती #२५१२

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 2611 (Kali era).

Adi Shankara founded Dwaraka Mutt in Sadharana year with HastamalakaAcharya as first

Details
मन्वादिः-(सावर्णिः-[८])

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
नर्मदा-जयन्ती

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
मृकण्डुसूनुशौनकासुरारिसेवितं सदा।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥
यावन्त्यो दृषदः सन्ति तव रोधसि नर्मदे।
तावन्त्यो लिङ्गरूपिण्यो भविष्यन्ति वरान्मम॥
दुष्प्रापं यज्ञतपसां राशिभिः परमार्थतः।
सद्यः पापहरा गङ्गा सप्ताहेन कलिन्दजा।
त्र्यहात्सरस्वती रेवे त्वं तु दर्शनमात्रतः॥
—स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९२

Details
रथ-सप्तमी

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

यस्यां तिथौ रथं पूर्वं प्राप देवो दिवाकरः।
सा तिथिः कथिता विप्रैर्माघे या रथसप्तमी॥१२९॥

तस्यां दत्तं हुतं चेष्टं सर्वमेवाक्षयं मतम्।
सर्वदारिद्र्यशमनं भास्करप्रीतये मतम्॥१३०॥
—स्कन्दपुराणे कौमारिकाखण्डे पञ्चमाध्याये

सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी।
अरुणोदयवेलायां तस्यां स्नानं महाफलम्॥६३॥
—पद्मपुराणे सृष्टिखण्डे सप्तसप्ततितमेऽध्याये

स्नाने—
नमस्ते रुद्ररूपाय रसानां पतये नमः।
अरुणार्क नमस्तेऽस्तु हरिदश्व नमोऽस्तु ते॥
सप्तसप्ते महासत्त्व सप्तद्वीपे वसुन्धरे।
सप्तार्कपर्णान्यादाय सप्तम्यां स्नानमारभे॥
सप्तसप्तिप्रिये देवि सप्तलोकप्रदीपिके।
सप्तजन्मार्जितं पापं हर सप्तमि सत्वरम्॥
यद्यजन्मकृतं पापं मया जन्मसु सप्तसु।
तन्मे रोगं च शोकं च माकरी हन्तु सप्तमी॥
एतज्जन्मकृतं पापं यच्च जन्मान्तरार्जितम्।
मनोवाक्-कायजं यच्च ज्ञाताऽज्ञाते च ये पुनः॥
इति सप्तविधं पापं स्नानान्मे सप्तसप्तिके।
सप्तव्याधि-समायुक्तं हर माकरि सप्तमि॥
नौमि सप्तमि देवि त्वां सर्व-लोकैक-मातरम्।
सप्तार्क-पत्र-स्नानेन मम पापं व्यपोहय॥
—स्कन्दपुराणे काशीखण्डे एकपञ्चाशत्तमेऽध्याये

Details
सायन-वैधृतिः
  • →01:48

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
र्तद्बङ-सङ्ग्रहः #७१

Event occured on 1951-02-07 (gregorian).

On this day, Tawang was securely integrated into India by the efforts of Major Khathing, deputed by governor of Assam, Jairamdas Daulatram.

Context

In Jan 1951, then-the governor of Assam, Jairamdas Daulatram summoned Major Khathing and entrusted him with a top-secret mission: ‘To go and integrate Tawang into India’. Major Khathing afterwards transferred on deputation as an assistant political officer, to the Indian Frontier Administrative Service. (to maintain the secrecy of the mission).

Major Khathing put together a team of two companies. After several days of travel, Major Khathing and his team moved to Tawang via the Jang and Sela mountain pass. The forces reached Tawang on the 7th of February, 1951. Major Khathing summoned Tibetan officials for the meeting. They were then given notice that any representatives of the Tibetan government will no longer have jurisdiction over people living south of the Bumla range. In the following days after that, all the officials of the 11 Tibetan Administrative Units were directed not to take any further orders from Tibetan officials. (Tibet was under China’s control by then)

Tibetan officials asked for time to get permission from Lhasa. However, Major Khathing realized the crucial importance of time and rejected the request citing the Simla Treaty of 1914, according to which the area belonged to the GOI. From that day after, 11th of Feb 1951, Tawang became a part of India. Some historians believe that the incident was the initiative of the Assam Governor and PM Nehru was in a blackout for the whole time. Others are of opinion that PM was aware of the incident.

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the third day of the festival, when Lord Subrahmanya is in procession.

Details
तिरुनॆल्वेलि नॆल्लैयप्पर् नॆल्लुक्कु वेलि कट्टिय लीलै

Observed on Aśvinī nakshatra of Makaraḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-02-08

माघः-11-08 , मेषः-अपभरणी🌛🌌 , मकरः-श्रविष्ठा-10-26🌞🌌 , तपः-11-20🌞🪐 , मङ्गलः

  • Indian civil date: 1943-11-19, Islamic: 1443-07-06 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►21:25; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शुक्लः►17:01; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►19:20; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (2.91° → 3.81°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.39° → 37.04°), बुधः (24.00° → 24.54°), गुरुः (-19.61° → -18.83°), मङ्गलः (38.65° → 38.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—11:44; चन्द्रास्तमयः—00:42*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—15:26-16:53; यमघण्टः—09:41-11:07; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्

उत्सवाः

  • खोडियार-माता-जयन्ती, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 4म् नाळ्, भीष्माष्टमी
भीष्माष्टमी

Observed on Śukla-Aṣṭamī tithi of Māghaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Bhishma obtained mukti on this day; offer tarpana to Bhishma (even those with parents). Brings health, long life and harmony in family.

माघमासि सिताष्टम्यां सलिले भीष्मतर्पणम्।
श्राद्धं च ये नराः कुर्युस्ते स्युः सन्ततिभागिनः॥
अष्टमीदिवसे चैव भीष्मतर्पणमाचरेत्।
दद्यात् प्रदद्याद् भीष्माय तर्पणं प्रतिवत्सरम्॥
तेन तर्पणमात्रेण सहस्रद्विजभोजने।
यत्फलं कथितं सद्भिस्तदवाप्नोत्यसंशयः॥
शुक्लाष्टम्यां तु माघस्य दद्याद्भीष्माय यो जलम्।
संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥
ब्राह्मणाद्याश्च ये वर्णाः दद्युर्भीष्माय नो जलम्।
संवत्सरकृतं तेषां पुण्यं नश्यति सत्तम॥

उदकदानमन्त्रः—
वैयाघ्रपादगोत्राय साङ्कृत्यप्रवराय च।
गङ्गापुत्राय भीष्माय प्रदास्येऽहं तिलोदकम्।
अपुत्राय ददाम्येतत् सलिलं भीष्मवर्मणे॥
भीष्मं तर्पयामि।

अर्घ्यप्रदानम्—
सत्यव्रताय शुचये गाङ्गेयाय महात्मने।
अर्घ्यं ददामि भीष्माय सोमवंशोद्भवा।य च॥
भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्।

वसूनामवताराय शन्तनोरात्मजाय च।
अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे॥
भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्।

प्रार्थना—
भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः।
आभिरद्भिरवाप्नोतु पुत्रपौत्रोचिताः क्रियाः॥

Details
  • References
    • Smriti Kaustubha p.480
    • Laugakshi Smriti
    • Padma Puranam
  • Edit config file
  • Tags: SpecialPuja CommonFestivals CommonFestivals
खोडियार-माता-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 4म् नाळ्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the fourth day of the festival.

Details

2022-02-09

माघः-11-08 , वृषभः-कृत्तिका🌛🌌 , मकरः-श्रविष्ठा-10-27🌞🌌 , तपः-11-21🌞🪐 , बुधः

  • Indian civil date: 1943-11-20, Islamic: 1443-07-07 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►08:31; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►24:21*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — ब्रह्म►17:47; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►08:31; बालवः►21:48; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (3.81° → 4.70°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-18.83° → -18.06°), मङ्गलः (38.93° → 39.21°), शुक्रः (37.04° → 37.66°), बुधः (24.54° → 24.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रोदयः—12:27; चन्द्रास्तमयः—01:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—12:33-14:00; यमघण्टः—08:14-09:40; गुलिककालः—11:07-12:33

  • शूलम्—उदीची (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • कृत्तिका-व्रतम्, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 5म् नाळ्, प्रोक्लस्-जन्म #१६१०, बुधाष्टमी, मकर-श्रवण-कार्त्तिकोत्सवः, शिण्डे महज्ज्या रक्तदुर्गग्रहणम् #२५१, सङ्ग्रामसिंहो हतः #४९४
बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
प्रोक्लस्-जन्म #१६१०

Event occured on 0412-02-09 (gregorian). Julian date was converted to Gregorian in this reckoning.

Roman Polytheist Platonist sage Proclus was born on this day

Details
सङ्ग्रामसिंहो हतः #४९४

Event occured on 1528-02-09 (gregorian). Julian date was converted to Gregorian in this reckoning.

Shortly after the defeat at khanvA, Sangra, grandson of kumbha, died on 30 January 1528 in Kalpi, evidently poisoned by his own chiefs who held his further plans against Babur to be suicidal.

Details
शिण्डे महज्ज्या रक्तदुर्गग्रहणम् #२५१

Event occured on 1771-02-09 (gregorian).

Mahadji Scindia’s sardar Balarao Govind entered the Red fort & took possession from Zabeta Khan’s men, regaining control of Delhi after Panipat 1761.

After 1719, 1737, 1753-57, 1758-1761, the Marathas returned to Delhi and surrounded the city with their cannons on 8 February 1771. Mahadji Scindia, Ramchandra Ganesh, Visaji Krishna were the chiefs who were in the Maratha army. ‘In the morning the Marathas having planted guns on all 4 sides, began to fire on the fort of Delhi…the ASAD BURJ was demolished. At noon negotiations began with Scindia’s diwan..at sunset the little gate of the fort was opened’.- Delhi Chronicle, 1771.

Aftermath

Marathas obtained sanction from the puppet Mughal Badshah himself to pursue and purge the Rohilla Pashtun cream threatening North India. Marathas then began their rampage against Rohilla Pashtuns, cutting down all who were responsible for Panipat. Marathas led by Maharaja Mahadji Shinde drove out Rohillas & slaughtered them. Najib’s tomb was bombarded & his bones were scattered all around.

Najib’s 10 year old grandson Qadir was discovered at Ghausgarh after his father Zabita fled and he was taken by Mughal Nazir Mansur. Gulām Qadir underwent a very gruesome fate. Ghulam Qadir was placed in Qudsia Bagh by Nazir Mansur & then castrated by Shah Alam II who turned Qadir into a catamite & abused him for years! Thus Najib’s grandson literally became a bedmate of the Maratha puppet Shah Alam II!

Years later Ghulam Qadir invaded Delhi in order to get money to use against Marathas and looted over 25 Crores Rupees. He then avenged himself on his pederast Shah Alam II by conducting atrocities on the Mughal family. Marathas then pursued Qadir & tortured him slowly to death.

Details
मकर-श्रवण-कार्त्तिकोत्सवः

Observed on Kr̥ttikā nakshatra of Makaraḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

सूर्ये मकरराशौ श्रवणनक्षत्रे सति चन्द्रमसि कृत्तिकासु च कार्त्तिकेयपूजा। एतादृशे दिने ऽग्निवायू कार्त्तिकेयस्य ६ ज्वालाः द्युगङ्गातीरे श्रवणसरः प्रति (तत्रैव शरवणे) निन्यतुः। तत्र जाताः ६ बालाः कृत्तिकाभिर् वर्धिताः।

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 5म् नाळ्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the fifth day of the festival.

Details

2022-02-10

माघः-11-09 , वृषभः-रोहिणी🌛🌌 , मकरः-श्रविष्ठा-10-28🌞🌌 , तपः-11-22🌞🪐 , गुरुः

  • Indian civil date: 1943-11-21, Islamic: 1443-07-08 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►11:08; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►27:30*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — इन्द्रः►18:45; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►11:08; तैतिलः►24:30*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (4.70° → 5.59°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.66° → 38.24°), गुरुः (-18.06° → -17.28°), बुधः (24.99° → 25.37°), मङ्गलः (39.21° → 39.48°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रोदयः—13:12; चन्द्रास्तमयः—02:21*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:53; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—14:00-15:27; यमघण्टः—06:47-08:14; गुलिककालः—09:40-11:07

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ११ जगद्गुरु श्री-शिवानन्द चिद्घनेन्द्र सरस्वती आराधना #१८५०, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि, मध्व-नवमी, शम्भुराजो बुर्हानपुरम् आक्रामति #३४१, श्यामळानवरात्र-समापनम्
काञ्ची ११ जगद्गुरु श्री-शिवानन्द चिद्घनेन्द्र सरस्वती आराधना #१८५०

Observed on Śukla-Daśamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3273 (Kali era).

The boy Īśvara, son of Ujjvala bhaṭṭa of Karnataka, known as Cidghana, who approached Sureśvara and acquired the knowledge of bhāṣyas etc., having got his (Sureśvara’s) responsibility and remaining in the Pīṭha there, this Cidghana spent forty-five years as if Śiva Himself had come there to grant liberation to those who seek liberation. Revered by the wise, Cidghana having placed Vātsyāyāna, the initiated who was hailed as Hari arrived from Milky Ocean, and imparting the precepts He had attained his form, the pure consciousness on the tenth day of the bright fortnight in the month of Jyeṣṭha in the year Virodhikṛt of the Kali era.

कर्णाटोज्ज्वलसूनुरीश्वरवटुः श्रित्वा सुरेशं चिरात्
श्रीभाष्याद्युपलभ्य तस्य च धुरामासाद्य पीठे वसन्।
निन्ये तत्र शिवाः (४५) समाः शिव इव श्रेयोऽर्थिनां देहिनां
दातुं श्रेय उपागतोऽयमिव यः श्रीचिद्घनाख्यो बभौ॥२१॥
प्राप्तं क्षीरसरित्तटाद् हरिरिति ख्यातं च वात्स्यायनं
पीठे स्वे विनिवेश्य दत्तनियमं सञ्चार्य च प्रक्रियाम्।
कल्यब्दे च विरोधिकृत्यनुतपं(पः?) शुद्धे दशम्यामगात्
स्वं रूपं परमं सुधीशतनुतः श्रीचिद्घनश्चिद्घनम्॥२२॥
—पुण्यश्लोकमञ्जरी

Details
मध्व-नवमी

Observed on Śukla-Navamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

dehatyAga of madhvAchArya.

Details
शम्भुराजो बुर्हानपुरम् आक्रामति #३४१

Event occured on 1681-02-10 (gregorian). Julian date was converted to Gregorian in this reckoning.

Barely 15 days after being crowned in a grand ceremony at Raigad fort, Maratha army commanded by Sambhaji and Hambirrao Mohite attacked and plundered the city for three days. The Marathas got a huge loot (around 2 crore Rs) and returned to Raigad by evading Mughal forces.

Sambhaji had got the news that Bahadurkhan Kokaltash, the Subedar of Burhanpur was going to Aurangabad for his nephew’s wedding with a girl Qutb Shah family. Bahadurkhan took a force 3,000 with him for the wedding. Hence Burhanpur was left with an army of 5,000 under Kakar Khan (in charge of collecting jizya tax). Sambhaji and his generals decided to further bifurcate the force at Burhanpur by feigning a move to attack Surat, forcing the Mughals at Burhanpur to send reinforcement to Surat, which had been sacked by Shivaji twice before.

Hambirrao Mohite reached the forests near Burhanpur with a 15,000 strong cavalry force. Kakar Khan gathered civilian forces and decided to attack Hambirrao at midnight. As he came out of the city gates, Sambhaji himself attacked from the old trenches with a cavalry force of 4,000. Sambhaji’s force routed the ill-prepared Mughal garrison. Sambhaji then left 200-300 soldiers at the main city gate and left for Bahadurpura, the richest suburb of the city. Sambhaji started to loot the houses of the richest merchants which were shown to him by his spies. Hambirrao’s force soon joined Sambhaji and the combined Maratha force started looting the city. Hambirrao then sealed the city’s entrances to ensure that the word of the attack doesn’t spread out. Marathas looted the city consecutively for three days.

Bahadurkhan hurried from Aurangabad with a large army and tried to recover the loot, but he was foiled by sambhAjI’s tactics. Meanwhile, Suryaji Jakhde took advantage of this to briefly attack Aurangabad with a force of 7,000 via Paithan; and bahAdurkhAn had to return anyway. Some of Awrangzeb’s elite Ahadi horsemen (stationed in every mogol city) tried to assassinate sambhAjI when he was visiting Saptashringi temple at vani on his way back - but failed.

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the sixth day of the festival.

Details
श्यामळानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-02-11

माघः-11-10 , वृषभः-मृगशीर्षम्🌛🌌 , मकरः-श्रविष्ठा-10-29🌞🌌 , तपः-11-23🌞🪐 , शुक्रः

  • Indian civil date: 1943-11-22, Islamic: 1443-07-09 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►13:52; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►30:35*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वैधृतिः►19:45; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►13:52; वणिजः►27:12*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (5.59° → 6.48°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-17.28° → -16.51°), बुधः (25.37° → 25.67°), मङ्गलः (39.48° → 39.76°), शुक्रः (38.24° → 38.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रोदयः—13:59; चन्द्रास्तमयः—03:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:27-16:54; गुलिककालः—08:13-09:40

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्

उत्सवाः

  • कण्णप्प नायऩार् (९) गुरुपूजै, गजपतिनैकशिला-दुर्ग-ग्रहणम् #५६२, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 7म् नाळ्—उरुगु चत्तच् चेवै/चिगप्पु चात्ति अलङ्कारम्, तै-वॆळ्ळिक्किऴमै, वैधृति-श्राद्धम्, वैरागि-मोचन-वार्ता #५६२, साम्ब-दशमी (सूर्यपूजा)
गजपतिनैकशिला-दुर्ग-ग्रहणम् #५६२

Event occured on 1460-02-11 (gregorian). Julian date was converted to Gregorian in this reckoning.

Eldest son of Gajpati Kapileshvara - vIra-hamvIra-mahApatra and his nephew vIrabhadra-raghudeva-mahApatra (after likely taking on Khwaja-i-Jahan or Mahmud Gawan), captured the varangal fort. The Bahmani generals fled - and the governor and other soldiers were spared their lives.

####### Context Bahmanis had captured this fort from the Nayakas in 14th century. After rescuing the beseiged vellamA chief lingA-reDDi DevarakonDa and routing Bahmani Sultan’s forces there, Hambira and Raghudeva proceeded to Warangal.

####### raghunAtha’s inscription The characters of the inscription are Telugu. But the language is Oriya which is, however, considerably influenced by Sanskrit. There are many errors in the language and orthography of the record. The date, quoted in lines 2-5, is Saturday (Briha-vāsara), Mrigaśira-nakshatra, Magha-śu. 10, in the year Pramathin which is mentioned as corresponding to the Kali year 4861 current (i.e. Kali 4560 expired). Saturday, Magha-su. 10, Mrigasiru-nakshatra, in Kali 4561 current, corresponds regularly to the 2nd February, 1460 A.D.

Details
कण्णप्प नायऩार् (९) गुरुपूजै

Observed on Mr̥gaśīrṣam nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
साम्ब-दशमी (सूर्यपूजा)

Observed on Śukla-Daśamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

sāmba, the son of Sri Krishna, was cured of leprosy after performing tapaḥ to propitiate Surya Bhagavan. sāmba was the son of Bhagavan Sri Krishna and Jambavan’s daughter, Jambavati. He was afflicted with leprosy owing to some sins accumulated in previous births. Deeply remorseful, he approached his father, Sri Krishna. Bhagavan pointed out that there was no other recourse to curing this disease other than the upāsana of sūrya bhagavān and narrated the method to propitiate Surya Bhagavan and the story of a chaṇḍāla strī who had gotten cured from disease by Surya Bhagavan. sāmba then propitiated Surya Bhagavan with bhakti. Pleased with his devotion, Surya Bhagavan revealed to him the āryādvādaśakam stuti (http://stotrasamhita.net/wiki/Dwadasharya_Surya_Stuti). Performing pārāyaṇam of this stuti, sambā was cured of this debilitating disease.

ஜகத்குருவான பகவான் ஶ்ரீக்ருஷணருக்கும் ஜாம்பவானது புத்ரியான ஜாம்பவதிக்கும் பிறந்தவர் ஸாம்பன். அவருக்கு ஜன்மாந்தரத்தில் செய்த பாபத்தால் குஷ்டரோகம் பாதித்தது. அதனால் மிகவும் வருந்திய அவர் தந்தையான ஶ்ரீக்ருஷ்ணரையே ஶரணடைந்தார். பகவானும் ஸூர்ய-உபாஸனையைத் தவிர இதற்கு வேறு உபாயமில்லை என்று கூறி ஸூர்யனை உபாஸிக்கும் முறைகளை உபதேஶித்து ஸூர்யபகவானால் நோயிலிருந்து குணமடைந்த சண்டாள ஸ்த்ரீயின் வ்ருத்தாந்தத்தையும் கூறினார். பிறகு ஸாம்பன் பக்தியுடன் ஸூர்யபகாவானை உபாஸித்தார். இதனால் மகிழ்ந்த ஸூர்ய பகவான் ஸாம்பனுக்கு “ஆர்யாத்வாதஶகம்” (http://stotrasamhita.net/wiki/Dwadasharya_Surya_Stuti) என்ற இந்த ஸ்துதியை அருளினார். அதை பாராயணம் செய்து மஹாரோகமான குஷ்டரோகத்திலிருந்து குணமடைந்தார்.

Details
तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḷakku, lighting ghee lamps in flour.

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 7म् नाळ्—उरुगु चत्तच् चेवै/चिगप्पु चात्ति अलङ्कारम्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the seventh day of the festival. A unique decoration on this day is the ‘urugu chattai’ sevai, and ‘sigappu satthi alankaram’.

Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details
वैरागि-मोचन-वार्ता #५६२

Event occured on 1460-02-11 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Awrangzeb learned about his officer’s attempt to capture a bairAgI and his idols and its failure thanks to rAjaputra action.

News record

The Emperor learnt from a secret news-writer of Delhi that in Jaisinghpura, Bairagis used to worship idols, and that the Censor on hearing of it had gone there, arrested Sri Krishna Bairagi and taken him with 15 idols away to his house; then the Rajputs had assembled, flocked to the Censor’s house, wounded three footmen of the Censor and tried to seize the Censor himself so that the latter set the Bairagi free and sent the copper idols to the local subahdar.

Details

2022-02-12

माघः-11-11 , मिथुनम्-आर्द्रा🌛🌌 , मकरः-श्रविष्ठा-10-30🌞🌌 , तपः-11-24🌞🪐 , शनिः

  • Indian civil date: 1943-11-23, Islamic: 1443-07-10 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►16:27; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►27:08*; माघः►

  • 🌛+🌞योगः — विष्कम्भः►20:36; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►16:27; बवः►29:38*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (6.48° → 7.37°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (39.76° → 40.04°), शुक्रः (38.80° → 39.33°), गुरुः (-16.51° → -15.73°), बुधः (25.67° → 25.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—14:48; चन्द्रास्तमयः—04:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—09:40-11:07; यमघण्टः—14:00-15:27; गुलिककालः—06:46-08:13

  • शूलम्—प्राची (►09:51); परिहारः–दधि

उत्सवाः

  • अरिवाट्टाय नायऩार् (१२) गुरुपूजै, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्, सर्व-जया/भैमी-एकादशी
अरिवाट्टाय नायऩार् (१२) गुरुपूजै

Observed on Ārdrā nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
सर्व-जया/भैमी-एकादशी

The Shukla-paksha Ekadashi of māgha month is known as bhaimī-ēkādaśī. If this coincides with the nakshatram Punarvasu, the tithi is even more special and is known by the appellation jayā.

एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसुः।
नाम्ना सा च जया ख्याता तिथीनामुत्तमा तिथिः।
तामुपोष्य नरः पापान्मुच्यते नात्र संशयः॥
–पद्मपुराणे

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the eighth day of the festival. A unique decoration on this day is the most beautiful ‘pachai satthi alankaram’.

Details

2022-02-13

माघः-11-12 , मिथुनम्-आर्द्रा🌛🌌 , कुम्भः-श्रविष्ठा-11-01🌞🌌 , तपः-11-25🌞🪐 , भानुः

  • Indian civil date: 1943-11-24, Islamic: 1443-07-11 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►18:42; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►09:25; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — प्रीतिः►21:11; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►18:42; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (7.37° → 8.26°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.90° → 26.08°), मङ्गलः (40.04° → 40.31°), शुक्रः (39.33° → 39.83°), गुरुः (-15.73° → -14.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—15:38; चन्द्रास्तमयः—04:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—16:54-18:21; यमघण्टः—12:33-14:00; गुलिककालः—15:27-16:54

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्

उत्सवाः

  • कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्, तिलपद्म-द्वादशी/तिलोत्पत्ति, भीष्म-द्वादशी, वराह-द्वादशी, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
भीष्म-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः
  • 06:46→09:32

Kumbha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Perform danam of hay, grass, food and pure water to cows.

कुम्भप्रवेशे दानं तु गवाम् अम्बु तृणस्य च॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 06:46→12:33

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
तिलपद्म-द्वादशी/तिलोत्पत्ति

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Mahavishnu created black sesame by extreme tapaḥ on this day; light tila dīpam and offer tilānnam naivēdyam.

माघे तु शुक्लद्वादश्यां यतो हि भगवान् पुर।
तिलान् उत्पादयामास तपः कृत्वा सुदारुणम्॥
तिलानामाधिपत्ये तु विष्णुस्तत्र कृतः सुरैः।
तस्यामुपोषितः बातस्तिलैस्तस्यां यजेद्धरिम्॥
तिलतैलेन दीपाश्च देया देवगृहेषु च।
निवेदयत्तिलानेव होतव्याश्च तथा तिलाः॥
तिलान्दत्त्वा च विप्रेभ्यो भक्षयेच्च तिलानिह।

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the ninth day of the festival. The special vahanam for the day is a Golden Kailasha.

Details
वराह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-02-14

माघः-11-13 , कर्कटः-पुनर्वसुः🌛🌌 , कुम्भः-श्रविष्ठा-11-02🌞🌌 , तपः-11-26🌞🪐 , सोमः

  • Indian civil date: 1943-11-25, Islamic: 1443-07-12 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►20:28; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►11:51; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — आयुष्मान्►21:24; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवः►07:39; तैतिलः►20:28; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (8.26° → 9.16°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (26.08° → 26.19°), गुरुः (-14.96° → -14.19°), शुक्रः (39.83° → 40.31°), मङ्गलः (40.31° → 40.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—16:30; चन्द्रास्तमयः—05:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:48-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—08:13-09:40; यमघण्टः—11:06-12:33; गुलिककालः—14:00-15:27

  • शूलम्—प्राची (►09:51); परिहारः–दधि

उत्सवाः

  • अशेरि-दुर्ग-जयः #२८३, कोयम्पुत्तूरु-विस्फोटः #२४, तानाजी-वीर-गतिः #३५२, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 10म् नाळ्—तेर्, बाजीराव उदयपुरे #२८७, वराह-कल्पादिः, सोम-प्रदोष-व्रतम्
अशेरि-दुर्ग-जयः #२८३

Event occured on 1739-02-14 (gregorian).

After the capture of Tarapur, the provisions to Portuguese were cut off, & the Portuguese force at Asheri surrendered without a fight. Asheri Fort was finally under Maratha Control.

Context

To stop Portuguese Christian atrocities, the marATha-s had lauched a great campaign.

Details
बाजीराव उदयपुरे #२८७

Event occured on 1735-02-14 (gregorian). Julian date was converted to Gregorian in this reckoning.

bAjI rAv was honoured by maharANA of mevAr, who also agreed to pay tribute to the marATha state.

bAjI rAv was offered a great reception at Udaipur, the Champabag palace having been appointed for his accommodation. The was the next day honoured by the Maha Rana in a grand open Darbar, where two gold-embroidered seats were arranged for the guest and the host. When Bajirao approached the seat which the Rana pointed to him. He politely declined to accept the position of equality with the Rana of Mewar, and occupied a seat just below. They had a long and free conversation together. Dresses and presents were offered and entertainments took place for five days from 3 to 7 February. Bajirao inspected the various sights and monuments of th State and then left for Nath-Dwara. The Rana agreed to pay a lac and a half annually as Chauth.

Details
कोयम्पुत्तूरु-विस्फोटः #२४

Event occured on 1998-02-14 (gregorian).

On this day, Islamist terrorsts belonging to Al Umma, led by S. A. Basha, triggered a well planned serial bombing (12 bomb attacks in 11 places, all within a 12 kilometres (7.5 mi) radius, 13:30–15:40), killing 58-76 people and injuring 200 others.

Events

The explosives used were found to be gelatin sticks activated by timer devices and were concealed in cars, motorcycles, bicycles, sideboxes of two-wheelers, denim and rexin bags, and fruit carts. Several bombs that failed to detonate were defused by bomb disposal squads. 3 human bombs named Amanuallah, Melapalayam Amjath Ali and Rafique alias Shanmugam, were targeting L.K. Advani, but could not penetrate the security cardon.

Context

Coimbatore was religiously polarized. In the period between 1989 and 1997, 42 Hindus had been murdered in Coimbatore region by Islamists. Some were random killing of Hindus to ‘instill fear’ like the killing of five Hindus in one day (02-09-1997) and many were targeted executions of Hindu activists. Resolutely ignoring all IB warnings on 28th January 1997 Badsha and four others were released from Coimbatore jail by DMK regime following its decision to withdraw the TADA cases. Al-Ummah throwed pipe-bombs at director Mani Ratnam’s house as a warning against the films he directed ‘Roja’ and ‘Bombay’. (Source: Swarajya mag article)

1997 Coimbatore riots occurred between 29 November 1997 and 1 December 1997 - started by murder of a police constable allegedly by some Muslim youth over a dispute of detention of Al-Ummah functionaries. 18 Muslims and 2 Hindus had died. Al Ummah had used the videotapes of the deceased during the riots to mobilise sympathy and garner financial support from Muslim countries

Aftermath

People belonging to Al Ummah, Jihad Committee and the Tamil Nadu Muslim Munnetra Kazhagam (TMMK) were arrested in a State-wide crackdown. In Coimbatore district, 326 Hindus and 202 Muslims – were detained as a precautionary measure. During September 2002, Imam Ali and four others, suspected to be involved in the blasts were killed in a police encounter in Bangalore. In 2007, out of the 14 accused, 13 were found guilty of blasts and were convicted - Madani was the only one acquitted. On 17 November 2009, nine members of Al Ummah, convicted in the blasts were released from jail for their good conduct, 16 months short of their full sentence on the occasion of 100th birth anniversary of Arignar Anna, the founder of Dravida Munnetra Kazhagam (DMK).

For days after the explosions, the city of Coimbatore looked like a town deserted; business establishments, shops and roadside stalls remained closed and few people ventured out. Hotels refused admission to guests. The Bharatiya Janata Party candidate C.P. Radhakrishnan won by a record margin of over 1,00,000 votes in the 1998 Lok Sabha elections.

Details
सोम-प्रदोष-व्रतम्
  • 18:21→19:54

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
तानाजी-वीर-गतिः #३५२

Event occured on 1670-02-14 (gregorian). Julian date was converted to Gregorian in this reckoning.

tANAji mAlsure (aged over 70!) captured konDAna-durga, scaling the wall at night (using a trained monitor lizard called yashvantI according to legend) and sacrificed his life fighting Aurangzeb’s servant udaya-bhAna-rAthoD. Overwhelmed attackers managed to capture the fort after they let further reinforcements in.

shivAjI exclaimed: “gaD Ala pan sinh gela” (The fort has been captured but we lost the lion). Fort was renamed simhagad in his honor.

Details
तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 10म् नाळ्—तेर्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the tenth day of the festival. This is the day of the chariot/car festival.

Details
वराह-कल्पादिः

Observed on Śukla-Trayōdaśī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

varāha-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

2022-02-15

माघः-11-14 , कर्कटः-पुष्यः🌛🌌 , कुम्भः-श्रविष्ठा-11-03🌞🌌 , तपः-11-27🌞🪐 , मङ्गलः

  • Indian civil date: 1943-11-26, Islamic: 1443-07-13 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►21:43; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पुष्यः►13:47; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सौभाग्यः►21:14; शोभनः►
  • २|🌛-🌞|करणम् — गरः►09:10; वणिजः►21:43; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (9.16° → 10.05°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (26.19° → 26.26°), गुरुः (-14.19° → -13.42°), शुक्रः (40.31° → 40.76°), मङ्गलः (40.58° → 40.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—17:22; चन्द्रास्तमयः—06:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—15:27-16:54; यमघण्टः—09:39-11:06; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् तॆप्पम्, देवी-पर्व-११, नटराजर् महाभिषेकम्, पञ्च-पर्व-पूजा (पूर्णिमा), माचि-चॆव्वाय्, शिवराजो बरसूरं लुण्ठति #३५७
देवी-पर्व-११

Observed on Śukla-Caturdaśī tithi of Māghaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details
नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Kumbhaḥ (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
शिवराजो बरसूरं लुण्ठति #३५७

Event occured on 1665-02-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

(Date from shivapur chronology). shivAjI set out from mAlvan with a fleet of 85 frigates and 3 great ships. He plundered barsUr of the ikkeri kingdom (which was in a phase of degeneracy and susceptibility to the Portuguese after the passing of great shivappa). Then he turned to gokArNa-tIrtha for a sacred bath. Then he resumed on the plundering expedition to kArvAr.

Details
तिरुच्चॆन्दूर् मुरुगऩ् तॆप्पम्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the eleventh and penultimate day of the festival. The main feature of the day is the ‘float’ festival or ta:teppam.

Details

2022-02-16

माघः-11-15 , कर्कटः-आश्रेषा🌛🌌 , कुम्भः-श्रविष्ठा-11-04🌞🌌 , तपः-11-28🌞🪐 , बुधः

  • Indian civil date: 1943-11-27, Islamic: 1443-07-14 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►22:26; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — आश्रेषा►15:12; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शोभनः►20:40; अतिगण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►10:08; बवः►22:26; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (10.05° → 10.94°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (40.85° → 41.13°), शुक्रः (40.76° → 41.19°), बुधः (26.26° → 26.28°), गुरुः (-13.42° → -12.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:33🌞️-18:22🌇
  • 🌛चन्द्रोदयः—18:13; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:31; प्रातः-मु॰2—07:31-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—12:33-14:00; यमघण्टः—08:12-09:39; गुलिककालः—11:06-12:33

  • शूलम्—उदीची (►12:57); परिहारः–क्षीरम्

उत्सवाः

  • तिरुच्चॆन्दूर् माचित् तिरुविऴा निऱैवु, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, माघ-पूर्णिमा, माघ-पूर्णिमा-स्नानम्, ललिता-जयन्ती, वेङ्कटाचले पूर्णिमा-गरुड-सेवा
ललिता-जयन्ती

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Goddess Lalita is 3rd of the Dasha Maha Vidyas.

Details
माघ-पूर्णिमा

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
माघ-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

Perform snana four ghatikas before sunrise (during aruṇōdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
तिरुच्चॆन्दूर् माचित् तिरुविऴा निऱैवु

Observed on Paurṇamāsī tithi of Kumbhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the final day of the festival.

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

2022-02-17

माघः-11-16 , सिंहः-मघा🌛🌌 , कुम्भः-श्रविष्ठा-11-05🌞🌌 , तपः-11-29🌞🪐 , गुरुः

  • Indian civil date: 1943-11-28, Islamic: 1443-07-15 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►22:40; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — मघा►16:09; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — अतिगण्डः►19:43; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►10:37; कौलवः►22:40; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (10.94° → 11.83°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (26.28° → 26.25°), मङ्गलः (41.13° → 41.40°), शुक्रः (41.19° → 41.60°), गुरुः (-12.65° → -11.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—06:59; चन्द्रोदयः—19:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:31; प्रातः-मु॰2—07:31-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—14:00-15:28; यमघण्टः—06:45-08:12; गुलिककालः—09:39-11:06

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ५१ जगद्गुरु श्री-विद्यातीर्थेन्द्र सरस्वती आराधना #६३७, कुम्भमाघोत्सवः, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, फड्के-वासुदेवो मृतः #१३९, भारतीय-नौ-सैनिक-विद्रोहः #७६, मूलादि-हत्या #७२
भारतीय-नौ-सैनिक-विद्रोहः #७६

Event occured on 1946-02-17 (gregorian).

sailors of Royal Indian Navy revolted against British rule in Bombay Declared themselves as Indian National Navy

Details
काञ्ची ५१ जगद्गुरु श्री-विद्यातीर्थेन्द्र सरस्वती आराधना #६३७

Observed on Kr̥ṣṇa-Prathamā tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4486 (Kali era).

Sarvajñaviṣṇu (name of Śrī Vidyātīrtha before initiation), son of Śārṅgapāṇi) of Bilvaranya received initiation into asceticism from the sage preceptor Chandraśekhara; remaining in the seat of the master, engrossed in/attached to the worship of Lord Yogeśa and the Goddess who dwells in the Cakrarāja, He was surrounded by the eminent saints—Śrī Mādhava, Bukka and Bhārati tīrtha. He decorated the seat by remaining in Kāṅci only for seventy-three years and after directing eight disciples who shone like the presiding deities of eight quarters to take care of the Pīṭha, He, the steadfast one, resorting to the peaks of Himalayas with the only companion disciple, Śaṅkarānanda, observed severe penance for fifteen years. This preceptor, in the course of penance itself, as the attending disciple was looking at, merged in the Supreme Effulgence of the Sun on the pratipad (first day) of the bright fortnight of the Māgha month in the year Raktākṣī. The disciple too afflicted with grief heavily returned to his Maṭha. In the meantime, the eight disciples too protected the Pīṭha as per the directions; gladdened on seeing the disciple Śaṅkarānanda, they entered into that Maṭha of their preceptor. This preceptor, adored by Śrī Vidyāraṇya, Saccidānanda and others is also known popularly as Vidyānātha, Vidyeśa, Vidyāśaṅkara, Vidyātīrtha and Śaṅkarānandaguru.

बिल्वारण्यजशार्ङ्गपाणितनयः सर्वज्ञविष्णुः श्रयन्
सन्न्यासं गुरुचन्द्रशेखरमुनेरास्थाय पीठीं गुरोः
योगेशस्य च चक्रराजवसतेर्देव्याश्च सक्तोऽर्चने
श्रीमन्माधवबुक्कभारतियतिप्रष्ठैर्महिष्ठैर्वृतः॥९८॥
काञ्च्यामेव स सप्ततिं त्रिसहितां वर्षान् विभूष्यासनं
शिष्यानष्ट दिशागजायितयतीन् आदिश्य पीठावने।
यावत्पञ्चदशाब्दपूर्ति हिमवच्छृङ्गाश्रयः शङ्करा-
नन्दैकानुचरश्चचार परमं धीरस्तपो दुश्चरम्॥९९॥
तपस्यन्नेवासौ तरुणतरणेर्धाम्नि परमे
निलीनोऽन्तर्हित्या निमिषति च पार्श्वे परिचरे।
श्रितो रक्ताक्ष्यब्दे प्रतिपदि तपस्येष बहुले
श्वसन् शिष्योऽप्यार्त्या न्यवृतद् असदत् स्वं च स मठम्॥१००॥
अत्रान्तरेऽष्टापि यथानियोगम् आचार्यपीठीम् अविरोधमावुः।
तं शङ्करानन्दम् उदीक्ष्य हृष्टाः देष्टुर्मठं तं निरवीविशन्त॥१०१॥
—पुण्यश्लोकमञ्जरी

Details
कुम्भमाघोत्सवः

Observed on Maghā nakshatra of Kumbhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

कुम्भसंस्थे दिनकरे पौर्णम्यां पितृदैवते। सकृत्सन्दर्शनात् शम्भो ब्रह्मघ्नकलुषं हर॥ —कुम्भघोण-माहात्म्ये ब्रह्म-प्रार्थना

कुम्भराशौ सूर्ये सति, खे विपरीतदिशि मघासु च चन्द्रमसि सति पर्वेदम्।

एतादृशे दिने दाक्षायणी दक्षेण लब्धा। गुहेन शिवायोपदिष्टश्च प्रणवः। वराहेण पृथिवी चोद्धृता।

कुम्भघोणक्षेत्रे स्नानस्य विशेषः। शिवानुग्रहेण तत्र सर्वा अपि नद्यः पापनिवृत्त्याय आयन्ति।

Details
मूलादि-हत्या #७२

Event occured on 1950-02-17 (gregorian).

On this day a big massacre of Hindus by Islamist mobs began in the mUlAdi river port in East Pakistan. On the morning of 17th, terrified Hindus and Christians began to rush towards the Muladi police station. The O.C. however refused to provide any shelter. The orgy of loot, murder, rape and arson continued till the evening, when they departed with the loot and the abducted women. The streets, ghats and the river were full of corpses. In the betelnut orchard of one Hindu, more 300 dead bodies were found.

On the morning of 18th, Saturday, many Hindus and Christians returned to their looted, destroyed and gutted houses. In the evening, they once again assembled at the police station. This time they were allowed inside in lieu of their cash and jewellery. In the meantime, the Ansars went all around Muladi announcing in loudspeakers asking the Hindus to assemble at the Muladi police station. After the Hindus and Christians had gathered hundreds of non-Muslim men were massacred within the precincts of the police station. The O.C. himself stripped the Hindu women of their vermillion and conch shell bangles and forced them to recite the kalma. Later he distributed the women among the gang leaders.

On the morning of 20 February, the Officer in Charge announced that a relief camp has been opened in the port area. He seized all the money and the jewellery from the Hindus gathered at the police station and directed them towards the port. At around 12 noon, at the signal of the O.C. a 3,000 strong armed Muslim mob attacked the warehouses. More than 700 men and elderly women were massacred and their bodies thrown into the river. The remaining women were taken into a shed belonging to one Mukteshwar Saha and forced to recite the kalma. After that 50 women were distributed among the gang leaders.

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
फड्के-वासुदेवो मृतः #१३९

Event occured on 1883-02-17 (gregorian).

On this day died the selfless patriot Vasudev Balwant Phadke, who single handedly tried to resist the might of British Empire. Phadke was transported to jail at Aden, but escaped from the prison by taking the door off from its hinges on 13 February 1883. He was soon recaptured and then went on a hunger strike, dying on 17 February 1883.

Details
पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-02-18

माघः-11-17 , सिंहः-पूर्वफल्गुनी🌛🌌 , कुम्भः-श्रविष्ठा-11-06🌞🌌 , तपः-11-30🌞🪐 , शुक्रः

  • Indian civil date: 1943-11-29, Islamic: 1443-07-16 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►22:29; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►16:40; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सुकर्म►18:27; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►10:38; गरः►22:29; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (11.83° → 12.72°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-11.88° → -11.11°), बुधः (26.25° → 26.18°), मङ्गलः (41.40° → 41.67°), शुक्रः (41.60° → 41.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—07:40; चन्द्रोदयः—19:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:11; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—11:06-12:33; यमघण्टः—15:28-16:55; गुलिककालः—08:11-09:39

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्

उत्सवाः

  • तपस्य-मासः, रवि-सङ्क्रमण-पुण्यकालः, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
रवि-सङ्क्रमण-पुण्यकालः
  • 15:48→18:22

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
  • 12:33→18:22

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
तपस्य-मासः
  • 22:12→

Beginning of tapasya-māsaḥ, marked by the transit of Sun into mīna-rāshī. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

2022-02-19

माघः-11-18 , कन्या-उत्तरफल्गुनी🌛🌌 , कुम्भः-श्रविष्ठा-11-07🌞🌌 , तपस्यः-12-01🌞🪐 , शनिः

  • Indian civil date: 1943-11-30, Islamic: 1443-07-17 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►21:56; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►16:49; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►17:39; शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — धृतिः►16:53; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►10:15; विष्टिः►21:56; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-11.11° → -10.34°), शनैश्चरः (12.72° → 13.61°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (26.18° → 26.07°), शुक्रः (41.99° → 42.35°), मङ्गलः (41.67° → 41.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:33🌞️-18:22🌇
  • 🌛चन्द्रास्तमयः—08:21; चन्द्रोदयः—20:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—09:38-11:06; यमघण्टः—14:00-15:28; गुलिककालः—06:44-08:11

  • शूलम्—प्राची (►09:50); परिहारः–दधि

उत्सवाः

  • आङ्ग्लेया भारतत्यागम् अघोषयन् #७६, गोखले-बापु-मरणम् #२०४, गोल्वाल्कर-माधवो जातः #११६, चिप्लून्-राममन्दिर-भङ्गः #२९५
आङ्ग्लेया भारतत्यागम् अघोषयन् #७६

Event occured on 1946-02-19 (gregorian).

British announced they will leave India

Details
चिप्लून्-राममन्दिर-भङ्गः #२९५

Event occured on 1727-02-19 (gregorian). Julian date was converted to Gregorian in this reckoning.

Svami Brahmendra had built a large temple of the bhArgava on hill near Chiplun, which was lavishly endowed by the Hindus of the Maharatta country. In 1727, the Siddi admiral, Siddi Sat, launched a naval raid on the adjacent territory of Govalkot and Anjanvel, annexed them and fortified them for an offensive on the Hindus. The African imitator of his Arab role-models was seized with an itch to become a Ghazi and be recognized as a pre-eminent Moslem. So on Shivaratri day, Feb 8th 1727, he launched a Jihad to attack the Rama temple on the Chiplun hill. Having desecrated the idols he rounded up several hundred brAhmaNas and tortured them and killed many of them. This attack enraged the Hindus who called upon Shahu to take the strongest action.

Details
गोखले-बापु-मरणम् #२०४

Event occured on 1818-02-19 (gregorian).

On this day died, Bapu Narhar Ganesh Gokhale, senApati of peshva bAjI rAv 2 during the battle of Ashti (sholApur, MH), being defeated by the British under General Smith.

The battle was entirely a cavalry action, Marathas under the command of Bapu Gokhale having eight to ten thousand horse and General Smith, two regiments of cavalry, a squadron of the 22nd Dragoons, 1,200 auxiliary horse, and 2,500 infantry. The loss on the Maratha side was about 200 killed including the general Bapu Gokhale who is said to have fought very bravely unto his last while the British loss was fourteen Europeans and five native cavalry killed and wounded. Twelve elephants, fifty-seven camels and many palanquins fell into the hands of the British.

Context

Bapu had wielded the sword in the battle against Tipu (1790). His cousin Dhondopant was a prominent general under parashurAm bhAu paTTavardhana. He had succeded him and quelled several revolts.

Aftermath

The Chhatrapati fell into British hands here & the Peshwa was removed from the post of Prime Minister. Bajirao II finally surrendered on 3 June 1818 closing the 3rd Anglo Maratha war.

Details
गोल्वाल्कर-माधवो जातः #११६

Event occured on 1906-02-19 (gregorian).

Madhav Sadashiv Golwalkar, 2nd RSS head, born.

Details

2022-02-20

माघः-11-19 , कन्या-हस्तः🌛🌌 , कुम्भः-शतभिषक्-11-08🌞🌌 , तपस्यः-12-02🌞🪐 , भानुः

  • Indian civil date: 1943-12-01, Islamic: 1443-07-18 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►21:05; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — हस्तः►16:40; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शूलः►15:04; गण्डः►
  • २|🌛-🌞|करणम् — बवः►09:33; बालवः►21:05; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (13.61° → 14.50°), गुरुः (-10.34° → -9.57°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (41.93° → 42.20°), शुक्रः (42.35° → 42.69°), बुधः (26.07° → 25.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—09:03; चन्द्रोदयः—21:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—16:55-18:23; यमघण्टः—12:33-14:00; गुलिककालः—15:28-16:55

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्

उत्सवाः

  • आदित्यहस्त-योगः, ऎऱिपत्त नायऩार् (७) गुरुपूजै, द्विजप्रिय-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, सायन-व्यतीपातः
आदित्यहस्त-योगः
  • →16:40

When Hasta nakshatra falls on a Sunday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
द्विजप्रिय-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as dvijapriya-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details
ऎऱिपत्त नायऩार् (७) गुरुपूजै

Observed on Hastaḥ nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
सायन-व्यतीपातः
  • 12:22→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-02-21

माघः-11-20 , तुला-चित्रा🌛🌌 , कुम्भः-शतभिषक्-11-09🌞🌌 , तपस्यः-12-03🌞🪐 , सोमः

  • Indian civil date: 1943-12-02, Islamic: 1443-07-19 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►19:57; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — चित्रा►16:15; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — गण्डः►13:02; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►08:33; तैतिलः►19:57; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (14.50° → 15.39°), गुरुः (-9.57° → -8.81°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (42.69° → 43.02°), मङ्गलः (42.20° → 42.47°), बुधः (25.93° → 25.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—09:46; चन्द्रोदयः—22:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:10; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:47

  • राहुकालः—08:10-09:38; यमघण्टः—11:05-12:33; गुलिककालः—14:00-15:28

  • शूलम्—प्राची (►09:49); परिहारः–दधि

उत्सवाः

  • गुजरात-ग्राम-युद्धम् #१७३, सायन-व्यतीपातः
गुजरात-ग्राम-युद्धम् #१७३

Event occured on 1849-02-21 (gregorian).

East India Company British troops under Hugh Gough, aided mostly by superior artillery, smashed rAjA sher-singh’s army at Gujrat village near Chenab.

Sher Singh was unable to find sufficient food for his army - his retreat east towards friendly sikh villages was blocked by a swollen Chenab with a few fords defended by irregular Muslim cavalry under British officers. Sher Singh withdrew to Gujrat, where his army hastily prepared a defensive position - alas, the terrain was not as advantageous as in Chillianwala. 96 Field Guns + 67 Siege Guns of the British overwhelmed Sher Singh’s 60 guns in a 3 hour battle. The artillery then assisted the British infantry advance. Finally, the cavalry took up a ruthless pursuit, which turned the Sikh retreat into a rout over 12 miles (19 km).

Aftermath: The remnants of Sher Singh’s forces retreated across the Jhelum River and into progressively rougher country with Muslim villagers for eleven days, but Sher Singh was finally forced to agree to British terms for surrender.

Details
सायन-व्यतीपातः
  • →10:22

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-02-22

माघः-11-21 , तुला-स्वाती🌛🌌 , कुम्भः-शतभिषक्-11-10🌞🌌 , तपस्यः-12-04🌞🪐 , मङ्गलः

  • Indian civil date: 1943-12-03, Islamic: 1443-07-20 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►18:34; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — स्वाती►15:34; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वृद्धिः►10:48; ध्रुवः►
  • २|🌛-🌞|करणम् — गरः►07:18; वणिजः►18:34; विष्टिः►29:47*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-8.81° → -8.04°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (15.39° → 16.28°), शुक्रः (43.02° → 43.32°), बुधः (25.75° → 25.55°), मङ्गलः (42.47° → 42.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—10:32; चन्द्रोदयः—23:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:10; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—15:28-16:56; यमघण्टः—09:38-11:05; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:23); परिहारः–क्षीरम्

उत्सवाः

  • माचि-चॆव्वाय्, यशोदा-जयन्ती, रॆड्डि-नरसिंहो हतः #१७५
माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details
रॆड्डि-नरसिंहो हतः #१७५

Event occured on 1847-02-22 (gregorian).

Uyyalawada Narasimha Reddy or majjari Narasimha Reddy, son of a pALEyagAra, was executed in Koilkuntla in front of a crowd of over 2000 people.

He and his commander-in-chief Vadde Obanna were at the heart of the rebellion against British in 1847, where 5,000 peasants rose up against the British East India Company in Kurnool district, Rayalaseema Region of Andhra Pradesh. They were protesting against the changes introduced by the British to the traditional agrarian system in the first half of the nineteenth century. British kept his head on the fort wall in public view until 1877.

Details
यशोदा-जयन्ती

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-02-23

माघः-11-22 , तुला-विशाखा🌛🌌 , कुम्भः-शतभिषक्-11-11🌞🌌 , तपस्यः-12-05🌞🪐 , बुधः

  • Indian civil date: 1943-12-04, Islamic: 1443-07-21 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►16:56; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — विशाखा►14:39; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — ध्रुवः►08:22; व्याघातः►29:44*; हर्षणः►
  • २|🌛-🌞|करणम् — बवः►16:56; बालवः►28:02*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-8.04° → -7.28°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (42.73° → 43.00°), शनैश्चरः (16.28° → 17.17°), बुधः (25.55° → 25.31°), शुक्रः (43.32° → 43.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—11:21; चन्द्रोदयः—00:30*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:10; साङ्गवः—09:37-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:29; प्रातः-मु॰2—07:29-08:15; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—12:33-14:00; यमघण्टः—08:10-09:37; गुलिककालः—11:05-12:33

  • शूलम्—उदीची (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • निक्षुभार्क-सप्तमी, पञ्च-पर्व-पूजा (अष्टमी), बुधानुराधा-योगः, माघ-अष्टका-पूर्वेद्युः, शबरी-जयन्ती
बुधानुराधा-योगः
  • 14:39→

When anūrādhā nakshatra falls on a Wednesday, it is a special yōgaḥ for performing dānam. One can do dānaṁ of dadhyōdanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
माघ-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details
निक्षुभार्क-सप्तमी

Observed on Kr̥ṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

nikṣubhā is the patnī of Surya Bhagavan. Worship Her along with arka (Surya) on nikṣubhārka-saptamī day.

सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत्।
स्त्री चैवाप्युत्तमं नाथं यत् कृत्वा लभते शृणु॥
निक्षुभार्कव्रतं भानोः सदा प्रीतिविवर्धनम्।
अवियोगकरं वीर धर्मकामार्थसाधकम्॥
सप्तम्यामथ षष्ठ्यां वा सङ्क्रान्तौ भानवे दिने।
हविषा हविषा होमं सोपवासः समाचरेत्॥
निक्षुभार्कस्य चैवार्चां कृत्वा स्वर्णमयीं शुभाम्।
राजतीं वाथ वाक्षीं वा स्नापयेच्च घृतादिभिः॥

Details
  • References
    • Bhavisyat Purana
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
शबरी-जयन्ती

Observed on Kr̥ṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-02-24

माघः-11-23 , वृश्चिकः-अनूराधा🌛🌌 , कुम्भः-शतभिषक्-11-12🌞🌌 , तपस्यः-12-06🌞🪐 , गुरुः

  • Indian civil date: 1943-12-05, Islamic: 1443-07-22 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►15:04; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►13:29; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — हर्षणः►26:55*; वज्रम्►
  • २|🌛-🌞|करणम् — कौलवः►15:04; तैतिलः►26:02*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-7.28° → -6.51°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.31° → 25.04°), शनैश्चरः (17.17° → 18.06°), मङ्गलः (43.00° → 43.26°), शुक्रः (43.61° → 43.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—12:15; चन्द्रोदयः—01:30*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:37-11:05; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:15; साङ्गवः-मु॰2—09:49-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—14:00-15:28; यमघण्टः—06:41-08:09; गुलिककालः—09:37-11:05

  • शूलम्—दक्षिणा (►14:30); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ६६ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ६ आराधना #११५, माघ-अष्टका-श्राद्धम्
काञ्ची ६६ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ६ आराधना #११५

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5008 (Kali era).

Preceptor Śrī Chandraśekhara adorned the Pīṭha for seventeen years. He reached his eternal beatitude on the eighth day of the black fortnight in the month of Māgha of the year Parābhava. The name of this preceptor before initiation was Svāminātha. Parents were well-known Maṅgalāmbikā and Sītārāmaśāstri. His place of siddhi was village Kalavai in Śalivahana era 1830.

सीतारामविचक्षणस्य तनयः श्रीस्वामिनाथाभिधो
वर्णी संयमवान् स जात उदयग्रामे प्रवक्ता पटु।
अद्वैतस्य सुरक्षणे विनिहितप्राज्यप्रयत्नो महान्
अद्वैतार्यमहामठे सुविहितः पूर्वेण तत्सूरिणा॥१९॥
श्रीचन्द्रशेखरगुरुः समाः सप्तदश स्थितः।
पराभवे माघकृष्णाष्टम्यां धाम निजं ययौ॥२०॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details
  • References
    • Punya Shloka Manjari
  • Edit config file
  • Tags: KanchiAradhanaDays CommonFestivals
माघ-अष्टका-श्राद्धम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

2022-02-25

माघः-11-24 , वृश्चिकः-ज्येष्ठा🌛🌌 , कुम्भः-शतभिषक्-11-13🌞🌌 , तपस्यः-12-07🌞🪐 , शुक्रः

  • Indian civil date: 1943-12-06, Islamic: 1443-07-23 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►12:57; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►12:06; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वज्रम्►23:56; सिद्धिः►
  • २|🌛-🌞|करणम् — गरः►12:57; वणिजः►23:50; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-6.51° → -5.75°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.88° → 44.13°), मङ्गलः (43.26° → 43.53°), बुधः (25.04° → 24.75°), शनैश्चरः (18.06° → 18.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—13:13; चन्द्रोदयः—02:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:37-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:15; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—11:04-12:32; यमघण्टः—15:28-16:56; गुलिककालः—08:09-09:37

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्

उत्सवाः

  • माघ-अन्वष्टका-श्राद्धम्
माघ-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details

2022-02-26

माघः-11-25 , धनुः-मूला🌛🌌 , कुम्भः-शतभिषक्-11-14🌞🌌 , तपस्यः-12-08🌞🪐 , शनिः

  • Indian civil date: 1943-12-07, Islamic: 1443-07-24 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►10:39; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मूला►10:30; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सिद्धिः►20:48; व्यतीपातः►
  • २|🌛-🌞|करणम् — विष्टिः►10:39; बवः►21:27; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-5.75° → -4.98°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.13° → 44.37°), बुधः (24.75° → 24.43°), मङ्गलः (43.53° → 43.79°), शनैश्चरः (18.95° → 19.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:32🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—14:14; चन्द्रोदयः—03:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—09:36-11:04; यमघण्टः—14:00-15:28; गुलिककालः—06:40-08:08

  • शूलम्—प्राची (►09:48); परिहारः–दधि

उत्सवाः

  • कारि नायऩार् (४७) गुरुपूजै, सावर्कर-वीरस्य प्रायोपवेशः #५६, स्मार्त-विजया-एकादशी (गृहस्थ)
कारि नायऩार् (४७) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
सावर्कर-वीरस्य प्रायोपवेशः #५६

Event occured on 1966-02-26 (gregorian).

On this day, vIra sAvarkara fasted to death (unlike dramabaazi seen in recent years). Besides inspiring the likes of rAjaguru and madana lAla Dhingra, he worked for hindu recruitment into british military, which proved crucial during the partition.

Details
स्मार्त-विजया-एकादशी (गृहस्थ)

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

2022-02-27

माघः-11-26 , धनुः-पूर्वाषाढा🌛🌌 , कुम्भः-शतभिषक्-11-15🌞🌌 , तपस्यः-12-09🌞🪐 , भानुः

  • Indian civil date: 1943-12-08, Islamic: 1443-07-25 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►08:13; कृष्ण-द्वादशी►29:43*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►08:47; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — व्यतीपातः►17:35; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►08:13; कौलवः►18:58; तैतिलः►29:43*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - गुरुः (-4.98° → -4.22°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (43.79° → 44.05°), बुधः (24.43° → 24.09°), शुक्रः (44.37° → 44.59°), शनैश्चरः (19.84° → 20.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:32🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—15:16; चन्द्रोदयः—04:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—16:56-18:24; यमघण्टः—12:32-14:00; गुलिककालः—15:28-16:56

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्

उत्सवाः

  • आज़ाद-चन्द्रशेखरो मृतः #९१, काञ्ची ७० जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती जयन्ती #५४, गोध्रा-ज्वालनम् #२०, त्रिस्पर्शा-महाद्वादशी, वैष्णव-विजया-एकादशी, व्यतीपात-श्राद्धम्, स्मार्त-विजया-एकादशी (सन्न्यस्त), हरिवासरः
आज़ाद-चन्द्रशेखरो मृतः #९१

Event occured on 1931-02-27 (gregorian).

chandrashekhara AzAd, cornered by british police in prayAga (being ratted out by vIrabhadra tivArI), shot himself with his last bullet. He was commander in chief “Balraj” of Hindustan Socialist Republic Army, which included revolutionaries such as Ashfaqullah Khan and his mentor rAm prasAd bismil.

Details
गोध्रा-ज्वालनम् #२०

Event occured on 2002-02-27 (gregorian).

A roughly 1k+ strong Muslim mob burnt 59 Hindu pilgrims alive in Godhra, GJ. Maulvi Husain Haji Ibrahim Umarji, the alleged mastermind, was acquitted due to lack of evidence - though they managed to convict around 31 people; and the courts termed it a well planned attack. Riots followed, resulting in 1k-2k deaths (~ 75% muslim).

Details
हरिवासरः
  • →13:35

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

निवेदन-मन्त्रः (कात्यायनः)—
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
काञ्ची ७० जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती जयन्ती #५४

Observed on Uttarāṣāḍhā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5069 (Kali era).

Details
स्मार्त-विजया-एकादशी (सन्न्यस्त)

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
त्रिस्पर्शा-महाद्वादशी

Dvadashi tithi, which starts after sunrise on a day and ends before sunrise on the next.

Details
वैष्णव-विजया-एकादशी

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details

2022-02-28

माघः-11-28 , मकरः-उत्तराषाढा🌛🌌 , कुम्भः-शतभिषक्-11-16🌞🌌 , तपस्यः-12-10🌞🪐 , सोमः

  • Indian civil date: 1943-12-09, Islamic: 1443-07-26 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►27:16*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►07:00; श्रवणः►29:17*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वरीयान्►14:22; परिघः►
  • २|🌛-🌞|करणम् — गरः►16:28; वणिजः►27:16*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - गुरुः (-4.22° → -3.46°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (44.05° → 44.31°), शनैश्चरः (20.73° → 21.61°), बुधः (24.09° → 23.73°), शुक्रः (44.59° → 44.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:32🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—16:18; चन्द्रोदयः—05:19*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:07; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—08:07-09:36; यमघण्टः—11:04-12:32; गुलिककालः—14:00-15:28

  • शूलम्—प्राची (►09:47); परिहारः–दधि

उत्सवाः

  • कर्णावत्यां होलिकोत्सव-कलहः #२९४, वेङ्कट-रामार्यस्याविश्कारः #९४, श्रवण-व्रतम्, सोम-प्रदोष-व्रतम्, सोमश्रावणी-योगः
कर्णावत्यां होलिकोत्सव-कलहः #२९४

Event occured on 1728-02-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

One of the earliest well-recorded hindu-muslim riots started on this Holi-day in Ahmedabad.

Trigger
  • The Ahmedabad account attributes the trigger to Holi colors falling on an indignant muslim passerby.
  • The Delhi account (seemingly more concise and confused) attributes it to burning of Holika over the objections of a muslim neighbor.
Riots

Riots proceeded for two days. Hindu (+Jain) side was led by Kapur Chand, a well connected jeweller. Muslim side was led by Abdul Aziz, a cap merchant from the Sunni Bohra community. Professional rivalry existed between them.

The muslim mob was actively roused, and involved a charismatic Sufi preacher Muhammad Ali as per the Ahmedabad account. They tried and failed to get the Qazi to join them - and burned his house out of spite. They then attacked Kapur Chand and co; who defended themselves well - employing well paid Muslim musketeers according to Ahmedabad account.

Climax

The Governor of the subah, Daud Khan (a rather unorthodox person who’s reputed to have had an idol in his house) sided with the influential Hindu Kapur Chand. The Qazi, Khairullah Khan, follwed suit. According to them, the Muslim case had no legal merit. But a rival Delhi muslim faction seems to have supported the Muslim rioters and forced the Hindu side to become conciliate.

Aftermath

Next year, according to Ali Muhammad Khan, Mirat-i Ahmadi - on the eve of Id al azha, a Bohra attempt to sacrifice a cow was thwarted by a Hindu havaldAr under the governorship of mahArAja Ajit singh. But, a Bohra Muslim mob formed and succeeded in retrieving the cow and slaughtering it after the Id prayer.

Details
सोम-प्रदोष-व्रतम्
  • 18:24→19:56

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
सोमश्रावणी-योगः
  • 07:00→

When Shravana nakshatra falls on a Monday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
वेङ्कट-रामार्यस्याविश्कारः #९४

Event occured on 1928-02-28 (gregorian).

CV Raman discovered the Raman Effect on this day in 1928

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details

2022-03

2022-03-01

माघः-11-29 , मकरः-श्रविष्ठा🌛🌌 , कुम्भः-शतभिषक्-11-17🌞🌌 , तपस्यः-12-11🌞🪐 , मङ्गलः

  • Indian civil date: 1943-12-10, Islamic: 1443-07-27 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►25:00*; अमावास्या►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►27:46*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — परिघः►11:14; शिवः►
  • २|🌛-🌞|करणम् — विष्टिः►14:06; शकुनिः►25:00*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-3.46° → -2.69°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.73° → 23.34°), शनैश्चरः (21.61° → 22.50°), मङ्गलः (44.31° → 44.57°), शुक्रः (44.79° → 44.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:32🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—17:17; चन्द्रोदयः—06:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:07; साङ्गवः—09:35-11:03; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—15:28-16:56; यमघण्टः—09:35-11:03; गुलिककालः—12:32-14:00

  • शूलम्—उदीची (►11:21); परिहारः–क्षीरम्

उत्सवाः

  • कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यम-तर्पणम्, पञ्च-पर्व-पूजा (चतुर्दशी), महाशिवरात्रिः, माघ-यम-तर्पणम्, माचि-चॆव्वाय्, मासशिवरात्रिः, शिवराजो जातः #३९२
कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यम-तर्पणम्

kr̥ṣṇa chaturdaśī tithi on a Tuesday is very sacred. Perform tarpaṇam to Yama Dharmaraja. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

१. यमं तर्पयामि। (त्रिः) २. धर्मराजं तर्पयामि। ३. मृत्युं तर्पयामि। ४. अन्तकं तर्पयामि। ५. वैवस्वतं तर्पयामि। ६. कालं तर्पयामि। ७. सर्वभूतक्षयं तर्पयामि। ८. औदुम्बरं तर्पयामि। ९. दध्नं तर्पयामि। १०. नीलं तर्पयामि। ११. परमेष्ठिनं तर्पयामि। १२. वृकोदरं तर्पयामि। १३. चित्रं तर्पयामि। १४. चित्रगुप्तं तर्पयामि।

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details
माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
महाशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of Māghaḥ (lunar) month (Niśīthaḥ/paraviddha).

All related events e.g. kAmadahanam

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
शिवराजो जातः #३९२

Event occured on 1630-03-01 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day was born the great rAjan shivAjI (It was phAlguna k3), about whom bhUShaNa wrote “चारौ वर्ण धर्म छोडि
कलमा नेवाज पढि
सिवाजी न होतो तौ
सुनति होत सबकी” 🙏🙏

Source of the date are two close contemporary sources: jedhe shekavali and shivabharat.

Details
माघ-यम-तर्पणम्

Observed on Kr̥ṣṇa-Caturdaśī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/paraviddha).

Perform tarpaṇam to Yama Dharmaraja. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

१. यमं तर्पयामि। (त्रिः) २. धर्मराजं तर्पयामि। ३. मृत्युं तर्पयामि। ४. अन्तकं तर्पयामि। ५. वैवस्वतं तर्पयामि। ६. कालं तर्पयामि। ७. सर्वभूतक्षयं तर्पयामि। ८. औदुम्बरं तर्पयामि। ९. दध्नं तर्पयामि। १०. नीलं तर्पयामि। ११. परमेष्ठिनं तर्पयामि। १२. वृकोदरं तर्पयामि। १३. चित्रं तर्पयामि। १४. चित्रगुप्तं तर्पयामि।

माघकृष्णचतुर्दश्यां यमतर्पणमीरितम्॥
अनर्काभ्युदिते काले स्नात्वा सन्तर्पयेद्यमम्।
द्विसप्तनामभिः प्रोक्तैः सर्वपापविमुक्तये॥
तिलदर्भाम्बुभिः कार्यं तर्पणं द्विजभोजनम्।

Details
  • References
    • Naradiya Puranam, Adhyaaya 123
  • Edit config file
  • Tags: CommonFestivals

2022-03-02

माघः-11-30 , कुम्भः-शतभिषक्🌛🌌 , कुम्भः-शतभिषक्-11-18🌞🌌 , तपस्यः-12-12🌞🪐 , बुधः

  • Indian civil date: 1943-12-11, Islamic: 1443-07-28 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►23:04; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — शतभिषक्►26:36*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शिवः►08:17; सिद्धः►29:39*; साध्यः►
  • २|🌛-🌞|करणम् — चतुष्पात्►11:59; नाग►23:04; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-2.69° → -1.93°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.99° → 45.17°), शनैश्चरः (22.50° → 23.39°), मङ्गलः (44.57° → 44.83°), बुधः (23.34° → 22.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:31🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—18:14; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:06; साङ्गवः—09:35-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—12:31-14:00; यमघण्टः—08:06-09:35; गुलिककालः—11:03-12:31

  • शूलम्—उदीची (►12:55); परिहारः–क्षीरम्

उत्सवाः

  • कलियुगादिः, कॊच्चॆङ्गट् चोऴ नायऩार् (५९) गुरुपूजै, नोयाखलि-शान्तौ गान्धि-प्रयत्न-वैफल्यम् #७५, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, पुरन्दरदास-आराधना #४५८, माघ-स्नानपूर्तिः, सर्व-माघ-अमावास्या (अलभ्यम्–माघ-शतभिषक्)
कलियुगादिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Perform samudrasnānam and śrāddham.

Details
कॊच्चॆङ्गट् चोऴ नायऩार् (५९) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
माघ-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

देवैस्तेजः परिक्षिप्तं माघमासे स्वकं जले।
तस्माज्जलं माघमासे पावनं हि विशेषतः॥
—नारदमहापुराणे उत्तरार्धे ३१.१०
तन्नास्ति पातकं यत्तु माघस्नानं न शोधयेत्।
अग्निप्रवेशादधिकं माघोषस्येव मज्जनम्॥
—नारदमहापुराणे उत्तरार्धे ३१.१६
पावका इव दीप्यन्ते माघस्नानैर्नरोत्तमाः।
विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चन्द्रमाः॥
—पाद्मे महापुराणे उत्तरखण्डे १२६.३२
एकविंशकुलैः सार्द्धं भोगान् भुक्त्वा यथेप्सितान्।
माघमास्युषसि स्नात्वा विष्णुलोकं स गच्छति॥
—श्रीभविष्यमहापुराणे उत्तरपर्वणि १२२.३४
कावेरी तुङ्गभद्रा च यास्तथान्याः समुद्रगाः।
तासु स्नायी नरो याति स्वर्गलोकं विकल्मषः॥
—नारदमहापुराणे उत्तरार्धे ६३.३०

सूर्यार्घ्यप्रदानम्—
तपस्यर्कोदये नद्यां स्नात्वाऽहं विधिपूर्वकम्।
माधवाय ददामीदम् अर्घ्यं धर्मार्थ-सिद्धिदम्॥
माधवाय नमः इदमर्घ्यम्। माधवाय नमः इदमर्घ्यम्। माधवाय नमः इदमर्घ्यम्।

सवित्रे प्रसवित्रे च परं धाम्ने नमोऽस्तु ते।
त्वत्तेजसा परिभ्रष्टं पापं यातु सहस्रधा॥
सवित्रे नमः इदमर्घ्यम्। सवित्रे नमः इदमर्घ्यम्। सवित्रे नमः इदमर्घ्यम्।

यदनेकजनुर्जन्यं यज्ज्ञानाज्ञानतः कृतम्।
त्वत्तेजसा हतं चास्तु तत्तु पापं सहस्रधा॥
सवित्रे नमः इदमर्घ्यम्। सवित्रे नमः इदमर्घ्यम्। सवित्रे नमः इदमर्घ्यम्।

प्रार्थना—-
दिवाकर जगन्नाथ प्रभाकर नमोस्तु ते।
परिपूर्णं कुरुष्वेदं माघस्नानं महाव्रतम्॥

Details
नोयाखलि-शान्तौ गान्धि-प्रयत्न-वैफल्यम् #७५

Event occured on 1947-03-02 (gregorian).

On this day, ‘mahAtmA’ MK Gandhi gave up and ended his Noakhali peace mission halfway and left for Bihar.

Context

On 18 October, Dr. Bidhan Chandra Roy personally communicated with Gandhi, appraising him of the massacre of Hindus in Noakhali and the plight of the Hindu women. At the evening prayer event, he mentioned this, and decided to visit Noakhali. Gandhi started for Noakhali on 6 November and reached Chaumuhani the next day. In the next seven weeks, he covered 116 miles and visited 47 villages. He organized prayer meetings, met local Muslim leaders, and tried to win their confidence. Still, stray incidents of violence and murder continued.

Gandhi’s stay in Noakhali was resented by the Muslim leadership. On 12 February 1947, while addressing a rally at Comilla, A. K. Fazlul Huq said that Gandhi’s presence in Noakhali had harmed Islam enormously. Towards the end of February 1947, it became vulgar. Gandhi’s route was deliberately dirtied every day and Muslims began to boycott his meetings. Gandhi discontinued his mission halfway and started for Bihar on 2 March 1947 at the request of the Muslim League leaders of Bengal. On 7 April, more than a month after leaving Noakhali, Gandhi received telegrams from Congress Party workers in Noakhali, describing attempts to burn Hindus alive. He responded that the situation in Noakhali required that the Hindus should either leave or perish.

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
पुरन्दरदास-आराधना #४५८

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4665 (Kali era).

मन्मनोभीष्टवरदं सर्वाभीष्टफलप्रदम्।
पुरन्दरगुरुं वन्दे दासश्रेष्ठं दयानिधिम्॥

Details
सर्व-माघ-अमावास्या (अलभ्यम्–माघ-शतभिषक्)

amāvāsyā of māgha month.

Details

It is said in the Vishnu Puranam, that if the Amavaysa of Magha month coincides with falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

विष्णुपुराणम्—
माघासिते पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन।
ऋक्षेण कालः स वरः पितॄणां नह्यल्पपुण्यैर्नृप लभ्यतेऽसौ॥
गायन्ति केचित् पितरः कदा नु वर्षा मघा तृप्तिमवाप्य भूयः।
माघासितान्ते शुभतीर्थतोयैर्यास्याम तृप्तिं तनयादिदत्तैः॥
काले धनिष्ठा यदि नाम तस्मिन् भवेत्तु भूपाल तदा पितृभ्यः।
दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः॥

Details

2022-03-03

फाल्गुनः-12-01 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , कुम्भः-शतभिषक्-11-19🌞🌌 , तपस्यः-12-13🌞🪐 , गुरुः

  • Indian civil date: 1943-12-12, Islamic: 1443-07-29 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►21:37; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►25:54*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — साध्यः►27:25*; शुभः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►10:16; बवः►21:37; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-1.93° → -1.17°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (44.83° → 45.08°), शनैश्चरः (23.39° → 24.28°), शुक्रः (45.17° → 45.33°), बुधः (22.93° → 22.49°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—06:52; चन्द्रास्तमयः—19:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:06; साङ्गवः—09:34-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—14:00-15:28; यमघण्टः—06:38-08:06; गुलिककालः—09:34-11:03

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ६७ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #११५, चित्तोर-मन्दिर-नाशः #३४२, दर्श-स्थालीपाकः, दर्शेष्टिः, पयोव्रत-आरम्भः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्
पयोव्रत-आरम्भः

Observed on Śukla-Prathamā tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

payōvratam observed by Aditi Devi begins today.

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्।
अर्चयेदरविन्दाक्षं भक्त्या परमयाऽऽन्वितः॥

Details
चित्तोर-मन्दिर-नाशः #३४२

Event occured on 1680-03-03 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 22 February, the Emperor Aurangzeb, waging a war against udayapura, went to look at Chitor, and by his order the 63 temples of the place were destroyed.

Context

After the death of Maharaja Jaswant Singh of Jodhpur in the Kabul Subah, he tried to eliminate the Rathors of Marwar as a political power in Rajputana. But Maharana Raj Singh of Mewar, in line with the great traditions of his House, came out in open support of the Rathors.. This led to war with both Mewar and Marwar during which the temples built on the bank of Rana’s lake were destroyed by his orders.

Raj Singh opposed Aurangzeb multiple times, once to save the Kishangarh princess Charumati from the Mughals and once by denouncing the Jizya tax levied by Aurangzeb. Chatrapati Shivaji Maharaj had once taunted Aurangzeb by telling him to ask the Rana of Mewar who is the head of the Hindus for Jizya if he had the guts instead of terrorising unarmed citizens.

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
काञ्ची ६७ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #११५

Observed on Śukla-Prathamā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5008 (Kali era).

Preceptor by name Mahādevendra adorning Pīṭha attained siddhi on the first day (pratipat) of bright fortnight of Phālguna month in the year Parābhava. The name of this preceptor before initiation was Lakṣminārāyaṇa. His father was well-known as Narasimhaśāstri. This preceptor was well-versed in Ṛgveda. His place of sidhi was Kalavai village in Śalivahana era 1830.

लक्ष्मीनरसिंहयुगलपुत्रो लक्ष्मीकान्तो गुरुवरसेवाम्।
एकां कृत्वा वटुरपि भिक्षुः काष्ठां प्राप्तो जननम् अतीताम्॥२१॥
त्रिविशलूर्‌ग्रामजातः शिष्यमात्रग्रजासुतः।
त्रैविष्टपैर्दुर्भजं सच्छिष्यतामात्रतोऽभजत्॥२२॥
कलवैनामके ग्रामे स्वगुरोरेव सन्निधौ।
आऽन्तं तस्यैव शुश्रूषां कृत्वा देहान्तम् आप्तवान्॥२३॥
गुरुर्महादेवेन्द्राख्यः सप्ताही सिद्धिम् आययौ।
पराभवे फाल्गुने तु शुक्लायां प्रतिपत्तिथौ॥२४॥
—पुण्यश्लोकमञ्जरी

Details
  • References
    • Punya Shloka Manjari
  • Edit config file
  • Tags: KanchiAradhanaDays CommonFestivals
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-03-04

फाल्गुनः-12-02 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कुम्भः-शतभिषक्-11-20🌞🌌 , तपस्यः-12-14🌞🪐 , शुक्रः

  • Indian civil date: 1943-12-13, Islamic: 1443-07-30 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►20:45; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►25:50*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►23:54; पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शुभः►25:41*; शुक्लः►
  • २|🌛-🌞|करणम् — बालवः►09:06; कौलवः►20:45; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-1.17° → -0.41°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.49° → 22.04°), शनैश्चरः (24.28° → 25.17°), मङ्गलः (45.08° → 45.34°), शुक्रः (45.33° → 45.49°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—07:34; चन्द्रास्तमयः—20:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:06; साङ्गवः—09:34-11:03; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:24; प्रातः-मु॰2—07:24-08:11; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:07-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:48; मध्यरात्रिः—23:18-01:44

  • राहुकालः—11:03-12:31; यमघण्टः—15:28-16:56; गुलिककालः—08:06-09:34

  • शूलम्—प्रतीची (►11:20); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ६८ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ आश्रम-स्वीकार-दिनम् #११४, चन्द्र-दर्शनम्, फूलेरा-दूज्, मधुगिरि-ग्रहणम् #२५५, रामकृष्ण-परमहंस-जयन्ती #१८७, सायन-वैधृतिः
चन्द्र-दर्शनम्
  • 18:25→20:01

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details
काञ्ची ६८ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ आश्रम-स्वीकार-दिनम् #११४

Observed on Uttaraprōṣṭhapadā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5009 (Kali era).

jagadguru śrī~chandraśēkharēndra sarasvatī 7 was inducted into sannyāsāśramam on Friday, 15th February 1907, parābhava year, kumbha/adhika phālguna māsa kr̥ṣṇa tr̥tīyā bhr̥guvāsaraḥ uttaraprōṣṭhapadā nakṣatram.

Details
मधुगिरि-ग्रहणम् #२५५

Event occured on 1767-03-04 (gregorian).

peshvA mAdhavarAv’s forces captured madhugiri in one day (to the astonishment of the enemy) from haidar ali. Hyder Ali had imprisoned Rani of Bednur & her son in that fort. Madhavrao rescued them & sent them to Pune for protection.

Details
फूलेरा-दूज्

Observed on Śukla-Dvitīyā tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Very auspicious day, celebrations with flowers in temples.

Details
रामकृष्ण-परमहंस-जयन्ती #१८७

Observed on Śukla-Dvitīyā tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4936 (Kali era).

Details
सायन-वैधृतिः
  • 11:46→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-03-05

फाल्गुनः-12-03 , मीनः-रेवती🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-21🌞🌌 , तपस्यः-12-15🌞🪐 , शनिः

  • Indian civil date: 1943-12-14, Islamic: 1443-08-01 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►20:36; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — रेवती►26:27*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शुक्लः►24:32*; ब्रह्म►
  • २|🌛-🌞|करणम् — तैतिलः►08:35; गरः►20:36; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (-0.41° → 0.35°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (25.17° → 26.06°), बुधः (22.04° → 21.57°), मङ्गलः (45.34° → 45.60°), शुक्रः (45.49° → 45.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—08:15; चन्द्रास्तमयः—20:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:05; साङ्गवः—09:34-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:24; प्रातः-मु॰2—07:24-08:11; साङ्गवः-मु॰2—09:45-10:33; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:48; मध्यरात्रिः—23:17-01:44

  • राहुकालः—09:34-11:02; यमघण्टः—13:59-15:28; गुलिककालः—06:36-08:05

  • शूलम्—प्राची (►09:45); परिहारः–दधि

उत्सवाः

  • सायन-वैधृतिः
सायन-वैधृतिः
  • →10:14

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-03-06

फाल्गुनः-12-04 , मेषः-अश्विनी🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-22🌞🌌 , तपस्यः-12-16🌞🪐 , भानुः

  • Indian civil date: 1943-12-15, Islamic: 1443-08-02 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►21:12; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►27:49*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — ब्रह्म►23:57; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►08:48; विष्टिः►21:12; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (0.35° → 1.11°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (21.57° → 21.07°), शुक्रः (45.63° → 45.76°), मङ्गलः (45.60° → 45.85°), शनैश्चरः (26.06° → 26.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—08:56; चन्द्रास्तमयः—21:42

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:05; साङ्गवः—09:33-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:23; प्रातः-मु॰2—07:23-08:10; साङ्गवः-मु॰2—09:45-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—16:57-18:25; यमघण्टः—12:31-13:59; गुलिककालः—15:28-16:57

  • शूलम्—प्रतीची (►11:20); परिहारः–गुडम्

उत्सवाः

  • पून्तानं-जयन्ती #४७५, प्रतापरावो हतः #३४८, राजारामो जातः #३५२, शुक्ल-चतुर्थी-व्रतम्
पून्तानं-जयन्ती #४७५

Observed on Aśvinī nakshatra of Kumbhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4648 (Kali era).

Poonthanam, a great devotee of Guruvayurappan, enriched Malayalam devotional literature with his renowned poetic composition ‘Jnanapana’, a philosophical work of all times. On this day, recital of Poonthanam’s works and debate takes place. A one week literary festival is conducted at Poonthanam illam.

Details
प्रतापरावो हतः #३४८

Event occured on 1674-03-06 (gregorian). Julian date was converted to Gregorian in this reckoning.

pratAparAv gujjar, fine general of shivAjI, died fighting Adil shAhI general Bahlul Khan (as ordered by shivAjI) at Nesari. (To the consternation of Shivaji, Prataprao had released Bahalol Khan along troops and the seized war material, when Bahalol Khan promised not to invade Maratha territories again.) A romantic tale (without evidence) is that pratAprAv rode in heedless after being censured by shivAjI.

Details
राजारामो जातः #३५२

Event occured on 1670-03-06 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day was born Rajaram, 2nd son of Ch Shivaji, who continued the struggle for Swarajya from Ginjee after Sambhaji’s brutal torture and execution for refusing to convert to Islam.

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-03-07

फाल्गुनः-12-05 , मेषः-अपभरणी🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-23🌞🌌 , तपस्यः-12-17🌞🪐 , सोमः

  • Indian civil date: 1943-12-16, Islamic: 1443-08-03 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►22:32; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अपभरणी►29:52*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — इन्द्रः►23:56; वैधृतिः►
  • २|🌛-🌞|करणम् — बवः►09:47; बालवः►22:32; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - गुरुः (1.11° → 1.87°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (45.85° → 46.11°), बुधः (21.07° → 20.56°), शनैश्चरः (26.95° → 27.84°), शुक्रः (45.76° → 45.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:30🌞️-18:25🌇
  • 🌛चन्द्रोदयः—09:38; चन्द्रास्तमयः—22:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:04; साङ्गवः—09:33-11:02; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:23; प्रातः-मु॰2—07:23-08:10; साङ्गवः-मु॰2—09:45-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—08:04-09:33; यमघण्टः—11:02-12:30; गुलिककालः—13:59-15:28

  • शूलम्—प्राची (►09:45); परिहारः–दधि

उत्सवाः

  • २००६-वाराणासी-विस्फोटाः #१६
२००६-वाराणासी-विस्फोटाः #१६

Event occured on 2006-03-07 (gregorian).

The blasts occurred nearly simultaneously shortly after 18:00 IST. The first blast took place at 18:20 at the crowded Sankat Mochan Hanuman Temple near the Banaras Hindu University. Hundreds of pilgrims were in temple as it was a Tuesday. One other blast followed at the Varanasi Cantonment Railway Station. 28 people were reportedly killed and 101 injured.

Islamic group Lashkar-e Kahar/Qahab claimed responsibility.

Details

2022-03-08

फाल्गुनः-12-06 , मेषः-कृत्तिका🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-24🌞🌌 , तपस्यः-12-18🌞🪐 , मङ्गलः

  • Indian civil date: 1943-12-17, Islamic: 1443-08-04 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►24:31*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वैधृतिः►24:24*; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►11:28; तैतिलः►24:31*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (1.87° → 2.62°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (20.56° → 20.02°), मङ्गलः (46.11° → 46.36°), शनैश्चरः (27.84° → 28.73°), शुक्रः (45.88° → 45.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:30🌞️-18:25🌇
  • 🌛चन्द्रोदयः—10:21; चन्द्रास्तमयः—23:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:04; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:22; प्रातः-मु॰2—07:22-08:09; साङ्गवः-मु॰2—09:44-10:32; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:46; मध्यरात्रिः—23:17-01:43

  • राहुकालः—15:28-16:57; यमघण्टः—09:32-11:01; गुलिककालः—12:30-13:59

  • शूलम्—उदीची (►11:19); परिहारः–क्षीरम्

उत्सवाः

  • कपालीश्वर-ध्वजारोहणम्, कृत्तिका-व्रतम्, त्र्यम्बकरावो हैदरं जयति #२५१, माचि-चॆव्वाय्, वैधृति-श्राद्धम्, षष्ठी-व्रतम्
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मान्नं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
कपालीश्वर-ध्वजारोहणम्
Details
माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details
त्र्यम्बकरावो हैदरं जयति #२५१

Event occured on 1771-03-08 (gregorian).

Trimbak rao Pethe, uncle to Sadashiv rao, inflicted a major defeat on Hyder Ali & Tipu this day. The battle took place at Chinkurli/Moti Talao near tonnUru lake. Hyder Ali and Tipu escaped disguised as fuckiirs.

Maratha route - doDDabaLLApura, devarAyadurga, tumakUru, hebbUru, kaDaba, turuvekere, nAgamangaLa, (beLLUru, chennarAyapaTTana,) melukoTe, moti-tAlAb (chinkurlI) (GM, wiki )

Hyder route - shrIrangapaTTana, mAgaDi, bhairavadurga, uttaradurga, nAgamangala, motItAlAv (chinkurlI), shrIrangapaTTana

Aftermath
  • Among the killed was Nilkanth rao Patwardhan, as seen from an excerpt of casualty report of 9 March 1771 from the Maratha army - Of 8 chiefs killed was ‘Khasa Nilkanth rao’.
  • Srirangapatna placed under a siege for 6 weeks.
  • With the capture of Delhi and the defeat of the Nizam in 1763, Hyder and Tipu (over four campaigns) until 1771, Madhavrao Peshwa had regained all the lost ground at Panipat by 1771.
  • Hyder eventually paid a 50 lakh indemnity & signed a treaty.
    • This reprieve in 1771 was a blunder. It allowed Raghoba to ally with Hyder after Madhava Rao’s death. Mysore regained territories lost by supporting Raghoba. Marathas had to fight a resurgent Mysore again for 2 decades.
    • Hindus of kerala and kodagu paid a steel price as well.
Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details

2022-03-09

फाल्गुनः-12-07 , वृषभः-कृत्तिका🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-25🌞🌌 , तपस्यः-12-19🌞🪐 , बुधः

  • Indian civil date: 1943-12-18, Islamic: 1443-08-05 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►26:57*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►08:29; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — विष्कम्भः►25:12*; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►13:41; वणिजः►26:57*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (2.62° → 3.38°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.98° → 46.08°), बुधः (20.02° → 19.47°), मङ्गलः (46.36° → 46.61°), शनैश्चरः (28.73° → 29.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:30🌞️-18:26🌇
  • 🌛चन्द्रोदयः—11:05; चन्द्रास्तमयः—00:13*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:22; प्रातः-मु॰2—07:22-08:09; साङ्गवः-मु॰2—09:44-10:31; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:45; मध्यरात्रिः—23:17-01:42

  • राहुकालः—12:30-13:59; यमघण्टः—08:03-09:32; गुलिककालः—11:01-12:30

  • शूलम्—उदीची (►12:54); परिहारः–क्षीरम्

उत्सवाः

  • कपाली सूर्य-चन्द्र-वट्टम्, नन्दा-सप्तमी, श्री-राघवेन्द्र-स्वामि-जयन्ती #४२८
कपाली सूर्य-चन्द्र-वट्टम्
Details
नन्दा-सप्तमी

Observed on Śukla-Saptamī tithi of Phālgunaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
श्री-राघवेन्द्र-स्वामि-जयन्ती #४२८

Observed on Śukla-Saptamī tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4695 (Kali era).

Details

2022-03-10

फाल्गुनः-12-08 , वृषभः-रोहिणी🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-26🌞🌌 , तपस्यः-12-20🌞🪐 , गुरुः

  • Indian civil date: 1943-12-19, Islamic: 1443-08-06 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►29:34*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►11:28; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — प्रीतिः►26:10*; आयुष्मान्►
  • २|🌛-🌞|करणम् — विष्टिः►16:15; बवः►29:34*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - गुरुः (3.38° → 4.14°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.08° → 46.17°), शनैश्चरः (29.62° → 30.51°), मङ्गलः (46.61° → 46.86°), बुधः (19.47° → 18.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:30🌞️-18:26🌇
  • 🌛चन्द्रोदयः—11:52; चन्द्रास्तमयः—01:03*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:02; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:21; प्रातः-मु॰2—07:21-08:08; साङ्गवः-मु॰2—09:43-10:31; पूर्वाह्णः-मु॰2—12:06-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:45; मध्यरात्रिः—23:17-01:42

  • राहुकालः—13:59-15:28; यमघण्टः—06:33-08:02; गुलिककालः—09:32-11:01

  • शूलम्—दक्षिणा (►14:28); परिहारः–तैलम्

उत्सवाः

  • कपाली भूतण् भूतकी, कपाल्यधिकार-नन्दी, पाल्खेड्-युद्धम् #२९४
कपाल्यधिकार-नन्दी
Details
कपाली भूतण् भूतकी
Details
पाल्खेड्-युद्धम् #२९४

Event occured on 1728-03-10 (gregorian). Julian date was converted to Gregorian in this reckoning.

bAjIrAv, rANOjI shiNDe and mahlarrAv holkar defeated the Nizam Asaf Jah I. The peshvA (rather than give open battle) moved swiftly and looted nizam’s ahmednagar area even as the nizAm was looting his lands. nizAm chased but could not keep up, while bAjI was always a step ahead thanks to his great spy network. Threatening ahmednagar, he drew the nizAm to a tight spot at pAlkheD with no supplies or access to water, cut off from artillery.

Details

2022-03-11

फाल्गुनः-12-09 , मिथुनम्-मृगशीर्षम्🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-27🌞🌌 , तपस्यः-12-21🌞🪐 , शुक्रः

  • Indian civil date: 1943-12-20, Islamic: 1443-08-07 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►14:33; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — आयुष्मान्►27:07*; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवः►18:52; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - गुरुः (4.14° → 4.90°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (46.86° → 47.11°), शुक्रः (46.17° → 46.25°), बुधः (18.89° → 18.29°), शनैश्चरः (30.51° → 31.40°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:29🌞️-18:26🌇
  • 🌛चन्द्रोदयः—12:40; चन्द्रास्तमयः—01:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:02; साङ्गवः—09:31-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:20; प्रातः-मु॰2—07:20-08:08; साङ्गवः-मु॰2—09:43-10:30; पूर्वाह्णः-मु॰2—12:06-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:44; मध्यरात्रिः—23:16-01:42

  • राहुकालः—11:00-12:29; यमघण्टः—15:28-16:57; गुलिककालः—08:02-09:31

  • शूलम्—प्रतीची (►11:18); परिहारः–गुडम्

उत्सवाः

  • खर्द-युद्धम् #२२७, प्रतापसिंह-शासनारम्भः #४५०
खर्द-युद्धम् #२२७

Event occured on 1795-03-11 (gregorian).

marATha-s routed nizAm’s forces. After several skirmishes Nizams infantry under Raymond launched an attack on the Marathas but Scindia forces under Jivabadada Kerkar defeated them and launched a counter attack which proved to be decisive. The rest of the Hyderabad army fled to the fort of Kharda. The Nizam started negotiations and they were concluded in April 1795. Nizam ceded territory and paid an indemnity of Rupees 3 crores to Marathas.

Details
प्रतापसिंह-शासनारम्भः #४५०

Event occured on 1572-03-11 (gregorian). Julian date was converted to Gregorian in this reckoning.

Mewar nobles support Maharana Pratap for the throne & force Jagmal (9th son of udayasiMha who died a couple of days ago) to step down. Jagmal departs to serve Mughals.

Details

2022-03-12

फाल्गुनः-12-09 , मिथुनम्-आर्द्रा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-28🌞🌌 , तपस्यः-12-22🌞🪐 , शनिः

  • Indian civil date: 1943-12-21, Islamic: 1443-08-08 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►08:08; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►17:30; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — सौभाग्यः►27:51*; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►08:08; तैतिलः►21:18; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - गुरुः (4.90° → 5.65°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (31.40° → 32.29°), शुक्रः (46.25° → 46.31°), मङ्गलः (47.11° → 47.36°), बुधः (18.29° → 17.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:29🌞️-18:26🌇
  • 🌛चन्द्रोदयः—13:30; चन्द्रास्तमयः—02:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-08:01; साङ्गवः—09:31-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:20; प्रातः-मु॰2—07:20-08:07; साङ्गवः-मु॰2—09:43-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:44; मध्यरात्रिः—23:16-01:41

  • राहुकालः—09:31-11:00; यमघण्टः—13:58-15:27; गुलिककालः—06:32-08:01

  • शूलम्—प्राची (►09:43); परिहारः–दधि

उत्सवाः

  • कपालि-वृषभ-वाहनम्, कपाली चवुडल् विमाऩम्, मुम्बापुर्याम् १२ विस्फोटकानि #२९, लवण-सङ्घर्षः #९२
कपाली चवुडल् विमाऩम्
Details
कपालि-वृषभ-वाहनम्
Details
लवण-सङ्घर्षः #९२

Event occured on 1930-03-12 (gregorian).

MK Gandhi led a group of 80 people on a 24-day (12 March 1930 to 5 April 1930) march against the British monopoly on production of salt. This non-violent protest came to be known as the Dandi March or Salt March. The Dandi March and the ensuing Dharasana Satyagraha drew worldwide attention to the Indian independence movement through extensive newspaper and newsreel coverage. Mass civil disobedience spread throughout India as millions broke the salt laws by making salt or buying illegal salt. The satyagraha against the salt tax continued for almost a year, ending with MK Gandhi’s release from jail.

Although over 60k Indians were jailed as a result of the Salt Satyagraha, the British did not make immediate major concessions.

Details
मुम्बापुर्याम् १२ विस्फोटकानि #२९

Event occured on 1993-03-12 (gregorian).

Mumbai, 13:30–15:40, Friday (between Ramadan Jumma prayers): 12 bombs exploded, 260 people dead, 700 + Injured. The RDX used came from Islamic Republic of Pakistan by sea, and was landed in Shekhadi and Porbandar by bribing customs officials. Indian muslim gangsters (connected with Dawood Ibrahim) were given arms, ammunition and explosives training in that Islamic Republic as well.

In 2006, 100 of 129 accused were found to be guilty and were convicted (including Yakub, Isa, Yusuf and Rubina Memon, who were punished). All of these death sentences were commuted to life sentences (except Yakub) by Supreme Court in 2013. Many convicted escaped custody, including a mastermind, Tiger Memon. The mastermind don, Dawood Ibrahim (from a Konkani muslim family), found refuge in Pakistan - where his daughter married notorious pAki cricketer Javed Miandad’s son.

On 10 July 2006, the Chief Minister of Maharashtra, Sharad Pawar, admitted that he had “deliberately misled” people following the 1993 Mumbai bombings by adding the name of a “13th” Muslim-dominated locality for “communal peace”. He also admitted to lying about evidence recovered and misleading people into believing that it pointed to the Tamil Tigers as possible suspects.

Infuriated at the bombings, Ibrahim’s right-hand man, Chotta Rajan, split from the organisation and took most of the leadership-level Hindu aides with him, including Sadhu, Jaspal Singh and Mohan Kotiyan. The ensuing war continued even 25 years later, involving 100s of deaths. 10+ accused (including Salim Kurla, Majeed Khan, Shakil Ahmed, Mohammed Jindran, Hanif Kadawala, Akbar Abu Sama Khan and Mohammed Latif) were assassinated by Rajan’s hitmen. Chhota Rajan is believed to have assisted Indian intelligence agencies as well (while being targetted by pAkistan’s ISI).

Details

2022-03-13

फाल्गुनः-12-10 , मिथुनम्-पुनर्वसुः🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-29🌞🌌 , तपस्यः-12-23🌞🪐 , भानुः

  • Indian civil date: 1943-12-22, Islamic: 1443-08-09 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►10:22; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►20:04; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शोभनः►28:14*; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►10:22; वणिजः►23:18; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - गुरुः (5.65° → 6.41°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.68° → 17.04°), शनैश्चरः (32.29° → 33.18°), शुक्रः (46.31° → 46.37°), मङ्गलः (47.36° → 47.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:29🌞️-18:26🌇
  • 🌛चन्द्रोदयः—14:21; चन्द्रास्तमयः—03:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-08:01; साङ्गवः—09:30-10:59; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:19; प्रातः-मु॰2—07:19-08:07; साङ्गवः-मु॰2—09:42-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:43; मध्यरात्रिः—23:16-01:41

  • राहुकालः—16:57-18:26; यमघण्टः—12:29-13:58; गुलिककालः—15:27-16:57

  • शूलम्—प्रतीची (►11:17); परिहारः–गुडम्

उत्सवाः

  • उधमसिंहेन जल्लिअन्वाला-प्रतीकारः #८२, कपाली पल्लक्कु विऴा, कुलशेखर आऴ्वार् तिरुनक्षत्तिरम्, वेङ्कटाचले प्लवोत्सव-प्रारम्भः, फ़ड्नवीस्-नाना-मृत्युः #२२२
फ़ड्नवीस्-नाना-मृत्युः #२२२

Event occured on 1800-03-13 (gregorian).

nAnA Fadnavis, who loyally and effectively kept the marATha confrederacy together during the time of fratricide, died.

Details
कपाली पल्लक्कु विऴा
Details
कुलशेखर आऴ्वार् तिरुनक्षत्तिरम्

Observed on Punarvasuḥ nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
उधमसिंहेन जल्लिअन्वाला-प्रतीकारः #८२

Event occured on 1940-03-13 (gregorian).

Udham Singh shot and killed Michael O’Dwyer, Governor of the Punjab in 1919, for ordering the Jallianwala Bagh massacre (in which his brother and sister died).

Singh was immediately arrested and held in Brixton prison. There he staged a thirty-six day hunger strike, which resulted in him being forcibly fed through a tube; then tried and executed. He said: “I did not take the revolver to kill but just to protest. … I have seen people starving in India under British Imperialism. I done it, the pistol went off three or four times. I am not sorry for protesting. "

Details
वेङ्कटाचले प्लवोत्सव-प्रारम्भः
Details

2022-03-14

फाल्गुनः-12-11 , कर्कटः-पुष्यः🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-30🌞🌌 , तपस्यः-12-24🌞🪐 , सोमः

  • Indian civil date: 1943-12-23, Islamic: 1443-08-10 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►12:05; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►22:06; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►24:00*; फाल्गुनः►

  • 🌛+🌞योगः — अतिगण्डः►28:11*; सुकर्म►
  • २|🌛-🌞|करणम् — विष्टिः►12:05; बवः►24:44*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - गुरुः (6.41° → 7.16°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (33.18° → 34.07°), बुधः (17.04° → 16.39°), शुक्रः (46.37° → 46.42°), मङ्गलः (47.61° → 47.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:29🌞️-18:26🌇
  • 🌛चन्द्रोदयः—15:12; चन्द्रास्तमयः—04:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-08:00; साङ्गवः—09:30-10:59; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:19; प्रातः-मु॰2—07:19-08:06; साङ्गवः-मु॰2—09:42-10:29; पूर्वाह्णः-मु॰2—12:05-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:43; मध्यरात्रिः—23:16-01:41

  • राहुकालः—08:00-09:30; यमघण्टः—10:59-12:29; गुलिककालः—13:58-15:27

  • शूलम्—प्राची (►09:42); परिहारः–दधि

उत्सवाः

  • कपालीश्वरयात्रा, नवशेर-युद्धम् #१९९, रंगभरी एकादशी, रवि-सङ्क्रमण-पुण्यकालः, वेङ्कटाचले प्लवोत्सवः, शिवराजः कुतुब्शाहम् मिलति #३४५, सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः, सर्व-आमलकी-एकादशी, सावित्री-व्रतम्
सावित्री-व्रतम्

Tradition in South India (especially Tamil Nadu), where all women perform this nōnbu praying for their husband’s long life. This vratam was peformed by Savitri in the forest, following which she redeemed his life from Lord Yama.

Generally in orthodox Tamil families, the married women fast till the vrata time; and after tying the holy thread, they will eat nonbu adai and fast the rest of the day and eat milk and any fruit(preferably banana) in the night. The thread has to be tied till the next year’s festival. Till then, during bath, one applies turmeric powder to the rope.

पत्युर् दीर्घायुष्यं कामयन्त्यः सनैवेद्यं सुपूजितं व्रत-सूत्रं किञ्चन +उपोष्य पत्न्यः स्वकण्ठेषु बन्धयन्ति।

दोरं गृह्णामि सुभगे सहारिद्रं धराम्यहम्।
भर्तुरायुष्य-सिद्ध्यर्थं सुप्रीता भव सर्वदा॥

Details
कपालीश्वरयात्रा
Details
नवशेर-युद्धम् #१९९

Event occured on 1823-03-14 (gregorian).

On this day, raNajIt singh and his generals (including hari singh) defeated afghAn jihAdi-s and captured peshAvar valley. Azem Khan, after initial attacks, retreated and stayed on the other side of kAbul river - abandoning his ghAzi-s.

Context

Angered by his defeats, Azem Khan recaptured Peshawar in 1822, he made a call for jihad against the Sikhs; destroyed the Attck bridge and trapped Sikh garrisons west of the sindhu. Ranjit Singh had already reinforced his forces in Nowshera. Ranjit Singh personally came down and crossed the sindhu under fierce attacks.

Aftermath

The tribesman of Khattaks and Yousafzais suffered enormous casualties due to the Sikh artillery. Swiftly securing Nowshera, Ranjit Singh’s forces captured Peshawar and reached Jamrud itself.

Details
रंगभरी एकादशी

Observed on Śukla-Ēkādaśī tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 17:36→18:26

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
  • 12:29→18:26

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सर्व-आमलकी-एकादशी

The Shukla-paksha Ekadashi of phālguna month is known as āmalakī-ēkādaśī.

फाल्गुने मासि शुक्लायामेकादश्यां जनार्दनः।
वसत्यामलकीवृक्षे लक्ष्म्या सह जगत्पतिः॥
तत्र सम्पूज्य देवेशं शक्त्या कुर्यात् प्रदक्षिणाम्।
उपोष्य विधिवत् कल्पं विष्णुलोके महीयते॥ (नृसिंहपरिचर्या)

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
शिवराजः कुतुब्शाहम् मिलति #३४५

Event occured on 1677-03-14 (gregorian). Julian date was converted to Gregorian in this reckoning.

On his karnataka campaign, shivAjI, with deft dimplomacy aided by Qutb shAh’s ministers madanna and akkanna enters bhAganagara and meets Qutb Shah. A dutch chronicler says: ‘Both then sat down at seats prepared for them and entered into conversation. While they were thus talking, the palace was surrounded by 6,000 (Maratha) cavalry, who approached so silently, that the buzzing of a fly could have been heard. I do not speak from hearsay, for I was an eyewitness.’ Thence he proceeded on his campaign, aided by Qutb Shahis. Another brAhmaNa named madanna pantalu was deputed by madanna to accompany shivAjI.

Details
वेङ्कटाचले प्लवोत्सवः
Details

2022-03-15

फाल्गुनः-12-12 , कर्कटः-आश्रेषा🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-01🌞🌌 , तपस्यः-12-25🌞🪐 , मङ्गलः

  • Indian civil date: 1943-12-24, Islamic: 1443-08-11 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►13:12; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►23:31; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सुकर्म►27:38*; धृतिः►
  • २|🌛-🌞|करणम् — बालवः►13:12; कौलवः►25:31*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - गुरुः (7.16° → 7.92°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (47.86° → 48.10°), शुक्रः (46.42° → 46.46°), बुधः (16.39° → 15.71°), शनैश्चरः (34.07° → 34.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:28🌞️-18:26🌇
  • 🌛चन्द्रोदयः—16:04; चन्द्रास्तमयः—04:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-08:00; साङ्गवः—09:29-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:18; प्रातः-मु॰2—07:18-08:06; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:42; मध्यरात्रिः—23:16-01:40

  • राहुकालः—15:27-16:57; यमघण्टः—09:29-10:59; गुलिककालः—12:28-13:58

  • शूलम्—उदीची (►11:17); परिहारः–क्षीरम्

उत्सवाः

  • कपाली अऱुपत्तु मूवर्, काञ्ची ६९ जगद्गुरु श्री-जयेन्द्र सरस्वती आराधना #४, नरसिंह-द्वादशी, पयोव्रत-समापनम्, प्रदोष-व्रतम्, बाजीराव-जयसिंह-मेलनम् #२८७, रत्नपुर-युद्धम् #३१६, वेङ्कटाचले प्लवोत्सवः
पयोव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

payōvratam observed by Aditi Devi ends today.

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्।
अर्चयेदरविन्दाक्षं भक्त्या परमयाऽऽन्वितः॥

Details
बाजीराव-जयसिंह-मेलनम् #२८७

Event occured on 1735-03-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

bAjI rAv met jayasiMha of jayapura, extracted tribute and alliance.

At Nath-Dwara Bajirao and his wife Kashibai offered their joint devotion to the celebrated deity, and proceeding further he and Sawai Jaysinh had their first personal meeting on 4th March at Bambhola near Kishangad. They arrived both riding on their elephants and as soon as they sighted each other, they dismounted, embraced and sat down on the same musnad in an open Darbar. Their visit lasted for several days up to 8th March when they discussed the peace terms and arrangements for the visit to the Emperor regarding which a communication was expected from Delhi. Jaysinh offered to pay 5 lacs Chauth annually for Jaipur and promised to obtain from the Emperor written grants for the provinces of Malwa and Gujarat.

Details
काञ्ची ६९ जगद्गुरु श्री-जयेन्द्र सरस्वती आराधना #४

Observed on Śukla-Trayōdaśī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5119 (Kali era).

Details
कपाली अऱुपत्तु मूवर्
Details
नरसिंह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
प्रदोष-व्रतम्
  • 18:26→19:57

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
रत्नपुर-युद्धम् #३१६

Event occured on 1706-03-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

Battle of Ratanpur (near Rajpipla,Gujarat): Marathas crushed Mughals in this battle, inspiring rebellion of Ajit Singh again. Durgadas Rathore left Mughals too (again)!

Context

A letter was sent to the governor of Baroda that he should join the force that was being sent to Surat. These officers advanced as far as the Baba Piara (Bawapir) ford on the Narmada, where they remained encamped for a month and a half in inactivity and quarrels, merely sending out spies to ascertain where the Maratha army was located. At last, stern reproofs from Abdul Hamid Khan compelled them to cross the Narmada and to march forward until they reached the village of Ratanpur on the other side, where they pitched their camps at some distance from each other. Here their scattered armies were surprised by the great Maratha host and their raw levies were routed in two separate engagements.

Aftermath

Many of Mughal troops the were drowned in the Narbada in their flight, while those who escaped managed with difficulty to make their way to Broach. Safdar Khan Babi was wounded and taken prisoner while Nazar Ali Khan burned his tents and was forced to flee for his life.

Details
वेङ्कटाचले प्लवोत्सवः
Details

2022-03-16

फाल्गुनः-12-13 , सिंहः-मघा🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-02🌞🌌 , तपस्यः-12-26🌞🪐 , बुधः

  • Indian civil date: 1943-12-25, Islamic: 1443-08-12 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►13:40; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मघा►24:19*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — धृतिः►26:35*; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►13:40; गरः►25:39*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - गुरुः (7.92° → 8.67°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.71° → 15.02°), मङ्गलः (48.10° → 48.35°), शुक्रः (46.46° → 46.50°), शनैश्चरः (34.96° → 35.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:28🌞️-18:26🌇
  • 🌛चन्द्रोदयः—16:55; चन्द्रास्तमयः—05:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:59; साङ्गवः—09:29-10:58; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:17; प्रातः-मु॰2—07:17-08:05; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:41; मध्यरात्रिः—23:15-01:40

  • राहुकालः—12:28-13:58; यमघण्टः—07:59-09:29; गुलिककालः—10:58-12:28

  • शूलम्—उदीची (►12:52); परिहारः–क्षीरम्

उत्सवाः

  • काम-दहनम्, कोण्डाजी-सेनाधिपेन पन्हळ-दुर्गं गृहीतम् #३४९, वेङ्कटाचले प्लवोत्सवः
काम-दहनम्

Observed on Śukla-Caturdaśī tithi of Phālgunaḥ (lunar) month (Niśīthaḥ/puurvaviddha).

Details
कोण्डाजी-सेनाधिपेन पन्हळ-दुर्गं गृहीतम् #३४९

Event occured on 1673-03-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

Kondaji Farzand captured Panhala in a daring night escalade & the garrison was massacred.

Details
वेङ्कटाचले प्लवोत्सवः
Details

2022-03-17

फाल्गुनः-12-14 , सिंहः-पूर्वफल्गुनी🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-03🌞🌌 , तपस्यः-12-27🌞🪐 , गुरुः

  • Indian civil date: 1943-12-26, Islamic: 1443-08-13 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►13:30; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►24:32*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शूलः►25:05*; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►13:30; विष्टिः►25:12*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - गुरुः (8.67° → 9.43°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.02° → 14.30°), शुक्रः (46.50° → 46.52°), मङ्गलः (48.35° → 48.59°), शनैश्चरः (35.85° → 36.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:28🌞️-18:26🌇
  • 🌛चन्द्रोदयः—17:47; चन्द्रास्तमयः—06:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:59; साङ्गवः—09:28-10:58; मध्याह्नः—12:28-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:17; प्रातः-मु॰2—07:17-08:05; साङ्गवः-मु॰2—09:40-10:28; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:41; मध्यरात्रिः—23:15-01:40

  • राहुकालः—13:57-15:27; यमघण्टः—06:29-07:59; गुलिककालः—09:28-10:58

  • शूलम्—दक्षिणा (►14:27); परिहारः–तैलम्

उत्सवाः

  • कऱ्पगाम्बाळ्–कपालीश्वरर् तिरुक्कल्याणम्, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, मन्वादिः-(रुद्रः-[१२]), महाफाल्गुनी-योगः, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वेङ्कटाचले प्लवोत्सव-समापनम्, सायन-व्यतीपातः, होलिका-पूर्णिमा
होलिका-पूर्णिमा

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Pradōṣaḥ/paraviddha).

Details
कऱ्पगाम्बाळ्–कपालीश्वरर् तिरुक्कल्याणम्

Observed on Paurṇamāsī tithi of Mīnaḥ (sidereal solar) month (Chandrōdayaḥ/paraviddha).

Details
महाफाल्गुनी-योगः

Full moon of Phaalguna maasa with Purvaphalguni Nakshatra on a Thursday. Shraaddham, Daanam or Upavaasam done on this day will beget manifold punya.

माससंज्ञेयदा ऋक्षे चन्द्रः सम्पूर्णमण्डलः।
गुरुणा यदि संयुक्तः सा तिथिर्महती स्मृता॥
पौर्णमास्यां चन्द्रः तन्मासनक्षत्रे चित्रादौ गुरुणा युक्तश्चेत् सा पौर्णमासी महाचैत्र्यादिसंज्ञेत्यर्थः।

महाचैत्र्यादिषु कृतं दानं श्राद्धमुपोषणम्।
अनन्तफलदं प्राहुर्मुनयोधर्मवेदिनः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे

Details
  • References
    • Smriti Muktaphalam Shraddha Kanda Uttarabhaga
  • Edit config file
  • Tags: RareDays Combinations
मन्वादिः-(रुद्रः-[१२])

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सायन-व्यतीपातः
  • 22:20→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
वेङ्कटाचले प्लवोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

On the first day, Lord Rama with Sita and Lakshmana is offered worship and taken out for a celestial ride on the finely decked float in Swamy Pushkarini. On the second day, Lord Sri Krishna and Rukmini are offered puja and taken for pleasure ride on float. During the remaining three days beginning with Trayodasi and ending with Pournami, Sri Malayappa Swami along with Sridevi and Bhudevi are taken out for a ride in the temple tank. On the third day, there will be three rounds followed by five rounds and on the final day, the utsava murtis will be taken out for pleasure ride on the impressively decorated float for seven rounds.

Details

2022-03-18

फाल्गुनः-12-15 , सिंहः-उत्तरफल्गुनी🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-04🌞🌌 , तपस्यः-12-28🌞🪐 , शुक्रः

  • Indian civil date: 1943-12-27, Islamic: 1443-08-14 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►12:47; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►24:16*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►08:21; उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — गण्डः►23:11; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►12:47; बालवः►24:15*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - गुरुः (9.43° → 10.18°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.52° → 46.54°), बुधः (14.30° → 13.56°), शनैश्चरः (36.74° → 37.63°), मङ्गलः (48.59° → 48.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:27🌞️-18:26🌇
  • 🌛चन्द्रोदयः—18:39; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:58; साङ्गवः—09:28-10:58; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:16; प्रातः-मु॰2—07:16-08:04; साङ्गवः-मु॰2—09:40-10:28; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:40; मध्यरात्रिः—23:15-01:39

  • राहुकालः—10:58-12:27; यमघण्टः—15:27-16:57; गुलिककालः—07:58-09:28

  • शूलम्—प्रतीची (►11:16); परिहारः–गुडम्

उत्सवाः

  • उमा-कपालीश्वर-दर्शनम्, कपाली विडैयाऱ्ऱि तॊडक्कम्, चैतन्य-महाप्रभु-जयन्ती #५३७, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, मीनोत्तरफाल्गुनोत्सवः, सायन-व्यतीपातः, होलि
चैतन्य-महाप्रभु-जयन्ती #५३७

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4586 (Kali era).

Details
होलि

Festival of colours is celebrated today.

Details
उमा-कपालीश्वर-दर्शनम्
Details
कपाली विडैयाऱ्ऱि तॊडक्कम्
Details
पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
मीनोत्तरफाल्गुनोत्सवः

Observed on Uttaraphalgunī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

मीनराशौ सूर्ये सत्य् उत्तरफाल्गुने च चन्द्रमसि (खे विपरितदिशि) पर्वेदमाचर्यते। नानादेवतानां विवाहा एतादृशे दिने बभूवुः।

Details
सायन-व्यतीपातः
  • →20:29

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-03-19

फाल्गुनः-12-16 , कन्या-हस्तः🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-05🌞🌌 , तपस्यः-12-29🌞🪐 , शनिः

  • Indian civil date: 1943-12-28, Islamic: 1443-08-15 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►11:37; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — हस्तः►23:36; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वृद्धिः►20:58; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►11:37; तैतिलः►22:54; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.56° → 12.80°), गुरुः (10.18° → 10.94°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (48.84° → 49.08°), शनैश्चरः (37.63° → 38.52°), शुक्रः (46.54° → 46.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:27🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—06:59; चन्द्रोदयः—19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:58; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:16; प्रातः-मु॰2—07:16-08:04; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:40; मध्यरात्रिः—23:15-01:39

  • राहुकालः—09:27-10:57; यमघण्टः—13:57-15:27; गुलिककालः—06:28-07:58

  • शूलम्—प्राची (►09:39); परिहारः–दधि

उत्सवाः

  • आम्र-कुसुम-प्राशनम्, देहली-पादरक्ष-विक्रेत्त्रुपद्रवः #२९३, पार्वण-प्रायश्चित्तावकाशः दर्शे
आम्र-कुसुम-प्राशनम्

Observed on Kr̥ṣṇa-Prathamā tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
देहली-पादरक्ष-विक्रेत्त्रुपद्रवः #२९३

Event occured on 1729-03-19 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Shubhkaran, a Hindu jeweller close to powerful Mughal courtiers triggered a bloody riot. His mansion was razed and replaced by a mosque.

Events
  • Shubhkaran’s palki was going past a street of Punjabi Muslim shoe sellers.
  • In the first half of month Shaban, they were celebrating with fireworks and lamps. One of these hit shubhkaran’s clothes. One of his remonstrating guards was disarmed by the shoemaker crowd.
  • The guards were later sent to punish them. In a scuffle that followed, they killed old Haji Hafiz.
  • Following day lower-class Muhammadans joined forces with the shoe-sellers, took the body to shubhkaran’s mansion and sought vengence against the kafir and his supporters in the name of Islam (deen) and qaum. Shubhkaran had wisely sought refuge in an Afghan noble’s (Sher Khan, friend of Roshan-ud-daula) mansion.
  • At afternoon namaaz - by now led by some Arab, Abyssinian and Turk off-duty mercenaries, they flooded Jama Masjid - and beat up the qazi and his son.
  • Muhammad Shah sent his wazir and Roshan-ud-daula. The wazir went to the mosque - but his appeasement only enraged the mob further. Roshan-ud-daula and Sher Khan entered - the crowd started throwing hidden stones and shoes. Their Afghan guards started attacking. The foreign muslim gang retaliated with pistols and fusils. They were quickly joined by low class muslims from Mughalpara. Regular mughal soldiers who’d accompanied the wazir joined against the Afghans!
  • The afghans retreated with their leaders - fled to the mansion of another Afghan noble.
  • The rioters were finally persuaded to cool down. The Wazir emerged with a quasi-“savior”.
  • Shubhkaran, the infidel, was shown his place. The Muslim shoe-sellers were allowed to demolish his mansion, bury old Haji that night on its wrecked site. After a few weeks, a mosque was built on that location.
Context

Muhammad Shah was a feckless “emperor”. He’d lost vast territory to the marATha-s and had bowed to Nadir shah. He was manipulated by various courtiers. He could not even manage Delhi properly.

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

2022-03-20

फाल्गुनः-12-17 , कन्या-चित्रा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-06🌞🌌 , तपस्यः-12-30🌞🪐 , भानुः

  • Indian civil date: 1943-12-29, Islamic: 1443-08-16 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►10:06; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — चित्रा►22:39; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — ध्रुवः►18:30; व्याघातः►
  • २|🌛-🌞|करणम् — गरः►10:06; वणिजः►21:15; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.80° → 12.02°), गुरुः (10.94° → 11.69°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (49.08° → 49.32°), शनैश्चरः (38.52° → 39.41°), शुक्रः (46.55° → 46.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:27🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—07:43; चन्द्रोदयः—20:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:57; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:15; प्रातः-मु॰2—07:15-08:03; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:39; मध्यरात्रिः—23:14-01:38

  • राहुकालः—16:57-18:27; यमघण्टः—12:27-13:57; गुलिककालः—15:27-16:57

  • शूलम्—प्रतीची (►11:15); परिहारः–गुडम्

उत्सवाः

  • (सायन) विषु-पुण्यकालः, ब्रह्म-कल्पादिः, मधु-मासः/वसन्तऋतुः, रवि-सङ्क्रमण-पुण्यकालः, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
(सायन) विषु-पुण्यकालः
  • 17:03→18:27

Viṣu Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
ब्रह्म-कल्पादिः

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

brahma-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details
मधु-मासः/वसन्तऋतुः
  • 21:03→

Beginning of madhu-māsaḥ, marked by the transit of Sun into mēṣa-rāshī. Also marks the beginning of vasantar̥tuḥand the vernal equinox. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 14:39→18:27

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
  • 12:27→18:27

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

2022-03-21

फाल्गुनः-12-18 , तुला-स्वाती🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-07🌞🌌 , मधुः-01-01🌞🪐 , सोमः

  • Indian civil date: 1943-12-30, Islamic: 1443-08-17 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►08:20; कृष्ण-चतुर्थी►30:24*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — स्वाती►21:29; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — व्याघातः►15:52; हर्षणः►
  • २|🌛-🌞|करणम् — विष्टिः►08:20; बवः►19:23; बालवः►30:24*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.02° → 11.22°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (39.41° → 40.30°), गुरुः (11.69° → 12.44°), शुक्रः (46.55° → 46.55°), मङ्गलः (49.32° → 49.56°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:27🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—08:29; चन्द्रोदयः—21:25

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:56; साङ्गवः—09:26-10:56; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:14; प्रातः-मु॰2—07:14-08:02; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:38; मध्यरात्रिः—23:14-01:38

  • राहुकालः—07:56-09:26; यमघण्टः—10:56-12:27; गुलिककालः—13:57-15:27

  • शूलम्—प्राची (►09:38); परिहारः–दधि

उत्सवाः

  • काञ्ची जगद्गुरु श्री-जयेन्द्र सरस्वती आश्रम-स्वीकार-दिनम् #६९, कारैक्काल् अम्मैयार् (२३) गुरुपूजै, गजपतिन-लख्नौति-दुर्ग-ग्रहणम् #७७७, छत्रपति-शिवाजी-जयन्ती #३९३, भालचन्द्र-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, लखपतरायेण शिष्यहत्याः #२७६, विषुवदिनम्, शम्भुराजो पीडितो हतश् च #३३३, सिर्हिन्दे ऽफ़्घान-पराजयः #२६४
भालचन्द्र-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as bhālachandra-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details
छत्रपति-शिवाजी-जयन्ती #३९३

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4730 (Kali era).

Details
गजपतिन-लख्नौति-दुर्ग-ग्रहणम् #७७७

Event occured on 1245-03-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

The army of Gajapati Narasimhadeva-I, having slaughtered Karimuddin Laghri’s unit at Lakhnor, beseiged and won Lakhanuti.

Context: This was the second seige by the gajapati in 14 months. Narasinhadeva had attacked Lakhnauti for 1st time in around November 1243 and had to tactically retreat till Katashin/Contai in South Bengal in April 1244 before drawing out, ambushing and routing Mamluk forces under Tughan. Hindu chiefs of South Bengal were vassalized by Narasimhadeva and had helped him in his campaign.

Details
काञ्ची जगद्गुरु श्री-जयेन्द्र सरस्वती आश्रम-स्वीकार-दिनम् #६९

Observed on Svātī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5054 (Kali era).

jagadguru śrī~jayēndra sarasvatī was inducted into the kāmakōṭi-pīṭham on 22nd March 1954, vijaya year, mīna/phālguna māsa kr̥ṣṇa dvitīyā sōmavāsaraḥ chitrā upari svātī nakṣatram.

Details
कारैक्काल् अम्मैयार् (२३) गुरुपूजै

Observed on Svātī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
लखपतरायेण शिष्यहत्याः #२७६

Event occured on 1746-03-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

ChoTTa ghallUghAra massacre of sikhs began on 3 Jeth 1746 with the rounding up and massacre of Sikh inhabitants of Lahore. An estimated 7,000 Sikhs were massacred in total.

The operation was planned and executed by Lakhpat Rai, who was a Revenue Minister in the Court of Lahore to avenge the killing of his brother, Jaspat Rai, a military commander by the Sikhs earlier in the same year.

Details
शम्भुराजो पीडितो हतश् च #३३३

Event occured on 1689-03-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

sambhAji mahArAj, aged 32, was brutally tortured and killed by awrangzeb at tulApur (where his grandfather shAhAjI had done the tulAgaja vidhi, donating an elephant’s weight in gold). While given to debauchery, sambhAjI shared his father’s vision of hindavI svarAjya (refer his letter to rAmasiMha of mevAr) and was well versed in sanskrit.

Per marATha accounts: Sambhaji was told that if he converted to Islam and spent his life as a servant of the emperor he could see life. Sambhaji made it clear that the Alamgir was the worst enemy of the country and the Padishaw was a real fool to follow a mentally ill person as his only prophet. Awrangzeb decided to execute him on hearing his reply. sambhAjI said he would sacrifice his life as an offering to the great mahAdeva. His tongue was cut out and fed to a dog. Then his eyes were gouged out and limbs cut. His heart was pulled out and finally the head was cut. Body parts which were left over from feeding dogs were then paraded through major cities in a procession.

Background: Sambhaji’s positions were spied upon by his own relations, the Shirke family, who had defected to the Mughals. Sambhaji and 25 of his advisors (including kavi kalash) were captured by the Mughal forces of Muqarrab Khan in a skirmish at Sangameshwar in February 1689. Earlier in his life he had escaped the clutches of Awrangzeb at Agra with his father shivAjI.

Details
सिर्हिन्दे ऽफ़्घान-पराजयः #२६४

Event occured on 1758-03-21 (gregorian).

The Marathas under raghunAth rAv, Mughals under Adina Beg and the Dal Khalsa (Sikh confederation) under Jassa Singh Ahluwalia attacked and captured Sirhind from Afghans on March 21, 1758.

Context

The Marathas remembering the vision of Peshwa Baji Rao, 1720-1740, to establish Hindu Pad Padshahi (Hindu empire) and the lure of Punjab’s riches, made the first attack on Sirhind in December 1757. The Afghan governor, Abdus Samad managed to avoid battle with a tribute. Marathas returned in January 1758 with a large army under Raghunath Rao.

Aftermath

The city was thoroughly plundered which also led to bad blood between Sikhs and Marathas as the Sikhs garnered the lion’s share. The allies then marched to Lahore. The city was abandoned by the Afghans to the “Indian alliance”. The Afghan escapees were were waylaid at Wazirabad on the Chenab. While Taimur and Jahan Khan escaped across the river, the entire treasury which was still east of the river was captured by the victors. Large scale slaughter of Afghan troops took place. The prisoners were marched by the Sikhs to Amritsar to clean the Golden Temple sarovar where dead cows and excreta had been dumped earlier by Jehan Khan.

Surprisingly despite having an army of 2,00,000 and supported by Adina Beg and the Sikhs, the Marathas did not pursue the Afghans across the Indus to deal the coupe de grace. They were content to enforce “chauth” (one forth of revenue) and “sardeshmukhi” (one tenth of revenue for king/ governor). The frontiers of Punjab were left to be guarded by 15000 - 20000 troops in widely separated forts at Multan, Peshawar and Attock. There was no unified command. Bulk of the army under Raghunath Rao and his deputy Malhar Rao Holkar made its way back to Delhi and central India.

The Marathas gave the Adina the title of Nawab and made him the overlord of Lahore and Sirhind, virtually pacing entire Punjab under him for an annual payment of rupees seventy five lakhs. They abandoned the Sikhs to the now powerful Adina who began pursuing them with vengeance for past wrongs. The Sikhs in turn began guerrilla raids on the Marathas.

(Sources: TOI Article by an Army commander)

Details
विषुवदिनम्

Observed on day 1 of Madhuḥ (tropical) month (Sūryōdayaḥ/puurvaviddha).

Vernal equinox

Details

2022-03-22

फाल्गुनः-12-20 , तुला-विशाखा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-08🌞🌌 , मधुः-01-02🌞🪐 , मङ्गलः

  • Indian civil date: 1944-01-01, Islamic: 1443-08-18 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►28:22*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — विशाखा►20:12; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — हर्षणः►13:06; वज्रम्►
  • २|🌛-🌞|करणम् — कौलवः►17:23; तैतिलः►28:22*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.22° → 10.40°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (12.44° → 13.20°), शनैश्चरः (40.30° → 41.20°), शुक्रः (46.55° → 46.54°), मङ्गलः (49.56° → 49.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:26🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—09:18; चन्द्रोदयः—22:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:56; साङ्गवः—09:26-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:14; प्रातः-मु॰2—07:14-08:02; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:38; मध्यरात्रिः—23:14-01:38

  • राहुकालः—15:26-16:57; यमघण्टः—09:26-10:56; गुलिककालः—12:26-13:56

  • शूलम्—उदीची (►11:14); परिहारः–क्षीरम्

उत्सवाः

  • मोहितशर्मा-वीरगतिः #१३, रङ्ग-पञ्चमी
मोहितशर्मा-वीरगतिः #१३

Event occured on 2009-03-22 (gregorian).

Major Mohit Sharma, SM (who’d earlier, in the guise of angry young Kashmiri Iftikaar Bhatt had infiltrated Hizbul Mujahideen, dramatically killed jihAdi commanders Abu Sabjar and Abu Torara and escaped), was leading Bravo Assault Team in operations in Kupwara District of North Kashmir. … terrorists fired from three directions indiscriminately. In the heavy exchange of fire, four commandos were wounded immediately. With complete disregard to his safety, he crawled and recovered two soldiers to safety. Unmindful of the overwhelming fire, he threw grenades and killed two terrorists but was shot in the chest. In the brief respite that followed, he kept directing his commandos, in spite of serious injuries. Sensing further danger to his comrades, he charged in a daring close quarter combat killing two more terrorists. His last words to his 2nd in command was, “Make sure not one escapes the net.”

Details
रङ्ग-पञ्चमी

Observed on Kr̥ṣṇa-Pañcamī tithi of Phālgunaḥ (lunar) month (Pradōṣaḥ/paraviddha).

Details

2022-03-23

फाल्गुनः-12-21 , वृश्चिकः-अनूराधा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-09🌞🌌 , मधुः-01-03🌞🪐 , बुधः

  • Indian civil date: 1944-01-02, Islamic: 1443-08-19 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►26:16*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►18:51; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वज्रम्►10:17; सिद्धिः►
  • २|🌛-🌞|करणम् — गरः►15:19; वणिजः►26:16*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.40° → 9.55°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (49.80° → 50.04°), शनैश्चरः (41.20° → 42.09°), शुक्रः (46.54° → 46.52°), गुरुः (13.20° → 13.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:26🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—10:11; चन्द्रोदयः—23:25

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:55; साङ्गवः—09:25-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:13; प्रातः-मु॰2—07:13-08:01; साङ्गवः-मु॰2—09:37-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:37; मध्यरात्रिः—23:14-01:37

  • राहुकालः—12:26-13:56; यमघण्टः—07:55-09:25; गुलिककालः—10:56-12:26

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • नन्दिमार्ग-हत्या #१९, बुधानुराधा-योगः, भगतसिंहादि-मारणम् #९१
भगतसिंहादि-मारणम् #९१

Event occured on 1931-03-23 (gregorian).

Bhagat Singh, Shivaram Rajguru, and Sukhdev Thapar were executed by the British on this day.

Context

The trio was found guilty of killing deputy police superintendent JP Saunders in 1928, to avenge the death of Lala Lajpat Rai.

Details
बुधानुराधा-योगः

When anūrādhā nakshatra falls on a Wednesday, it is a special yōgaḥ for performing dānam. One can do dānaṁ of dadhyōdanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
नन्दिमार्ग-हत्या #१९

Event occured on 2003-03-23 (gregorian).

On this day, jihAdis dressed as army men murdered lined up 11 men, 11 women, and two small boys (belonging to kAshmIri paNDit community) and shot them.

Events

Armed jihAdis came dressed in counterfeit military uniforms at around midnight, lined up 11 men, 11 women, and two small boys (belonging to kAshmIri paNDit community) and shot them. The victims ranged from a 65-year-old man to a 2-year-old boy. The killers allegedly disfigured the bodies of the victims, looted their houses and took away the ornaments from bodies of the dead women.

Context

In 1990, 300,000 to 600,000 Kashmiri Hindus left Kashmir after being selectively targeted by the Islamic militants.

Aftermath

The terror stricken few remaining Hindus decided to leave the area. Three Lashkar-e-Taiba (“Army of the Pure”) militants suspected to be responsible for this massacre were gunned down by Mumbai police on 29 March.

Details

2022-03-24

फाल्गुनः-12-22 , वृश्चिकः-ज्येष्ठा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-10🌞🌌 , मधुः-01-04🌞🪐 , गुरुः

  • Indian civil date: 1944-01-03, Islamic: 1443-08-20 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►24:10*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►17:28; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सिद्धिः►07:25; व्यतीपातः►28:34*; वरीयान्►
  • २|🌛-🌞|करणम् — विष्टिः►13:13; बवः►24:10*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.55° → 8.68°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (50.04° → 50.28°), शुक्रः (46.52° → 46.50°), गुरुः (13.95° → 14.70°), शनैश्चरः (42.09° → 42.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:26🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—11:08; चन्द्रोदयः—00:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:55; साङ्गवः—09:25-10:55; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:13; प्रातः-मु॰2—07:13-08:01; साङ्गवः-मु॰2—09:37-10:25; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:37; मध्यरात्रिः—23:14-01:37

  • राहुकालः—13:56-15:26; यमघण्टः—06:24-07:55; गुलिककालः—09:25-10:55

  • शूलम्—दक्षिणा (►14:26); परिहारः–तैलम्

उत्सवाः

  • फाल्गुन-अष्टका-पूर्वेद्युः, व्यतीपात-श्राद्धम्
फाल्गुन-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details
व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details

2022-03-25

फाल्गुनः-12-23 , धनुः-मूला🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-11🌞🌌 , मधुः-01-05🌞🪐 , शुक्रः

  • Indian civil date: 1944-01-04, Islamic: 1443-08-21 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►22:04; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — मूला►16:06; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वरीयान्►25:43*; परिघः►
  • २|🌛-🌞|करणम् — बालवः►11:07; कौलवः►22:04; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.68° → 7.80°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (14.70° → 15.46°), शुक्रः (46.50° → 46.47°), मङ्गलः (50.28° → 50.52°), शनैश्चरः (42.98° → 43.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:25🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—12:08; चन्द्रोदयः—01:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:54; साङ्गवः—09:24-10:55; मध्याह्नः—12:25-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:12; प्रातः-मु॰2—07:12-08:00; साङ्गवः-मु॰2—09:37-10:25; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:36; मध्यरात्रिः—23:13-01:37

  • राहुकालः—10:55-12:25; यमघण्टः—15:26-16:57; गुलिककालः—07:54-09:24

  • शूलम्—प्रतीची (►11:13); परिहारः–गुडम्

उत्सवाः

  • गणेश-विद्यार्थि-हत्या #९१, पञ्च-पर्व-पूजा (अष्टमी), फाल्गुन-अष्टका-श्राद्धम्, वङ्गहिन्दुकहत्यारम्भः #५१
गणेश-विद्यार्थि-हत्या #९१

Event occured on 1931-03-25 (gregorian).

gaNesh shankar vidyArthI, a Hindu kAyastha journalist and nationalist, was killed on this day by a Muslim mob in kAnpur. For 4 days his mutiliated dead-body was lying on a pile of garbage. He had gone to a Muslim majority area of Kanpur to appeal for harmony - and rescue trapped Hindus.

Context

Ganesh Shankar Vidyarthi (26 October 1890 – 25 March 1931) was a journalist, an Indian National Congress leader, and a friend of Bhagat Singh and Chandrashekhar Azad. He participated in the non-cooperation movement. He had translated Victor Hugo’s novel Ninety-Three, and was the founder-editor of the Hindi language newspaper, Pratap. Due to his activism, he had to face numerous prosecutions, pay heavy fines and suffer five prison sentences.

In the 1920s, hindu-muslim conflicts spread in western UP. shuddhi movement had grown popular. Even secularist congressmen asserted their defiance against Islamist mobs. For example, in February 1927, Vidyarthi and other Congress leaders had organized a demonstration to the Moolganj mosque and played music for forty minutes - in retaliation to a Muslim mob attacking a musical band accompanying a Hindu marriage procession.

In 1931, Hindu-Muslim riots took place in Kanpur. Ganesh, recently (9 March 1931) released from jail under the Gandhi–Irwin Pact, was to leave to the Karachi Congress Session, but stayed back. Eyewitnesses note him to have rescued members of both communities; his daughter claimed in an interview that Vidyarthi was murdered while trying to rescue a group of trapped Hindus.

Aftermath

Congress came out with a report on riots a month or so later- the document is a stellar template of secular whitewashing, and MK Gandhi declared: “His blood is the cement that will ultimately bind the two communities. No pact will bind our hearts. But heroism such as Ganesh Shankar Vidyarthi showed is bound in the end to melt the stoniest hearts, melt them into one.”

Ganesh Shankar Vidyarthi Puraskar has been given to renowned journalists by honourable President of India every year from 1989. Sevveral public places and institutions are named after him. On 18 July 2017, UP Government renamed Kanpur airport after him.

Details
वङ्गहिन्दुकहत्यारम्भः #५१

Event occured on 1971-03-25 (gregorian).

Operation Searchlight, specially targetting Bengali Hindus and nationalists, began on this day. It marked the beginning of the genocide in bangladesh as well as the Bangla war of liberation. Members of the Pakistani military and supporting Islamist militias from Jamaat-e-Islami (lit. Collective of Islamists) killed up to 3 million people, raped between 200k and 400k Bengali women. A further eight to ten million people, mostly Hindus, fled to India.

Of course, the operation failed and backfired, as India under Indira Gandhi intervened and utterly defeated the Islamic republic’s military.

Contemporary report by Ted Kennedy: “Hardest hit have been members of the Hindu community who have been robbed of their lands and shops, systematically slaughtered, and in some places, painted with yellow patches marked H. All of this has been officially sanctioned, ordered and implemented under martial law from Islamabad”.

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
फाल्गुन-अष्टका-श्राद्धम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

2022-03-26

फाल्गुनः-12-24 , धनुः-पूर्वाषाढा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-12🌞🌌 , मधुः-01-06🌞🪐 , शनिः

  • Indian civil date: 1944-01-05, Islamic: 1443-08-22 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►20:02; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►14:46; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — परिघः►22:55; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►09:02; गरः►20:02; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (7.80° → 6.88°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (15.46° → 16.21°), शुक्रः (46.47° → 46.43°), मङ्गलः (50.52° → 50.75°), शनैश्चरः (43.87° → 44.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:25🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—13:09; चन्द्रोदयः—02:21*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:54; साङ्गवः—09:24-10:55; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:11; प्रातः-मु॰2—07:11-08:00; साङ्गवः-मु॰2—09:36-10:24; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:35; मध्यरात्रिः—23:13-01:36

  • राहुकालः—09:24-10:55; यमघण्टः—13:55-15:26; गुलिककालः—06:23-07:54

  • शूलम्—प्राची (►09:36); परिहारः–दधि

उत्सवाः

  • खन्व-युद्धम् #४९५, फाल्गुन-अन्वष्टका-श्राद्धम्, सत्नामि-हत्या #३५०, होल्कर-मल्हर-जन्म #३२९
होल्कर-मल्हर-जन्म #३२९

Event occured on 1693-03-26 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day was born the great general Malhar Rao Holkar, who served under peshva-s ranging from bAjI rAv to mAdhav rAv.

Details
खन्व-युद्धम् #४९५

Event occured on 1527-03-26 (gregorian). Julian date was converted to Gregorian in this reckoning.

The mogol king bAbUr defeated rAjaputras under rANA sangrAmasiMha of mevAr. Sanga’s army greatly outnumbered Babur’s forces. bAbur prepared excellent defence with chained carts and muskets. In the midst, Silhadi of Raisen desterted rANa’s side and joined bAbur. Rana was shot by a bullet and fell unconscious, causing great confusion in the Rajput army. The replacement was a poor commander. The Mogols won due to superior tactics and weapons. Rana Sanga managed to evade capture and escape to Chittor, where he was poisoned to death by 30 January 1528.

Background: Rajput ruler of Mewar, Rana Sanga, sent an ambassador to Babur at Kabul, offering to join in Babur’s attack on the Sultan. Sanga offered to attack Agra, while Babur would attack the Lodhis at Delhi. But he changed his mind after realizing that bAbur, unlike taimUr, intended to stay in India. Rana Sanga had built a formidable military alliance against Babur. He was joined by virtually all the leading Rajput kings from Rajasthan. Some Lodi afghAns also joined.

Babur denounced the Afghans who joined the alliance against him as kafirs and murtads (apostates from Islam). Babur proceeded to renounce future consumption of wine, broke his drinking cups, poured out all the stores of liquor on the ground and promulgated a pledge of total abstinence. bAbur wrote: “It was a really good plan, and it had a favourable propagandistic effect on friend and foe.”

Details
फाल्गुन-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details
सत्नामि-हत्या #३५०

Event occured on 1672-03-26 (gregorian). Julian date was converted to Gregorian in this reckoning.

Though their revolt seems to have been sparked off by a relatively insignificant incident, Aurangzeb’s persecution of the Hindus was certainly the underlying cause which turned it into a religious uprising. The soldier hit the cultivator with a stick which broke his head, whereupon a body of Satnamis beat the assailant to death. When the news reached the local government administrator, he sent a party of footmen to arrest those men. By then a large number of Satnamis had gathered at the scene. They attacked the footmen, put them to flight and seized their arms. The number of rebels was increasing by the hour. The faujdar of Narnol sent a large body of horsemen and foot soldiers to punish the rebels. But they too were routed by the Satnamis. The movement now spread like wild fire and the number of rebels rose to some five thousand. The Satnamis defeated the faujdar of Narnol, captured the town, demolished a number of mosques and tombs and established their own administration. A belief spread among them that they were immortal and that if one of them was slain, seventy others would spring up in his place! At last, on 16th March 1672, Aurangzeb sent a force of 10,000 horsemen, supported by artillery, under command of Rad-andaz Khan to crush the revolt.

Details

2022-03-27

फाल्गुनः-12-25 , मकरः-उत्तराषाढा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-13🌞🌌 , मधुः-01-07🌞🪐 , भानुः

  • Indian civil date: 1944-01-06, Islamic: 1443-08-23 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►18:04; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►13:30; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शिवः►20:12; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजः►07:02; विष्टिः►18:04; बवः►29:08*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (6.88° → 5.95°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.43° → 46.39°), शनैश्चरः (44.77° → 45.66°), गुरुः (16.21° → 16.96°), मङ्गलः (50.75° → 50.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:25🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—14:09; चन्द्रोदयः—03:13*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:53; साङ्गवः—09:24-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:11; प्रातः-मु॰2—07:11-07:59; साङ्गवः-मु॰2—09:36-10:24; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:35; मध्यरात्रिः—23:13-01:36

  • राहुकालः—16:56-18:27; यमघण्टः—12:25-13:55; गुलिककालः—15:26-16:56

  • शूलम्—प्रतीची (►11:12); परिहारः–गुडम्

उत्सवाः

  • देवी-पर्व-१२, रमना-काली-मन्दिर-नाशः #५१, होल्कर-मल्हररावो मृतः #२५६
देवी-पर्व-१२

Observed on Kr̥ṣṇa-Ēkādaśī tithi of Phālgunaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
होल्कर-मल्हररावो मृतः #२५६

Event occured on 1766-03-27 (gregorian).

malharrAv holkar dies

Details
रमना-काली-मन्दिर-नाशः #५१

Event occured on 1971-03-27 (gregorian).

Twenty days after Mujib’s speech at the Ramna Race Course, the Pakistan army attacked the temple and massacred all the Hindus there and in the vicinity of the temple. The Pakistani army had doused the temple with petrol and gunpowder and set it on fire. The priest of the Ramna Kali temple along with over hundred people and fifty cows were killed in the temple, and over another hundred were massacred in the adjacent Maa Anandamayi Ashram and the nearby houses. Dr. John E. Rohde from the United States Agency for International Development visited the area on 29 March. He had witnessed charred corpses of men, women and children who had been killed and burned.

Details

2022-03-28

फाल्गुनः-12-26 , मकरः-श्रवणः🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-14🌞🌌 , मधुः-01-08🌞🪐 , सोमः

  • Indian civil date: 1944-01-07, Islamic: 1443-08-24 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►16:15; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►12:23; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सिद्धः►17:36; साध्यः►
  • २|🌛-🌞|करणम् — बालवः►16:15; कौलवः►27:25*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.95° → 5.00°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (50.99° → 51.23°), शुक्रः (46.39° → 46.34°), शनैश्चरः (45.66° → 46.55°), गुरुः (16.96° → 17.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:24🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—15:08; चन्द्रोदयः—04:01*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:52; साङ्गवः—09:23-10:54; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:10; प्रातः-मु॰2—07:10-07:58; साङ्गवः-मु॰2—09:35-10:23; पूर्वाह्णः-मु॰2—12:00-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:34; मध्यरात्रिः—23:13-01:35

  • राहुकालः—07:52-09:23; यमघण्टः—10:54-12:24; गुलिककालः—13:55-15:26

  • शूलम्—प्राची (►09:35); परिहारः–दधि

उत्सवाः

  • कपाली विडैयाऱ्ऱि निऱैवु, श्रवण-व्रतम्, सर्व-पापमोचनी-एकादशी, सोमश्रावणी-योगः
कपाली विडैयाऱ्ऱि निऱैवु
Details
सोमश्रावणी-योगः
  • →12:23

When Shravana nakshatra falls on a Monday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
सर्व-पापमोचनी-एकादशी

The Krishna-paksha Ekadashi of phālguna month is known as pāpamōchanī-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details

2022-03-29

फाल्गुनः-12-27 , कुम्भः-श्रविष्ठा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-15🌞🌌 , मधुः-01-09🌞🪐 , मङ्गलः

  • Indian civil date: 1944-01-08, Islamic: 1443-08-25 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►14:38; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►11:27; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — साध्यः►15:10; शुभः►
  • २|🌛-🌞|करणम् — तैतिलः►14:38; गरः►25:56*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.00° → 4.02°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.34° → 46.29°), शनैश्चरः (46.55° → 47.45°), मङ्गलः (51.23° → 51.46°), गुरुः (17.71° → 18.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:24🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—16:04; चन्द्रोदयः—04:46*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:52; साङ्गवः—09:23-10:53; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:09; प्रातः-मु॰2—07:09-07:58; साङ्गवः-मु॰2—09:35-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:33; मध्यरात्रिः—23:12-01:35

  • राहुकालः—15:26-16:56; यमघण्टः—09:23-10:53; गुलिककालः—12:24-13:55

  • शूलम्—उदीची (►11:11); परिहारः–क्षीरम्

उत्सवाः

  • प्रदोष-व्रतम्, सायन-वैधृतिः
प्रदोष-व्रतम्
  • 18:27→19:56

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
सायन-वैधृतिः
  • 23:22→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-03-30

फाल्गुनः-12-28 , कुम्भः-शतभिषक्🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-16🌞🌌 , मधुः-01-10🌞🪐 , बुधः

  • Indian civil date: 1944-01-09, Islamic: 1443-08-26 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►13:19; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►10:47; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शुभः►12:58; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►13:19; विष्टिः►24:48*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.02° → 3.03°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (18.47° → 19.22°), शुक्रः (46.29° → 46.23°), शनैश्चरः (47.45° → 48.34°), मङ्गलः (51.46° → 51.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:24🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—16:58; चन्द्रोदयः—05:28*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:51; साङ्गवः—09:22-10:53; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:09; प्रातः-मु॰2—07:09-07:57; साङ्गवः-मु॰2—09:34-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:33; मध्यरात्रिः—23:12-01:35

  • राहुकालः—12:24-13:55; यमघण्टः—07:51-09:22; गुलिककालः—10:53-12:24

  • शूलम्—उदीची (►12:48); परिहारः–क्षीरम्

उत्सवाः

  • दण्डियडिगळ् नायऩार् (३०) गुरुपूजै, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः, वारुणी-त्रयोदशी, सायन-वैधृतिः
दण्डियडिगळ् नायऩार् (३०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सायन-वैधृतिः
  • →21:16

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
वारुणी-त्रयोदशी

Phalguna Krishna Trayodashi, combined with Shatabhishak Nakshatram.

वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी।
गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा॥ (निर्णयसिन्धौ पृ ६९)

Details

2022-03-31

फाल्गुनः-12-29 , मीनः-पूर्वप्रोष्ठपदा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-17🌞🌌 , मधुः-01-11🌞🪐 , गुरुः

  • Indian civil date: 1944-01-10, Islamic: 1443-08-27 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►12:22; अमावास्या►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►10:29; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►19:10; रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शुक्लः►11:05; ब्रह्म►
  • २|🌛-🌞|करणम् — शकुनिः►12:22; चतुष्पात्►24:04*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.03° → 2.01°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.23° → 46.17°), शनैश्चरः (48.34° → 49.24°), मङ्गलः (51.69° → 51.93°), गुरुः (19.22° → 19.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:23🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—17:50; चन्द्रोदयः—06:09*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:51; साङ्गवः—09:22-10:53; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:08; प्रातः-मु॰2—07:08-07:57; साङ्गवः-मु॰2—09:34-10:22; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:32; मध्यरात्रिः—23:12-01:34

  • राहुकालः—13:54-15:25; यमघण्टः—06:20-07:51; गुलिककालः—09:22-10:53

  • शूलम्—दक्षिणा (►14:25); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ६५ जगद्गुरु श्री-सुदर्शन महादेवेन्द्र सरस्वती आराधना #१३२, खिल्जि-बख्तीयार-सैन्य-नाशः #८१६, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, मन्वादिः-(रैवतः-[५]), सर्व-फाल्गुन-अमावास्या (अलभ्यम्–पुष्कला)
काञ्ची ६५ जगद्गुरु श्री-सुदर्शन महादेवेन्द्र सरस्वती आराधना #१३२

Observed on Amāvāsyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4991 (Kali era).

Preceptor Mahādevendra adorned the Pīṭha for thirty-nine years and attaind Siddhi on the new moon day in the month of Phālguṇa of the year Virodhi. This preceptor’s name before initiation was Mahāliṅgam. His parents were well-known as Lakṣmī and Śeṣādri. His place of siddhi was a village called Ilayāttaṅguḍi. Śalivahana era 1813.

मध्यार्जुनमहालिङ्गनामा हारीतगोत्रजः।
शेषाद्रिशास्त्रिणः सुब्बुलक्ष्म्यां पत्न्यां व्यजायत॥१६॥
उपषष्टे स्ववयसि विश्रमग्रामम् आगतः।
शिवालयान्तिके तत्र शैवं भावम् उपागमत्॥१७॥
पीठे महादेवेन्द्राख्यस्त्रिंशन्नव समाः स्थितः।
विरोधिफाल्गुनामायां गुरुः कैवल्यम् आस्थितः॥१८॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details
खिल्जि-बख्तीयार-सैन्य-नाशः #८१६

Event occured on 1206-03-31 (gregorian).

On this day, forces of the Assamese khen dynasty kAmarUpa king vishvasundara-deva aka pRthu utterly destroyed the army of the evil marauder Ikhtiyárud dín Muhammad Bakhtíyár Khiljí.

Kanaibadasibana or Kānāi Baraśi Bowā Rock Inscription of North Guwahati proclaims:

“śāke turaga-yugmeśe
madhu-māsa-trayodaśe
kāmarupaṁ samāgatya
turuṣkāḥ kṣayamāyayuḥ”

Context

Having utterly destroyed the world reknowned universities of nAlanda and vikramashIla (where the libraries are said to have burnt for days) besides massacring all Śramaṇas and Brāhmaṇas during his 1200 invasion, having razed navadvIpa in his 1203/04 invasion of sena-ruled vanga, bakhtIyAr was seized by the ambition of seizing Tibet (likely attracted by plunder, trade routes and horses - a valuable military resource).

Led on by a Mech convert named Ali, he with about 10k horses proceeded to cross a bridge in kAmarUpa. The kAmarUpa king sent him a message warning him about it being the wrong season (winter snow?) for attack and suggested that he wait till new year so the he would join in. But bakhtIyAr hurried on, leaving behind a few troops. After 15 days, he reached Tibet. There he began looting. Angry Tibetans inflicted heavy losses on bakhtIyAr. Further he feared arrival of a massive army. So he began retreating.

The inhabitants of the valleys and passes had all removed far away from the road, and for a space of fifteen days, not a sir of food nor a blade of grass or fodder was to be found, and they were compelled to kill and eat their horses.

Rout in kAmarUpa

By the time he got back to the bridge, he found it destroyed and the guard gone. He holed up in a temple. The kAmarUpa king pRthu ordered his troops to block their way out. Still, Bakhtíyár and forces escaped to the river bank, pursued by the kAmarUpa troops. They tried to ford the river in desperation. Almost everyone died. Out of 10k when they set out, about 100 made it accross.

Aftermath

Bakhtiyar fell into depression. Like his Delhi sultAn, he was soon murdered with a knife. kAmarUpa king pRthu continued to rule till 1228, when he died fighting Iltutmish’s son Nasiruddin.

Details
मन्वादिः-(रैवतः-[५])

Observed on Amāvāsyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
सर्व-फाल्गुन-अमावास्या (अलभ्यम्–पुष्कला)

amāvāsyā of phālguna month.

Details

It is said in the Smrtis, that if Amavaysa falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

स्मृत्यन्तरे—
अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details

2022-04

2022-04-01

फाल्गुनः-12-30 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मीनः-रेवती-12-18🌞🌌 , मधुः-01-12🌞🪐 , शुक्रः

  • Indian civil date: 1944-01-11, Islamic: 1443-08-28 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►11:54; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►10:38; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — ब्रह्म►09:33; इन्द्रः►
  • २|🌛-🌞|करणम् — नाग►11:54; किंस्तुघ्नः►23:52; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.01° → 0.98°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.17° → 46.10°), शनैश्चरः (49.24° → 50.13°), मङ्गलः (51.93° → 52.16°), गुरुः (19.97° → 20.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:23🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—18:41; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:08; प्रातः-मु॰2—07:08-07:56; साङ्गवः-मु॰2—09:33-10:22; पूर्वाह्णः-मु॰2—11:59-12:47; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:32; मध्यरात्रिः—23:12-01:34

  • राहुकालः—10:52-12:23; यमघण्टः—15:25-16:56; गुलिककालः—07:50-09:21

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • काञ्ची १५ जगद्गुरु श्री-गङ्गाधरेन्द्र सरस्वती आराधना #१६९३, काञ्ची २७ जगद्गुरु श्री-चिद्विलासेन्द्र सरस्वती आराधना #१४४५, काञ्ची ५२ जगद्गुरु श्री-शङ्करानन्देन्द्र सरस्वती आराधना #६०५, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, भृगुरेवती-योगः, श्वेत-कल्पादिः
भृगुरेवती-योगः
  • 10:38→

When Revati nakshatra falls on a Friday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
काञ्ची १५ जगद्गुरु श्री-गङ्गाधरेन्द्र सरस्वती आराधना #१६९३

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3430 (Kali era).

Gaṅgādharagīṣpatiḥ, known as Subhadra, son of Kāñci Bhadragiri, got initiated in the twelfth year of age by Śrī Vidyāghana whom He had served became a realised soul when He as twenty-four years old and reached the eternal abode of Śrīvidyā and Śrī Śiva. He, the Omnipotent, omniscient and pure reached the eternal abode by his glory on the first day of the bright fortnight in the month of Caitra of the year Sarvadhari.

सूनुर्भद्रगिरेः सुभद्र इति यः काञ्च्य(कप्य?)न्वयो द्वादशे
वर्षे संयमम् आश्रितोऽनुचरिताद् आचार्यविद्याघनात्।
श्रीगङ्गाधरगीष्पतिः स च चतुर्विंशे वयस्यात्मवित्
श्रीविद्याशिवयोर्निरन्तरधृतेराप्नोत् पदं शाश्वतम्॥३०॥
सर्वधारिणि स सर्वधारकश्चित्रशक्तिरधिचैत्रम् अर्जुने।
अर्जुनः स्वयशसाऽऽदिमे दिनेऽनादिधाम महसा जगाम ह॥३१॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची २७ जगद्गुरु श्री-चिद्विलासेन्द्र सरस्वती आराधना #१४४५

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3678 (Kali era).

Then the preceptor Cidvilāsa, who was Harikeśava (before initiation), son of Madhusūdanārya of Hastiśaila (Kāñci) attained his immortal state on the first day of the Śarat ṛṭu in the year Durmukhi. The above two impeccable pontiffs Prajñāghana and Cidvilāsa attained siddhi in Kāñci itself. His (Cidvilāsa) duration of preceptorship was thirteen years.

अथ हस्तिशैलमधुसूदनात्मजो हरिकेशवश्च चितिसौख्यमेदुरः।
अगमत् पदं स्वम् अखिलस्थिरागुरुः शरदः स दुर्मुखिन आदिमे दिने॥५६॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ५२ जगद्गुरु श्री-शङ्करानन्देन्द्र सरस्वती आराधना #६०५

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4518 (Kali era).

He, as per the suggestions of the Sāyaṇa Mādhava, having commissioned the eight saints disciples to protect the tenets of Advaita and to check the development of the faith of Madhva in Karnataka, despite the unbearable separation from the master preceptor Vidyātīrtha, returned from Himalayas and under his (master’s) directions held the responsibilities of the Kāmakoṭi Maṭha. Son of Balacandra Makhi of Madhyārjuna, by name Maheśa (before initiation), having received initiation into asceticism from Vidyātīrtha, popularising among people Advaita among the systems and dispelling the ignorance caused by dvaita, the head of nine Maṭhas, the Navaśaṅkara, headed the Kāmakoṭi Pīṭha for thirty-two years. He the pleasing one, the great preceptor with a sweet speech, the intelligent One, adored by all in the world, shed his physical body on the pratipad of bright fortnight in the month of Vaiśākha of the year Durmukhi; entered at once into his effulgence. This preceptor Śrī Abhinva Śaṅkara or Śaṅkarānanda also known as Navamaṭhīnātha, was the founder of nine Maṭhas—Śṛṅgeri etc. adept in destroying the schools of Madhva, the one who made the idol Varadarāja appear as Lord Śiva to wipe off the predominance of Vaiṣṇavism, adored by the king Bukka, renowned everywhere attained siddhi near Kāṅcipuram. This preceptor is the one who initiated the tradition of Śrividya mudrā.

आदिश्याष्ट यमीश्वरान् समवितुं कर्णाटदेशेऽद्वयं
रोद्धुं सायणमाधवोक्तविधया वृद्धिं च मध्वाध्वनाम्।
विद्यातीर्थगुरोरसोढविरहोऽप्यावृत्य शीताचलात्
तस्योक्तेर्बिभराम्बभूव स धुरां श्रीकामकोटीमठे॥१०२॥
श्रीमध्यार्जुनभालचन्द्रमखिराट्सूनुर्महेशाह्वयो
विद्यातीर्थपदान्नियम्य समयेष्वद्वैतमुद्द्योतयन्।
अध्यास्त प्रतिकामकोटि शरदो द्वात्रिंशतं देहिनां
द्वैतध्वान्तनिवारणो नवमठीनाथो नवः शङ्करः॥१०३॥
स दुर्मुखिनि सन्मुखो मधुरवाङ्मधौ मौनिराट्
पदी प्रतिपदि प्रगे प्रसितधीः सिते पक्षके।
समस्तभुवनार्चितः सकृद् उमेशयन् अच्युतं
जहौ तनुमनुत्तमाम् अविशद् आशु नैजं महः॥१०४॥
—पुण्यश्लोकमञ्जरी

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
श्वेत-कल्पादिः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

śvēta-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

2022-04-02

चैत्रः-01-01 , मीनः-रेवती🌛🌌 , मीनः-रेवती-12-19🌞🌌 , मधुः-01-13🌞🪐 , शनिः

  • Indian civil date: 1944-01-12, Islamic: 1443-08-29 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►11:58; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — रेवती►11:19; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — इन्द्रः►08:27; वैधृतिः►
  • २|🌛-🌞|करणम् — बवः►11:58; बालवः►24:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (0.98° → -0.07°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.10° → 46.03°), शनैश्चरः (50.13° → 51.03°), मङ्गलः (52.16° → 52.39°), गुरुः (20.73° → 21.48°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:23🌞️-18:27🌇
  • 🌛चन्द्रोदयः—06:50; चन्द्रास्तमयः—19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:07; प्रातः-मु॰2—07:07-07:56; साङ्गवः-मु॰2—09:33-10:21; पूर्वाह्णः-मु॰2—11:59-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:31; मध्यरात्रिः—23:12-01:34

  • राहुकालः—09:21-10:52; यमघण्टः—13:54-15:25; गुलिककालः—06:18-07:50

  • शूलम्—प्राची (►09:33); परिहारः–दधि

उत्सवाः

  • चन्द्र-दर्शनम्, नादिरशाहेन देहल्यां लोकहत्या #२८३, भीमरथी-अन्त्य-पुष्कर-आरम्भः, युगादिः/चान्द्रमान-संवत्सरारम्भः, वसन्तनवरात्र-आरम्भः, वैधृति-श्राद्धम्
भीमरथी-अन्त्य-पुष्कर-आरम्भः

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to kumbha rāśī, puṣkararāja resides in bhīmarathī river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details
चन्द्र-दर्शनम्
  • 18:27→19:32

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details
नादिरशाहेन देहल्यां लोकहत्या #२८३

Event occured on 1739-04-02 (gregorian). Julian date was converted to Gregorian in this reckoning.

9 AM: It was the morning of Holi. A massacre, horrific beyond any description, breaks out on the streets of Delhi (started by nAdir shAh). When it ended several hours later, tens of thousands of corpses lay on the streets. Estimates range from 30000-80000.

Context

The city administrator attempted to fix prices at a lower level and Afsharid troops were sent to the market at Paharganj, Delhi to enforce them. However, the local merchants refused to accept the lower prices and this resulted in violence during which some Afsharid troops were assaulted and killed. When a rumour spread that Nader had been assassinated by a female guard at the Red Fort, some Indians attacked and killed 3,000 Afsharid troops during the riots that broke out on the night of 21 March. (Source: Wikipedia)

Events

On the morning of 22 March, the Shah rode out in full armour and took a seat at the Sunehri Masjid of Roshan-ud-dowla near the Kotwali Chabutra in the middle of Chandni Chowk. He then, to the accompaniment of the rolling of drums and the blaring of trumpets, unsheathed his great battle sword in a grand flourish to the great and loud acclaim and wild cheers of the Afsharid troops present. This was the signal to start the onslaught and carnage. Almost immediately, the fully armed Afsharid army of occupation turned their swords and guns on to the unarmed and defenceless civilians in the city. The Afsharid soldiers were given full licence to do as they pleased and promised a share of the wealth as the city was plundered. (Source: Wikipedia)

Aftermath

Areas of Delhi such as Chandni Chowk and Dariba Kalan, Fatehpuri, Faiz Bazar, Hauz Kazi, Johri Bazar and the Lahori, Ajmeri and Kabuli gates, all of which were densely populated by both Hindus and Muslims, were soon covered with corpses. People resorted to killing their women, children and themselves rather than submit to the Afsharid soldiers. Some 10,000 women and children were taken slaves, according to a representative of the Dutch East India Company in Delhi.

Finally, after many hours of desperate pleading by the Mughals for mercy, Nader Shah relented and signalled a halt to the bloodshed by sheathing his battle sword once again. Bodies of the victims were simply buried in mass burial pits or cremated in grand funeral pyres.

####### Plunder The city was sacked for several days. An enormous fine of 20 million rupees was levied on the people of Delhi. Muhammad Shah handed over the keys to the royal treasury, and lost the Peacock Throne, Koh-i-Noor and Darya-i-Noor diamonds to Nader Shah. Nader’s army took roughly 120 billion US dollars in purchasing power today from Delhi back to Persia. It took 20,000 mules and 20,000 camels to carry off the treasure. On Nader’s return to Iran, Sikhs fell upon his army and seized a large amount of booty and freed the slaves in captivity and Nader’s army could not pursue them successfully as they were oppressed by the terrible heat of May, and being overloaded with booty. But, still the plunder seized from Delhi was so much that Nader stopped taxation in Persia for a period of three years following his return.

Nader Shah was assassinated in 1747.

Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details
वसन्तनवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

शरत्काले महापूजा क्रियते या च वार्षिकी।
वसन्तकाले सा प्रोक्ता कार्या सर्वैः शुभार्थिभिः॥
—मार्कण्डेय-पुराणम् (स्मृतिकौस्तुभे)

Details
युगादिः/चान्द्रमान-संवत्सरारम्भः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-04-03

चैत्रः-01-02 , मेषः-अश्विनी🌛🌌 , मीनः-रेवती-12-20🌞🌌 , मधुः-01-14🌞🪐 , भानुः

  • Indian civil date: 1944-01-13, Islamic: 1443-09-01 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►12:38; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — अश्विनी►12:35; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वैधृतिः►07:49; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►12:38; तैतिलः►25:12*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.07° → -1.14°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (21.48° → 22.23°), मङ्गलः (52.39° → 52.62°), शनैश्चरः (51.03° → 51.93°), शुक्रः (46.03° → 45.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:23🌞️-18:28🌇
  • 🌛चन्द्रोदयः—07:31; चन्द्रास्तमयः—20:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:49; साङ्गवः—09:20-10:51; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:06; प्रातः-मु॰2—07:06-07:55; साङ्गवः-मु॰2—09:32-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—16:56-18:28; यमघण्टः—12:23-13:54; गुलिककालः—15:25-16:56

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • अरुन्धती-व्रतम्, आन्दोलन-तृतीया, झूलेलाल-जयन्ती, बालेन्दुव्रतम्, मन्वादिः-(उत्तमः-[३])
आन्दोलन-तृतीया

Observed on Śukla-Tr̥tīyā tithi of Caitraḥ (lunar) month (Rātrimānam/puurvaviddha).

Details
अरुन्धती-व्रतम्

Observed on Śukla-Tr̥tīyā tithi of Caitraḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
बालेन्दुव्रतम्

Observed on Śukla-Dvitīyā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

चैत्रशुक्लद्वितीयायां सम्प्राप्य नृपसत्तम।
दिनावसाने कुर्वीत सम्यक्स्नानं नदीजले॥
बालेन्दुमण्डलं कृत्वा पूजयेच्छेतवर्णकैः।
श्वेतैः पुष्पैः फलैश्चैव परमान्नेन भूरिणा॥
द्राक्षेणेक्षुविकारैश्च शुभ्रेण लवणेन वा।
दिनावसाने देवेशं पूजयेद्वा निशाकरम्॥
अथवा मण्डलं कृत्वा गगनस्थं प्रपूजयेत्।
मण्डले विकल्पः बालेन्दोर्मण्डलं कार्य पूर्णेन्दोर्वेति॥
गगनस्थं ध्यात्वा मण्डले पूजयेदिति तु समम्॥
घृतेन हवनं कृत्वा नक्तं भुञ्जीत वाग्यतः।
ततस्तैले पाचितं तु भक्षयेन सदैव तत्॥
एतद्व्रतं नरः कृत्वा सम्यक् संवत्सरं शुचिः।
सौभाग्यं महदानोति स्वर्गलोकं च गच्छति॥
एतत्पवित्रं रिपुनाशकारि सौभाग्यदं रोगहरं च राजन्।
प्रोक्तं व्रतं यादववंशमुख्य कार्यं प्रयत्नेन तथा स्त्रियाऽपि॥
(सदैवेति संवत्सरं तैलपक्वविवर्जनम्।)
—हेमाद्रौ विष्णुधर्मोत्तरे मार्कण्डेयः (स्मृतिकौस्तुभे)

Details
झूलेलाल-जयन्ती

Observed on Śukla-Dvitīyā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
मन्वादिः-(उत्तमः-[३])

Observed on Śukla-Tr̥tīyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

2022-04-04

चैत्रः-01-03 , मेषः-अपभरणी🌛🌌 , मीनः-रेवती-12-21🌞🌌 , मधुः-01-15🌞🪐 , सोमः

  • Indian civil date: 1944-01-14, Islamic: 1443-09-02 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►13:55; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अपभरणी►14:27; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — विष्कम्भः►07:39; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►13:55; वणिजः►26:46*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.14° → -2.21°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (51.93° → 52.82°), मङ्गलः (52.62° → 52.85°), शुक्रः (45.95° → 45.87°), गुरुः (22.23° → 22.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—08:14; चन्द्रास्तमयः—21:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:48; साङ्गवः—09:20-10:51; मध्याह्नः—12:22-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:06; प्रातः-मु॰2—07:06-07:54; साङ्गवः-मु॰2—09:32-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—07:48-09:20; यमघण्टः—10:51-12:22; गुलिककालः—13:54-15:25

  • शूलम्—प्राची (►09:32); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्, गौरी-तृतीया/सौभाग्य-गौरी-व्रतम्, पार्वतीश्वरयोरान्दोलनव्रतम्, महातारा-जयन्ती
गौरी-तृतीया/सौभाग्य-गौरी-व्रतम्

Observed on Śukla-Tr̥tīyā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम्।
दद्याद्वस्त्राणि सूक्ष्माणि रसवस्त्रफलानि वा॥
सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति।
एतद्गौरीव्रतं नाम भवानीलोकदायकम्॥
—मत्स्यपुराणम् (स्मृतिकौस्तुभे)

Details
  • References
    • Smriti Kaustubham p.89
  • Edit config file
  • Tags: SpecialVratam DeviPuja
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
महातारा-जयन्ती

Observed on Śukla-Caturthī tithi of Caitraḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Mahatara is 2nd of the Dasha Maha Vidyas.

Details
पार्वतीश्वरयोरान्दोलनव्रतम्

Observed on Śukla-Tr̥tīyā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/paraviddha).

तृतीयायां मधोर्देवीं शङ्करेण समन्विताम्।
कुङ्कुमागरुकर्पूरमणिवस्त्रसुगन्धकैः॥
स्रग्गन्धधूपदीपैश्च दमनेन विशेषतः।
आन्दोलयेत्ततो वत्स शिवोमातुष्टये सदा॥
रात्रौ जागरणं कार्यं प्रातर्देया च दक्षिणा।
हेमवस्त्रान्नपानानि ताम्बूलानि स्रजस्तथा।
सौभाग्याय सदा स्त्रीभिः कार्या पुत्रसुखेप्सुभिः॥
—देवीपुराणम् (स्मृतिकौस्तुभे)

Details

2022-04-05

चैत्रः-01-04 , वृषभः-कृत्तिका🌛🌌 , मीनः-रेवती-12-22🌞🌌 , मधुः-01-16🌞🪐 , मङ्गलः

  • Indian civil date: 1944-01-15, Islamic: 1443-09-03 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►15:45; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►16:50; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — प्रीतिः►07:56; आयुष्मान्►
  • २|🌛-🌞|करणम् — विष्टिः►15:45; बवः►28:51*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.21° → -3.30°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (52.85° → 53.08°), शनैश्चरः (52.82° → 53.72°), गुरुः (22.98° → 23.74°), शुक्रः (45.87° → 45.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—08:58; चन्द्रास्तमयः—22:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:48; साङ्गवः—09:19-10:51; मध्याह्नः—12:22-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:05; प्रातः-मु॰2—07:05-07:54; साङ्गवः-मु॰2—09:31-10:20; पूर्वाह्णः-मु॰2—11:58-12:46; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:29; मध्यरात्रिः—23:11-01:33

  • राहुकालः—15:25-16:56; यमघण्टः—09:19-10:51; गुलिककालः—12:22-13:53

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • मुत्तुस्वामि-दीक्षित-जयन्ती #२४८, शुक्ल-चतुर्थी-व्रतम्, सुखा-अङ्गारक-चतुर्थी
मुत्तुस्वामि-दीक्षित-जयन्ती #२४८

Observed on Kr̥ttikā nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4875 (Kali era).

Details
सुखा-अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. When it occurs in śuklapakṣa, it is called sukhā. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

सुमन्तुरुवाच—
सुखावहा च सुसुखा सौभाग्यकरणी परम्॥११॥
चतुर्थी कुरुशार्दूल रूपसौभाग्यदा शुभा।
सुखाव्रतं महापुण्यं रूपदं भाग्यदं तथा॥१२॥
सुसूक्ष्मं सुकरं धन्यमिह पुण्यसुखावहम्।
परत्र फलदं वीर दिव्यरूपप्रदायकम्॥१३॥
हसितं ललितं चोक्तं चेष्टितं च सुखावहम्।
सविलासभुजक्षेपश्चङ्क्रमश्चेष्टितं शुभम्॥१४॥
सुखाव्रतेन सर्वेषां सुखं कुरुकुलोद्वह।
कृत्येन पूजिते चेशे विघ्नेशे शिवयोः सुते॥१५॥
यदा शुक्लचतुर्थ्यां तु वारो भौमस्या वै भवेत्।
तदा सा सुखदा ज्ञेया चतुर्थी वै सुखेति च॥१६॥
पुरा मैथुनमाश्रित्य स्थिताभ्यां तु हिमाचले।
भीमोमाभ्यां महाबाहो रक्तबिन्दुश्च्युतः क्षितौ॥१७॥
मेदिन्यां स प्रयत्नेन सुखेन विधृतोऽनया।
जातोस्याः स कुजो वीर रक्तो रक्तसमुद्भवः॥१८॥
ममाङ्गतो यथोद्पन्नस्तस्मादङ्गारको ह्ययम्।
अङ्गदोङ्गोपकारश्च अङ्गानां तु प्रदो नृणाम्॥१९॥
सौभाग्यादिकरो यस्मात्तस्मादङ्गारको मतः।
भक्त्या चतुर्थ्यां नक्तेन यो वै श्रद्धासमन्वितः॥२०॥
उपवत्स्यति ना राजन्नारी वा नान्यमानसा।
पूजयेच्च कुजं भक्त्या रक्तपुष्पविलेपनैः॥२१॥
गणेशं प्रथमं भक्त्या योऽर्चयेच्छ्रद्धयान्वितः।
यस्य तुष्टः प्रयच्छेत्स सौभाग्यं रूपसम्पदम्॥२२॥
पूर्वं च कृतसङ्कल्पः स्नानं कृत्वा यथाविधि।
गृहीत्वा मृत्तिकां वन्देन्मन्त्रेणानेन भारत॥२३॥
इह त्वं वन्दिता पूर्वं कृष्णेनोद्धरता किल।
तस्मान्मे दह पाप्मानं यन्मया पूर्वसञ्चितम्॥२४॥
इमं मन्त्रं पठन्वीर आदित्याय प्रदर्शयेत्।
आदित्यरश्मिसम्पूतां गङ्गाजलकणोक्षिताम्॥२५॥
दत्त्वा मृदं शिरसि तां सर्वाङ्गेषु च योजयेत्।
ततः स्नानं प्रकुर्वीत मन्त्रयेत जलं पुनः॥२६॥
त्वमापो योनिः सर्वेषां दैत्यदानवद्यौकसाम्।
स्वेदाण्डजोद्भिदां चैव रसानां पतये नमः॥२७॥
स्नातोऽहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च।
तडागेषु च सर्वेषु मानसादिसरःसु च॥२८॥
नदीषु देवखातेषु सुतीर्थेषु ह्रदेषु वै।
ध्यायन् पठन्निमं मन्त्रं ततः स्नानं समाचरेत्॥२९॥
ततः स्नात्वा शुचिर्भूत्वा गृहमागत्य वै स्पृशेत्।
दूर्वाश्वत्थौ शमीं स्पृष्ट्वा गां च मन्त्रेण मन्त्रवित्॥३०॥
दूर्वा नमस्य मन्त्रेण शुचौ भूमौ समुत्थिताम्।
त्वं दूर्वेऽमृतनामासि सर्वदेवैस्तु वन्दिता॥३१॥
वन्दिता दह तत्सर्वं दुरितं यन्मया कृतम्॥३२॥
शमीमन्त्रं प्रवक्ष्यामि तन्निबोध महीपते।
पवित्राणां पवित्रां त्वं काश्यपी प्रथिता श्रुतौ।
शमी शमय मे पापं नूनं वेत्सि धराधरान्॥३३॥
अश्वत्थालम्भने वीर मन्त्रमेतं निबोध मे।
नेत्रस्पन्दादिजं दुःखं दुःस्वप्नं दुर्विचिन्तनम्।
शक्तानां च समुद्योगमश्वत्थ त्वं क्षमस्व मे॥३४॥
इमं मन्त्रं पठन्वीर कुर्याद्वै स्पर्शनं बुधः।
ततो देव्यै तु गां दद्याद्वीरं कृत्वा प्रदक्षिणाम्।
समालभ्य तु हस्तेन ततो मन्त्रमुदीरयेत्॥३५॥
सर्वदेवमयी देवि मुनिभिस्तु सुपूजिता।
तस्मात्स्पृशामि वन्दे त्वां वन्दिता पापहा भव॥३६॥
इमं मन्त्रं पठन्वीर भक्त्या श्रद्धासमन्वितः।
प्रदक्षिणं तु यः कुर्यादर्जुनं कुरुनन्दन।
प्रदक्षिणीकृता तेन पृथिवी स्यान्न संशयः॥३७॥
एवं मौनेन चाऽऽगत्य ततो वह्निगृहं व्रजेत्।
प्रक्षाल्य च मृदा पादावाचान्तोग्निगृहं विशेत्।
होमं तत्र प्रकुर्वीत एभिर्मन्त्रपदैर्वरैः॥३८॥
शर्वाय शर्वपुत्राय क्षोण्युत्सङ्गभवाय च।
कुजाय ललिताङ्गाय लोहिताङ्गाय वै तथा॥३९॥
ॐकारपूर्वकैर्मन्त्रैः स्वाहाकारसमन्वितैः।
अष्टोत्तरशतं वीर अर्धार्धमर्धमेव च॥४०॥
एतैर्मन्त्रपदैर्भक्त्या शक्त्या वा कामतो नृप।
खादिरैः सुसमिद्भिस्तु चाऽऽज्यदुग्धैर्यवैस्तिलैः॥४१॥
भक्ष्यैर्नानाविधैश्चान्यैः शक्त्या भक्त्या समन्वितः।
हुत्वाऽऽहुतीस्ततो वीर देवं संस्थापयेत्क्षितौ॥४२॥
सौवर्णं राजतं वाऽपि शक्त्या दारुमयं नृप।
देवदारुमयं वाऽपि श्रीखण्डचन्दनैरपि॥४३॥
ताम्रे पात्रे रौप्यमये चाऽऽज्यकुङ्कुमकेसरैः।
अन्यैर्वा लोहितैर्वाऽपि पुष्पैः पत्रैः फलैरपि।
रक्तैश्च विविधैर्वीर अथ वा शक्तितोऽर्चयेत्॥४४॥
वरद्विसृजते वित्तं वित्तवान्वीर भक्तितः ।
तावद्विवर्धते पुण्यं दातुं शतसहस्रिकम्॥४५॥
अन्ये ताम्रमये पात्रे वंशजे मृन्मयेऽपि वा।
पूजयन्ति नराः शक्त्या कृत्वा कुङ्कुमकेसरैः।
पुरुषाकृतिकृतं पात्र इमं मन्त्रैः समर्चयेत्॥४६॥
अग्रिर्मूर्धेति मन्त्रेण गन्धपुष्पादिभिस्तथा।
धूपैरभ्यर्च्य विधिवद्ब्राह्मणाय प्रदीयते॥४७॥
गुडौदनं घृतं क्षीरं गोधूमाञ्छालितण्डुलान्।
अवेक्ष्य शक्तिं दद्याद्वै दरिद्रो वित्तवांस्तथा॥४८॥
वित्तशाठ्यं न कर्तव्यं विद्यमाने धने नृप।
वित्तशाठ्यं हि कुर्वाणो नामुत्र फलभाग्भवेत्॥४९॥
शतानीक उवाच
अङ्गारकेण संयुक्ता चतुर्थी नक्तभोजनैः।
उपोष्या कतिमात्रा तु उताहो सकृदेव तु॥५०॥
सुमन्तुरुवाच
चतुर्थी सा चतुर्थी सा यदाङ्गारकसंयुता।
उपोष्या तत्र तत्रैव प्रदेयो विधिवद्गुडः॥५१॥
उपोष्य नक्तेन विभो चतस्रः कुजसंयुता।
चतुर्थ्यां च चतुर्थ्यां च विधानं शृणु यादृशम्॥५२॥
सौवर्णं तु कुजं कृत्वा सविनायकमादरात्।
दशसौवर्णिकं मुख्यं दशार्धमर्धमेव च॥५३॥
सौवर्णपात्रे रौप्ये वा भक्त्या ताम्रमयेऽपि वा।
विंशत्पलानि पात्राणि विंशत्यर्धपलानि वा॥५४॥
विंशत्कर्षाणि वा वीर विंशदर्धार्धमेव वा।
रौप्यसङ्ख्यं पलं कार्यं पलार्धमर्धमेव च॥५५॥
शक्त्या वित्तैश्च भक्त्या च पात्रे ताम्रमयेऽपि तु।
प्रतिष्ठाप्य ग्रहेशं वै वस्त्रैः सम्परिवेष्टितम्।
विविधैः साधकै रक्तैः पुष्पै रक्तैः समन्वितम्॥५६॥
ब्राह्मणाय सदा दद्याद्दक्षिणासहितं नृप।
वाचकाय महाबाहो गुणिने श्रेयसे नृप॥५७॥
इति ते कथिता पुण्या तिथीनामुत्तमा तिथिः।
यामुपोष्य नरो रूपं दिव्यमाप्नोति भारत॥५८॥
कान्त्यात्रेयसमं वीरं तेजसा रविसन्निभम्।
प्रभया रविकल्पं च समीरबलसंश्रितम्॥५९॥
ईदृग्रूपं समाप्येह याति भौमसदो नृप।
प्रसादाद्विघ्ननाथस्य तथा गणपतेर्नृप॥६०॥
पठतां शृण्वतां राजन्कुर्वतां च विशेषतः।
ब्रह्महत्यादिपापानि क्षीयन्ते नात्र संशयः।
ऋद्धिं वृद्धिं तथा लक्ष्मीं लभते नात्र संशयः॥।६१॥
—श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे सुखावहाङ्गारकचतुर्थीव्रतनिरूपणं नामैकत्रिंशोऽध्यायतः

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-04-06

चैत्रः-01-05 , वृषभः-रोहिणी🌛🌌 , मीनः-रेवती-12-23🌞🌌 , मधुः-01-17🌞🪐 , बुधः

  • Indian civil date: 1944-01-16, Islamic: 1443-09-04 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►18:01; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — रोहिणी►19:38; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — आयुष्मान्►08:34; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवः►18:01; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.30° → -4.39°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (53.08° → 53.31°), गुरुः (23.74° → 24.49°), शनैश्चरः (53.72° → 54.62°), शुक्रः (45.78° → 45.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—09:44; चन्द्रास्तमयः—22:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:47; साङ्गवः—09:19-10:50; मध्याह्नः—12:22-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:05; प्रातः-मु॰2—07:05-07:53; साङ्गवः-मु॰2—09:31-10:20; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:29; मध्यरात्रिः—23:11-01:32

  • राहुकालः—12:22-13:53; यमघण्टः—07:47-09:19; गुलिककालः—10:50-12:22

  • शूलम्—उदीची (►12:46); परिहारः–क्षीरम्

उत्सवाः

  • कूर्म-कल्पादिः, थाने-ग्रहणम् #२८५, नेच नायऩार् (५८) गुरुपूजै, मार्ताण्डवर्मणा वान्-गोलॆनॆस्सॆ-प्रत्याख्यानम् #२७९, राजपाल-महाशयो हतः #९३, लक्ष्मी-पञ्चमी, शालिहोत्र-व्रत-आरम्भः, हय-पूजा
हय-पूजा

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Celebrating the birth of uchchaiśravā horse, offer puja to horses or even Lord Hayagriva.

उच्चैःश्रवाः पूजनीयः पञ्चम्यां चैत्रशुक्लके।
तत्रैव पूज्या गन्धर्वास्तुरगाणां तु बान्धवाः।
पत्रवानर्कपर्णश्च प्रत्युक्तश्च महायशाः॥
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी।
तथा शालिशिराः श्रीमान्प्रद्युम्नश्च महायशाः॥
नारदश्च कलिङ्गश्च गन्धर्वश्च हहाहुहूः।
सुबाहुस्तुम्बुरुश्चैव तथा चित्ररथः प्रभुः॥
चित्राङ्गदश्च विख्यातश्चित्रसेनश्च वीर्यवान्।
सिद्धपूर्वश्च बदरीपर्णाशश्च महायशाः॥
ब्रह्मचारी रतिगुणः सुपर्णोऽतिबलस्तथा।
विश्वावसुः सुरेन्द्रश्च गन्धर्वोऽतिपराक्रमः॥
इत्येते पूजनीयास्तु गन्धैरुच्चावचैस्तथा।
मोदकैर्लापिकाभिश्च परमानेन चाक्षतैः॥
दध्ना गुडेन पयसा शालिपिष्टेन भूरिशः।
धूपैर्माल्यैस्तथा दीपैर्द्विजानां स्वस्तिवाचनैः॥
एवं हि पूजिताः सम्यक् तुरगाणां तु बान्धवाः।
बलमायुः प्रयच्छन्ति सङ्ग्रामेष्वपराजयम्॥
आरोग्यपरमां पुष्टिं तथैव च विधेयताम्।
नरो वाऽप्यथवा नारी व्रतमेतत्समाचरेत्॥
चैत्रस्य शुक्लपञ्चम्यां शुचिः स्नाता उपोषिता।
प्रभाते पारणं कृत्वा देवविप्रान्प्रपूज्य च।
लभते साऽथवा सोऽपि स्वमनोरथजं फलम्॥
—मदनरत्ने पाद्मे पातालखण्डे (स्मृति-कौस्तुभे)

Details
  • References
    • Smriti Kaustubham p.92–93
  • Edit config file
  • Tags: LessCommonFestivals
कूर्म-कल्पादिः

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

kūrma-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details
लक्ष्मी-पञ्चमी

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

शुक्लायामथ पञ्चम्यां चैत्रे मासि शुभानना।
श्रीर्विष्णुलोकान्मानुष्यं सम्प्राप्ता केशवाज्ञया॥
तस्मात् तां पूजयेत् तत्र यस्तं लक्ष्मीर्न मुञ्चति।
एषा श्रीपञ्चमी कार्या विष्णुलोकगतिप्रदा॥

Details
मार्ताण्डवर्मणा वान्-गोलॆनॆस्सॆ-प्रत्याख्यानम् #२७९

Event occured on 1743-04-06 (gregorian).

On this day, Julius Valentyn Stein van Gollenesse, the Dutch commander at Kochi (Cochin), was told to get lost (ie there would be no treaty) by King mArtANDa varma of padmanAbhapura.

Context

mArtANDa varma’s army had been annexing and consolidating neighbouring kingdoms, while defeating the Dutch in battle after battle. There were reports that major reinforcements were due to arrive from Europe under van Imhoff - so the king started negotiating - but delaying. As soon as he learned that van Imhoff had not yet departed from Europe - that his arrival was postponed, he assumed tough bargaining positions - no special concessions for the Dutch, they were to help padmanAbhapura against French and ArkoT navAb etc.. His representatives kept backing away from terms previously agreed to.

Aftermath

In May 1743, van Gollenesse stepped down from the Dutch command in Malabar, in order to take up charge as the Governor of Dutch Ceylon. His replacement Reinicus Siersma realized that the local chiefs of Kerala no longer feared the Dutch, and a failure to reach an agreement with Travancore would severely affect the Company’s pepper trade in Malabar. On 22 May 1743, Siersma concluded a peace treaty with Travancore, accepting most of the terms proposed by Marthanda Varma. There would be further capitulation in the next treaty.

Details
नेच नायऩार् (५८) गुरुपूजै

Observed on Rōhiṇī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
राजपाल-महाशयो हतः #९३

Event occured on 1929-04-06 (gregorian).

On this day, a 19 year old Muslim carpenter named Ilm ud din stabbed Mahashay Rajpal on his chest eight times while he was seated in the outer verandah of his shop. Mahashay Rajpal was the publisher of rangIlA rasUl.

Context

Mahashay Rajpal Malhotra was born in a Khatri family in Amritsar on the Panchmi tithi of Ashadh Samvat (AD 1885). He came to own a publishing business.

In 1923, Muslims published two particularly offensive books to Hindus. “Krishna teri geeta jalani padegi” used derogatory and vulgar language against Shri Krishna and other Hindu deities and “Uniseevi sadi ka maharshi” which contained derogatory remarks on Arya Samaj founder Swami Dayanand Saraswati (incidentally written by an Ahmadi). This was the time before Sec 295A was introduced in the IPC.

To respond to this provocation, Pandit Chamupati Lal, a close friend of Mahashay Rajpal, wrote a short biography of the Islamic Prophet, Mohammed. Titled “Rangeela Rasool” this short pamphlet was a satirical take on the domestic life of Mohammed. Because of the sensitive nature of the pamphlet, Pandit Chamupati made Mahashay Rajpal promise that he would never reveal the name of the authorOn the surface, Rangeela Rasool had a laudatory tone of Mohammed’s life but at the same time pointing out uncomfortable truths about his domestic life. Though historically accurate and written after due research of hadiths, this caused an outrage among the Muslims of Lahore.

Before the second edition could be printed, the colonial government banned the pamphlet in late June 1924. By July 1924, Muslims had filed a criminal case against Mahashay Rajpal under Sec 153A (promoting enmity between groups). During the trial, he was offered to give up the name of the real author of Rangeela Rasool and go scot-free, but he declined it and upheld his promise. In legal proceedings that lasted close to three years, in May 1927 Mahashay Rajpal was acquitted of all charges. The judge contended that Sec. 153A does not prohibit historical analysis of ‘prophets’ of different religions and if it were to be so applied, works of serious historians could also be subject to it.

Muslims all over the country went off into a frenzy. The primary organized opposition to the judgement was driven by the Khilafatists and the Ahmadis. The British introduced 295A, criminalizing future speech deemed insulting to religious groups, passed easily in parliament with widespread support.

In 1927, the same year he was acquitted, there were two unsuccessful attempts on his life — a wrestler named Khuda Baksh attacked him in September 1927 when he was sitting in his shop but Khatri Rajpal ji caught him and handed him over to the authorities. Khuda Baksh was convicted and sentenced to ten years in prison. The next month, a Muslim man named Aziz Ahmed attacked Swami Satyanand ji mistaking him to Khatri Rajpal. Luckily, the attack was not fatal and Swami ji recovered after a couple of months. A further attempt succeeded.

Aftermath

As word spread among the Hindus of Lahore, a crowd of thousands gathered. Hesitant Brits gave permission for a funeral procession the next day.

Mahashay Rajpal’s killer was represented in court by Mohammad Ali Jinnah. At his funeral the poet Mohammad Iqbal, a favourite of Indian liberals today, eulogized the killer. Today his grave is a religious site in Pakistan and Pakistani textbooks eulogize him with the title of “Ghazi”.

After partition, Mahashay Rajpal’s family moved to Delhi from where “Rajpal and Sons” continues to operate today. Almost 70 years after his death, he was awarded the first “International Freedom to Publish Award” by then deputy PM LK Advani.

(source - OpIndia)

Details
थाने-ग्रहणम् #२८५

Event occured on 1737-04-06 (gregorian). Julian date was converted to Gregorian in this reckoning.

Thane captured from Portuguese. Peshwa Bajirao’s aim was to capture Sashthi Island by attacking the various forts guarding it. The first aim was to capture Thane. Having left Pune, one contingent of the Marathas reached Thane by the end of that month. chimAjI appa, on hearing this, directed his troops west to shaShThI island.

Details
शालिहोत्र-व्रत-आरम्भः

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-04-07

चैत्रः-01-06 , वृषभः-मृगशीर्षम्🌛🌌 , मीनः-रेवती-12-24🌞🌌 , मधुः-01-18🌞🪐 , गुरुः

  • Indian civil date: 1944-01-17, Islamic: 1443-09-05 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►20:33; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►22:40; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सौभाग्यः►09:28; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►07:16; तैतिलः►20:33; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.39° → -5.49°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (24.49° → 25.24°), शनैश्चरः (54.62° → 55.52°), मङ्गलः (53.31° → 53.54°), शुक्रः (45.70° → 45.60°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:21🌞️-18:28🌇
  • 🌛चन्द्रोदयः—10:32; चन्द्रास्तमयः—23:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:47; साङ्गवः—09:18-10:50; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:04; प्रातः-मु॰2—07:04-07:53; साङ्गवः-मु॰2—09:31-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:24-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:28; मध्यरात्रिः—23:10-01:32

  • राहुकालः—13:53-15:25; यमघण्टः—06:15-07:47; गुलिककालः—09:18-10:50

  • शूलम्—दक्षिणा (►14:24); परिहारः–तैलम्

उत्सवाः

  • गोवा-हिन्दुक-बाल-ग्रहणादेशः #४६३, यमुना-जयन्ती, षष्ठी-व्रतम्
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मान्नं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details
गोवा-हिन्दुक-बाल-ग्रहणादेशः #४६३

Event occured on 1559-04-07 (gregorian). Julian date was converted to Gregorian in this reckoning.

D. Sebastião ordered forcible conversion of the Hindu Orphans. “…I order that as from the date hercof, the children of Hindus, who in this city of the island of Goa in the territory of India, are left without father, mother, grandfather, grandmother or other ascendant lineals… taken immediately and handed over to the College of St. Paul of the Society of Jesus of the said city of Goa, for being baptised, educated and indoctrinated by the Fathers of the said College and being directed by them and placed in positions according to their respective aptitudes and abilities.”

Details
यमुना-जयन्ती

Observed on Śukla-Ṣaṣṭhī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

कृष्णे साक्षात्कृष्णरूपा त्वमेव
वेगावर्ते वर्तसे मत्स्यरूपी।
ऊर्मावूर्मौ कूर्मरूपी सदा ते
बिन्दौ बिन्दौ भाति गोविन्ददेवः॥
—गर्गसंहितायां यमुनास्तवे

Details

2022-04-08

चैत्रः-01-07 , मिथुनम्-आर्द्रा🌛🌌 , मीनः-रेवती-12-25🌞🌌 , मधुः-01-19🌞🪐 , शुक्रः

  • Indian civil date: 1944-01-18, Islamic: 1443-09-06 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►23:05; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►25:41*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शोभनः►10:27; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►09:50; वणिजः►23:05; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.49° → -6.59°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (25.24° → 26.00°), शनैश्चरः (55.52° → 56.42°), शुक्रः (45.60° → 45.50°), मङ्गलः (53.54° → 53.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:21🌞️-18:28🌇
  • 🌛चन्द्रोदयः—11:21; चन्द्रास्तमयः—00:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:46; साङ्गवः—09:18-10:50; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:03; प्रातः-मु॰2—07:03-07:52; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:27; मध्यरात्रिः—23:10-01:31

  • राहुकालः—10:50-12:21; यमघण्टः—15:25-16:56; गुलिककालः—07:46-09:18

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्

उत्सवाः

  • गणनाथ नायऩार् (३७) गुरुपूजै, जल-दुर्ग-जयः #२८५, बाजी-रावो देहलीम् प्राप्नोत् #२८५, सूर्यस्य दमनकपूजा
बाजी-रावो देहलीम् प्राप्नोत् #२८५

Event occured on 1737-04-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

One brother bAji rAv makes a dash to mogol Delhi, outmanoeuvring 2 armies; same day his younger bro chimAji appa readies to mount an attack on the Firangis. The Badshah at Delhi slept secure in the thought that the large armies of Sadat, Bangash & Khan Dauran to his south would protect him. From Gwalior area, Bajirao rode 200 km in just 4 days avoiding all those armies & gatecrashed Delhi. Then, he defeated a well trained Mughal Army led by Amir Khan Bahadur.

Details
गणनाथ नायऩार् (३७) गुरुपूजै

Observed on Ārdrā nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
जल-दुर्ग-जयः #२८५

Event occured on 1737-04-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

A Maratha force commanded by Shankaraji Phadke, Anjurkar, Bajirao Belose, Rayajirao Surve & 400 soldiers caught the Portuguese by surprise and forced them to abandon the fort. The victory was commemorated by a plaque installed on the northern wall of the fort and is still visible today. The Marathas then rebuilt the fort, constructing three bastions Bahirav, Bhavani, and Bava.

Context: In 1737 the then Peshwa Baji Rao I sent his brother, Chimaji Appa, to take the Bassein Fort from the Portuguese. After winning the Battle of Vasai, his general, Shankarji Pant, persuaded Chimaji to launch an assault on Fort Arnala, for its strategic importance to the Maratha navy in assaulting Portuguese interests. Their first assault, coordinated with a Maratha naval force commanded by Manaji Agre, was routed by a superior Portuguese naval force.

Details
सूर्यस्य दमनकपूजा

Observed on Śukla-Saptamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform pūjā to sūryā using damanaka (dhavana) flowers.

भास्करस्य तु सप्तम्यां पूजां दमनकादिभिः ।
कृत्वा प्राप्नोति भोगादीन् विगतारिर्महातपाः ।
मदनरत्ने देवीपुराणे (स्मृतिकौस्तुभे)

Details

2022-04-09

चैत्रः-01-08 , मिथुनम्-पुनर्वसुः🌛🌌 , मीनः-रेवती-12-26🌞🌌 , मधुः-01-20🌞🪐 , शनिः

  • Indian civil date: 1944-01-19, Islamic: 1443-09-07 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►25:24*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►28:29*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — अतिगण्डः►11:21; सुकर्म►
  • २|🌛-🌞|करणम् — विष्टिः►12:17; बवः►25:24*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.59° → -7.68°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (56.42° → 57.32°), शुक्रः (45.50° → 45.40°), गुरुः (26.00° → 26.75°), मङ्गलः (53.77° → 53.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:21🌞️-18:28🌇
  • 🌛चन्द्रोदयः—12:11; चन्द्रास्तमयः—01:19*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:46; साङ्गवः—09:17-10:49; मध्याह्नः—12:21-13:53; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:03; प्रातः-मु॰2—07:03-07:52; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:27; मध्यरात्रिः—23:10-01:31

  • राहुकालः—09:17-10:49; यमघण्टः—13:53-15:24; गुलिककालः—06:14-07:46

  • शूलम्—प्राची (►09:30); परिहारः–दधि

उत्सवाः

  • अशोकाष्टमी, भवान्युत्पत्तिः
अशोकाष्टमी

Observed on Śukla-Aṣṭamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

ब्रह्मोवाच
अशोककलिका ह्यष्टौ ये पिबन्ति पुनर्वसौ।
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः॥

प्राशन-मन्त्रः—
त्वामशोक हराभीष्ट मधुमाससमुद्भव।
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु॥
– गरुड-पुराणात्

Details
  • References
    • Purushartha Chintamani (Anandashrama) p. 138
  • Edit config file
  • Tags: LessCommonFestivals
भवान्युत्पत्तिः

Observed on Śukla-Aṣṭamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-04-10

चैत्रः-01-09 , कर्कटः-पुष्यः🌛🌌 , मीनः-रेवती-12-27🌞🌌 , मधुः-01-21🌞🪐 , भानुः

  • Indian civil date: 1944-01-20, Islamic: 1443-09-08 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►27:16*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सुकर्म►12:00; धृतिः►
  • २|🌛-🌞|करणम् — बालवः►14:24; कौलवः►27:16*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.68° → -8.76°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (53.99° → 54.22°), शनैश्चरः (57.32° → 58.22°), शुक्रः (45.40° → 45.30°), गुरुः (26.75° → 27.50°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:21🌞️-18:28🌇
  • 🌛चन्द्रोदयः—13:02; चन्द्रास्तमयः—02:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:45; साङ्गवः—09:17-10:49; मध्याह्नः—12:21-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:02; प्रातः-मु॰2—07:02-07:51; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:26; मध्यरात्रिः—23:10-01:31

  • राहुकालः—16:56-18:28; यमघण्टः—12:21-13:52; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ४३ जगद्गुरु श्री-आनन्दघनेन्द्र सरस्वती आराधना #१००९, किलिमनूरु-दुर्ग-ग्रहणम् #२८०, मुऩैयडुवार् नायऩार् (५०) गुरुपूजै, रविपुष्य-योगः, वसन्तनवरात्र-समापनम्, श्रीरामनवमी
काञ्ची ४३ जगद्गुरु श्री-आनन्दघनेन्द्र सरस्वती आराधना #१००९

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4115 (Kali era).

Preceptor Ānandaghana, known as Śaṅkarapaṇḍita (before initiation) was the son of Sudevabhaṭṭa living on the banks of river Tuṅgabhadrā and He held the preceptorship for thirty-six years. He left his physical coil on the Navami (ninth day) of the bright fortnight in the month of Caitra of the year Pramādi.

श्रीतुङ्गभद्रातटभूः सुदेवभट्टात्मजः शङ्करपण्डिताख्यः।
अभूद् अथानन्दघनश्चलाब्दैः (३६) प्रमादिचैत्राच्छनवम्यहेऽगात्॥८६॥
—पुण्यश्लोकमञ्जरी

Details
किलिमनूरु-दुर्ग-ग्रहणम् #२८०

Event occured on 1742-04-10 (gregorian).

On this day, a dejected Dutch force, led by Captain Daniel Bergen and Jacob Hinderman, abandoned the Kilimanoor fort - leaving behind ammunition and provisions, diplomatically outmaneouvred by the padmanAbhapura army of mArtANDa varma and abandoned by their erstwhile allies - the rulers of Kollam and Kayamkulam.

The Dutch force retreated to AyirUr, where they were surrounded - but were rescued by ships sent by the malabAr command.

Context

The Dutch had recently lost badly at Colachel. Peace negotiations (conducted in anticipation of Dutch reinforcements under van Imhoff) had failed.

Aftermath

mArtANDa varma’s forces attacked Kollam (defended by soldiers led by achyuta vArriar) in June. Dutch tried to help, but couldn’t. The ruler of Kollam and Kayamkulam agreed to become a tributary of padmanAbhapura, signed a treaty to this effect in September 1742, at Mannar, ceded much territory and paid annual tribute. Further attempts by him to renege with Dutch help were fruitless.

mArtANDa-varma dragged on negotiations with Dutch - ultimately backing out by presenting strict terms as soon as he learned that van Imhoff had not yet departed from Europe - eventually leading to Dutch capitulation.

Details
मुऩैयडुवार् नायऩार् (५०) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
रविपुष्य-योगः

When Pushya nakshatra falls on a Sunday, it is a special yōgaḥ.

Details
वसन्तनवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

शरत्काले महापूजा क्रियते या च वार्षिकी।
वसन्तकाले सा प्रोक्ता कार्या सर्वैः शुभार्थिभिः॥
—मार्कण्डेय-पुराणम् (स्मृतिकौस्तुभे)

Details
श्रीरामनवमी

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Madhyāhnaḥ/paraviddha).

चैत्रशुक्लनवम्यां तु मध्याह्ने रघुनन्दनः।
दशाननवधाकाङ्क्षी जज्ञे रामः स्वयं हरिः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals

2022-04-11

चैत्रः-01-10 , कर्कटः-पुष्यः🌛🌌 , मीनः-रेवती-12-28🌞🌌 , मधुः-01-22🌞🪐 , सोमः

  • Indian civil date: 1944-01-21, Islamic: 1443-09-09 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►28:30*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►06:49; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — धृतिः►12:15; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►15:58; गरः►28:30*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.76° → -9.82°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (58.22° → 59.12°), शुक्रः (45.30° → 45.19°), गुरुः (27.50° → 28.26°), मङ्गलः (54.22° → 54.45°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—13:53; चन्द्रास्तमयः—02:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:45; साङ्गवः—09:17-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:02; प्रातः-मु॰2—07:02-07:51; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:26; मध्यरात्रिः—23:10-01:30

  • राहुकालः—07:45-09:17; यमघण्टः—10:48-12:20; गुलिककालः—13:52-15:24

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • धर्मराज-दशमी, परलि-दुर्गो जितः स्वराज्येन #३४९, मलिक्-कफ़्रेण रामेश्वर-नाशः #७११
धर्मराज-दशमी

Observed on Śukla-Daśamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

धर्मराजस्य दमनकेन पूजनमुक्तं निर्णयामृते देवीपुराणे—
धर्मराजं दशम्यां तु पूजयित्वा सुगन्धिभिः।
विगतारिर्निरातङ्क इह चान्ते परं पदम्॥

Details
मलिक्-कफ़्रेण रामेश्वर-नाशः #७११

Event occured on 1311-04-11 (gregorian).

On this day, the jihAdist gAzi army of maliq kafr, the general of Alla-ad-din Khalji, completed a campaign to destroy a beautiful temple at rAmeshvaram.

(Source of the below account is Amir Khusroo’s Tarikh-i-Allai.)

Events per Khusroo

Maliq Kafr heard that in Brahmastpuri (Near Rameshwaram) there was a golden idol, round which many elephants were stabled. The Maliq started on a night expedition against this place, and in the morning seized no less than two hundred and fifty elephants.

He then determined on razing the beautiful temple to the ground. That temple was beauteous as the Paradise of Shaddad, the golden temple of Ram (Rameshwaram) where the hellish Hindus worshiped their gods. The roof was covered with rubies and emeralds,-in short, it was the holy place of the Hindus. The Maliq dug up the temple from its foundations without leaving anything, and made the heads of the Brahmans and other idol worshiper dance from their necks and fall to the ground at their feet. And blood of Hindus flowed in torrents. The stone idols called Ling Mahadeo, which had been a long time established at that place. They were copulating sex organs worshiped by the Kafir Hindus. Up to this time, the kick of the horse of Islam had not yet broken them. The Musalmans destroyed all the lings, and idols of Deo Narain (viShNu), and the other gods. Had these idols been able to move they would have jumped to the fort of Lanka. Had those sex organs had legs they would have run at fright of the Moslems. There was much fierce fighting with the Hindu Nayakas defending the land who were finally butchered. Much gold and valuable jewels fell into the hands of the Musalmans, who returned to the royal canopy, after executing their project of the holy Jihad on the 13th of Zi-l ka’da, 710 H. (April, 1311 A.D.). They destroyed all the temples at Birdhul (Near Madhurai), and plundered the public treasury.

Context per Khusroo

The tongue of the sword of the Khalifat of the era, which is the tongue of the flame of Islam, has imparted light to the entire pagan darkness of Hindustan by the illumination of its guidance. On one side an iron wall of royal swords has been raised before the Kafirs of Mongolia, the Magog-like Tatars, so that all of the Mongolian tribe, deserted by Allah, drew their feet within their skirts amongst the hills of Ghazni, and even their advance-arrows had not strength enough to reach into Sind which was conquered by the sword of Islam. On the other side so, much dust arose from the battered temple of Somnath that even the sea was not able to settle it. On the right hand and on the left hand the army of Islam has conquered Hindustan from sea to sea, and several capitals of the rulers of the Hindus, in which the worship of the fire and their devilish gods and had prevailed since the time of the Jinns, have all been demolished. All these impurities of infidelity have been cleansed by the Sultan Alla-ad-din’s destruction of idols and temples, beginning with his first Jihad against Devgir (Devagiri in Maharashtra). Now the flames of the light of the Shariat and the righteous Fatwa illuminate all these unholy Hindu lands, and places for the callers to Namaz occupy the high places and the and Namaz is read in mosques. Allah be praised!

Details
परलि-दुर्गो जितः स्वराज्येन #३४९

Event occured on 1673-04-11 (gregorian). Julian date was converted to Gregorian in this reckoning.

Parali too was taken from Adil shAhi-s.

Details

2022-04-12

चैत्रः-01-11 , कर्कटः-आश्रेषा🌛🌌 , मीनः-रेवती-12-29🌞🌌 , मधुः-01-23🌞🪐 , मङ्गलः

  • Indian civil date: 1944-01-22, Islamic: 1443-09-10 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►29:02*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►08:33; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शूलः►12:00; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►16:52; विष्टिः►29:02*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.82° → -10.86°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (28.26° → 29.01°), शनैश्चरः (59.12° → 60.02°), शुक्रः (45.19° → 45.07°), मङ्गलः (54.45° → 54.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—14:44; चन्द्रास्तमयः—03:29*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—15:24-16:56; यमघण्टः—09:16-10:48; गुलिककालः—12:20-13:52

  • शूलम्—उदीची (►11:07); परिहारः–क्षीरम्

उत्सवाः

  • अवरङ्गज़ेबो जज़ियादण्डम् आदिशति #३४३, ऋषीणां दमनकपूजा, रणजीतसिंह-सिंहासनारोहणम् #२२१, श्रीकृष्णदोलोत्सवः, समुद्र-मन्थनम्, सर्व-कामदा-एकादशी, सायन-व्यतीपातः
ऋषीणां दमनकपूजा

Observed on Śukla-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform pūjā to r̥ṣis using damanaka (dhavana) flowers.

दमनकपूजोक्ता हेमाद्रौ देवीपुराणे—
एकादश्याम् ऋषेः पूजा कार्या सार्वोपहारिकी ।
धनवान्पुत्रवान्कान्त ऋषिलोके महीयते ।

Details
अवरङ्गज़ेबो जज़ियादण्डम् आदिशति #३४३

Event occured on 1679-04-12 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Awrangzeb reimposed the discriminatory Jazia tax on Hindus.

This was just a month after the death of the powerful rAjaputra Jasvant singh rAthoD, and the fanatic had been waiting for the opportunity.

Translated order

As all the arms of the religious Emperor (Aurangzeb) were directed to the spreading of the law of Islam and the overthrow of the practices of the infidels he issued orders to the high diwani officers that from 1st Rabi ul awwal, in obedience to the Quranic injuction ‘till they pay commutation money (jazia) with the hand in humility’ and in agreement with the canonical traditions, jazia should be collected from the infidels of the capital and the provinces.

####### Original व चूं हमगी हिम्मते हक़ तवियत ए खिदेव ए दीनपरवर ए शरीअत-गुस्तर मसरुफ ए तर्वीज़ ए शराई ए इस्लाम व तख़रीब ए मरासिम ए काफ़र व झिलाम अस्त ब-दिवानियान ए इजाम हुक्म ए क़ज़ाइमज़ा शरफ़ सुदूर याफ़्त अज़ घुर्रत ए माह मजकूर मुताबिक़ ए फ़रमान ए वाजिब अलाजआन ए “हत्ता युतु अल-जिज़याता अन यादिन व हम साघिरूना व मुवाफ़िक़ ए रिवायत ए शरिया अज़ ज़िम्मियान ए हुजूर व सुबाजात जिज़िया बगिरन्द”

Persian text in Maasir-i-Alamgiri, pg.174

Details
रणजीतसिंह-सिंहासनारोहणम् #२२१

Event occured on 1801-04-12 (gregorian).

April 12, 1801 a 21 year old Ranjit Singh was crowned the Maharaja of Punjab.

Details
सायन-व्यतीपातः
  • 09:06→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
समुद्र-मन्थनम्

Observed on Śukla-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Jyeshtha Devi (Kali wife), Varuni (Sesha wife), Sauparni (Garuda wife), Apsaras, Gandharvas, Airavata, Ucchaisrava, Dhanvantari, Parijatam, Kamadhenu born from Milk ocean

Details
सर्व-कामदा-एकादशी

The Shukla-paksha Ekadashi of chaitra month is known as kāmadā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
श्रीकृष्णदोलोत्सवः

Observed on Śukla-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform dōlōtsava for Shri Krishna.

चैत्रमासस्य शुक्लायामेकादश्यां तु वैष्णवैः।
आन्दोलनीयो देवेशः सलक्ष्मीको महोत्सवैः।
दमनेनार्चयित्वा च रात्रौ जागरणं चरेत्॥
इति मदनरत्ने ब्राह्मवचनात्।
एतन्महिमा चोक्तो गारुडे—
दोलारूढं प्रपश्यन्ति कृष्णं कलिमलापहम्।
अपराधसहस्रैस्तु मुक्तास्ते घूर्णने कृते॥
आन्दोलनदिने प्राप्ते रुद्रेण सहिताः सुराः।
कुर्वन्ति प्राङ्गणे नृत्यं गीतं वाद्यं च हर्षिताः॥
तावत्तिष्ठन्ति पापानि जन्मकोटिकृतान्यपि।
यावन्नान्दोलयेद्भूप कृष्णं कंसविनाशिनम्॥
दोलास्थितस्य देवस्य येऽग्रे कुर्वन्ति जागरम्।
सर्वपुण्यफलावाप्तिर्निमिषेणैव जायते॥
दोलास्थितं तु ये कृष्णं पश्यन्ति मधुमाधवे।
क्रीडन्ते विष्णुना सार्धे वैकुण्ठे देवपूजिताः॥
तस्मात्सर्वप्रयत्नेन दोलायात्रामहोत्सवः।
कार्यः सर्वफलावाप्त्यै सर्वपापहरः शुभः॥

Details

2022-04-13

चैत्रः-01-12 , सिंहः-मघा🌛🌌 , मीनः-रेवती-12-30🌞🌌 , मधुः-01-24🌞🪐 , बुधः

  • Indian civil date: 1944-01-23, Islamic: 1443-09-11 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►28:50*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मघा►09:35; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — गण्डः►11:11; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►17:01; बालवः►28:50*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.86° → -11.87°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (29.01° → 29.76°), मङ्गलः (54.67° → 54.89°), शनैश्चरः (60.02° → 60.92°), शुक्रः (45.07° → 44.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—15:35; चन्द्रास्तमयः—04:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—12:20-13:52; यमघण्टः—07:44-09:16; गुलिककालः—10:48-12:20

  • शूलम्—उदीची (►12:44); परिहारः–क्षीरम्

उत्सवाः

  • गुरु-सङ्क्रान्तिः, जलियन्वालाबाघ-हत्या #१०३, तुलसी-जननं-क्षीरसागरतः, दमनकारोपण-द्वादशी, भीमरथी-अन्त्य-पुष्कर-समापनम्, भ्रातृप्राप्ति-व्रत-आरम्भः, विष्णु-दमनकोत्सवः, शिवराजो मृतः #३४२, सायन-व्यतीपातः, हरिवासरः
भीमरथी-अन्त्य-पुष्कर-समापनम्

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to kumbha rāśī, puṣkararāja resides in bhīmarathī river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details
भ्रातृप्राप्ति-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
दमनकारोपण-द्वादशी

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden. Involves planting Damanaka trees.

Details
गुरु-सङ्क्रान्तिः
  • 14:44→

Transition of Jupiter from one Rashi to another. When it is not retrograde, it also marks the beginning of a new Pushkara.

Details
हरिवासरः
  • →11:03

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

निवेदन-मन्त्रः (कात्यायनः)—
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
जलियन्वालाबाघ-हत्या #१०३

Event occured on 1919-04-13 (gregorian).

On this day, British Brigadier-General R. E. H. Dyer surrounded Jallianwala Bagh with his soldiers, blocked the exit, and fired at a crowd of unarmed crowd of baisAkhi celebrators plus pro-independence protestors. The troops kept on firing until their ammunition was exhausted (10 minutes, 1,650 rounds). At least 1000 people were killed and over 1,200 other people were injured of whom 192 were seriously injured. 120 bodies were recovered from a well in the grounds.

Dyer is reported to have, from time to time, “checked his fire and directed it upon places where the crowd was thickest”. Some of the soldiers initially shot into the air, at which Dyer shouted: “Fire low. What have you been brought here for?”.

The following day, Dyer issued the following notice:

You people know well that I am a Sepoy and soldier. Do you want war or peace? If you wish for a war, the Government is prepared for it, and if you want peace, then obey my orders and open all your shops; else I will shoot. For me the battlefield of France or Amritsar is the same. I am a military man and I will go straight. … I have served in the military for over 30 years. I understand the Indian Sepoy and Sikh people very well. You will have to obey my orders and observe peace. Otherwise the shops will be opened by force and rifles. You will have to report to me of the Badmash [criminals]. I will shoot them. Obey my orders and open shops. Speak up if you want war? You have committed a bad act in killing the English. The revenge will be taken upon you and upon your children.

Aftermath

Michael O’Dwyer, Lieutenant-Governor of Punjab from 1913 to 1919, endorsed Dyer and called the massacre a “correct” action. O’Dwyer was assassinated in London in 1940 by Udham Singh.

Responses polarized both the British and Indian peoples. The army was retrained and developed less violent tactics for crowd control. Britain never formally apologised for the massacre but expressed “regret” in 2019.

Dyer was allowed to resign and settle in Britain. Huge funds were raised, including contributions by civil servants and Army officers and presented to the butcher; while families of the victims received Rs 500 (then equal to £37.10s.0d; equivalent to £1,497 in 2019) each after long delay. Dyer suffered a series of strokes during the last years of his life and he became increasingly isolated due to the paralysis and speechlessness inflicted by his strokes.

Details
सायन-व्यतीपातः
  • →08:22

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
शिवराजो मृतः #३४२

Event occured on 1680-04-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

Friday or Saturday, day or hours before hanuman jayanti. Chatrapati died at Raigad.

Reactions

Even Samartha Ramadas is said to have toned down hanuman jayanti celebrations on the next day.

Contemporary muslim chroniclers like Muhammad Saqi Khan and Khafi Khan declared that he will go to hell. Even Cosme da Guarda, his admirer, declared that as a pagan he will go to hell.

Details
तुलसी-जननं-क्षीरसागरतः

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
विष्णु-दमनकोत्सवः

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform pūjā to viṣṇus using damanaka (dhavana) flowers.

चैत्रे मासि तथा विष्णोः कार्यो दमनकोत्सवः।
वैष्णवैर्विष्णुभक्त्या च जनतानन्दवर्धनः॥
देवानन्दसमुद्भूता दिव्या दमनमञ्जरी।
निवेद्या विष्णवे भक्त्या सर्वपुण्यफलेप्सुभिः॥

Details

2022-04-14

चैत्रः-01-13 , सिंहः-पूर्वफल्गुनी🌛🌌 , मेषः-रेवती-01-01🌞🌌 , मधुः-01-25🌞🪐 , गुरुः

  • Indian civil date: 1944-01-24, Islamic: 1443-09-12 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►27:56*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►09:54; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►08:26; अश्विनी►
    • राशि-मासः — फाल्गुनः►08:26; चैत्रः►

  • 🌛+🌞योगः — वृद्धिः►09:48; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►16:28; तैतिलः►27:56*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.87° → -12.85°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (54.89° → 55.12°), गुरुः (29.76° → 30.52°), शनैश्चरः (60.92° → 61.82°), शुक्रः (44.96° → 44.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—16:26; चन्द्रास्तमयः—04:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:30

  • राहुकालः—13:52-15:24; यमघण्टः—06:11-07:43; गुलिककालः—09:15-10:47

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्

उत्सवाः

  • दमनक-चोरी-उत्सवः, निम्ब-कुसुम-भक्षणम्, पञ्चाङ्ग-पठनम्, प्रदोष-व्रतम्, प्राणहिता-आदि-पुष्कर-आरम्भः, मदन-त्रयोदशी, मेष-सङ्क्रमण-पुण्यकालः, मेष-सङ्क्रान्तिः (शुभकृत्-संवत्सरः), रवि-सङ्क्रमण-पुण्यकालः, विषुक्कऩि, वेङ्कटाचले वसन्तोत्सव-प्रारम्भः, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
दमनक-चोरी-उत्सवः

Observed on Śukla-Trayōdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden.

Details
मेष-सङ्क्रान्तिः (शुभकृत्-संवत्सरः)

Tamil New Year.

मेष संक्रमणे भानोर्मेषदानं महाफलम्॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
मेष-सङ्क्रमण-पुण्यकालः
  • 06:11→12:26

Meṣa-Saṅkramaṇa Punyakala.

मेष संक्रमणे भानोर्मेषदानं महाफलम्॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
मदन-त्रयोदशी

Observed on Śukla-Trayōdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

चैत्रशुक्लत्रयोदश्यां मदनं चम्पकात्मकम्।
कृत्वा सम्पूज्य यत्नेन वीजयेद्यजनेन तु।
ततः सन्धुक्षितः कामः पुत्रपौत्रसमृद्धिदः॥

Details
निम्ब-कुसुम-भक्षणम्

Observed on day 1 of Mēṣaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Partake Neem flowers in the early part of the day; in practice, a sweet-sour offering made using jaggery, neem flowers etc. is partaken.

शतायुर्वज्रदेहाय सर्वसम्पत्कराय च।
सर्वानिष्टविनाशाय निम्बकन्दलभक्षणम्॥
यद्वर्षादौ निम्बसुमं शर्कराम्लघृतैर्युतम्।
भक्षितं पूर्वयामे स्यात् तद्वर्षं सौख्यदायकम्॥

Details
पञ्चाङ्ग-पठनम्

Being the first day of the new year, read the pañchāṅga today, followed by naivedyam of pānakam to gaṇēśādi trayastriṁśat kōṭi dēvatāḥ.

Details
प्राणहिता-आदि-पुष्कर-आरम्भः

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to mīna rāśī, puṣkararāja resides in prāṇahitā river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details
प्रदोष-व्रतम्
  • 18:28→19:56

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 06:11→14:50

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 06:11→12:20

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
वेङ्कटाचले वसन्तोत्सव-प्रारम्भः

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details
विषुक्कऩि

To celebrate the new year, first thing in the morning, one sees the various symbols of prosperity (dhana, dhaanya, etc.—ornaments, grains, fruits, etc.) places in a vessel alongside a lamp and vigrahas. Widely celebrated in Kerala and Tamil Nadu.

Details

2022-04-15

चैत्रः-01-14 , कन्या-उत्तरफल्गुनी🌛🌌 , मेषः-अश्विनी-01-02🌞🌌 , मधुः-01-26🌞🪐 , शुक्रः

  • Indian civil date: 1944-01-25, Islamic: 1443-09-13 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►26:25*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►09:33; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ध्रुवः►07:53; व्याघातः►29:29*; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►15:15; वणिजः►26:25*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.85° → -13.79°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (30.52° → 31.27°), मङ्गलः (55.12° → 55.34°), शुक्रः (44.84° → 44.71°), शनैश्चरः (61.82° → 62.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:19🌞️-18:28🌇
  • 🌛चन्द्रोदयः—17:20; चन्द्रास्तमयः—05:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—10:47-12:19; यमघण्टः—15:24-16:56; गुलिककालः—07:43-09:15

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्

उत्सवाः

  • दमनक-चतुर्दशी, नृसिंह-दोलोत्सवः, मदन-चतुर्दशी, वेङ्कटाचले वसन्तोत्सवः, शैस्ते-खानाङ्गुलीकर्तनम् #३५९
दमनक-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden.

Details
मदन-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
नृसिंह-दोलोत्सवः

Observed on Śukla-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform dōlōtsavaḥ for nr̥siṁha.

मधौ शुक्लचतुर्दश्यां नृसिंहं जगतः प्रभुम्।
राजोपचारैः सम्पूज्य मासमान्दोलयेत्कलौ॥
दक्षिणाभिमुखं देवं दोलमानं सुरेश्वरम्।
सम्पूजितं सकृदृष्ट्वा सर्वपापैः प्रमुच्यते॥

Details
शैस्ते-खानाङ्गुलीकर्तनम् #३५९

Event occured on 1663-04-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

It was ramzAn. Shayista Khan was occupying shivAjI’s palace lAl mahal in puNyanagarI. shivAjI arrived at night and infiltrated at night (tales say - pretending to be a marriage party, others say - pretending to be part of the mogol army). shivAjI and co entered via kitchen, killed the cooks. Maid servants alerted shaiste khAn (who supposedly hid in the bed chamber). In the following scuffle, as he was hiding to escape, shaiste lost his fingers (to shivAjI’s sword, they say). His eldest son, son in law, 40-50 men were killed. Few women were wounded. shivAjI’s side: 6 killed, 40 wounded. Then shivAjI escaped quickly, crossed the river, and escaped back - aided by cavalry detachments placed on the way.

Mogols suspected that this attack was done in connievance of the mogol rAjaputra general jasvant singh rAthoD, who was nearby with a 10k strong force. He did not order a chase as Marathas retreated. Shaista taunted Maharaja next morning- since you did not show up at night, I thought you had died fighting!

Shaiste (who was incidentally fluent in sanskrit) went back; was dismissed by awrangzeb from deccan and reappointed to bengal (not being allowed to show his face). This daredevil attack raised shivAjI’s prestige all over India. Jats also would disgrace Shaista Khan a few years later again when during his tenure as Agra’s governor, they loot the mausoleum of emperor’s parents- Taj Mahal!

Details
वेङ्कटाचले वसन्तोत्सवः

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details

2022-04-16

चैत्रः-01-15 , कन्या-हस्तः🌛🌌 , मेषः-अश्विनी-01-03🌞🌌 , मधुः-01-27🌞🪐 , शनिः

  • Indian civil date: 1944-01-26, Islamic: 1443-09-14 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►24:25*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — हस्तः►08:38; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — हर्षणः►26:42*; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►13:28; बवः►24:25*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (31.27° → 32.03°), मङ्गलः (55.34° → 55.56°), शुक्रः (44.71° → 44.59°), शनैश्चरः (62.72° → 63.63°), बुधः (-13.79° → -14.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:19🌞️-18:29🌇
  • 🌛चन्द्रोदयः—18:15; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:42; साङ्गवः—09:14-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—09:14-10:47; यमघण्टः—13:51-15:24; गुलिककालः—06:10-07:42

  • शूलम्—प्राची (►09:27); परिहारः–दधि

उत्सवाः

  • गजेन्द्र-मोक्षः, चित्रगुप्त-व्रतम्, चित्रा-पूर्णिमा, चैत्र-पूर्णिमा, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मन्वादिः-(रौच्यः-[१३]), वासायि-युद्धे प्रथमो जयः #२८५, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वेङ्कटाचले वसन्तोत्सव-समापनम्, श्री-हनूमत्-जयन्ती
चैत्र-पूर्णिमा

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Daanam of Varaha Puran

Details
चित्रा-पूर्णिमा

Observed on Paurṇamāsī tithi of Mēṣaḥ (sidereal solar) month (Chandrōdayaḥ/puurvaviddha).

चित्रगुप्तं महाप्राज्ञं लेखनीपत्रधारिणम्।
चित्ररत्नाम्बरधरं मध्यस्थं सर्वदेहिनाम्॥

Details
चित्रगुप्त-व्रतम्

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
गजेन्द्र-मोक्षः

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
मन्वादिः-(रौच्यः-[१३])

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वासायि-युद्धे प्रथमो जयः #२८५

Event occured on 1737-04-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

On the nightfall, a Maratha contingent attacked Portuguese bastion called St Jeronimo. With the proficient use of gun fire & artillery, finally the Marathas won St Jeronimo bastion. Chimaji Appa named St Jeronimo Bastion as ‘Fatteh Buruj’ (Bastion of Victory) as it was the first Bastion won by Marathas during this whole campaign.

Impact

This was part of a war that ended the Portuguese “Generalship of the North”. The resulting treaty ensured that Gentoos (Hindus) inhabiting Goa etc. could again freely practice their religion. The English (having failed to aid Portuguese) hastily sent envoys to draw up friendship treaties with marATha-s. This victory came at a heavy cost (22k soldiers dead) and after a determined campaign of 2 years.

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
वेङ्कटाचले वसन्तोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details
श्री-हनूमत्-जयन्ती

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Hanuman born from Kaikeyi part of Payasam taken by Vulture and eaten by Anjana Devi

चैत्रे मासि सिते पक्षे पौर्णमास्यां कुजेऽहनि।
मौंजीमेखलया युक्तः कौपीनपरिधारकः॥
कैकेयीहस्ततः पिण्डं जहार चिल्हिपक्षिणी।
गच्छन्त्याकाशमार्गेण तदा वायुर्महानभूत्॥
तुण्डात् प्रगलिते पिण्डे वायुर्नीत्वाञ्जनाञ्जलौ।
क्षिप्तवान् स्थापितं पिण्डं भक्षयामास तत्क्षणात्॥
नवमासगते पुत्रं सुषुवे साऽञ्जना शुभम्। (हनुमदुपासनाकल्पद्रुम)

Details

2022-04-17

चैत्रः-01-16 , तुला-चित्रा🌛🌌 , मेषः-अश्विनी-01-04🌞🌌 , मधुः-01-28🌞🪐 , भानुः

  • Indian civil date: 1944-01-27, Islamic: 1443-09-15 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►22:01; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — चित्रा►07:15; स्वाती►29:32*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वज्रम्►23:37; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवः►11:15; कौलवः►22:01; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.59° → 44.46°), बुधः (-14.68° → -15.53°), शनैश्चरः (63.63° → 64.53°), मङ्गलः (55.56° → 55.78°), गुरुः (32.03° → 32.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:19🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—06:20; चन्द्रोदयः—19:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:42; साङ्गवः—09:14-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:26-10:16; पूर्वाह्णः-मु॰2—11:54-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:09-01:29

  • राहुकालः—16:56-18:29; यमघण्टः—12:19-13:51; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्

उत्सवाः

  • अव्रङ्गज़ेबेन हिन्दुक-प्रलोभनम् #३३७, गदा-बेग-मारणम् #३५२, जाट-राजारामो हतः #३३४, तिरुक्कुऱिप्पुत् तॊण्ड नायऩार् (१८) गुरुपूजै, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, ९८-प्राणकोट-हत्या #२४
९८-प्राणकोट-हत्या #२४

Event occured on 1998-04-17 (gregorian).

26 Hindus in the villages of Prankote and Dakikote were butchered (“no bullets fired”) by kAshmIri muslim terrorists belonging to Hizbul Mujahideen (‘Party of Holy Fighters’). The massacre forced migration of nearly 1,000 people to Reasi, Pouni Thanpal, Chasana and other towns of the district.

In April 2008, the alleged mastermind Abdul Haque alias Jahangir, was shot dead.

Details
अव्रङ्गज़ेबेन हिन्दुक-प्रलोभनम् #३३७

Event occured on 1685-04-17 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day Awrangzeb instituted rewards for Hindus who become Muslims.

Akhbar of Aurangzeb’s court dated 12 Jamadilawwal 1096 Hijri Julus 28. CE. 7 April 1685

The Emperor ordered the Jumdatulmulk that an order be written to the officers of various provinces, that those hindus who embrace Islam should be given money from the local treasury. Four rupees per man and 2 rupees per woman who converts. Those who embrace Islam as per their own wish should not be paid anything.

Original: ब जुमदत उल मुल्क फर्मुदन्द हसबूलहूकूम ब फौजदारान व दिवानीयाने मुमालिक महरुसे बे निविसद के आन चे मर्दूमे हिंदू दर इन जा मुसलमान मी शवन्द सर ई मर्द चहार रुपयाह व औरत दो रुपयाह अझ खजाने आन जा बतरिक इनाम मुक्रर अस्त. चुनांचे आन्हा ब राये दीन ए इस्लाम खुद मुसलमान मी शवन्द अझ आयन्दा मुबलघ हाई मकूफ नुमायन्द

Details
गदा-बेग-मारणम् #३५२

Event occured on 1670-04-17 (gregorian). Julian date was converted to Gregorian in this reckoning.

News came from Malwa that Wazir Khan had sent Gada Beg, a slave, with 400 troopers, to destroy all temples around Ujjain. A Rawat of the place resisted and slew Gada Beg with 121 of his men.

Details
जाट-राजारामो हतः #३३४

Event occured on 1688-04-17 (gregorian). Julian date was converted to Gregorian in this reckoning.

Rajaram Jat died in a battle near Bijal at the hands of a Mughal musketeer.

Earlier that year, Rajaram made his 2nd attempt at the tomb of Akbar in Agra. The Jats took away the precious stones of the building, took away carpets, gold & silver vessels, lamps, etc. & damaged the building. Akbar’s bones were dragged out & thrown in the fire and burnt!

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
तिरुक्कुऱिप्पुत् तॊण्ड नायऩार् (१८) गुरुपूजै

Observed on Svātī nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2022-04-18

चैत्रः-01-17 , तुला-विशाखा🌛🌌 , मेषः-अश्विनी-01-05🌞🌌 , मधुः-01-29🌞🪐 , सोमः

  • Indian civil date: 1944-01-28, Islamic: 1443-09-16 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►19:24; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — विशाखा►27:37*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सिद्धिः►20:21; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►08:44; गरः►19:24; वणिजः►30:02*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (55.78° → 56.00°), बुधः (-15.53° → -16.32°), शुक्रः (44.46° → 44.33°), शनैश्चरः (64.53° → 65.44°), गुरुः (32.78° → 33.54°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:19🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—07:10; चन्द्रोदयः—20:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:41; साङ्गवः—09:14-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:08-01:28

  • राहुकालः—07:41-09:14; यमघण्टः—10:46-12:19; गुलिककालः—13:51-15:24

  • शूलम्—प्राची (►09:26); परिहारः–दधि

उत्सवाः

  • अव्रङ्गज़ेबो हिन्दुकशालानाशम् आदिशत् #३५३, काञ्ची ६० जगद्गुरु श्री-अद्वैतात्मप्रकाशेन्द्र सरस्वती आराधना #३१९, तात्या-सेनानी हतः #१६३, प्रोक्लस्-मृत्युः #१५३७, मूलराज-विद्रोहः #१७४, शिवराजेन हम्बीररावं सेनाधिपं चकार #३४८
अव्रङ्गज़ेबो हिन्दुकशालानाशम् आदिशत् #३५३

Event occured on 1669-04-18 (gregorian). Julian date was converted to Gregorian in this reckoning.

Shortly after the death of Mirza Raja Jai Singh of Amber, on this day, Awrangzeb issued issued a general order, for the demolition of temples and established schools of the Hindus throughout the empire and banning public worship. Soon after this the great Temple of Keshava Rai was destroyed (Jan.-Feb. 1670) and in its place a lofty mosque was erected. The idols, the author of Maasir-i-Alamgiri informs, were carried to Agra and buried under the steps of the mosque built by Begum Sahiba in order to be continually trodden upon, and the name of Mathura was changed to Islamabad.

Translation of the order

The Lord Cherisher of the Faith learnt that in the provinces of Tatta, Multan and especially at Benares, the Brahman misbelievers used to teach their false books in their established schools, and that admirers and students both Hindu and Muslim used to come from great distances to these misguided men in order to acquire this vile learning. His Majesty, eager to establish Islam, issued orders to the governors of all the provinces to demolish the schools and temples of the infidels and with the utmost urgency put down the teaching and the public practice of the religion of these misbelievers.

Order issued on 8th April 1669 (Date converted to CE for convenience, Hijri Date 17 zilqad 1079 Hijri)

Original

ब-अर्ज ए ख़ुदावंद ए दीन परवर रसीद कि दर सूबा ए थत्ता व मुल्तान ख़ुसूस बनारस ब्राहमनान ए बतालत निशान दर मदारिस ए मुक़र्रर ब-तदरीस ए किताब ए बताला इष्तिघाल दारंद व रघिबान व तालिबान अज़ हुनुद व मुसलमान मसाफताये बैदा तय नमुदा. जिहत ए तहसील ए उलुम ए शूम नज्द ए आन जमआते गुमराह मी आयंद. अहकामे इस्लाम निज़ाम ब-नाज़िमाने कुल सुबाजात सादर शुद कि मदारिस. व मुआबिद ए बैदीनान दस्तख्वाश ए इन्हिदाम साज़न्द व ब-ताकीद ए अकयाद तौर ए दर्स व तदरीस व रस्म ए शुयु ए मज़हब ए कुफ़र आययनान बरअन्दाज़न्द.

Details
काञ्ची ६० जगद्गुरु श्री-अद्वैतात्मप्रकाशेन्द्र सरस्वती आराधना #३१९

Observed on Kr̥ṣṇa-Dvitīyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4805 (Kali era).

Then, son of Paraśurāma on the banks of river Vaśiṣṭha, well-versed in scriptures, touring all around bore the burden (or preceptor) on him. This sage by name Govinda with the appellation Ātmaprakāśendra carried out the responsibilities of preceptor for twelve years. He attained siddhi on the second day of Kṛṣṇapakṣa in the month Caitra of the year Svabhānu. This preceptor remained in Shahajipuram for a long period hailed as Govindajagadguru by Śrīdhara Veṅkateśa and other learned men.

अथ वसिष्ठनदीतटसम्भवः परशुरामसुतः श्रुतिपण्डितः।
अचकलद् गुरुराजधुरां गुरोर्वचनतो रचयन् परितोऽटनम्॥
आत्मप्रकाशेन्द्रसमाख्ययाऽसावाचार्यकं द्वादशवर्षम् आर्च्छत्।
गोविन्दनामा नियतः स्वभानुचैत्रद्वितीयानिशि सिद्धिमापत्॥१४॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details
मूलराज-विद्रोहः #१७४

Event occured on 1848-04-18 (gregorian).

Mulraj Chopra, the khatri divAn at multAn loyal to raNajIt singh and family, rebelled against the British on this day.

The revolt was started by a soldier from mUlarAja’s family attacking and wounding two British officers who’d come to take over.

The poet Hakim Chand recites: Then the mother of Mulraj spoke to him reminding him of the Sikh Gurus and martyrs: ‘I will kill myself leaving a curse on your head. Either lead your men to death or get out of my sight; (and) I shall undertake the Khalsa army and go to the battle …’. She tied a bracelet on his wrist and sent him to the battle. Next morning, the mob hacked the two British officers to death. Mulraj presented Vans Agnew’s head to Vitesh Sharma and told him to take it back to Currie at Lahore.

Aftermath: The British chief Currie sent a big detachment of the khalsa under Sher Singh Attariwalla to help the Bengal army in beseiging Multan. However, Sher Singh rebelled as well on Sep 14! However, Sher Singh moved away to fight separately. Mulraj was however defeated by 22nd January. This freed up more artillery for the Birish to use during the decisive Battle of Gujarat.

Details
प्रोक्लस्-मृत्युः #१५३७

Event occured on 0485-04-18 (gregorian). Julian date was converted to Gregorian in this reckoning.

The yavana polytheist sage died in Athens on this date in 485 CE. Proclus died aged 73, and was buried near Mount Lycabettus in a tomb. It is reported that he was writing 700 lines each day.

He had a great devotion to the goddess Athena, who he believed guided him at key moments in his life. Marinus reports that when Christians removed the statue of the goddess from the Parthenon, a beautiful woman appeared to Proclus in a dream and announced that the “Athenian Lady” wished to stay at his home.

Details
शिवराजेन हम्बीररावं सेनाधिपं चकार #३४८

Event occured on 1674-04-18 (gregorian). Julian date was converted to Gregorian in this reckoning.

Chhatrapati Shivaji inspected his army at Chiplun. A new commander-in-chief had been identified. His name was Hansaji Mohite. But that day Shivaji titled him Sarnobat (Chief of Army) Hambirrao & history will remember him by that name: Hambirrao father of Tara Bai

Details
तात्या-सेनानी हतः #१६३

Event occured on 1859-04-18 (gregorian).

Ramachandra Panduranga Yawalkar, Aka Tantia Tope, general of the last peshvA nAnA saheb, victor of many battles, killed by the British after being surrendered to them by mAn singh.

Details

2022-04-19

चैत्रः-01-18 , वृश्चिकः-अनूराधा🌛🌌 , मेषः-अश्विनी-01-06🌞🌌 , मधुः-01-30🌞🪐 , मङ्गलः

  • Indian civil date: 1944-01-29, Islamic: 1443-09-17 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►16:39; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अनूराधा►25:37*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — व्यतीपातः►16:59; वरीयान्►
  • २|🌛-🌞|करणम् — विष्टिः►16:39; बवः►27:15*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.32° → -17.05°), शुक्रः (44.33° → 44.19°), मङ्गलः (56.00° → 56.22°), गुरुः (33.54° → 34.29°), शनैश्चरः (65.44° → 66.34°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—08:03; चन्द्रोदयः—21:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:41; साङ्गवः—09:13-10:46; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—15:24-16:56; यमघण्टः—09:13-10:46; गुलिककालः—12:18-13:51

  • शूलम्—उदीची (►11:04); परिहारः–क्षीरम्

उत्सवाः

  • अङ्गारकी विकट-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, व्यतीपात-श्राद्धम्, सुखा-अङ्गारक-चतुर्थी
अङ्गारकी विकट-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vikaṭa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

Details

When caturthI occurs on a Tuesday, it is known as aGgArakI and is even more sacred.

सुखा-अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. When it occurs in śuklapakṣa, it is called sukhā. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

सुमन्तुरुवाच—
सुखावहा च सुसुखा सौभाग्यकरणी परम्॥११॥
चतुर्थी कुरुशार्दूल रूपसौभाग्यदा शुभा।
सुखाव्रतं महापुण्यं रूपदं भाग्यदं तथा॥१२॥
सुसूक्ष्मं सुकरं धन्यमिह पुण्यसुखावहम्।
परत्र फलदं वीर दिव्यरूपप्रदायकम्॥१३॥
हसितं ललितं चोक्तं चेष्टितं च सुखावहम्।
सविलासभुजक्षेपश्चङ्क्रमश्चेष्टितं शुभम्॥१४॥
सुखाव्रतेन सर्वेषां सुखं कुरुकुलोद्वह।
कृत्येन पूजिते चेशे विघ्नेशे शिवयोः सुते॥१५॥
यदा शुक्लचतुर्थ्यां तु वारो भौमस्या वै भवेत्।
तदा सा सुखदा ज्ञेया चतुर्थी वै सुखेति च॥१६॥
पुरा मैथुनमाश्रित्य स्थिताभ्यां तु हिमाचले।
भीमोमाभ्यां महाबाहो रक्तबिन्दुश्च्युतः क्षितौ॥१७॥
मेदिन्यां स प्रयत्नेन सुखेन विधृतोऽनया।
जातोस्याः स कुजो वीर रक्तो रक्तसमुद्भवः॥१८॥
ममाङ्गतो यथोद्पन्नस्तस्मादङ्गारको ह्ययम्।
अङ्गदोङ्गोपकारश्च अङ्गानां तु प्रदो नृणाम्॥१९॥
सौभाग्यादिकरो यस्मात्तस्मादङ्गारको मतः।
भक्त्या चतुर्थ्यां नक्तेन यो वै श्रद्धासमन्वितः॥२०॥
उपवत्स्यति ना राजन्नारी वा नान्यमानसा।
पूजयेच्च कुजं भक्त्या रक्तपुष्पविलेपनैः॥२१॥
गणेशं प्रथमं भक्त्या योऽर्चयेच्छ्रद्धयान्वितः।
यस्य तुष्टः प्रयच्छेत्स सौभाग्यं रूपसम्पदम्॥२२॥
पूर्वं च कृतसङ्कल्पः स्नानं कृत्वा यथाविधि।
गृहीत्वा मृत्तिकां वन्देन्मन्त्रेणानेन भारत॥२३॥
इह त्वं वन्दिता पूर्वं कृष्णेनोद्धरता किल।
तस्मान्मे दह पाप्मानं यन्मया पूर्वसञ्चितम्॥२४॥
इमं मन्त्रं पठन्वीर आदित्याय प्रदर्शयेत्।
आदित्यरश्मिसम्पूतां गङ्गाजलकणोक्षिताम्॥२५॥
दत्त्वा मृदं शिरसि तां सर्वाङ्गेषु च योजयेत्।
ततः स्नानं प्रकुर्वीत मन्त्रयेत जलं पुनः॥२६॥
त्वमापो योनिः सर्वेषां दैत्यदानवद्यौकसाम्।
स्वेदाण्डजोद्भिदां चैव रसानां पतये नमः॥२७॥
स्नातोऽहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च।
तडागेषु च सर्वेषु मानसादिसरःसु च॥२८॥
नदीषु देवखातेषु सुतीर्थेषु ह्रदेषु वै।
ध्यायन् पठन्निमं मन्त्रं ततः स्नानं समाचरेत्॥२९॥
ततः स्नात्वा शुचिर्भूत्वा गृहमागत्य वै स्पृशेत्।
दूर्वाश्वत्थौ शमीं स्पृष्ट्वा गां च मन्त्रेण मन्त्रवित्॥३०॥
दूर्वा नमस्य मन्त्रेण शुचौ भूमौ समुत्थिताम्।
त्वं दूर्वेऽमृतनामासि सर्वदेवैस्तु वन्दिता॥३१॥
वन्दिता दह तत्सर्वं दुरितं यन्मया कृतम्॥३२॥
शमीमन्त्रं प्रवक्ष्यामि तन्निबोध महीपते।
पवित्राणां पवित्रां त्वं काश्यपी प्रथिता श्रुतौ।
शमी शमय मे पापं नूनं वेत्सि धराधरान्॥३३॥
अश्वत्थालम्भने वीर मन्त्रमेतं निबोध मे।
नेत्रस्पन्दादिजं दुःखं दुःस्वप्नं दुर्विचिन्तनम्।
शक्तानां च समुद्योगमश्वत्थ त्वं क्षमस्व मे॥३४॥
इमं मन्त्रं पठन्वीर कुर्याद्वै स्पर्शनं बुधः।
ततो देव्यै तु गां दद्याद्वीरं कृत्वा प्रदक्षिणाम्।
समालभ्य तु हस्तेन ततो मन्त्रमुदीरयेत्॥३५॥
सर्वदेवमयी देवि मुनिभिस्तु सुपूजिता।
तस्मात्स्पृशामि वन्दे त्वां वन्दिता पापहा भव॥३६॥
इमं मन्त्रं पठन्वीर भक्त्या श्रद्धासमन्वितः।
प्रदक्षिणं तु यः कुर्यादर्जुनं कुरुनन्दन।
प्रदक्षिणीकृता तेन पृथिवी स्यान्न संशयः॥३७॥
एवं मौनेन चाऽऽगत्य ततो वह्निगृहं व्रजेत्।
प्रक्षाल्य च मृदा पादावाचान्तोग्निगृहं विशेत्।
होमं तत्र प्रकुर्वीत एभिर्मन्त्रपदैर्वरैः॥३८॥
शर्वाय शर्वपुत्राय क्षोण्युत्सङ्गभवाय च।
कुजाय ललिताङ्गाय लोहिताङ्गाय वै तथा॥३९॥
ॐकारपूर्वकैर्मन्त्रैः स्वाहाकारसमन्वितैः।
अष्टोत्तरशतं वीर अर्धार्धमर्धमेव च॥४०॥
एतैर्मन्त्रपदैर्भक्त्या शक्त्या वा कामतो नृप।
खादिरैः सुसमिद्भिस्तु चाऽऽज्यदुग्धैर्यवैस्तिलैः॥४१॥
भक्ष्यैर्नानाविधैश्चान्यैः शक्त्या भक्त्या समन्वितः।
हुत्वाऽऽहुतीस्ततो वीर देवं संस्थापयेत्क्षितौ॥४२॥
सौवर्णं राजतं वाऽपि शक्त्या दारुमयं नृप।
देवदारुमयं वाऽपि श्रीखण्डचन्दनैरपि॥४३॥
ताम्रे पात्रे रौप्यमये चाऽऽज्यकुङ्कुमकेसरैः।
अन्यैर्वा लोहितैर्वाऽपि पुष्पैः पत्रैः फलैरपि।
रक्तैश्च विविधैर्वीर अथ वा शक्तितोऽर्चयेत्॥४४॥
वरद्विसृजते वित्तं वित्तवान्वीर भक्तितः ।
तावद्विवर्धते पुण्यं दातुं शतसहस्रिकम्॥४५॥
अन्ये ताम्रमये पात्रे वंशजे मृन्मयेऽपि वा।
पूजयन्ति नराः शक्त्या कृत्वा कुङ्कुमकेसरैः।
पुरुषाकृतिकृतं पात्र इमं मन्त्रैः समर्चयेत्॥४६॥
अग्रिर्मूर्धेति मन्त्रेण गन्धपुष्पादिभिस्तथा।
धूपैरभ्यर्च्य विधिवद्ब्राह्मणाय प्रदीयते॥४७॥
गुडौदनं घृतं क्षीरं गोधूमाञ्छालितण्डुलान्।
अवेक्ष्य शक्तिं दद्याद्वै दरिद्रो वित्तवांस्तथा॥४८॥
वित्तशाठ्यं न कर्तव्यं विद्यमाने धने नृप।
वित्तशाठ्यं हि कुर्वाणो नामुत्र फलभाग्भवेत्॥४९॥
शतानीक उवाच
अङ्गारकेण संयुक्ता चतुर्थी नक्तभोजनैः।
उपोष्या कतिमात्रा तु उताहो सकृदेव तु॥५०॥
सुमन्तुरुवाच
चतुर्थी सा चतुर्थी सा यदाङ्गारकसंयुता।
उपोष्या तत्र तत्रैव प्रदेयो विधिवद्गुडः॥५१॥
उपोष्य नक्तेन विभो चतस्रः कुजसंयुता।
चतुर्थ्यां च चतुर्थ्यां च विधानं शृणु यादृशम्॥५२॥
सौवर्णं तु कुजं कृत्वा सविनायकमादरात्।
दशसौवर्णिकं मुख्यं दशार्धमर्धमेव च॥५३॥
सौवर्णपात्रे रौप्ये वा भक्त्या ताम्रमयेऽपि वा।
विंशत्पलानि पात्राणि विंशत्यर्धपलानि वा॥५४॥
विंशत्कर्षाणि वा वीर विंशदर्धार्धमेव वा।
रौप्यसङ्ख्यं पलं कार्यं पलार्धमर्धमेव च॥५५॥
शक्त्या वित्तैश्च भक्त्या च पात्रे ताम्रमयेऽपि तु।
प्रतिष्ठाप्य ग्रहेशं वै वस्त्रैः सम्परिवेष्टितम्।
विविधैः साधकै रक्तैः पुष्पै रक्तैः समन्वितम्॥५६॥
ब्राह्मणाय सदा दद्याद्दक्षिणासहितं नृप।
वाचकाय महाबाहो गुणिने श्रेयसे नृप॥५७॥
इति ते कथिता पुण्या तिथीनामुत्तमा तिथिः।
यामुपोष्य नरो रूपं दिव्यमाप्नोति भारत॥५८॥
कान्त्यात्रेयसमं वीरं तेजसा रविसन्निभम्।
प्रभया रविकल्पं च समीरबलसंश्रितम्॥५९॥
ईदृग्रूपं समाप्येह याति भौमसदो नृप।
प्रसादाद्विघ्ननाथस्य तथा गणपतेर्नृप॥६०॥
पठतां शृण्वतां राजन्कुर्वतां च विशेषतः।
ब्रह्महत्यादिपापानि क्षीयन्ते नात्र संशयः।
ऋद्धिं वृद्धिं तथा लक्ष्मीं लभते नात्र संशयः॥।६१॥
—श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे सुखावहाङ्गारकचतुर्थीव्रतनिरूपणं नामैकत्रिंशोऽध्यायतः

Details
व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details

2022-04-20

चैत्रः-01-19 , वृश्चिकः-ज्येष्ठा🌛🌌 , मेषः-अश्विनी-01-07🌞🌌 , माधवः-02-01🌞🪐 , बुधः

  • Indian civil date: 1944-01-30, Islamic: 1443-09-18 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►13:53; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►23:40; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वरीयान्►13:36; परिघः►
  • २|🌛-🌞|करणम् — बालवः►13:53; कौलवः►24:32*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.19° → 44.05°), गुरुः (34.29° → 35.05°), शनैश्चरः (66.34° → 67.25°), मङ्गलः (56.22° → 56.44°), बुधः (-17.05° → -17.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—09:00; चन्द्रोदयः—22:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:40; साङ्गवः—09:13-10:46; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:46; साङ्गवः-मु॰2—09:25-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—12:18-13:51; यमघण्टः—07:40-09:13; गुलिककालः—10:46-12:18

  • शूलम्—उदीची (►12:43); परिहारः–क्षीरम्

उत्सवाः

  • (सायन) विष्णुपदी-पुण्यकालः, माधव-मासः, वराह-जयन्ती, सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
(सायन) विष्णुपदी-पुण्यकालः
  • 06:07→14:18

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
माधव-मासः
  • 07:54→

Beginning of mādhava-māsaḥ, marked by the transit of Sun into vr̥ṣabha-rāshī. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details
सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 06:07→12:18

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
वराह-जयन्ती

Observed on Kr̥ṣṇa-Pañcamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः।
यद्रोमगर्तेषु निलिल्युरद्धयस्तस्मै नमः कारणसूकराय ते॥३-१३-३५॥
—श्रीमद्भागवते महापुराणे तृतीयेस्कन्धे त्रयोदशेऽध्याये

चैत्रकृष्णे तु पञ्चम्यां जज्ञे नारायणः स्वयम्।
भुवं वराहरूपेण शृङ्गाभ्यामुदधेर्जलात्॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram

2022-04-21

चैत्रः-01-20 , धनुः-मूला🌛🌌 , मेषः-अश्विनी-01-08🌞🌌 , माधवः-02-02🌞🪐 , गुरुः

  • Indian civil date: 1944-02-01, Islamic: 1443-09-19 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►11:12; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — मूला►21:50; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — परिघः►10:18; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►11:12; गरः►21:56; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (67.25° → 68.16°), बुधः (-17.71° → -18.31°), मङ्गलः (56.44° → 56.66°), गुरुः (35.05° → 35.81°), शुक्रः (44.05° → 43.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—10:01; चन्द्रोदयः—23:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:40; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—13:51-15:24; यमघण्टः—06:07-07:40; गुलिककालः—09:12-10:45

  • शूलम्—दक्षिणा (►14:22); परिहारः–तैलम्

उत्सवाः

  • कुमारसिंहो विहस्तः #१६४
कुमारसिंहो विहस्तः #१६४

Event occured on 1858-04-21 (gregorian).

On this day, Kunwar Singh, masterfully deceiving the british forces, crossed gangA into bihAr. He had spread word that there are no boats and that he would cross the river with elephants at a different spot, even as he gathered boats at a differnt point. Douglas’ army caught up and began to shoot at their boat. One of the bullets shattered Singh’s left wrist. Singh felt that his hand had become useless and that there was the additional risk of infection due to the bullet-shot. He drew his sword and cut off his left hand near the elbow and offered it to the Ganges.

Details

2022-04-22

चैत्रः-01-21 , धनुः-पूर्वाषाढा🌛🌌 , मेषः-अश्विनी-01-09🌞🌌 , माधवः-02-03🌞🪐 , शुक्रः

  • Indian civil date: 1944-02-02, Islamic: 1443-09-20 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►08:42; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►20:13; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शिवः►07:09; सिद्धः►28:11*; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►08:42; विष्टिः►19:33; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (68.16° → 69.07°), गुरुः (35.81° → 36.56°), शुक्रः (43.91° → 43.76°), बुधः (-18.31° → -18.84°), मङ्गलः (56.66° → 56.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—11:03; चन्द्रोदयः—00:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:45; साङ्गवः-मु॰2—09:24-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—10:45-12:18; यमघण्टः—15:24-16:56; गुलिककालः—07:39-09:12

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्

उत्सवाः

  • अज्मेर-स्त्री-बल-भोज-वार्ता #३०, राजशाहि-हत्या #६०
अज्मेर-स्त्री-बल-भोज-वार्ता #३०

Event occured on 1992-04-22 (gregorian).

On this day, a local new paper of Ajmer, Dainik Navajyoti, broke the news about grooming and rape of several hundred (mostly Hindu) girls orchestrated by a gang of youth (main accused belonging to the khAdim family of the Islamic Ajmer DargAh, who also happened to be local leaders of Congress (I)). These (as well as subsequent events) were reminiscent of later infamous grooming of UK Kafirs by (mainly pAkistani) Muslim men in UK.

The scandal had come to police attention a year earlier - but they took scant action, blaming reticence of victims and possibility of hindu-muslim riots. Among those who eventually faced trial were Among those who face trial are Farooq Chishtee, president of the Ajmer Youth Congress, Nafis Chishtee and Anwar Chishtee, vice-president and joint secretary respectively of the city unit.

Context and events
  • Ajmer was ahead of time in modernity - and the reason was prestigious colleges like Mayo, Sophia and Savitri college.
  • It started with girls (1990) being lured by expensive gifts, (initially Farooq Chisti) bringing the girl-friend to a farmhouse, another boy taking intimate pictures, subsequent blackmail and rape, followed by pressure to lure another young girl and so on (eg. Rashmi → Sunita → Madhuri). This cascaded to hundreds of girls being raped.
  • There were 8-10 boys in the gang : Farooq, Nafees, Anwar, Puttan, Salim, Ishrat, Shamshusdin, Suhail etc.
  • A victim, Madhuri (pseudonym), had informed a police constable and a special branch officer in the first half of 1991. But she started getting threatening phone calls. When trying to recover the photographs, an accused even sauntered up in front of the police and said “they’ve played this game before”; the photos were not returned. She eventually moved to a different city.
  • Influencial lechers, including policement and businessmen got wind of it, and the grooming rape operation expanded and shifted to a famous Ajmer club.
  • Eventually, 6 girl students committed suicide by hanging. Later still, one burned herself to death in a major street.
  • Photo copies were sent by a shocked neighbor of the reel developer to VHP and Dainik Navjyoti.
  • Finally, journalist Santosh Kumar Gupta and editor DB Choudhary of Dainik Navjyoti broke the story. 24 days later, they followed up by publishing pictures of local girls, which had been circulating. “Finally, we decided to go ahead because it was the only way to shake the administration and police out of their slumber.” said the editor. Other newspapers followed suit.
Aftermath
  • Ajmer erupted into bandhs and rallies. On 27 May, police invoked the National Security Act (NSA) to arrest 8 of the accused.
  • No girl came for FIR initially - but eventually a handful of the girls turned up. Ajmer Mahila Samooh, who tried to take up the victim’s cause, withdrew after receiving threats.
  • 18 persons were accused by the police. Few of them were: Farooq Chisti, Salim, Mojiulla, Ishart Ali, Anwar, Shamsudin (Maradona), Nafees Chisti, Suhail, Purshottam (photo reel developer), Mahesh Ludhani (Owner of Photo color lab), Harish tulani. 15 were nabbed.
  • Ajmer, and its top schools fell into disrepute. People used to enquiry at newspaper office - humari ladki ki bhi photo hai kya? “No one wanted to marry girls from Ajmer.” said Gupta.
    • Boarding facilities of Savitri School and Sophia School have remained shut down.
  • Eventually, on the order of CM, police raided on all video parlors and confiscated many video cassettes and pictures.
  • A journalist madan singh, running “Lehro ki barkha” tabloid, published more pics. He even allegedly tried to blackmail the girls. He fell out with powerful accomplices, named some politicians, and was assassinated with a shotgun and two pistols on 12th Sep 1992 (after attempts on his life had begun on Sep 4).
Trial
  • During trial, most of the girls who had come forward backed off. 2 remained. In 1998, Sessions Judge of Ajmer found all the accused guilty and sentenced them to life imprisonment. In 2001, High court acquitted Parvez Ansari, Mahesh Ludhani, Kailash Soni and Harish Tolani of all the charges levelled against them. Also reduced the sentence of 4 out of 8 accused from life imprisonment to 10 years. HC kept life imprisonment only for 4 accused Puttan, Ishrat, Anwar and Shamshuddin (Meradona). The main accused and mastermind Farooq Chisti supposedly “lost his mental balance” and trial against him was put on hold. He was later tried in 2007, given a punishment of 10 years imprisonment, and later in 2013 acquitted since he’d spent a “long time” in jail.
  • In 2003, Supreme court reduced the sentence of remaining 4 accused who got life imprisonment to 10 years. So the final judgement was 10 years imprisonment to 8 accused.
  • Nafis Chishty, also wanted for drug peddling, was nabbed wearing a burqa in 2003. Iqbal Bhat, evaded arrest until 2005. Salim Chisti (rapes started in his farm house) was caught in 2012.
  • Suhail Ghani Chishty was caught in 2018.
  • Those who completed their 10 year term are still living a luxurious life in Ajmer. As of 2022, Nafis Chishty, Iqbal Bhat, Saleem Chishty, Sayed Jamir Hussain, Naseem aka Tarzan, and Suhail Ghani — were undergoing trial in POCSO court, but they were all out on bail. Santosh Gupta said: “Nafis and Farooq Chishty are leading a privileged life in Ajmer and are frequent visitors to Dargah Sharif, where some of the faithful still ritualistically kiss their hands”.
  • The two witnesses, who have had to come to court for 30 years, suffered the most - one of them suffered a breakdown in court in late 2021. In 2005, witness “Krishnabala” disappeared. Another became pregnant, was raped again, became pregnant again (the born died), was trheatened on the streets, before withdrawing.
Details
राजशाहि-हत्या #६०

Event occured on 1962-04-22 (gregorian).

Bangla muslim mobs attacked Hindus, motivated in part by Islamic Republic of Pakistan Army and government propaganda (including false stories about anti-muslim violence in India). An estimated 300 non-Muslims were killed in Rajshahi district alone. Around 11k Santhals and Rajbanshis migrated to India.

The intervention of the Indian Assistant High Commission resulted in the troops being called and the massacre was stopped.

Details

2022-04-23

चैत्रः-01-22 , मकरः-उत्तराषाढा🌛🌌 , मेषः-अश्विनी-01-10🌞🌌 , माधवः-02-04🌞🪐 , शनिः

  • Indian civil date: 1944-02-03, Islamic: 1443-09-21 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►06:27; कृष्ण-अष्टमी►28:30*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►18:52; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — साध्यः►25:28*; शुभः►
  • २|🌛-🌞|करणम् — बवः►06:27; बालवः►17:26; कौलवः►28:30*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (56.88° → 57.10°), बुधः (-18.84° → -19.30°), गुरुः (36.56° → 37.32°), शुक्रः (43.76° → 43.62°), शनैश्चरः (69.07° → 69.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—12:04; चन्द्रोदयः—01:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:24-10:14; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—09:12-10:45; यमघण्टः—13:51-15:24; गुलिककालः—06:06-07:39

  • शूलम्—प्राची (►09:24); परिहारः–दधि

उत्सवाः

  • काञ्ची ५६ जगद्गुरु श्री-सर्वज्ञ सदाशिव बोधेन्द्र सरस्वती आराधना #४८४, कुमारसिंहो जगदीशपुरं जयति #१६४, जाठिभाङ्गा-हत्या #५१, तुघ्रलखान-पलायनम् #७७८, नटराजर् चित्तिरै ओणम् महाभिषेकम्, पञ्च-पर्व-पूजा (अष्टमी), बालाजी-विश्वनाथो मृतः #३०२
बालाजी-विश्वनाथो मृतः #३०२

Event occured on 1720-04-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

great peshva bAlAjI vishvanAth died.

Details
जाठिभाङ्गा-हत्या #५१

Event occured on 1971-04-23 (gregorian).

Over 3k Bengali and Rajbanshi Hindu males trying to run away to India were stopped and killed by Islamic Republic of Pakistan Army in collaboration with razAkar-s (volunteers) including members of Jamaat-e-Islami and Muslim League.

Details
काञ्ची ५६ जगद्गुरु श्री-सर्वज्ञ सदाशिव बोधेन्द्र सरस्वती आराधना #४८४

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4640 (Kali era).

Then, the son of Cirutacikkadādhvari on the banks of river Uttarapinākinī, a devotee of Hari, the preceptor Bodheśvara, bearing the appellation Sadāśiva under the directions of preceptor Chandracūḍa, was Jagadguru for sixteen years adored by the King Pravīra Sethupati. The preceptor visited the sacred Sethu Rāmeśvara, having worshipped Lord Śiva for the welfare of the mankind reached eternal abode on Caitra Śukla Aṣṭamī in the year Vilambi. This preceptor is well-known as Sadāśiva Bodheśvara, author of Puṇyaślokamañjarī and attained siddhi in Rāmeśvaram.

अथोत्तरपिनाकिनीतटभवः स बोधेश्वरः
सुतश्चिरुतचिक्कणाध्वरिवरस्य भक्तो हरेः।
अभूत् किल जगद्गुरुर्नियमिचन्द्रचूडाज्ञया
सदाशिवपदावहश्चर(२६)समाः प्रवीरार्चितः॥१॥
स सेतुम् अधिजग्मिवान् अधिपवित्ररामेश्वरं
श्रितः पदम् अनश्वरं च प्रतिविलम्बिचैत्राष्टमि।
दधत्परमयुक्छिवं निजपदे प्रतिष्ठापितं
शिवाय बहुले नृणां सुबहुलाय पक्षे मुनिम्॥२॥
—पुण्यश्लोकमञ्जरी

Details
कुमारसिंहो जगदीशपुरं जयति #१६४

Event occured on 1858-04-23 (gregorian).

Kunwar Singh, aged 80 and one-handed (having cut off and offered his wounded hand to gangA devI in an earlier battle a few days earlier), utterly routed Captain le Grand’s forces (with 2 howitzers) with his little army of about two thousand men - dispirited and badly armed. Le Grand used his guns and an infantry charge into the jungle to no avail. On 22 and 23 April, being injured he fought bravely against the British Army and with the help of his army drove away the British Army, brought down the Union Jack from Jagdispur Fort and hoisted his flag.

On 26 April 1858 he died in his village. The mantle of the old chief now fell on his brother Amar Singh II who, despite heavy odds, continued the struggle and for a considerable time, running a parallel government in the district of Shahabad. In October 1859, Amar Singh II joined the rebel leaders in the Nepal Terai.

Details
नटराजर् चित्तिरै ओणम् महाभिषेकम्

Observed on Śravaṇaḥ nakshatra of Mēṣaḥ (sidereal solar) month (Pradōṣaḥ/paraviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
तुघ्रलखान-पलायनम् #७७८

Event occured on 1244-04-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

Small commando units (one of them 100 infantry and 50 cavalry) of Odisha’s Eastern Ganga Dynasty king Gajapati Narasimhadeva-I, pounced on a big Mamluk force under Tughril Khan (fooled into complacency by a faux retreat) near Katasin/Contai fort (near South Bengal). The Gajapati’s army then chased them all the way out of South Bengal (all the way beyond lakhnor fort, 70 miles away).

####### Context Narasimhadeva had laid a siege on Lakhanuti(Bengal) for the first time in Nov 1243. This shocked the Mamluk Governor Tughril Tughan Khan, who had to gather his forces and gave the clarion of Islamic jihAd against the Gajapati. The Ganga army hd to retreat till Katasin(Contai) of South West Bengal. The Mamluk army was overjoyed as they had apparently forced the Eastern Ganga army to withdraw, and camped near the Katasin fort. They weren’t aware that it was a fake retreat. The Mamluks weren’t alert and were infact quite excited on seeing the war elephants left behind for free.

Details

2022-04-24

चैत्रः-01-24 , मकरः-श्रवणः🌛🌌 , मेषः-अश्विनी-01-11🌞🌌 , माधवः-02-05🌞🪐 , भानुः

  • Indian civil date: 1944-02-04, Islamic: 1443-09-22 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►26:53*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►17:51; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुभः►23:01; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलः►15:38; गरः►26:53*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (37.32° → 38.08°), मङ्गलः (57.10° → 57.32°), शुक्रः (43.62° → 43.47°), बुधः (-19.30° → -19.69°), शनैश्चरः (69.97° → 70.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—13:03; चन्द्रोदयः—01:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—16:57-18:30; यमघण्टः—12:17-13:50; गुलिककालः—15:24-16:57

  • शूलम्—प्रतीची (►11:03); परिहारः–गुडम्

उत्सवाः

  • आङ्ग्लैः कोडगुग्रहणम् #१८८, श्रवण-व्रतम्, सायन-वैधृतिः
आङ्ग्लैः कोडगुग्रहणम् #१८८

Event occured on 1834-04-24 (gregorian).

chikka-vIra-rAjendra (allegedly tyrranical) was deposed and exiled by the British; his kingdom was annexed into British India. He lived 14 years in exile; one of his daughters married jung bahAdur rANa, while another, gauramma (then aged 11 years), adopted to be taken care by Queen Victoria was converted to Christianity and married to some old colnel.

Details
सायन-वैधृतिः
  • 09:33→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details

2022-04-25

चैत्रः-01-25 , कुम्भः-श्रविष्ठा🌛🌌 , मेषः-अश्विनी-01-12🌞🌌 , माधवः-02-06🌞🪐 , सोमः

  • Indian civil date: 1944-02-05, Islamic: 1443-09-23 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►25:38*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►17:11; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुक्लः►20:52; ब्रह्म►
  • २|🌛-🌞|करणम् — वणिजः►14:12; विष्टिः►25:38*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.47° → 43.31°), मङ्गलः (57.32° → 57.54°), शनैश्चरः (70.88° → 71.80°), गुरुः (38.08° → 38.84°), बुधः (-19.69° → -19.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—13:59; चन्द्रोदयः—02:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:08-01:26

  • राहुकालः—07:38-09:11; यमघण्टः—10:44-12:17; गुलिककालः—13:50-15:23

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • प्राणहिता-आदि-पुष्कर-समापनम्, सायन-वैधृतिः
प्राणहिता-आदि-पुष्कर-समापनम्

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to mīna rāśī, puṣkararāja resides in prāṇahitā river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details
सायन-वैधृतिः
  • →07:13

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-04-26

चैत्रः-01-26 , कुम्भः-शतभिषक्🌛🌌 , मेषः-अश्विनी-01-13🌞🌌 , माधवः-02-07🌞🪐 , मङ्गलः

  • Indian civil date: 1944-02-06, Islamic: 1443-09-24 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►24:48*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►16:55; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ब्रह्म►19:02; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►13:10; बालवः►24:48*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.31° → 43.16°), बुधः (-19.99° → -20.22°), गुरुः (38.84° → 39.60°), शनैश्चरः (71.80° → 72.71°), मङ्गलः (57.54° → 57.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—14:53; चन्द्रोदयः—03:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:07-01:26

  • राहुकालः—15:23-16:57; यमघण्टः—09:11-10:44; गुलिककालः—12:17-13:50

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्

उत्सवाः

  • तिरुनावुक्करछ नायऩार् (२०) गुरुपूजै, प्रतापरावेन हुब्लि-ग्रहणम् #३४९, वल्लभाचार्य-जयन्ती #५४४, सर्व-वरूथिनी-एकादशी
प्रतापरावेन हुब्लि-ग्रहणम् #३४९

Event occured on 1673-04-26 (gregorian). Julian date was converted to Gregorian in this reckoning.

Prataprao General of shivAjI sacked Hubli, plundered the British East India Company’s house and escaped before Muzaffar Khan’s 4k cavalry arrived.

Details
सर्व-वरूथिनी-एकादशी

The Krishna-paksha Ekadashi of chaitra month is known as varūthinī-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
तिरुनावुक्करछ नायऩार् (२०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
वल्लभाचार्य-जयन्ती #५४४

Observed on Kr̥ṣṇa-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4580 (Kali era).

Details

2022-04-27

चैत्रः-01-27 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मेषः-अश्विनी-01-14🌞🌌 , माधवः-02-08🌞🪐 , बुधः

  • Indian civil date: 1944-02-07, Islamic: 1443-09-25 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:24*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►17:03; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►24:16*; अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — इन्द्रः►17:33; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►12:33; तैतिलः►24:24*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.16° → 43.00°), गुरुः (39.60° → 40.36°), बुधः (-20.22° → -20.37°), शनैश्चरः (72.71° → 73.62°), मङ्गलः (57.76° → 57.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—15:45; चन्द्रोदयः—04:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:37; साङ्गवः—09:10-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:43; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:18; मध्यरात्रिः—23:07-01:26

  • राहुकालः—12:17-13:50; यमघण्टः—07:37-09:10; गुलिककालः—10:44-12:17

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • हरिवासरः
हरिवासरः
  • →06:39

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

निवेदन-मन्त्रः (कात्यायनः)—
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

2022-04-28

चैत्रः-01-28 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मेषः-अपभरणी-01-15🌞🌌 , माधवः-02-09🌞🪐 , गुरुः

  • Indian civil date: 1944-02-08, Islamic: 1443-09-26 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►24:27*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►17:38; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वैधृतिः►16:25; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►12:22; वणिजः►24:27*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (40.36° → 41.12°), मङ्गलः (57.97° → 58.19°), बुधः (-20.37° → -20.43°), शनैश्चरः (73.62° → 74.53°), शुक्रः (43.00° → 42.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—16:35; चन्द्रोदयः—04:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:37; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:23-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—13:50-15:23; यमघण्टः—06:03-07:37; गुलिककालः—09:10-10:43

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्

उत्सवाः

  • देवी-पर्व-१, प्रदोष-व्रतम्, मत्स्य-जयन्ती, रमण-महर्षि-आराधना #७२, वैधृति-श्राद्धम्
देवी-पर्व-१

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Caitraḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
मत्स्य-जयन्ती

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Matsyavataram happened on this day. On this sacred day, upavāsa etc. gives anantapuṇyam.

सत्यव्रतोपदेशाय जिह्ममीनस्वरूपधृक्।
प्रलयाब्धिकृतावास गृहाणार्घ्यं नमोऽस्तु ते॥

प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः
श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा
दितिजमकथयद्यो ब्रह्म सत्यव्रतानां
तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि॥६१॥
—श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे चतुर्विंशोऽध्यायः

चैत्रे मास्यसिते पक्षे त्रयोदश्यां तिथौ विभुः।
उदभून्मत्स्यरूपेण रक्षार्थमवनेर्हरिः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram
प्रदोष-व्रतम्
  • 18:30→19:57

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
रमण-महर्षि-आराधना #७२

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Mēṣaḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5052 (Kali era).

Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details

2022-04-29

चैत्रः-01-29 , मीनः-रेवती🌛🌌 , मेषः-अपभरणी-01-16🌞🌌 , माधवः-02-10🌞🪐 , शुक्रः

  • Indian civil date: 1944-02-09, Islamic: 1443-09-27 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►24:58*; अमावास्या►
  • 🌌🌛नक्षत्रम् — रेवती►18:41; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — विष्कम्भः►15:40; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►12:39; शकुनिः►24:58*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (58.19° → 58.41°), बुधः (-20.43° → -20.42°), शनैश्चरः (74.53° → 75.45°), शुक्रः (42.84° → 42.68°), गुरुः (41.12° → 41.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—17:25; चन्द्रोदयः—05:28*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:36; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—10:43-12:17; यमघण्टः—15:24-16:57; गुलिककालः—07:36-09:10

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • गङ्गा-स्नानम्, पञ्च-पर्व-पूजा (चतुर्दशी), भृगुरेवती-योगः, मासशिवरात्रिः
भृगुरेवती-योगः

When Revati nakshatra falls on a Friday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
गङ्गा-स्नानम्

Observed on Kr̥ṣṇa-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

On the Krishna Chaturdashi of Chaitra month, whoever performs snāna in a Shiva Sannidhi, or especially in Ganga, they do not atttain prētatvam.

चैत्रकृष्णचतुर्दश्यां यः स्नायाच्छिवसन्निधौ।
न प्रेतत्वमवाप्नोति गङ्गायां च विशेषतः॥

Details
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2022-04-30

चैत्रः-01-30 , मेषः-अश्विनी🌛🌌 , मेषः-अपभरणी-01-17🌞🌌 , माधवः-02-11🌞🪐 , शनिः

  • Indian civil date: 1944-02-10, Islamic: 1443-09-28 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►25:58*; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — अश्विनी►20:11; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — प्रीतिः►15:16; आयुष्मान्►
  • २|🌛-🌞|करणम् — चतुष्पात्►13:24; नाग►25:58*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.42° → -20.31°), शनैश्चरः (75.45° → 76.37°), शुक्रः (42.68° → 42.52°), मङ्गलः (58.41° → 58.62°), गुरुः (41.88° → 42.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:17🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—18:15; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:36; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—09:10-10:43; यमघण्टः—13:50-15:24; गुलिककालः—06:03-07:36

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • काञ्ची ४७ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ३ आराधना #८५७, जमरूद-युद्धे हरिसिंहो मृतः #१८५, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, भार्गव-राम-पूजा, मरुराक्षसस्य सिद्दि-सौतस्य वधः #२८६, वह्नि-व्रतम्, सर्व-चैत्र-अमावास्या, २००६-डोडा-हत्या #१६
२००६-डोडा-हत्या #१६

Event occured on 2006-04-30 (gregorian).

In the first attack 22 unarmed Hindu villagers, mostly shepherds or their families, were lined up and gunned down by terrorists (allegedly belonging to Lashkar-e-Taiba [Army of the Pure]) in Thawa village in Kulhand area of Doda district. The victims included a 3-year-old girl.

The second attack in the neighbouring Lalon Galla village in Basantgarh area of Udhampur district, 35 Hindu shepherds were similarly slaughtered.

Details
भार्गव-राम-पूजा

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
जमरूद-युद्धे हरिसिंहो मृतः #१८५

Event occured on 1837-04-30 (gregorian).

On this day, Hari Singh Nalwa died defending the Jamrud garrisson against a superior afghAn force. Nalwa supposedly ordered his dead body to be hung outside the fort before he died, discouraging the Afghans from attacking, believing Nalwa was still alive. The Sikh garrison continued fighting until Sikh reinforcements arrived from Lahore and pushed the Afghans out.

Context

Towards the end of 1836, Sardar Hari Singh Nalwa attacked and captured the small, but very strategic, fortified Khyberi village of Jamrud, situated on the south-side of a range of mountains at the mouth of the Khyber Pass. In 1837, major portions of the Sikh Army was recalled to Lahore for the wedding of Kanwar Nau Nihal Singh, the grandson of Maharaja Ranjit Singh (supposed show of force to the British). Emir of Afghanistan, Dost Mohammad Khan, accompanied by five of his sons, rushed with his army to drive the Sikhs out of Peshawar.

Details
काञ्ची ४७ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ३ आराधना #८५७

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4267 (Kali era).

Śrīkaṇṭha, son of Śukadevaśharma on the banks of the river Kunḍī (Kunṭī) was a drāviḍa (a southerner), eloquent, wellversed in scriptures and courageous; having received the initiation into asceticism from the compassionate preceptor Bodhendra with the name Śrī Chandracūḍa, He held the responsibilities of preceptorship on earth by remaining in Kāṅci Maṭha. This preceptor surrounded by eminent scholarpoets Maṅka, Śrī Jayadeva, Kṛṣṇa, Suhala, carrying out digvijaya throughout the earth defeated in debate the exponent of Jainism Hemācārya, whose presence embellished the assembly of King Vidyālola Kumārapāla. This preceptor Śrī Chandracūḍa meditating on the mystic syllable that dispels grief/removes misery, adorning the seat (of preceptor) for sixty-eight years, became Videha by giving up the wondrous physical body on the New moon day in Caitra month of the year Pārthiva in the Kali era 4267. This renowned preceptor followed Śrī Jayadeva, Kṛṣṇamiśra, Suhala and others, adored by King Jayasimha and Kumārapāla, destroyed the arrogance of the Jaina exponent Hemācārya and attained the final beatitude at Aruṇācala.

श्रीकण्ठः शुकदेवशर्मतनयः कुण्डीनदीकूलभूर्वाग्मी वाङ्मयतत्त्वसङ्ग्रहपटुर्धृष्टो वटुर्द्राविडः।
बोधेन्द्रार्यकृपागृहीतनियमः श्रीचन्द्रचूडाख्यया तिष्ठन् काञ्चिमठे बभार स धुराम् आचार्यकीं भूतले॥९१॥
मङ्खश्रीजयदेवकृष्णसुहलप्रष्ठैर्महिष्ठैर्वृतो विद्वद्भिः परितः क्षितिं विरचयन् यात्रां विजैत्रां व्रती।
विद्यालोलकुमारपालनृपतेः संसत्समुत्तंसितं हेमाचार्यमपि व्यपाकृत गिरा वागष्टकव्याकृतम्॥९२॥
ध्यायंस्तारकम् आर्तिहारकम् असौ श्रीचन्द्रचूडाश्रमी
ज्वाला-भावविकार-दृग्-जलधिभिः (४२६७) काले कलौ कालिते।
आस्थायासनम् अष्टषष्टिशरदः श्रीपार्थिवे पार्थिवं
चैत्रे चित्रम् अपर्वपर्वणि जहद्देहं विदेहोऽभवत्॥९३॥
—पुण्यश्लोकमञ्जरी

Details
मरुराक्षसस्य सिद्दि-सौतस्य वधः #२८६

Event occured on 1736-04-30 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 19 April 1736 (julian) Chimaji Appa with Manaji Angre killed Siddi Saut in a battle at Kamarle in the Konkan. The Siddi had been cursed by BrahmendraSwami in 1726- ‘you will be utterly destroyed’, for attacking his Parshuram temple at Chiplun. Siddi Saut paid the price ten years later.

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
सर्व-चैत्र-अमावास्या

amāvāsyā of the chaitra month. On this day, who gives a pot filled with pānakam, he has indeed performed a hundred gayāśrāddham! He also gets the benefit of performing ṣaṇṇavatiśrāddham!

यो दद्याच्चैत्रदर्शे तु कुम्भं पूर्णं तु पानकैः।
गयाश्राद्धशतं तेन कृतमेव न संशयः॥५२॥
कस्तूरी कर्पुरोपेतं मल्लिकोशीरसंयुतम्।
कलशं पानकैः पूर्णं चैत्रदर्शे तु मानवः।
दद्यात्पितॄन्समुद्दिश्य स षण्णवतिदो भवेत्॥५३॥
– स्कन्दपुराणे द्वितीये वैष्णवखण्डे वैशाखमाहात्म्ये तृतीये अध्याये

Details
वह्नि-व्रतम्

Observed on Amāvāsyā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-05

2022-05-01

वैशाखः-02-01 , मेषः-अपभरणी🌛🌌 , मेषः-अपभरणी-01-18🌞🌌 , माधवः-02-12🌞🪐 , भानुः

  • Indian civil date: 1944-02-11, Islamic: 1443-09-29 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►27:25*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►22:09; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — आयुष्मान्►15:15; सौभाग्यः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►14:38; बवः►27:25*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.31° → -20.13°), शनैश्चरः (76.37° → 77.28°), शुक्रः (42.52° → 42.35°), गुरुः (42.65° → 43.41°), मङ्गलः (58.62° → 58.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—06:09; चन्द्रास्तमयः—19:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:36; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—16:57-18:31; यमघण्टः—12:16-13:50; गुलिककालः—15:24-16:57

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • चकि-प्रफुल्ल-वीरगतिः #११४, चिऱुत्तॊण्ड नायऩार् (३५) गुरुपूजै, दर्श-स्थालीपाकः, दर्शेष्टिः, पराशर-महर्षि-जयन्ती, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, वैशाख-मास-आरम्भः
चकि-प्रफुल्ल-वीरगतिः #११४

Event occured on 1908-05-01 (gregorian).

On this day, the 19 years old freedom fighter Prafulla Chaki shot himself in the mouth with his last bullet on being identified and cornered by inspector nandalAl Bandopadhyay.

Aftermath

His accompalice, 18 years old khudIrAm bAsu was hung. They inspired great admiration in Bengal and greater India.

The head of Chaki was severed by him to send to Calcutta for ID. The skull gathered dust in a Calcutta Police almirah well after 1947.

Context

khudIrAm and Prafulla Chaki had tried to assassinate the notorious British judge Douglas Kingsford - but their bomb ended up killing two British women instead.

Influences and early activities

Since school days, he became a revolutionary and enlisted with yugantar party. He loved horse riding and swimming. As an athlete, he was a renowned wrestler, lathikhalowar (stick-fighter).

Details
चिऱुत्तॊण्ड नायऩार् (३५) गुरुपूजै

Observed on Apabharaṇī nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पराशर-महर्षि-जयन्ती

Observed on Śukla-Prathamā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
वैशाख-मास-आरम्भः

Observed on Śukla-Prathamā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

vaiśākha-māsaḥ begins today — special for various dānam’s such as buttermilk, pānakam etc. Brings unlimited puṇyam!

वैशाखे मासियोदद्यात्तक्रंतापविनाशनम्॥४१॥
विद्यावान्धनवान्भूमौ जायते नात्र संशयः॥
न तक्रसदृशं दानं घर्मकालेषु विद्यते॥४२॥
तस्मात्तक्रं प्रदातव्यमध्वश्रांतद्विजातये॥
जंबीरसुरसोपेतं लसल्लवणमिश्रितम्॥४३॥
यस्तक्रमरुचिघ्नंतुदत्त्वामोक्षमवाप्नुयात्॥
यो दद्याद्दधिखंडंतुवैशाखेघर्मशांतये॥४४॥
तस्य पुण्यफलं वक्तुं नाहं शक्नोमि भूमिप॥
यो दद्यात्तंडुलान्दिव्यान्मधुसूदनवल्लभे॥४५॥
स लभेत्पूर्णमायुष्यं सर्वयज्ञफलं लभेत्॥
यो घृतं तेजसो रूपं गव्यं दद्याद्द्विजातये॥
सोऽश्वमेधफलं प्राप्य मोदते विष्णुमंदिरे॥४६॥
उर्वारुगुडसंमिश्रं वैशाखे मेषगे रवौ॥
सर्वपापविनिर्मुक्तः श्वेतद्वीपे वसेद्ध्रुवम्॥४७॥
यश्चेक्षुदंडं सायाह्ने दिवा तापोपशान्तये॥
ब्राह्मणायचयोदद्यात्तस्य पुण्यमनंतकम्॥४८॥
वैशाखे पानकं दत्त्वा सायाह्ने श्रमशान्तये॥
सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात्॥४९॥
सफलं पानकं मेषमासे सायं द्विजातये॥
दद्यात्तेन पितॄणांतुसुधापानंनसंशयः।५०॥
वैशाखे पानकं चूतसुपक्वफलसंयुतम्॥
तस्य सर्वाणि पापानि विनाशं यांति निश्चितम्॥५१॥
—स्कन्दपुराणे द्वितीये वैष्णवखण्डे वैशाखमाहात्म्ये तृतीये अध्याये

Details
  • References
    • Skanda Puranam
  • Edit config file
  • Tags: SpecialDays SpecialPeriodStart

2022-05-02

वैशाखः-02-02 , वृषभः-कृत्तिका🌛🌌 , मेषः-अपभरणी-01-19🌞🌌 , माधवः-02-13🌞🪐 , सोमः

  • Indian civil date: 1944-02-12, Islamic: 1443-09-30 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►29:19*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►24:32*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सौभाग्यः►15:34; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►16:19; कौलवः►29:19*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (58.84° → 59.06°), गुरुः (43.41° → 44.17°), शुक्रः (42.35° → 42.18°), शनैश्चरः (77.28° → 78.20°), बुधः (-20.13° → -19.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—06:53; चन्द्रास्तमयः—19:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:35; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—07:35-09:09; यमघण्टः—10:43-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्, चन्द्र-दर्शनम्, मरद-हत्या #२०, श्यामा-शास्त्री-जयन्ती #२६१
चन्द्र-दर्शनम्
  • 18:31→19:56

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
मरद-हत्या #२०

Event occured on 2002-05-02 (gregorian).

On 2 May 2003, in the early evening, eight Hindus were hacked to death by a Muslim mob on the Marad beach in Kerala after reeling in their catch for the day. One attacker, Mohammed Ashker, was hit by accident and was also killed. The attackers also threw bombs with the intention of inflicting more deaths, but the bombs did not explode.

Background

On 3 and 4 January 2002 at Marad, three Hindus and two Muslims were killed in a sudden breach of peace due to scuffles between two groups that began as a trivial altercation over drinking water at the public tap.

Aftermath

Later, police unearthed a huge cache of weapons including 17 bombs. The police commissioner, TK Vinod Kumar stated: “It was an operation carried out by a well-knit organization. It was a quick and sudden attack which was over in 10 minutes.”.

The judicial commission ( Justice Thomas) that probed the incident concluded that leaders of the Indian Union Muslim League were directly involved in both the conspiracy and execution of the massacre. Chief Minister A. K. Antony opposed any CBI probe into the massacre.

The courts on 27 December 2008 and 15 January 2009 sentenced 62 Muslims to life imprisonment for committing the massacre in 2009 – most of whom belonged to the Indian Union Muslim League, People’s Democratic Party, and National Development Front. 76 were acquitted for lack of evidence.

Details
श्यामा-शास्त्री-जयन्ती #२६१

Observed on Kr̥ttikā nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4863 (Kali era).

Details

2022-05-03

वैशाखः-02-03 , वृषभः-रोहिणी🌛🌌 , मेषः-अपभरणी-01-20🌞🌌 , माधवः-02-14🌞🪐 , मङ्गलः

  • Indian civil date: 1944-02-13, Islamic: 1443-10-01 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►27:16*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शोभनः►16:12; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►18:24; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (42.18° → 42.01°), शनैश्चरः (78.20° → 79.12°), मङ्गलः (59.06° → 59.27°), बुधः (-19.85° → -19.49°), गुरुः (44.17° → 44.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—07:38; चन्द्रास्तमयः—20:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:09-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—15:24-16:57; यमघण्टः—09:09-10:42; गुलिककालः—12:16-13:50

  • शूलम्—उदीची (►11:01); परिहारः–क्षीरम्

उत्सवाः

  • अक्षय्य-तृतीया, कृतयुगादिः, चन्दन-पूजा, देवी-पर्व-२, बलराम-जयन्ती, मङ्गैयर्क्करचियार् नायऩार् (५७) गुरुपूजै, राज-मातङ्गी-जयन्ती
अक्षय्य-तृतीया

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/paraviddha).

Daanam of Dadhyodanam, Vyanjanam, Chatram, Paduka, Udaka Kumbham, Mangos, Jackfruit; Lakshmi Narayana Pooja; Gauri Pooja;

अक्षय्यतृतीया वैशाखशुक्लतृतीयायां निर्णयामृते भविष्ये विष्णुपूजोक्ता—
वैशाखस्य तृतीयायां श्रीसमेतं जगद्गुरुम्।
नारायणं पूजयेत पुष्पधूपविलेपनैः।
तत्रैव विशेष:—
वैशाखे शुक्लपक्षे च तृतीयायां तथैव च।
गङ्गातोयैर्नरः स्नात्वा मुच्यते सर्वकिल्बिषैः।
तस्यां कार्यों यवै)मो यवैर्विष्णुं समर्चयेत्।
यवान्दद्याद्विजातिभ्यः प्रयतः प्राशयद्यवान्।
विष्णुधर्मोत्तरे—
यः पश्यति तृतीयायां कृष्णं चन्दनभूषितम्।
वैशाखस्य सिते पक्षे स यात्यच्युतमन्दिरम्।
तथा मदनरत्ने भविष्ये—
कृष्ण उवाच।
बहुनाऽत्र किमुक्तेन किं बह्वक्षरमालया।
वैशाखस्य सितामेकां तृतीयामक्षयां शृणु॥१॥
यस्यां स्नानं जपो होमः स्वाध्यायः पितृतर्पणम्।
दानं च क्रियते किञ्चित् तत्सर्वं स्यादिहाक्षयम्॥२॥
आदिः कृतयुगस्येयं युगादिस्तेन कथ्यते।
सर्वपापप्रशमनी सर्वसौख्यप्रदायिनी॥३॥
पुरा महोदये पार्थ वणिगासीत्स निर्धनः।
प्रियंवदः सत्यवृत्तिर्देवब्राह्मणपूजकः॥४॥
पुण्याख्यानैकचित्तोऽभूत्कुटुम्बव्याकुलोऽपि सन्।
तेन श्रुता वाच्यमाना तृतीया रोहिणीयुता॥५॥
यदा स्याब्रुधसंयुक्ता तदा सा सुमहाफला।
तस्यां यहीयते किंचिदक्षयं स्यात्तदेव हि॥६॥
इति श्रुत्वा स गङ्गायां संतयं पितृदेवताः।
गृहमागत्य करकान्सान्नानुदकसंयुतान्॥७॥
अन्नपूर्णान्वृहत्कुम्भाजलेन विमलेन च।
यवगोधूमचणकान्सक्तून्दध्योदनं तथा॥८॥
इक्षुक्षीरविकारांश्च सहिरण्यांश्च शक्तितः।
शुचिः शुद्धेन मनसा ब्राह्मणेभ्यो ददौ वणिक्॥९॥
भार्यया वार्यमाणोऽपि कुटुम्बासकचित्तया।
तावत्तस्थौ स्थिरे सत्त्वे मत्वा सर्व विनश्वरम्॥१०॥
धर्मासक्तमतिः पार्थे कालेन बहुना ततः।
जगाम पञ्चत्वमसौ वासुदेवमनुस्मरन्॥११॥
ततः स क्षत्रियो जातः कुशावत्यां युधिष्ठिर।
बभूव चाक्षया तस्य समृद्धिर्धर्मसंयुता॥१२॥
इयाज स महायज्ञैः समाप्तवरदक्षिणैः।
स ददौ गोहिरण्यादि दानान्यन्यान्यहर्निशम्॥१३॥
बुभुजे कामतो भोगान्दीनान्धान्पूरयद्धनैः।
तथाप्यक्षयमेवास्य क्षयं याति न तद्धनम्॥१४॥
श्रद्धापूर्वं तृतीयायां दत्तं च विभवं विना।
इत्येतत्ते समाख्यातं श्रूयतामत्र यो विधिः॥१५॥
तृतीयां च समासाद्य स्नात्वा संतर्प्य देवताः।
एकभक्तं तदा कुर्याद्वासुदेवं प्रपूजयेत्॥१६॥
उदकुम्भान्सकरकान्सान्नान्सर्वरसैः सह।
प्रैष्मिकं सर्वमेवात्र सस्यं दाने प्रशस्यते॥१७॥
छत्रोपानत्प्रदानं च गोभूकाश्वनवाससाम्।
यद्यदिष्टतमं चान्यत्तद्देयमविशङ्कया॥१८॥
एतत्ते सर्वमाख्यातं किमन्यच्छ्रोतुमिच्छसि।
अनाख्येयं न मे किञ्चिदस्ति स्वस्त्यस्तु तेऽनघ॥१९॥
अस्यां तिथौ क्षयमुपैति हुतं न दत्तं
तेनाक्षयेति कथिता मुनिभिस्तृतीया।
उद्दिश्य दैवतपितॄन्क्रियते मनुष्यैस्-
तच्चाक्षयं भवति भारत सर्वमेव॥२०॥

Details
बलराम-जयन्ती

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Jayanti of Balarama.

वैशाख शुक्लपक्षे तृतीयायां हलायुधः।
सङ्कर्षणो बलो जज्ञे रामः कृष्णाग्रजो हरिः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram LessCommonFestivals
चन्दन-पूजा

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/paraviddha).

यः करोति तृतीयायां कृष्णं चन्दन-भूषितम्।
वैशाखस्य सिते पक्षे स यात्यच्युतमंन्दिरम्॥

Details
देवी-पर्व-२

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
कृतयुगादिः

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Perform samudrasnānam and śrāddham.

Details
मङ्गैयर्क्करचियार् नायऩार् (५७) गुरुपूजै

Observed on Rōhiṇī nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
राज-मातङ्गी-जयन्ती

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Goddess Raja Matangi is 9th of the Dasha Maha Vidyas.

Details
  • References
    • Kielhorn (1897); Ashtanga Panchangam
  • Edit config file
  • Tags: Dashamahavidya LessCommonFestivals

2022-05-04

वैशाखः-02-03 , वृषभः-मृगशीर्षम्🌛🌌 , मेषः-अपभरणी-01-21🌞🌌 , माधवः-02-15🌞🪐 , बुधः

  • Indian civil date: 1944-02-14, Islamic: 1443-10-02 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►07:33; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — अतिगण्डः►17:03; सुकर्म►
  • २|🌛-🌞|करणम् — गरः►07:33; वणिजः►20:46; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (79.12° → 80.04°), बुधः (-19.49° → -19.05°), मङ्गलः (59.27° → 59.49°), गुरुः (44.94° → 45.70°), शुक्रः (42.01° → 41.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—08:25; चन्द्रास्तमयः—21:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—12:16-13:50; यमघण्टः—07:35-09:08; गुलिककालः—10:42-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • बगलामुखी-जयन्ती, शुक्ल-चतुर्थी-व्रतम्
बगलामुखी-जयन्ती

Observed on Śukla-Caturthī tithi of Vaiśākhaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Bagalamukhi is 8th of the Dasha Maha Vidyas.

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-05-05

वैशाखः-02-04 , मिथुनम्-मृगशीर्षम्🌛🌌 , मेषः-अपभरणी-01-22🌞🌌 , माधवः-02-16🌞🪐 , गुरुः

  • Indian civil date: 1944-02-15, Islamic: 1443-10-03 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►10:01; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►06:15; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सुकर्म►18:03; धृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►10:01; बवः►23:17; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (45.70° → 46.47°), बुधः (-19.05° → -18.51°), शुक्रः (41.84° → 41.67°), मङ्गलः (59.49° → 59.70°), शनैश्चरः (80.04° → 80.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—09:14; चन्द्रास्तमयः—22:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—13:50-15:24; यमघण्टः—06:00-07:34; गुलिककालः—09:08-10:42

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्

उत्सवाः

  • अग्निनक्षत्र-आरम्भः, जोध-पुर-मन्दिरावशेष-हरणम् #३४३, वार्ता-गौरी-व्रतम्
अग्निनक्षत्र-आरम्भः

The start of the period agninakṣatram, the transit of the Sun through kr̥ttikā asterism.

Details
जोध-पुर-मन्दिरावशेष-हरणम् #३४३

Event occured on 1679-05-05 (gregorian). Julian date was converted to Gregorian in this reckoning.

Khan-i-Jahan Bahadur returned from Jodhpur after demolishing its temples, and bringing with himself several cart-loads of idols. The Emperor ordered that the idols, which were mostly of gold, silver, brass, copper or stone and adorned with jewels, should be cast in the quadrangle of the Court and under the steps of the Jama Mosque for being trodden upon.

Details
वार्ता-गौरी-व्रतम्

Observed on Śukla-Caturthī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-05-06

वैशाखः-02-05 , मिथुनम्-आर्द्रा🌛🌌 , मेषः-अपभरणी-01-23🌞🌌 , माधवः-02-17🌞🪐 , शुक्रः

  • Indian civil date: 1944-02-16, Islamic: 1443-10-04 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►12:33; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►09:18; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — धृतिः►19:03; शूलः►
  • २|🌛-🌞|करणम् — बालवः►12:33; कौलवः►25:46*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (46.47° → 47.24°), शुक्रः (41.67° → 41.49°), शनैश्चरः (80.96° → 81.88°), बुधः (-18.51° → -17.89°), मङ्गलः (59.70° → 59.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—10:04; चन्द्रास्तमयः—23:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:25

  • राहुकालः—10:42-12:16; यमघण्टः—15:24-16:58; गुलिककालः—07:34-09:08

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ४० जगद्गुरु श्री-महादेवेन्द्र सरस्वती २ आराधना #११०८, रामानुज-जन्म-नक्षत्रम् #१००६, लावण्य-गौरी-व्रतम्, विऱऩ्मिण्ड नायऩार् (५) गुरुपूजै, शङ्कर-जयन्ती #२५३१, षष्ठी-व्रतम्, सर्प-पूजा, सूरदास-जयन्ती #५४५
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मान्नं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details
काञ्ची ४० जगद्गुरु श्री-महादेवेन्द्र सरस्वती २ आराधना #११०८

Observed on Śukla-Ṣaṣṭhī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4016 (Kali era).

Son of Kannayya of Karnataka, Śivarāmabhaṭṭa was placed in the Pīṭha by Saccidvilāsayati; resplendent like the Sun, He adorned the Pīṭha and merged in his effulgence on the sixth day of the bright fortnight of Vaiśākha in the year Bhava. This Ujjvala Mahādevendra remained in the Pīṭha for forty-two years and attained siddhi at Kāñci itself on the sixth day of Śuklapakṣa of Vaiśākha ,month in the year Bhava.

कर्णाटकण्णयसुतः शिवरामभट्टः सच्चिद्विलासयमिना सुहितः स्वपीठे।
अध्यास्य तं रवि(४२)समा भवराधशुद्धषष्ठीप्रदोषविरतौ विरतः स्वधाम्नि॥८३॥
—पुण्यश्लोकमञ्जरी

Details
लावण्य-गौरी-व्रतम्

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
रामानुज-जन्म-नक्षत्रम् #१००६

Observed on Ārdrā nakshatra of Mēṣaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4118 (Kali era).

Details
सूरदास-जयन्ती #५४५

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4579 (Kali era).

Details
सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vishnu’s boon to AdiSesha that humans will worship on this day

Details
विऱऩ्मिण्ड नायऩार् (५) गुरुपूजै

Observed on Ārdrā nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
शङ्कर-जयन्ती #२५३१

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Prātaḥ/paraviddha). The event occurred in 2593 (Kali era).

Nandana year

Details

2022-05-07

वैशाखः-02-06 , कर्कटः-पुनर्वसुः🌛🌌 , मेषः-अपभरणी-01-24🌞🌌 , माधवः-02-18🌞🪐 , शनिः

  • Indian civil date: 1944-02-17, Islamic: 1443-10-05 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►14:57; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►12:16; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शूलः►19:55; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►14:57; गरः►28:02*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (47.24° → 48.01°), मङ्गलः (59.92° → 60.13°), बुधः (-17.89° → -17.17°), शुक्रः (41.49° → 41.31°), शनैश्चरः (81.88° → 82.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—10:54; चन्द्रास्तमयः—23:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—09:08-10:42; यमघण्टः—13:50-15:24; गुलिककालः—06:00-07:34

  • शूलम्—प्राची (►09:20); परिहारः–दधि

उत्सवाः

  • रामानुज-जयन्ती #१००६, सायन-व्यतीपातः
रामानुज-जयन्ती #१००६

Observed on Śukla-Ṣaṣṭhī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4118 (Kali era).

Details
सायन-व्यतीपातः
  • 16:52→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-05-08

वैशाखः-02-07 , कर्कटः-पुष्यः🌛🌌 , मेषः-अपभरणी-01-25🌞🌌 , माधवः-02-19🌞🪐 , भानुः

  • Indian civil date: 1944-02-18, Islamic: 1443-10-06 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►17:00; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►14:56; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — गण्डः►20:30; वृद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►17:00; विष्टिः►29:51*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (41.31° → 41.13°), मङ्गलः (60.13° → 60.35°), बुधः (-17.17° → -16.38°), शनैश्चरः (82.80° → 83.73°), गुरुः (48.01° → 48.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—11:44; चन्द्रास्तमयः—00:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—16:58-18:32; यमघण्टः—12:16-13:50; गुलिककालः—15:24-16:58

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्

उत्सवाः

  • गङ्गा-सप्तमी, त्यागराज-जयन्ती #२५६, रविपुष्य-योगः, विजया-भानुसप्तमी, विद्यारण्य-स्वामि-जयन्ती, शर्करा-सप्तमी, सायन-व्यतीपातः, होल्करैः पेशावर-ग्रहणम् #२६४
गङ्गा-सप्तमी

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Ganga came out of Jahnu Maharshi and became Jahnavi; perform Parjanya Pooja

Details
होल्करैः पेशावर-ग्रहणम् #२६४

Event occured on 1758-05-08 (gregorian).

Tukoji Rao Holkar defeats the afghAn Durrani Empire at the Battle of Peshawar. He was left there by raghunAth rAv and malharrAv holkar.

Marathas remained in Punjab until Nov 1759.

Details
रविपुष्य-योगः
  • →14:56

When Pushya nakshatra falls on a Sunday, it is a special yōgaḥ.

Details
सायन-व्यतीपातः
  • →17:29

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
त्यागराज-जयन्ती #२५६

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4868 (Kali era).

कामक्रोधादिरहितं रामभक्तशिरोमणिम्।
त्यागराजगुरुं वन्दे सङ्गीताब्धिं कलानिधिम्॥

Details
  • References
    • Vaidikasri May 2017
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals
विद्यारण्य-स्वामि-जयन्ती

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
विजया-भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya. When śukla saptamī is present at sunrise, it is called vijayā.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
शर्करा-सप्तमी

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Worship Surya Bhagavan in a vessel (kumbha) filled with sugar, followed by dānam of the same.

शर्करासप्तमीं वक्ष्ये सर्वकल्मषनाशिनीम्।
माधवस्य सिते पक्षे सप्तम्यां श्रद्धयान्वितः॥
प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनः।
स्थण्डिले पद्ममालिख्य कुङ्कुमेन सकर्णिकम्॥
तस्मै नमः सवित्रेति पुष्पधूपं निवेदयेत्।
स्थापयेदव्रणं कुम्भं शर्करापात्रसंयुतम्॥
शुक्लवस्त्रेण संवेष्ट्य शुक्लमाल्यानुलेपनैः।
सहिरण्यं यथाशक्त्या मन्त्रेणानेन पूजयेत्॥
विश्वेदेवमयो यस्माद्वेदवादीति पठ्यते।
त्वमेवामृतसर्वस्वमतः पाहि सनातन॥
पञ्चगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ।
सौरसूक्तं जपंस्तिष्ठेत्पुराणश्रवणेन वा॥
अहोरात्रे गते पश्चादष्टम्यां कृतनित्यकः।
तत्सर्वं वेदविदुषे ब्राह्मणाय निवेदयेत्॥
भोजयेच्छक्तितो विप्रान् शर्कराघृतपायसैः।
भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः॥
अनेन विधिना सर्वं मासि मासि समाचरेत्।
वत्सरान्ते पुनर्दद्याद्ब्राह्मणाय समाहितः॥
शयनं वस्त्रसंवीतं शर्कराकलशान्वितम्।
सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा॥
दशभिर्वा त्रिभिर्वाऽपि निष्केणैकेन वा पुनः।
पद्मं स्वशक्तितो दयाद्वित्तशाठ्यविवर्जितः॥
अमृतं पिबतो वक्रात्सूर्यस्यामृतबिन्दवः।
निष्पेतुर्ये तदुत्पन्नाः शालिमुद्गयवादयः॥
शर्करा च परं तस्मादिक्षुसारोऽमृतोपमः।
इष्टा रवेस्ततः पुण्या शर्करा हव्यकव्ययोः॥
शर्करासप्तमी चैषा वाजिमेधफलप्रदा।
सर्वदुःखप्रशमनी सर्वसम्पत्तिदायिनी।
यः कुर्यात्परया भक्त्या स वै सम्पत्तिमाप्नुयात्॥

Details

2022-05-09

वैशाखः-02-08 , कर्कटः-आश्रेषा🌛🌌 , मेषः-अपभरणी-01-26🌞🌌 , माधवः-02-20🌞🪐 , सोमः

  • Indian civil date: 1944-02-19, Islamic: 1443-10-07 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►18:32; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►17:06; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वृद्धिः►20:40; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►18:32; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.38° → -15.49°), गुरुः (48.77° → 49.54°), मङ्गलः (60.35° → 60.56°), शनैश्चरः (83.73° → 84.65°), शुक्रः (41.13° → 40.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—12:34; चन्द्रास्तमयः—01:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—07:33-09:07; यमघण्टः—10:42-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची (►09:20); परिहारः–दधि

उत्सवाः

  • काञ्ची २६ जगद्गुरु श्री-प्रज्ञाघनेन्द्र सरस्वती आराधना #१४५९, बाजी-रावो मृतः #२८२
बाजी-रावो मृतः #२८२

Event occured on 1740-05-09 (gregorian). Julian date was converted to Gregorian in this reckoning.

vaishAkha s13, Raudra Sanvatsar, Saka era bAji rAv 1 dead.

Details
काञ्ची २६ जगद्गुरु श्री-प्रज्ञाघनेन्द्र सरस्वती आराधना #१४५९

Observed on Śukla-Aṣṭamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3665 (Kali era).

Śoṇagiri, son of Prabhākaraśarma, who lived on the banks of river Pinākinī, became Jagadguru Prajñāghana and attained blissful state on the night of the eighth day of the bright fortnight of the month of Vaiśāka in the year Subhānu/Svabhānu.

प्रभाकरस्यात्मभवः पिनाकिनीतटीभवः शोणगिरिर्जगद्गुरुः।
स्वभानुवैशाखसिताष्टमीनिशि प्रज्ञाघनः प्राप परं पदं मुदा॥५५॥
—पुण्यश्लोकमञ्जरी

Details

2022-05-10

वैशाखः-02-09 , सिंहः-मघा🌛🌌 , मेषः-अपभरणी-01-27🌞🌌 , माधवः-02-21🌞🪐 , मङ्गलः

  • Indian civil date: 1944-02-20, Islamic: 1443-10-08 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►19:25; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — मघा►18:38; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ध्रुवः►20:18; व्याघातः►
  • २|🌛-🌞|करणम् — बालवः►07:04; कौलवः►19:25; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (49.54° → 50.32°), बुधः (-15.49° → -14.52°), शनैश्चरः (84.65° → 85.58°), शुक्रः (40.95° → 40.76°), मङ्गलः (60.56° → 60.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:33🌇
  • 🌛चन्द्रोदयः—13:24; चन्द्रास्तमयः—02:03*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:33-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—15:24-16:58; यमघण्टः—09:07-10:41; गुलिककालः—12:16-13:50

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • पुरी गोवर्धन-मठ-प्रतिष्ठापन-जयन्ती #२५०७, वसिष्ठ-महर्षि-जयन्ती, वेङ्कटाचले पद्मावती-परिणयोत्सव-प्रारम्भः (गज-वाहनम्), सिंहाचलं-चन्दन-महोत्सवः, सीतानवमी
पुरी गोवर्धन-मठ-प्रतिष्ठापन-जयन्ती #२५०७

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 2617 (Kali era).

Adi Shankara founded Govardhan mutt, Puri in Nala year Padmapadacharya as first

Details
सीतानवमी

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
सिंहाचलं-चन्दन-महोत्सवः

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
वेङ्कटाचले पद्मावती-परिणयोत्सव-प्रारम्भः (गज-वाहनम्)

Sri Venkateshwara Swami mounts Gaja Vahana and Sri devi and Bhu Devi take to Palanquins and a procession is taken to Narayanagiri garden where the marriage festivities take place on a grand scale.

Details
वसिष्ठ-महर्षि-जयन्ती

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-05-11

वैशाखः-02-10 , सिंहः-पूर्वफल्गुनी🌛🌌 , मेषः-अपभरणी-01-28🌞🌌 , माधवः-02-22🌞🪐 , बुधः

  • Indian civil date: 1944-02-21, Islamic: 1443-10-09 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►19:31; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►19:26; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►18:19; कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — व्याघातः►19:21; हर्षणः►
  • २|🌛-🌞|करणम् — तैतिलः►07:34; गरः►19:31; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (50.32° → 51.09°), बुधः (-14.52° → -13.47°), शनैश्चरः (85.58° → 86.50°), शुक्रः (40.76° → 40.58°), मङ्गलः (60.77° → 60.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रोदयः—14:14; चन्द्रास्तमयः—02:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—12:16-13:50; यमघण्टः—07:33-09:07; गुलिककालः—10:41-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • निमिषाम्बा-जयन्ती, नॆरूर्-श्री-सदाशिव-ब्रह्मेन्द्र-आराधना #१०८, वेङ्कटाचले पद्मावती-परिणयम् (अश्व-वाहनम्), श्री-वासवी-जयन्ती
नॆरूर्-श्री-सदाशिव-ब्रह्मेन्द्र-आराधना #१०८

Observed on Śukla-Daśamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5016 (Kali era).

Details
निमिषाम्बा-जयन्ती

Observed on Śukla-Daśamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
वेङ्कटाचले पद्मावती-परिणयम् (अश्व-वाहनम्)

Observed on Śukla-Daśamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
श्री-वासवी-जयन्ती

Observed on Śukla-Daśamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-05-12

वैशाखः-02-11 , कन्या-उत्तरफल्गुनी🌛🌌 , मेषः-कृत्तिका-01-29🌞🌌 , माधवः-02-23🌞🪐 , गुरुः

  • Indian civil date: 1944-02-22, Islamic: 1443-10-10 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►18:52; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►19:28; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — हर्षणः►17:48; वज्रम्►
  • २|🌛-🌞|करणम् — वणिजः►07:17; विष्टिः►18:52; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.47° → -12.34°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (60.99° → 61.20°), शुक्रः (40.58° → 40.39°), शनैश्चरः (86.50° → 87.43°), गुरुः (51.09° → 51.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रोदयः—15:05; चन्द्रास्तमयः—03:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:24; यमघण्टः—05:58-07:33; गुलिककालः—09:07-10:41

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्

उत्सवाः

  • काञ्ची १ जगद्गुरु श्री-आदि-शङ्कर भगवत्पाद आराधना #२४९८, बुध-जयन्ती, मीऩाक्षी तिरुक्कल्याणम्, वेङ्कटाचले पद्मावती-परिणयोत्सव-समापनम् (गरुड-वाहनम्), सर्व-मोहिनी-एकादशी
बुध-जयन्ती

Observed on Śukla-Ēkādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
काञ्ची १ जगद्गुरु श्री-आदि-शङ्कर भगवत्पाद आराधना #२४९८

Observed on Śukla-Ēkādaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2626 (Kali era).

Born as an aṁśa of Lord Maheśa (Śiva), the sweet or lucid instructor of the principles of non-dualism, the Sun in dispelling the dense darkness (the great delusion), the preceptor of the six cults, merged in Supreme in the thirty-second year of his life span, in the Kali era 2625 on the eleventh day of the bright fortnight in the month of Vṛṣabha of the year Raktākṣi. This venerable Śri Śaṅkarābhagavatpāda established the Advaita school everywhere after winning over the scholars (of rival schools) through commentarial works on Brahmasūtra etc. His native is Kerala; belonged to Nampūthiri group; father was Śivaguru, mother Āryāmbā, preceptor - Śri Govindabhagavatpāda, life span - 32 years; realisation - on the eleventh day of the bright fortnight of the month Vṛṣabha in the year Raktākṣi of Kali era - 2625 in Kāñci itself.

महेशांशाज्जातो मधुरम् उपदिष्टाद्वयनयो
महामोहध्वान्तप्रशमनरविः षण्मतगुरुः।
फले (३२) स्वस्मिन् स्वायुष्यपि शरचराब्देऽपि (२६२५) च कलेः
विलिल्ये रक्ताक्षिण्यधिवृषसितैकादशि परे॥४॥
—पुण्यश्लोकमञ्जरी

Details
मीऩाक्षी तिरुक्कल्याणम्

Observed on Uttaraphalgunī nakshatra of Mēṣaḥ (sidereal solar) month (Madhyāhnaḥ/puurvaviddha).

Details
सर्व-मोहिनी-एकादशी

The Shukla-paksha Ekadashi of vaiśākha month is known as mōhinī-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
वेङ्कटाचले पद्मावती-परिणयोत्सव-समापनम् (गरुड-वाहनम्)
Details

2022-05-13

वैशाखः-02-12 , कन्या-हस्तः🌛🌌 , मेषः-कृत्तिका-01-30🌞🌌 , माधवः-02-24🌞🪐 , शुक्रः

  • Indian civil date: 1944-02-23, Islamic: 1443-10-11 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►17:27; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — हस्तः►18:47; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वज्रम्►15:38; सिद्धिः►
  • २|🌛-🌞|करणम् — बवः►06:15; बालवः►17:27; कौलवः►28:30*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.34° → -11.14°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (40.39° → 40.20°), शनैश्चरः (87.43° → 88.36°), मङ्गलः (61.20° → 61.42°), गुरुः (51.86° → 52.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रोदयः—15:59; चन्द्रास्तमयः—04:09*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:24-16:59; गुलिककालः—07:32-09:07

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • गिरिजा-कल्याणम्, परशुराम-द्वादशी, प्रदोष-व्रतम्, मधुसूदन-पूजा, रुक्मिणी-द्वादशी, २००८ वर्षे जयपुरे विस्फोटाः #१४
गिरिजा-कल्याणम्

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
२००८ वर्षे जयपुरे विस्फोटाः #१४

Event occured on 2008-05-13 (gregorian).

On this day, 9 synchronised bomb blasts took place within a span of few minutes - around 80 died, and 216 injured. Carried out by Indian Mujahideen, an offshoot of Students Islamic Movement of India. In their email sent before the blasts from guru_alhindi_jaipur@yahoo.co.uk, they said they sought to “demolish the faith (Hinduism)” of the “infidels of India”.

Context

This was followed by Delhi bombings, 25 July bengaLUru bombings and 26 July Ahmedabad bombings (56 killed).

Aftermath

On Dec 20, 2019, 4 convicts were stentenced to death.

Details
मधुसूदन-पूजा

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वैशाखमासि द्वादश्यां पूजयेन्मधुसूदनम्।
अग्निष्टोममवाप्नोति सोमलोकं च गच्छति॥ (महाभारते दानधर्मे)

Details
परशुराम-द्वादशी

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
प्रदोष-व्रतम्
  • 18:33→19:59

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
रुक्मिणी-द्वादशी

Observed on Śukla-Dvādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-05-14

वैशाखः-02-13 , कन्या-चित्रा🌛🌌 , मेषः-कृत्तिका-01-31🌞🌌 , माधवः-02-25🌞🪐 , शनिः

  • Indian civil date: 1944-02-24, Islamic: 1443-10-12 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►15:23; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — चित्रा►17:26; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►29:12*; वैशाखः►

  • 🌛+🌞योगः — सिद्धिः►12:56; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►15:23; गरः►26:08*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.14° → -9.87°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (40.20° → 40.01°), शनैश्चरः (88.36° → 89.29°), गुरुः (52.63° → 53.41°), मङ्गलः (61.42° → 61.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:34🌇
  • 🌛चन्द्रोदयः—16:55; चन्द्रास्तमयः—04:57*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—09:07-10:41; यमघण्टः—13:50-15:25; गुलिककालः—05:58-07:32

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • इचैञाऩियार् नायऩार् (६२) गुरुपूजै, काञ्ची ३९ जगद्गुरु श्री-सच्चिद्विलासेन्द्र सरस्वती आराधना #११५०, छिन्नमस्ता-जयन्ती, नृसिंह-जयन्ती, मधुरकवि आऴ्वार् तिरुनक्षत्तिरम्, वैशाख-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः, व्यतीपात-श्राद्धम्
छिन्नमस्ता-जयन्ती

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Chinnamasta is 6th of the Dasha Maha Vidyas.

Details
इचैञाऩियार् नायऩार् (६२) गुरुपूजै

Observed on Citrā nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
काञ्ची ३९ जगद्गुरु श्री-सच्चिद्विलासेन्द्र सरस्वती आराधना #११५०

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3974 (Kali era).

Son of Kamaleśvara Śrīpati, having received the initiation from Śaṅkara, the sage (preceptor) with an ability to endure heat and cold easily, remained in the guru Pīṭha. Adorned by the erudites like Ānandavardhana etc., residing at Padmapuram for a long time and then, having reached Kāñci, He attained siddhi on the night of Narasimha Jayanti in the year Nandana. This saint Saccidvilāsa, adored by Śrī Ānandavardhana, Muktākaṇa, Śivaswāmi and Rājānakaratnākara remained in the Pīṭha for thirty-three years and attained siddhi near Kāñci on the full moon day of Vaiśāka month in the year Nandana.

कान्यकुब्जकमलेश्वरात्मजः श्रीपतिः श्रितयमश्च शङ्करात्।
अध्युवास गुरुपीठम् अश्रमं बाल(३३)वर्षधृतिशील आश्रमी॥८१॥
आनन्दवर्धनमुखैः अभिरूपवर्यैः आराधिताङ्घ्रिः अधिपद्मपुरं चिराय।
अध्युष्य काञ्चिम् उपगम्य च नन्दनाब्दे सिद्धिं गतो निशि नृसिंहजयन्तिकायाः॥८२॥
—पुण्यश्लोकमञ्जरी

Details
मधुरकवि आऴ्वार् तिरुनक्षत्तिरम्

Observed on Citrā nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
नृसिंह-जयन्ती

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

Monday Swati?

सत्यं विधातुं निजभृत्यभाषितं
व्याप्तिं च भूतेष्वखिलेषु चात्मनः।
अदृश्यतात्यद्भुतरूपमुद्वहन्
स्तम्भे सभायां न मृगं न मानुषम्॥७-८-१७॥
—श्रीमद्भागवते सप्तमस्कन्धेऽष्टमोऽध्यायः
वैशाखे शुक्लपक्षे तु चतुर्दश्यामिनेऽस्तगे।
उद्बभूवासुरद्वेषी नृसिंहो भक्तवत्सलः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals
वैशाख-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः

Observed on Śukla-Trayōdaśī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Last three days of vaiśākha-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam, dāna of apūpa, pāyasa etc.

यः माधवे वैशाखमासे, त्रयोदशीचतुर्दशीपूर्णिमासु तिथिषु स्नानादिकं करोति
स निश्चयेन मोक्षं प्राप्नुयात्। यथा पुरा धनशर्मा ब्राह्मणः त्रयः प्रेताश्च
मुक्तिं प्रापुरिति। अत्र प्रसिद्धा कथा सप्तदशाध्यायात्मकपाद्मोक्तवैशाखमाहात्म्ये।
पुरा विष्णुना त्रयोदश्यां हिरण्याक्षः, चतुर्दश्यां मधुश्च घातितः,
पौर्णमास्यां भूम्युद्धारश्च कृतः, ततः प्रभृति तास्तिथयः पुण्या जाताः!
श्रुतदेव उवाच—
यास्तिस्रस्तिथयः पुण्या अन्तिमाः शुक्लपक्षके।
वैशाखमासि राजेन्द्र पूर्णिमान्ताः शुभावहाः॥१॥
अन्त्याः पुष्करिणीसंज्ञाः सर्वपापक्षयावहाः।
माधवे मासि यः पूर्णं स्नानं कर्तुं न च क्षमः॥२॥
तिथिष्वेतासु स स्नायात्पूर्णमेव फलं लभेत्।
सर्वे देवास्त्रयोदश्यां स्थित्वा जन्तून्पुनन्ति हि॥३॥
पूर्णायाः पर्वतीर्थैश्च विष्णुना सह संस्थिताः।
चतुर्दश्यां सयज्ञाश्च देवा एतान्पुनन्ति हि॥४॥
ब्रह्मघ्नं वा सुरापं वा सर्वानेतान्पुनन्ति हि।
एकादश्यां पुरा जज्ञे वैशाख्याममृतं शुभम्॥५॥
द्वादश्यां पालितं तच्च विष्णुना प्रभविष्णुना।
त्रयोदश्यां सुधां देवान्पाययामास वै हरिः॥६॥
जघान च चतुर्दश्यां दैत्यान्देवविरोधिनः।
पूर्णायां सर्वदेवानां साम्राज्याऽऽप्तिर्बभूव ह॥७॥
ततो देवाः सुसन्तुष्टा एतासां च वरं ददुः।
तिसृणां च तिथीनां वै प्रीत्योत्फुल्लविलोचनाः॥८॥
एता वैशाखमासस्य तिस्रश्च तिथयः शुभाः।
पुत्रपौत्रादिफलदा नराणां पापहानिदाः॥९॥
योऽस्मिन्मासे च सम्पूर्णे न स्नातो मनुजाधमः।
तिथित्रये तु स स्नात्वा पूर्णमेव फलं लभेत्॥१०॥
तिथित्रयेप्यकुर्वाणः स्नानदानादिकं नरः।
चाण्डालीं योनिमासाद्य पश्चाद्रौरवमश्नुते॥११॥
उष्णोदकेन यः स्नाति माधवे च तिथित्रये।
रौरवं नरकं याति यावदिंद्राश्चतुर्दश॥१२॥
पितॄन्देवान्समुद्दिश्य दध्यन्नं न ददाति यः।
पैशाचीं योनिमासाद्य तिष्ठत्याभूतसम्प्लवम्॥१३॥
प्रवृत्तानां च कामानां माधवे नियमे कृते।
अवश्यं विष्णुसायुज्यं युज्यते नात्र संशयः॥१४॥
आमासं नियमासक्तः कुर्याद्यदि दिनत्रये।
तेन पूर्णफलं प्राप्य मोदते विष्णुमन्दिरे॥१५॥
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः।
न स्नानादि करोत्यद्धाऽमुष्य शापप्रदा वयम्॥१६॥
निःसन्तानो निरायुश्च निःश्रेयस्को भवेदिति।
इति देवा वरं दत्त्वा स्वधामानि ययुः पुरा॥१७॥
तस्मात्तिथित्रयं पुण्यं सर्वाघौघविनाशनम्।
अन्त्यं पुष्करिणीसंज्ञं पुत्रपौत्रविवर्धनम्॥१८॥
या नारी सुभगाऽऽपूपपायसं पूर्णिमादिने।
ब्राह्मणाय सकृद्दद्यात्कीर्तिमन्तं सुतं लभेत्॥१९॥
गीतापाठं तु यः कुर्यादन्तिमे च दिनत्रये।
दिनेदिनेऽश्वमेधानां फलमेति न संशयः॥२०॥
सहस्रनामपठनं यः कुर्य्याच्च दिनत्रये।
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि॥२१॥
सहस्रनामभिर्देवं पूर्णायां मधुसूदनम्।
पयसा स्नाप्य वै याति विष्णुलोकमकल्मषम्॥२२॥
समस्तविभवैर्यस्तु पूजयेन्मधुसूदनम्।
न तस्य लोकाः क्षीयन्ते युग कल्पादि व्यत्यये॥२३॥
अस्नात्वा चाप्यदत्त्वा च वैशाखश्च मतो यदि।
स ब्रह्महा गुरुघ्नश्च पितॄणां घातकस्तथा॥२४॥
श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम्।
वैशाखे च पठन्मर्त्यो ब्रह्मत्वं चोपपद्यते॥२५॥
यो वै भागवतं शास्त्रं शृणोत्येतद्दिनत्रये।
न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवांभसा॥२६॥
देवत्वं मनुजैः प्राप्तं कैश्चित्सिद्धत्वमेव च।
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात्॥२७॥
ब्रह्मज्ञानेन वै मुक्तिः प्रयागमरणेन वा।
अथवा मासि वैशाखे नियमेन जलाप्लुतेः॥२८॥
नीलवृषं समुत्सृज्य वैशाख्यां च जलाप्लुतेः।
समस्तबन्धनिर्मुक्तः पुमान्याति परं पदम्॥२९॥
गां सवत्सां द्विजेन्द्राय सीदते च कुटुम्बिने।
इहापमृत्युनिर्मुक्तः परत्र च परं व्रजेत्॥३०॥
स्नानदानविहीनस्तु वैशाखी चैव यो नयेत्।
श्वानयोनिशतं प्राप्य विष्ठायां जायते कृमिः॥३१॥
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानि भुवनत्रये।
सम्भूय मन्त्रयाञ्चक्रुः पापसङ्घातशङ्किताः॥३२॥
जना अस्मासु पापिष्ठा विसृजन्ति स्वकं मलम्।
तदस्माकं कथं गच्छेदिति चिन्तासमन्विताः॥३३॥
तीर्थपादं हरिं जग्मुः शरण्यं शरणं विभुम्।
स्तुत्वा च बहुभिः स्तोत्रैः प्रार्थयामासुरञ्जसा॥३४॥
देवदेव जगन्नाथ सर्वाघौघविनाशन।
जना अस्मासु पापिष्ठाः स्नात्वा पापानि सर्वशः॥३५॥
विसृज्य त्वत्पदं यान्ति त्वदाज्ञाधारिणो भुवि।
अस्माकं चैव तत्पापं कथं गच्छेज्जनार्दन॥३६॥
तदुपायं वदास्माकं त्वत्पादशरणैषिणाम्।
इति तीर्थैः प्रार्थितस्तु भगवान्भूतभावनः॥३७॥
प्रहसन्प्राह तीर्थानि मेघगम्भीरया गिरा।
श्रीभगवानुवाच—
सिते पक्षे मेषसूर्ये वैशाखान्तेदिनत्रये॥३८॥
सर्वतीर्थमये पुण्ये ममाऽपि प्राणवल्लभे।
यूयं भगोदयात्पूर्वं बहिःसंस्थजलाप्लुताः॥३९॥
विमुक्ताघाः पुण्यरूपा भवन्त्वाशु सुनिर्मलाः।
भवद्भिश्च विमुक्ताघैर्ये न स्नाता दिनत्रये॥४०॥
तेषु तिष्ठन्तु तत्पापं जनैर्युष्मद्विरेचितम्।
इति तीर्थपदो विष्णुस्तीर्थानां च वरं ददौ॥४१॥
अनुज्ञाप्य च तान्योगात्तत्रैवान्तरधीयत।
स्वधामानि पुनः प्राप्य तानि तीर्थानि नित्यशः॥४२॥
प्रतिवर्षं तु वैशाखे तथैवान्त्यदिनत्रये।
तेनाघौघं विमुच्यैव यान्ति निर्मलतामहो॥४३॥
ये तु स्नानं न कुर्वन्ति वैशाखान्तदिनत्रये।
ते भवन्तु समस्तानां जनानां पातकाऽऽश्रयाः॥४४॥
इति शापं च तीर्थानि ह्यस्नातानां वदन्ति च।
न तेन सदृशः पापो यो न स्नातो दिनत्रये॥४५॥
विचारितेषु शास्त्रेषु न दृष्टो न च वै श्रुतः।
तस्माद्दिनत्रये कार्यं स्नानदानार्चनादिकम्॥४६॥
अन्यथा नरकं याति यावदिन्द्राश्चतुर्दश।
इत्येतत्सर्वमाख्यातं श्रुतकीर्ते महामते॥४७॥

Details
  • References
    • skAnda mahApurANe vaiSNavakhaNDE vaizAkhamAhAtmyE paJcaviMSO.adhyAyaH
  • Edit config file
  • Tags: LessCommonFestivals
व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details

2022-05-15

वैशाखः-02-14 , तुला-स्वाती🌛🌌 , वृषभः-कृत्तिका-02-01🌞🌌 , माधवः-02-26🌞🪐 , भानुः

  • Indian civil date: 1944-02-25, Islamic: 1443-10-13 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►12:46; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — स्वाती►15:33; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — व्यतीपातः►09:46; वरीयान्►
  • २|🌛-🌞|करणम् — वणिजः►12:46; विष्टिः►23:17; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.87° → -8.54°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (53.41° → 54.18°), शनैश्चरः (89.29° → 90.22°), शुक्रः (40.01° → 39.82°), मङ्गलः (61.63° → 61.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रोदयः—17:55; चन्द्रास्तमयः—05:49*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—16:59-18:34; यमघण्टः—12:16-13:50; गुलिककालः—15:25-16:59

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, वृषभ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 05:57→12:16

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
वृषभ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः
  • 05:57→11:36

Vṛṣabha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala.

वृषसङ्क्रमणे दानं गवां प्रोक्तं तथैवच॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

2022-05-16

वैशाखः-02-15 , तुला-विशाखा🌛🌌 , वृषभः-कृत्तिका-02-02🌞🌌 , माधवः-02-27🌞🪐 , सोमः

  • Indian civil date: 1944-02-26, Islamic: 1443-10-14 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►09:44; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — विशाखा►13:16; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वरीयान्►06:14; परिघः►26:28*; शिवः►
  • २|🌛-🌞|करणम् — बवः►09:44; बालवः►20:06; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.54° → -7.15°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (61.84° → 62.06°), शनैश्चरः (90.22° → 91.15°), शुक्रः (39.82° → 39.62°), गुरुः (54.18° → 54.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रोदयः—18:57; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—07:32-09:06; यमघण्टः—10:41-12:16; गुलिककालः—13:50-15:25

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • अन्नमाचार्य-जयन्ती, अर्धनारीश्वर-व्रतम्, काञ्ची कामकोटि-मठ-प्रतिष्ठापन-जयन्ती #२५०४, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, वासायि-युद्ध-समाप्तिः #२८३, वैशाख-पूर्णिमा-स्नानम्, वैशाख-मास-अन्तिमत्रयतिथि-व्रत-समापनम्, शरभ-जयन्ती, सम्पत्-गौरी-व्रतम्
अन्नमाचार्य-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
अर्धनारीश्वर-व्रतम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
काञ्ची कामकोटि-मठ-प्रतिष्ठापन-जयन्ती #२५०४

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 2620 (Kali era).

Adi Shankara founded Kamakoti Mutt, Kanchi in Siddharthi year with himself as first

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
सम्पत्-गौरी-व्रतम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
वासायि-युद्ध-समाप्तिः #२८३

Event occured on 1739-05-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

Chimaji Appa ground down the Portuguese, systematically mined, blasted and won vasAi/ bessein (long suffering Christian inquisition barbarisms).

Impact

This ended the Portuguese “Generalship of the North”. The resulting treaty ensured that Gentoos (Hindus) inhabiting Goa etc. could again freely practice their religion. The English (having failed to aid Portuguese) hastily sent envoys to draw up friendship treaties with marATha-s. This victory came at a heavy cost (22k soldiers dead) and after a determined campaign of 2 years.

Events

“On the 3rd, the tower of San Sebastian was demolished by a Maratha mine. Eight hundred Portuguese soldiers had been killed and their powerful bastions of San Sebastian and Remedios lay demolished. The white flag was hoisted on the fort and on the 5th of May 1739, the garrison surrendered. Ten days later, they were allowed to march out of Vasai into boats which would take them to Goa. On the 23rd of May 1739, the Portuguese flag which had flown atop Vasai or Bacaim as the Portuguese called it, was pulled down and the zari parka unfurled in it’s place. A bell from the church on the fort was taken and re installed as a temple bell at Bhimashankar! Other bells were sent to other temples.” - AG’s book.

Details
वैशाख-मास-अन्तिमत्रयतिथि-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Last three days of vaiśākha-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam, dāna of apūpa, pāyasa etc.

यः माधवे वैशाखमासे, त्रयोदशीचतुर्दशीपूर्णिमासु तिथिषु स्नानादिकं करोति
स निश्चयेन मोक्षं प्राप्नुयात्। यथा पुरा धनशर्मा ब्राह्मणः त्रयः प्रेताश्च
मुक्तिं प्रापुरिति। अत्र प्रसिद्धा कथा सप्तदशाध्यायात्मकपाद्मोक्तवैशाखमाहात्म्ये।
पुरा विष्णुना त्रयोदश्यां हिरण्याक्षः, चतुर्दश्यां मधुश्च घातितः,
पौर्णमास्यां भूम्युद्धारश्च कृतः, ततः प्रभृति तास्तिथयः पुण्या जाताः!
श्रुतदेव उवाच—
यास्तिस्रस्तिथयः पुण्या अन्तिमाः शुक्लपक्षके।
वैशाखमासि राजेन्द्र पूर्णिमान्ताः शुभावहाः॥१॥
अन्त्याः पुष्करिणीसंज्ञाः सर्वपापक्षयावहाः।
माधवे मासि यः पूर्णं स्नानं कर्तुं न च क्षमः॥२॥
तिथिष्वेतासु स स्नायात्पूर्णमेव फलं लभेत्।
सर्वे देवास्त्रयोदश्यां स्थित्वा जन्तून्पुनन्ति हि॥३॥
पूर्णायाः पर्वतीर्थैश्च विष्णुना सह संस्थिताः।
चतुर्दश्यां सयज्ञाश्च देवा एतान्पुनन्ति हि॥४॥
ब्रह्मघ्नं वा सुरापं वा सर्वानेतान्पुनन्ति हि।
एकादश्यां पुरा जज्ञे वैशाख्याममृतं शुभम्॥५॥
द्वादश्यां पालितं तच्च विष्णुना प्रभविष्णुना।
त्रयोदश्यां सुधां देवान्पाययामास वै हरिः॥६॥
जघान च चतुर्दश्यां दैत्यान्देवविरोधिनः।
पूर्णायां सर्वदेवानां साम्राज्याऽऽप्तिर्बभूव ह॥७॥
ततो देवाः सुसन्तुष्टा एतासां च वरं ददुः।
तिसृणां च तिथीनां वै प्रीत्योत्फुल्लविलोचनाः॥८॥
एता वैशाखमासस्य तिस्रश्च तिथयः शुभाः।
पुत्रपौत्रादिफलदा नराणां पापहानिदाः॥९॥
योऽस्मिन्मासे च सम्पूर्णे न स्नातो मनुजाधमः।
तिथित्रये तु स स्नात्वा पूर्णमेव फलं लभेत्॥१०॥
तिथित्रयेप्यकुर्वाणः स्नानदानादिकं नरः।
चाण्डालीं योनिमासाद्य पश्चाद्रौरवमश्नुते॥११॥
उष्णोदकेन यः स्नाति माधवे च तिथित्रये।
रौरवं नरकं याति यावदिंद्राश्चतुर्दश॥१२॥
पितॄन्देवान्समुद्दिश्य दध्यन्नं न ददाति यः।
पैशाचीं योनिमासाद्य तिष्ठत्याभूतसम्प्लवम्॥१३॥
प्रवृत्तानां च कामानां माधवे नियमे कृते।
अवश्यं विष्णुसायुज्यं युज्यते नात्र संशयः॥१४॥
आमासं नियमासक्तः कुर्याद्यदि दिनत्रये।
तेन पूर्णफलं प्राप्य मोदते विष्णुमन्दिरे॥१५॥
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः।
न स्नानादि करोत्यद्धाऽमुष्य शापप्रदा वयम्॥१६॥
निःसन्तानो निरायुश्च निःश्रेयस्को भवेदिति।
इति देवा वरं दत्त्वा स्वधामानि ययुः पुरा॥१७॥
तस्मात्तिथित्रयं पुण्यं सर्वाघौघविनाशनम्।
अन्त्यं पुष्करिणीसंज्ञं पुत्रपौत्रविवर्धनम्॥१८॥
या नारी सुभगाऽऽपूपपायसं पूर्णिमादिने।
ब्राह्मणाय सकृद्दद्यात्कीर्तिमन्तं सुतं लभेत्॥१९॥
गीतापाठं तु यः कुर्यादन्तिमे च दिनत्रये।
दिनेदिनेऽश्वमेधानां फलमेति न संशयः॥२०॥
सहस्रनामपठनं यः कुर्य्याच्च दिनत्रये।
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि॥२१॥
सहस्रनामभिर्देवं पूर्णायां मधुसूदनम्।
पयसा स्नाप्य वै याति विष्णुलोकमकल्मषम्॥२२॥
समस्तविभवैर्यस्तु पूजयेन्मधुसूदनम्।
न तस्य लोकाः क्षीयन्ते युग कल्पादि व्यत्यये॥२३॥
अस्नात्वा चाप्यदत्त्वा च वैशाखश्च मतो यदि।
स ब्रह्महा गुरुघ्नश्च पितॄणां घातकस्तथा॥२४॥
श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम्।
वैशाखे च पठन्मर्त्यो ब्रह्मत्वं चोपपद्यते॥२५॥
यो वै भागवतं शास्त्रं शृणोत्येतद्दिनत्रये।
न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवांभसा॥२६॥
देवत्वं मनुजैः प्राप्तं कैश्चित्सिद्धत्वमेव च।
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात्॥२७॥
ब्रह्मज्ञानेन वै मुक्तिः प्रयागमरणेन वा।
अथवा मासि वैशाखे नियमेन जलाप्लुतेः॥२८॥
नीलवृषं समुत्सृज्य वैशाख्यां च जलाप्लुतेः।
समस्तबन्धनिर्मुक्तः पुमान्याति परं पदम्॥२९॥
गां सवत्सां द्विजेन्द्राय सीदते च कुटुम्बिने।
इहापमृत्युनिर्मुक्तः परत्र च परं व्रजेत्॥३०॥
स्नानदानविहीनस्तु वैशाखी चैव यो नयेत्।
श्वानयोनिशतं प्राप्य विष्ठायां जायते कृमिः॥३१॥
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानि भुवनत्रये।
सम्भूय मन्त्रयाञ्चक्रुः पापसङ्घातशङ्किताः॥३२॥
जना अस्मासु पापिष्ठा विसृजन्ति स्वकं मलम्।
तदस्माकं कथं गच्छेदिति चिन्तासमन्विताः॥३३॥
तीर्थपादं हरिं जग्मुः शरण्यं शरणं विभुम्।
स्तुत्वा च बहुभिः स्तोत्रैः प्रार्थयामासुरञ्जसा॥३४॥
देवदेव जगन्नाथ सर्वाघौघविनाशन।
जना अस्मासु पापिष्ठाः स्नात्वा पापानि सर्वशः॥३५॥
विसृज्य त्वत्पदं यान्ति त्वदाज्ञाधारिणो भुवि।
अस्माकं चैव तत्पापं कथं गच्छेज्जनार्दन॥३६॥
तदुपायं वदास्माकं त्वत्पादशरणैषिणाम्।
इति तीर्थैः प्रार्थितस्तु भगवान्भूतभावनः॥३७॥
प्रहसन्प्राह तीर्थानि मेघगम्भीरया गिरा।
श्रीभगवानुवाच—
सिते पक्षे मेषसूर्ये वैशाखान्तेदिनत्रये॥३८॥
सर्वतीर्थमये पुण्ये ममाऽपि प्राणवल्लभे।
यूयं भगोदयात्पूर्वं बहिःसंस्थजलाप्लुताः॥३९॥
विमुक्ताघाः पुण्यरूपा भवन्त्वाशु सुनिर्मलाः।
भवद्भिश्च विमुक्ताघैर्ये न स्नाता दिनत्रये॥४०॥
तेषु तिष्ठन्तु तत्पापं जनैर्युष्मद्विरेचितम्।
इति तीर्थपदो विष्णुस्तीर्थानां च वरं ददौ॥४१॥
अनुज्ञाप्य च तान्योगात्तत्रैवान्तरधीयत।
स्वधामानि पुनः प्राप्य तानि तीर्थानि नित्यशः॥४२॥
प्रतिवर्षं तु वैशाखे तथैवान्त्यदिनत्रये।
तेनाघौघं विमुच्यैव यान्ति निर्मलतामहो॥४३॥
ये तु स्नानं न कुर्वन्ति वैशाखान्तदिनत्रये।
ते भवन्तु समस्तानां जनानां पातकाऽऽश्रयाः॥४४॥
इति शापं च तीर्थानि ह्यस्नातानां वदन्ति च।
न तेन सदृशः पापो यो न स्नातो दिनत्रये॥४५॥
विचारितेषु शास्त्रेषु न दृष्टो न च वै श्रुतः।
तस्माद्दिनत्रये कार्यं स्नानदानार्चनादिकम्॥४६॥
अन्यथा नरकं याति यावदिन्द्राश्चतुर्दश।
इत्येतत्सर्वमाख्यातं श्रुतकीर्ते महामते॥४७॥

Details
  • References
    • skAnda mahApurANe vaiSNavakhaNDE vaizAkhamAhAtmyE paJcaviMSO.adhyAyaH
  • Edit config file
  • Tags: LessCommonFestivals
वैशाख-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

Perform snana four ghatikas before sunrise (during aruṇōdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

बलं रूपं यशो धर्मं ज्ञानमायुः सुखं धृतिम्।
आरोग्यं परमाप्नोति सम्यक् स्नानेन मानवः॥

Details
शरभ-जयन्ती

Observed on Paurṇamāsī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-05-17

वैशाखः-02-16 , वृश्चिकः-अनूराधा🌛🌌 , वृषभः-कृत्तिका-02-03🌞🌌 , माधवः-02-28🌞🪐 , मङ्गलः

  • Indian civil date: 1944-02-27, Islamic: 1443-10-15 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►06:25; कृष्ण-द्वितीया►27:00*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►10:45; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शिवः►22:35; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►06:25; तैतिलः►16:43; गरः►27:00*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.15° → -5.72°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (91.15° → 92.08°), मङ्गलः (62.06° → 62.27°), शुक्रः (39.62° → 39.43°), गुरुः (54.96° → 55.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—06:45; चन्द्रोदयः—20:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—15:25-17:00; यमघण्टः—09:06-10:41; गुलिककालः—12:16-13:50

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • नारद-जयन्ती
नारद-जयन्ती

Observed on Kr̥ṣṇa-Dvitīyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Avataram of nārada muni; perform danam of vīṇā, music

Details

2022-05-18

वैशाखः-02-18 , वृश्चिकः-ज्येष्ठा🌛🌌 , वृषभः-कृत्तिका-02-04🌞🌌 , माधवः-02-29🌞🪐 , बुधः

  • Indian civil date: 1944-02-28, Islamic: 1443-10-16 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►23:37; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►08:08; मूला►29:35*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सिद्धः►18:41; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►13:18; विष्टिः►23:37; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.72° → -4.24°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (92.08° → 93.02°), शुक्रः (39.43° → 39.23°), मङ्गलः (62.27° → 62.49°), गुरुः (55.74° → 56.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—07:47; चन्द्रोदयः—21:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—12:16-13:50; यमघण्टः—07:31-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती आश्रम-स्वीकार-दिनम् #४०, तिरुञाऩसम्बन्धमूर्त्ति नायऩार् (२७) गुरुपूजै, तिरुनीलकण्ठ याऴ्प्पाण नायऩार् (६०) गुरुपूजै, तिरुनीलनक्क नायऩार् (२५) गुरुपूजै, पार्थिव-कल्पादिः, मुरुग नायऩार् (१५) गुरुपूजै
काञ्ची जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती आश्रम-स्वीकार-दिनम् #४०

Observed on Mūlā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5084 (Kali era).

jagadguru śrī~śaṅkara vijayēndra sarasvatī was inducted into the kāmakōṭi-pīṭham on 29th May 1983, rudhirōdgārī year, vr̥ṣabha/vaiśākha māsa kr̥ṣṇa tr̥tīyā bhānuvāsaraḥ mūlā nakṣatram.

Details
मुरुग नायऩार् (१५) गुरुपूजै

Observed on Mūlā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
पार्थिव-कल्पादिः

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

pārthiva-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details
तिरुञाऩसम्बन्धमूर्त्ति नायऩार् (२७) गुरुपूजै

Observed on Mūlā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
तिरुनीलकण्ठ याऴ्प्पाण नायऩार् (६०) गुरुपूजै

Observed on Mūlā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
तिरुनीलनक्क नायऩार् (२५) गुरुपूजै

Observed on Mūlā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2022-05-19

वैशाखः-02-19 , धनुः-पूर्वाषाढा🌛🌌 , वृषभः-कृत्तिका-02-05🌞🌌 , माधवः-02-30🌞🪐 , गुरुः

  • Indian civil date: 1944-02-29, Islamic: 1443-10-17 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►20:24; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►27:16*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — साध्यः►14:55; शुभः►
  • २|🌛-🌞|करणम् — बवः►09:59; बालवः►20:24; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.24° → -2.73°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (39.23° → 39.03°), गुरुः (56.52° → 57.30°), मङ्गलः (62.49° → 62.70°), शनैश्चरः (93.02° → 93.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—08:51; चन्द्रोदयः—22:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:51-15:25; यमघण्टः—05:57-07:31; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा (►14:22); परिहारः–तैलम्

उत्सवाः

  • एकदन्त-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, काञ्ची ३० जगद्गुरु श्री-बोधेन्द्र सरस्वती २ आराधना #१३६८, प्रतापसिंहो जातः #४८२, सती-अनसूया-जयन्ती, सायन-वैधृतिः, सावित्री-व्रतम्, २०००-तमे वर्षे फ़िजि-द्वीपोपप्लवः #२२
२०००-तमे वर्षे फ़िजि-द्वीपोपप्लवः #२२

Event occured on 2000-05-19 (gregorian).

On this day, Indigenous Christian Fijians led by failed businessman George Speight effected a coup, triggering the removal of the Hindu-fijian led multi-ethnic government.

Context
  • Since the 1987 coup, many Indo Fijians had fled. In 1997, racially discriminatory provisions in the constitution were removed. A Hindu-led multi-ethnic government formed.
  • Many Indigenous Christian Fijians did not liek this. They were additionally supported by the Church and the native Chiefs.
  • The Indians had continued to neglect participation in the Army for many decades (Their demanding equal pay as Euroeans during WW2 caused the British to disband the Indian platoon).
  • Also, Indian Total Fertility Rate (which was initially higher than the natives) had fallen.
Aftermath
  • The ensuing chaos caused the military under Commodore Frank Bainimarama to effect coup and restore order. They scrapped the 1997 constitution. This was reversed in the courts. However, succeeding govrnments (via Reconciliation Tolerance and Unity Bill, Qoliqoli Bill and the Land Tribunal Bill) were lenient towards the initial usurpers.
  • In 2006, after ultimatums which were ignored, Commodore Frank Bainimarama and aides effected a military coup, clipped the wings of the Methodist Church and Council of Chiefs, and eventually rewrote the constitution replacing the race-based electoral system with a proportional representation system.
Details
एकदन्त-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as ēkadanta-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details
काञ्ची ३० जगद्गुरु श्री-बोधेन्द्र सरस्वती २ आराधना #१३६८

Observed on Kr̥ṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3756 (Kali era).

The preceptor Bālabodhendra was the son of Kālahasti, and was called Bālaya, bereft of ignorance, attained the Supreme state of immortality on the fourth day of the dark fortnight of the month of Vaiśāka in the year Ānanda. His preceptorship was for thirty-seven years. He attained siddhi in Kāñci.

कालहस्तिसुतबालयाभिधो बोधसद्गुरुरबोधवर्जितः।
आप शाश्वतपदं विशुद्धम् आनन्दमाधवचतुर्थ्यहर्मुखे॥५९॥
—पुण्यश्लोकमञ्जरी

Details
प्रतापसिंहो जातः #४८२

Event occured on 1540-05-19 (gregorian). Julian date was converted to Gregorian in this reckoning.

jyeShTha s3 Maharana Pratap Jayanti

Details
सावित्री-व्रतम्

Observed on Kr̥ṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
सायन-वैधृतिः
  • 22:35→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सती-अनसूया-जयन्ती

Observed on Kr̥ṣṇa-Caturthī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-05-20

वैशाखः-02-20 , धनुः-उत्तराषाढा🌛🌌 , वृषभः-कृत्तिका-02-06🌞🌌 , माधवः-02-31🌞🪐 , शुक्रः

  • Indian civil date: 1944-02-30, Islamic: 1443-10-18 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►17:29; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►25:17*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शुभः►11:22; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवः►06:54; तैतिलः►17:29; गरः►28:11*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.73° → -1.21°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (57.30° → 58.08°), शुक्रः (39.03° → 38.83°), शनैश्चरः (93.95° → 94.89°), मङ्गलः (62.70° → 62.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—09:55; चन्द्रोदयः—23:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:25-17:00; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • कश्यप-महर्षि-जयन्ती, तैमूरेण देहली-ग्रहणम् #६२४, वङ्गे सेन्दिअ-क्षेत्रे मरुसैन्य-विप्लवः #५१, सायन-वैधृतिः
कश्यप-महर्षि-जयन्ती

Observed on Kr̥ṣṇa-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
सायन-वैधृतिः
  • →19:09

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
तैमूरेण देहली-ग्रहणम् #६२४

Event occured on 1398-05-20 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Taimur routed the tughlaq army. He then entered delhi and massacred hindus.

Events (via MT)

Timur triumphantly marched into Delhi and the Ulema begged him to spare the lives of the Moslems. He asked them to proclaim him the exalted sultan of Hindustan. The Hindus seeing that they faced a brutal death revolted enmasse and were slaughtered with much fury in the fierce fighting that broke out through the streets of Delhi. Four pyramids of the heads of slaughtered Hindus were set up in the four corner of Delhi and only the qualified craftsmen were bound and sent off in slave trains to Samarqand.

Any Moslems who failed to give Timur’s troops their supplies were also forthwith roasted like Kebobs.

Timur spent 15 days in Delhi solemnly occupying the throne of Delhi declaring himself emperor of India. He summoned 120 elephants and made them bow their heads and kneel before him in obeisance and trumpet in unison. He felt that it marked the submission of Hindustan itself at the feet of the world conqueror. He then sent off the elephants in long strings to the Herat, Tabriz, Shiraz and Samarqand. The treasury was taken by Timur and in one stroke the wealth that the Moslem rulers had robbed from Indians over two centuries, comprising of incalculable amounts of gold, silver and gems.

He then performed his Islamic prayers in the old Jami Masjid, placed a cleric from Bokhara as its Imam and had him read the Friday Namaz in his name. Finally on January 1, 1399 when the stench of the corpses made his stay impossible, he ordered his troops to burn down Delhi, except for the Moslem quarters, and proceeded to attack Meerut.

Context

Timur was on his way to India from the Tughlaqs, who had weakened.

Details
वङ्गे सेन्दिअ-क्षेत्रे मरुसैन्य-विप्लवः #५१

Event occured on 1971-05-20 (gregorian).

Pakistani army with local Islamists massacre Hindus in Bengal at Sendia, Galimpur, Chuknagar

Details

2022-05-21

वैशाखः-02-21 , मकरः-श्रवणः🌛🌌 , वृषभः-कृत्तिका-02-07🌞🌌 , शुक्रः-03-01🌞🪐 , शनिः

  • Indian civil date: 1944-02-31, Islamic: 1443-10-19 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►14:59; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►23:45; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शुक्लः►08:08; ब्रह्म►29:18*; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►14:59; विष्टिः►25:55*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.21° → 0.33°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (62.91° → 63.13°), शुक्रः (38.83° → 38.63°), शनैश्चरः (94.89° → 95.83°), गुरुः (58.08° → 58.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—10:56; चन्द्रोदयः—23:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:35-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—09:06-10:41; यमघण्टः—13:51-15:26; गुलिककालः—05:56-07:31

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • (सायन) षडशीति-पुण्यकालः, रवि-सङ्क्रमण-पुण्यकालः, शुक्र-मासः/ग्रीष्मऋतुः, श्रवण-व्रतम्, सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
(सायन) षडशीति-पुण्यकालः
  • 06:52→18:35

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 05:56→13:16

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 05:56→12:16

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details
शुक्र-मासः/ग्रीष्मऋतुः
  • 06:52→

Beginning of śukra-māsa, marked by the transit of Sun into mithuna-rāshī. Also marks the beginning of grīṣmar̥tuḥ. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

2022-05-22

वैशाखः-02-22 , मकरः-श्रविष्ठा🌛🌌 , वृषभः-कृत्तिका-02-08🌞🌌 , शुक्रः-03-02🌞🪐 , भानुः

  • Indian civil date: 1944-03-01, Islamic: 1443-10-20 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►13:00; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►22:45; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — इन्द्रः►26:56*; वैधृतिः►
  • २|🌛-🌞|करणम् — बवः►13:00; बालवः►24:13*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.33° → 1.87°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (63.13° → 63.34°), शुक्रः (38.63° → 38.43°), गुरुः (58.87° → 59.65°), शनैश्चरः (95.83° → 96.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—11:55; चन्द्रोदयः—00:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:23-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—17:01-18:36; यमघण्टः—12:16-13:51; गुलिककालः—15:26-17:01

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • पञ्च-पर्व-पूजा (अष्टमी), भानुसप्तमी, मयिलै-वॆळ्ळीश्वरर्-ब्रह्मोत्सवम्, शिवराजौरङ्गज़ेब-मेलनम् #३५६
भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
मयिलै-वॆळ्ळीश्वरर्-ब्रह्मोत्सवम्

Observed on day 8 of Vr̥ṣabhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Enactment of restoration of eyesight of Shukracharya.

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
शिवराजौरङ्गज़ेब-मेलनम् #३५६

Event occured on 1666-05-22 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI and sambhAjI were brought to the emperor by rAmasimha son of jayasiMha. They sent their nazar and nisAr gifts to awrangzeb. Everyone was given pAn from Awrang’s receng birthday. Awrangzeb did not say anything to them. By this time, shivAjI was very angry and awrangzeb told rAm singh to find out what the matter was. shivAjI said: “You have seen, your father has seen, your Emperor has seen what a man I am, and yet you have deliberately kept me standing! I cast off your mansab. If you wanted me to stand, you should have done it with proper thought.” Then he turned his back to the Emperor and immediately began to walk away. Whereupon Ram Sigh caught him by the hand, but Shivaji wrenched it away, came to one side and sat down. Ram Singh followed and tried to conciliate him. But Shivaji refused to listen and exclaimed: “… Cut off my head and take it there if you like; but I am not going into the Emperor’s presence again.” … Awrang sent multafat, aqil and mukhlis khAns with a robe to conciliate him; but he still refused. Finally, Awrang told rAmasimha to take him to his residence and conciliate him. (As related by by jayasiMha’s agent parkAldAs to kalyAndAs in a letter.)

It was well established Mogol custom that no one except the emperor and perhaps a crown prince were given a seat; and shivAjI knew it. But being made to stand below lackeys like jasvant singh. He was most angry with himself for agreeing to this abject visit in the first place. He had just agreed to the treaty and visit as expediency towards his goal of svarAjya, but this was too much. Awrangzeb saw him as a mere recalciterant rebel (mountain rat); while shivAjI knew he was far loftier than the average mogol nobleman.

In the coming days, shivAjI refused to go to Awrangzeb again, though he relented and sent his son to stand beside rAmasimha one day. rAmasiMha made excuses like “He has a fever”.

Details

2022-05-23

वैशाखः-02-23 , कुम्भः-शतभिषक्🌛🌌 , वृषभः-कृत्तिका-02-09🌞🌌 , शुक्रः-03-03🌞🪐 , सोमः

  • Indian civil date: 1944-03-02, Islamic: 1443-10-21 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►11:34; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►22:20; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वैधृतिः►25:02*; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►11:34; तैतिलः►23:05; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.87° → 3.39°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (38.43° → 38.22°), गुरुः (59.65° → 60.44°), मङ्गलः (63.34° → 63.56°), शनैश्चरः (96.77° → 97.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—12:50; चन्द्रोदयः—01:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:23-15:13; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—07:31-09:06; यमघण्टः—10:41-12:16; गुलिककालः—13:51-15:26

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • काञ्ची ७ जगद्गुरु श्री-आनन्दज्ञानेन्द्र सरस्वती आराधना #२०७७, बन्दा-शिष्याः छप्परछिर्यां जयन्ति #३१२, वैधृति-श्राद्धम्
बन्दा-शिष्याः छप्परछिर्यां जयन्ति #३१२

Event occured on 1710-05-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

Banda Bahadur, the vaiShNava disciple of Guru Gobind, crushed a mogol army. The Mughals were armed with artillery, well equipped cavalry and large infantry whereas the Sikhs had cavalry and infantry but no artillery. In the battle, his Sikhs gave a crushing blow to the Mughal empire. Wazir Khan (Sirhind) was killed in the battle and Sikhs established their first Raj in Punjab.

The bandai khAlsa was heavily hinduised (eg. vegetarianism, red dress).

Details
काञ्ची ७ जगद्गुरु श्री-आनन्दज्ञानेन्द्र सरस्वती आराधना #२०७७

Observed on Kr̥ṣṇa-Navamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3047 (Kali era).

A native of Chera country, son of Sūryanārāyaṇamakhi, by name Chinnaya, having secured excellence in Sāhitya by the infinite or immeasurable or unbound grace of goddess Gaurī, who was pleased with worship, the sage by name Ānāndajñāna prefixed with the term ‘Bhagavat’ the author of a collection of expository texts on the works of Ācārya, lived in the Kāmakoṭi Pīṭha of the Ācārya, the author of a commentary on Brahmasūtras. This accomplished knower of Brahman having got rid of the ignorance by the immaculate splendour of the moon-like Śuddhānandamunīndra, spreading the path of non-dualism protecting the world/earth for sixty-nine years, then approaching Śrīśailā, on the way, attained blissful liberation on the ninth day of the dark fortnight in the month of Rādhā (Vaiśākha) of the year Krodhana.

आनन्दाराद्धगौरीनिरवधिकरुणालब्धसाहित्यविद्या-
सौहित्यः सूर्यनारायणमखितनयश्चेरभूश्चिन्नयाख्यः।
आनन्दज्ञाननामा भगवदुपपदः सम्बभौ भाष्यकर्तुः
पीठे श्रीकामकोट्यां प्रकटितपरमाचार्यभाष्यौघभाष्यः॥१४॥
शुद्धानन्दमुनीन्द्रचन्द्रविमलालोकास्तचेतस्तमाः
विस्तार्याद्वयवर्त्म सप्ततिमथो नैकां समा गामवन्।
श्रीशैलान्तिकम् आसदन् पथिवशाद् आनन्दसिद्धिं ययौ
सिद्धः क्रोधनराधकृष्णनवमीसन्ध्यामनु ब्रह्मवित्॥१५॥
—पुण्यश्लोकमञ्जरी

Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details

2022-05-24

वैशाखः-02-24 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , वृषभः-कृत्तिका-02-10🌞🌌 , शुक्रः-03-04🌞🪐 , मङ्गलः

  • Indian civil date: 1944-03-03, Islamic: 1443-10-22 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►10:45; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►22:31; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — विष्कम्भः►23:37; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►10:45; वणिजः►22:34; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.39° → 4.90°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (38.22° → 38.01°), गुरुः (60.44° → 61.23°), शनैश्चरः (97.71° → 98.65°), मङ्गलः (63.56° → 63.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—13:42; चन्द्रोदयः—02:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—15:26-17:01; यमघण्टः—09:06-10:41; गुलिककालः—12:16-13:51

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • बाजीरावेण षट्षष्टि-द्वीप-ग्रहणम् #२८५, शम्भुराजो जातः #३६५, शिवराजो रामसिंहेन रक्षितः #३५६, हनुमद्-गुरु-मरणम् #२३
बाजीरावेण षट्षष्टि-द्वीप-ग्रहणम् #२८५

Event occured on 1737-05-24 (gregorian).

On Saturday at 11 p.m. the Mahrattas captured a water-tower in Thana creek and entered Salçette. On April 6 and 7, the Mahratta troops practically occupied the whole island.

Details
हनुमद्-गुरु-मरणम् #२३

Event occured on 1999-05-24 (gregorian).

On this day died the master wrestler Vijay Pal Yadav (1901–1999) aka Guru Hanuman in a car crash. Guru Hanuman was fit and actively coaching, consuming large amounts of ghee and milk, even in his late 90s. He died on 24 May 1999, at the age of 98, not of old age or any ailments, but in a car crash! He was on his way to Haridwar to bathe in the holy Ganga.

He founded an akhada to train wrestlers in 1925 with the help of K. K. Birla. Guru Hanuman coached or mentored the brightest Indian wrestlers for decades. His students got Arjuna Awards, won medals at Asian Games and Commonwealth Games, and represented India at the Olympics. After K. D. Jadhav’s bronze in 1952, India did not have a wrestling medal in Olympics for 56 years. Then came Sushil Kumar, a ‘praśiṣya’ (grand-disciple) of Guru Hanuman. Sushil Kumar was coached by Satpal Singh, a disciple of Guru Hanuman. Sushil Kumar won a bronze in 2008 and silver in 2012. Yogeshwar Dutt (bronze in 2012) also trained under Satpal Singh. So did Ravi Kumar Dahiya (silver in 2020).

Sources: nityAnanda mishra’s tweets.

Details
शम्भुराजो जातः #३६५

Event occured on 1657-05-24 (gregorian). Julian date was converted to Gregorian in this reckoning.

jyeShTha s12 Sambhaji born

Details
शिवराजो रामसिंहेन रक्षितः #३५६

Event occured on 1666-05-24 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, rAmasiMha, son fo jayasiMha, protected shivAjI’s life.

Those like begam jahAn-ara, javar khAn and jaswant singh kept egging awrangzeb after shivAjI had angrily left awrangzeb’s darbaar. Awrangzeb ordered siddi fulAd to take shivAjI to Rad-andaz Khan’s mansion. rAmasiMha, son of jayasiMha, heard of it. He at once rushed to Muhammad Amin Khan’s house and interceded with him saying: “The Emperor is thinking of killing Shivaji. But he has come here under a solemn assurance of safe conduct (kaul). So it is proper that the Emperor should first kill me, summon my son and kill him and only then kill Shivaji.” So Muhammad Amin Khan went to the Emperor and reported Ram Singh’s words. Whereupon the Emperor said: “Tell Ram Singh to stand surety for Shivaji. If Shivaji escapes or does any mischief Ram Singh will be responsible. Let Ram Singh give a security bond in writing.” When Muhammad Amin Khan returned and narrated this to Ram Singh, he agreed to give a security bond.

He returned to his camp and briefed Shivaji in the night of 14th May 1666. Shivaji came to Ram Singh the following morning, performed worship (puja) of Shiva there and gave his solemn assurance. Then Ram Singh wrote the security bond and gave it to Muhammad Amin Khan that afternoon in the antechamber (ghuslkhana). When the Khan reported this to the Emperor he took the bond and ordered: “Tell Ram Singh to take Shivaji to Kabul. Find an auspicious day to begin the journey.” Luckily, shivAjI visited and bribed Javar khAn to get pardoned for his “offences” and get that order cancelled.

Details

2022-05-25

वैशाखः-02-25 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , वृषभः-कृत्तिका-02-11🌞🌌 , शुक्रः-03-05🌞🪐 , बुधः

  • Indian civil date: 1944-03-04, Islamic: 1443-10-23 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►10:32; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►23:18; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►14:34; रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — प्रीतिः►22:41; आयुष्मान्►
  • २|🌛-🌞|करणम् — विष्टिः►10:32; बवः►22:39; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.90° → 6.38°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (61.23° → 62.02°), शनैश्चरः (98.65° → 99.60°), शुक्रः (38.01° → 37.81°), मङ्गलः (63.77° → 63.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—14:32; चन्द्रोदयः—02:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:37-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—12:16-13:51; यमघण्टः—07:31-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • रास-विहारी जातः #१३६, श्री-हनूमत्-जयन्ती (आन्ध्र-सम्प्रदायः)
रास-विहारी जातः #१३६

Event occured on 1886-05-25 (gregorian).

Rash bihArI bose born. He was one of the key organisers of the Ghadar Mutiny, and later the Indian National Army (after escaping to Japan in 1915 when the mutiny failed). Rash Behari Bose handed over Indian National Army to Subhas Chandra Bose.

Details
श्री-हनूमत्-जयन्ती (आन्ध्र-सम्प्रदायः)

Observed on Kr̥ṣṇa-Daśamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Hanuman Jayanti celebrated widely in Andhra Pradesh.

Details

2022-05-26

वैशाखः-02-26 , मीनः-रेवती🌛🌌 , वृषभः-रोहिणी-02-12🌞🌌 , शुक्रः-03-06🌞🪐 , गुरुः

  • Indian civil date: 1944-03-05, Islamic: 1443-10-24 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►10:54; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — रेवती►24:37*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — आयुष्मान्►22:11; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवः►10:54; कौलवः►23:17; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (6.38° → 7.83°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (63.99° → 64.20°), शनैश्चरः (99.60° → 100.54°), शुक्रः (37.81° → 37.60°), गुरुः (62.02° → 62.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—15:22; चन्द्रोदयः—03:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—13:51-15:27; यमघण्टः—05:56-07:31; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्

उत्सवाः

  • गुयाना-विस्मर-हत्याः #५८, भद्रकाळी-जयन्ती, मुरार्-बाजी-वीर-गतिः #३५७, शबरीगिरि-देवस्थान-नाशः #७२, सर्व-अपरा-एकादशी
भद्रकाळी-जयन्ती

Observed on Kr̥ṣṇa-Ēkādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
गुयाना-विस्मर-हत्याः #५८

Event occured on 1964-05-26 (gregorian).

In a pre-planned attack on 3k Indians of Wismar, Guyana – many Indians were murdered, many Indian men were beaten and brutalised, hundreds of Indian women were raped, many females were stripped naked, children were terrorised and traumatised, countless Indian homes and business were burned down, and with all fleeing Wismar for safety elsewhere.

People’s National Congress (PNC) held its party congress in Mackenzie, that adjoins Wismar, and celebrated the victory. Linden Forbes Burnham described May 26, 1964 as a day of victory because it was a day of defeat of Indians in Wismar-McKenzie, of running them out of the area. He renamed the place after himself, Linden. And he deliberately chose May 26 as the date for Guyana’s independence

Details
मुरार्-बाजी-वीर-गतिः #३५७

Event occured on 1665-05-26 (gregorian). Julian date was converted to Gregorian in this reckoning.

Mogols under Jai Singh, assisted by the paThAn Dilir Khan (with nephews Ghairat and Muzaffar), had beseiged closely situated purandara and rudramal forts. H mansabdArs of mogols like kirAta-simha, haribhAn kunwar, udaybhAn, chaturbhuj chauhAN, mitrasen, indraman bundela assisted. Daud Khan and Qutb ud Din khAn had also joined. With huge cannons named ‘Abdulla Khan’, ‘Fath Lashkar’ and ‘havelI’ taken up opposite summits, the beseigers had downed rudramal. Mogols mined and bombarded safed-burj and kAlA burj - the undermining of which would lead to capture of the lower fort.

Taking 700 select men murAr bAjI prabhu sallied out in a desperate melee and attacked dilIr khAn. 500 paThAns died as did 300 marAThas. murAr and few desperados dashed right up to dilIr khAn’s position. Refusing generous surrender promises, he ran up to dilIr khAn sword in hand. dilIr downed him with an arrow. The rest ran back to the fort to defend it to the death. (sabhAsad chronicle.)

Details
सर्व-अपरा-एकादशी

The Krishna-paksha Ekadashi of vaiśākha month is known as aparā-ēkādaśī.

अपरासेवनाद् राजन् विपाप्मा भवति ध्रुवम्।
कूटसाक्ष्यं मानकूटं तुलाकूटं करोति च॥

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
शबरीगिरि-देवस्थान-नाशः #७२

Event occured on 1950-05-26 (gregorian).

On this day, shabarImala temple was found desecrated. Police report (by DIG KK Menon) suspected Christians.

First noticed by a priest on June 14, 1950, the arson was reported to police two days later by the commissioner and the president of Travancore Devaswom Board. The temple was last closed on May 20. The priest, his subordinates and some worshippers had left the place, with nobody staying back. When Kollam district superintendent of police visited the place, he had noticed that, “The idol was found broken; the head, left hand palm and fingers separated. There were cut marks on the face of the idol as well as on the forehead.” The enquiry had found out that the fire was not an accident. There were 15 cut marks of violence on the door leading to the sreekovil (sanctum sanctorum), indicating forcible entry, the report said. Police had found traces of brass on the sharp edge of an axe found from the spot. Theft attempt was ruled out as silver, gold and utensils were not taken away.

Aftermath: The temple was rebuilt, the stone idol replaced with a metal one.

Details

2022-05-27

वैशाखः-02-27 , मेषः-अश्विनी🌛🌌 , वृषभः-रोहिणी-02-13🌞🌌 , शुक्रः-03-07🌞🪐 , शुक्रः

  • Indian civil date: 1944-03-06, Islamic: 1443-10-25 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►11:48; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►26:24*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सौभाग्यः►22:05; शोभनः►
  • २|🌛-🌞|करणम् — तैतिलः►11:48; गरः►24:25*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (7.83° → 9.22°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.60° → 37.39°), मङ्गलः (64.20° → 64.42°), शनैश्चरः (100.54° → 101.49°), गुरुः (62.81° → 63.60°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—16:11; चन्द्रोदयः—04:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:27-17:02; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • प्रदोष-व्रतम्
प्रदोष-व्रतम्
  • 18:37→20:02

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2022-05-28

वैशाखः-02-28 , मेषः-अपभरणी🌛🌌 , वृषभः-रोहिणी-02-14🌞🌌 , शुक्रः-03-08🌞🪐 , शनिः

  • Indian civil date: 1944-03-07, Islamic: 1443-10-26 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►13:10; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►28:37*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शोभनः►22:19; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजः►13:10; विष्टिः►26:00*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (9.22° → 10.57°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.39° → 37.18°), गुरुः (63.60° → 64.39°), शनैश्चरः (101.49° → 102.44°), मङ्गलः (64.42° → 64.64°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:17🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—17:01; चन्द्रोदयः—04:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—09:06-10:41; यमघण्टः—13:52-15:27; गुलिककालः—05:56-07:31

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • अग्निनक्षत्र-समापनम्, कऴऱ्चिङ्ग नायऩार् (५१) गुरुपूजै, काञ्ची ३ जगद्गुरु श्री-सर्वज्ञात्मेन्द्र सरस्वती आराधना #२३८६, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः
अग्निनक्षत्र-समापनम्

The end of the period agninakṣatram, the transit of the Sun through kr̥ttikā asterism.

Details
काञ्ची ३ जगद्गुरु श्री-सर्वज्ञात्मेन्द्र सरस्वती आराधना #२३८६

Observed on Kr̥ṣṇa-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2738 (Kali era).

This Sarvajñātman, who was born to Vardhana got initiated into asceticism even before the age of seven by Śri Śaṅkara himself on being delighted to have had debate with him on the banks of river Tāmraparṇi; he spent seventy years along with Sureśvara in that Pīṭha and then lived in that Maṭha for forty two years. The sage known as Sarvajña attained union with his own Self by doing service at the lotus feet of Śri Padmapāda, who was dear to the Ācārya (Śri Śaṅkara) and imparting the unparallel doctrine through Cinmudrā to the saint by name Brahmasvarūpa who served with love and faith at the feet of the master who was holding the pontiff-dom of the Dvāravatī maṭha. The sage Sarvajñātman whose works such as Saṁkṣepaśārīraka showed clearly/elaborately the collective meaning of the words hidden in the great commentatorial works on Advaita merged in the Supreme on the fourteenth day of the dark fortnight in the month of Vaiśākha in the Nala year of the Kali era 2737 at Kāñci Śri Śaṅkara Maṭha.

ताम्रारोधसि वर्धनात् समुदितः सन्न्यासितः सप्तमात्
प्रागेवात्मविवादहृष्टमनसा श्रीशङ्करेणैव यः।
तत्पीठे ससुरेश्वरं समनयद् वर्षांश्च यः सप्ततिं
चत्वारिंशतमास्त सद्वयमसावब्दान् स्वयं तन्मठे॥७॥
आचार्यप्रियपद्मपादचरणाम्भोजद्वयीसेवनाद्
ऊढद्वारवतीमठाय मुनये ब्रह्मस्वरूपात्मने।
श्रद्धाराद्धपदाय तत्त्वमतुलं चिन्मुद्रया निर्दिशन्-
नेवैक्यं समगान्निजेन महसा सर्वज्ञसंज्ञो मुनिः॥८॥
कल्यब्दैः स हयाग्निलोकनयनैर् (२७३७) वर्षे नले माधवे
लिल्ये कृष्णचतुर्दशीमनु महस्याम्नायशैलान्तिके।
ग्रन्थैर्यत्कलितैर्न्यदर्शि विशदं सङ्क्षेपशारीरक-
प्रख्यैरद्वयसूत्रभाष्यगहनच्छन्नः पदार्थोच्चयः॥९॥
—पुण्यश्लोकमञ्जरी

Details
कऴऱ्चिङ्ग नायऩार् (५१) गुरुपूजै

Observed on Apabharaṇī nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2022-05-29

वैशाखः-02-29 , मेषः-कृत्तिका🌛🌌 , वृषभः-रोहिणी-02-15🌞🌌 , शुक्रः-03-09🌞🪐 , भानुः

  • Indian civil date: 1944-03-08, Islamic: 1443-10-27 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►14:55; अमावास्या►
  • 🌌🌛नक्षत्रम् — कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — अतिगण्डः►22:50; सुकर्म►
  • २|🌛-🌞|करणम् — शकुनिः►14:55; चतुष्पात्►27:55*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (10.57° → 11.86°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (64.39° → 65.19°), शनैश्चरः (102.44° → 103.39°), मङ्गलः (64.64° → 64.85°), शुक्रः (37.18° → 36.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—17:51; चन्द्रोदयः—05:34*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:38-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—17:02-18:38; यमघण्टः—12:17-13:52; गुलिककालः—15:27-17:02

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • कृत्तिका-व्रतम्, कृष्णदेवरायस्य रायचूरु-जयः #५०२, पञ्च-पर्व-पूजा (अमावास्या)
कृष्णदेवरायस्य रायचूरु-जयः #५०२

Event occured on 1520-05-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

Krishnadeva Raya of Vijayanagar routed the Bijapur army of Ismail Adil Shah which had come to save Raichur fort (beseiged since around March) and captured it.

Ismail hoped that his artillery would decimate Vijayanagara attackers - but Krishnadevaraya only sent a division under kumAra vijaya for a vigorous attack. As the bijApur vanguard retreated, the artillery opened fire forcing kumAra vijaya’s forces to retreat - pursued by bijApur forces. At that time, the rAya joined with the rest of his army crushing the pursuers. bijApur army fled - many drowned in the kRShNA river at their rear. Salabat Khan tried to stop the rout, but his band of 500 portuguese mercenaries were eliminated and Salabat captured as they almost reached the rAya’s guard. Adil Shah, who did not fight at all, ran away on an elephant with 500 horse. Horse trader Christovao de Figueiredo then offered services of his band of 20 - they picked off fort defenders (including the governor) using their arquebusses. After that the fort was captured.

Context: Vijayanagara had captured rAyachUru earlier in 1510, but they’d lost it in 1516 while busy fighting gajapati-s. Krishnadevaraya, aged 35, sent Seyed Maraikar, a Muslim in his service, to Goa with 40k gold coins to buy horses. Maraikar betrayed Krishnadevaraya’s cause and went to Ismail Adil Shah with the money and offered his services. Krishnadevaraya made a demand that Maraikar be returned along with the money. Ismail refused and instead helped him escape to Goa. During the period of peace Krishnadevaraya made extensive preparations for a grand attack on Raichur Doab. After the court decided that Raichur should be attacked, the king invited all commanders (Nayakas) in his service to take part in the battle.

Aftermath: Nizam Shah, Qutb Shah, Barid Shah and Imad Shah wrote to the rAya asking him to return rAyachUru or that they would combine against him. The rAya replied that they should not trouble themselves - he would visit them. Ismail dallied until the rAya marched on to bijApur itself (1523). Sadly, just 7 years later, aged 45, kRShNadevarAya died even as he planned to capture beLgaum.

Details
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2022-05-30

वैशाखः-02-30 , वृषभः-कृत्तिका🌛🌌 , वृषभः-रोहिणी-02-16🌞🌌 , शुक्रः-03-10🌞🪐 , सोमः

  • Indian civil date: 1944-03-09, Islamic: 1443-10-28 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►17:00; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — कृत्तिका►07:10; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सुकर्म►23:35; धृतिः►
  • २|🌛-🌞|करणम् — नाग►17:00; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (11.86° → 13.09°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (64.85° → 65.07°), शनैश्चरः (103.39° → 104.34°), शुक्रः (36.97° → 36.75°), गुरुः (65.19° → 65.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—18:42; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—07:31-09:06; यमघण्टः—10:41-12:17; गुलिककालः—13:52-15:27

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, वैशाख-मास-समापनम्, वैशाख-स्नानपूर्तिः, शनि-जयन्ती, शुक-महर्षि-जयन्ती, सर्व-वैशाख-अमावास्या (अलभ्यम्–पुष्कला), सोमवती अमावास्या
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
सोमवती अमावास्या

amāvāsyā on a Monday is as sacred as a solar eclipse. Particularly good for performing pradakshinam of Pippala tree.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः॥
अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम्।
शत्रूनाम् च समुत्पन्नम् अश्वत्थ शमयस्व मे॥

दुःस्वप्नं दुष्टचिन्तां च दुष्टज्वरपराभवान्।
विलयं नय पापानि पिप्पल त्वं हरिप्रिय॥
—स्कन्दपुराणे नागरखण्डे

Details
सर्व-वैशाख-अमावास्या (अलभ्यम्–पुष्कला)

amāvāsyā of the vaiśākha month.

Details

It is said in the Smrtis, that if Amavaysa falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

स्मृत्यन्तरे—
अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details
वैशाख-मास-समापनम्

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

vaiśākha-māsaḥ ends today

Details
वैशाख-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

माधवे मेषगे भानौ मुरारे मधुसूदन।
प्रातः स्नानेन मे नाथ फलदो भव पापहन्॥

Details
शनि-जयन्ती

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
शुक-महर्षि-जयन्ती

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-05-31

ज्यैष्ठः-03-01 , वृषभः-रोहिणी🌛🌌 , वृषभः-रोहिणी-02-17🌞🌌 , शुक्रः-03-11🌞🪐 , मङ्गलः

  • Indian civil date: 1944-03-10, Islamic: 1443-10-29 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►19:19; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►09:59; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — धृतिः►24:30*; शूलः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►06:08; बवः►19:19; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.09° → 14.25°), मङ्गलः (65.07° → 65.29°), शनैश्चरः (104.34° → 105.29°), शुक्रः (36.75° → 36.54°), गुरुः (65.99° → 66.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रोदयः—06:21; चन्द्रास्तमयः—19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:52; अपराह्णः—15:28-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—15:28-17:03; यमघण्टः—09:06-10:42; गुलिककालः—12:17-13:52

  • शूलम्—उदीची (►11:01); परिहारः–क्षीरम्

उत्सवाः

  • करवीर-व्रतम्, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पुन्नाग-गौरी-व्रतम्, भद्र-चतुष्टय-व्रतम्
भद्र-चतुष्टय-व्रतम्

Observed on Śukla-Prathamā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
करवीर-व्रतम्

Observed on Śukla-Prathamā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of karavīra plants/flowers and then offer them in archanā.

करवीर विषावास नमस्ते भानुवल्लभ।
मौलिमण्डन दुर्गादि देवानां सततं प्रिय॥

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पुन्नाग-गौरी-व्रतम्

Observed on Śukla-Prathamā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-06

2022-06-01

ज्यैष्ठः-03-02 , मिथुनम्-मृगशीर्षम्🌛🌌 , वृषभः-रोहिणी-02-18🌞🌌 , शुक्रः-03-12🌞🪐 , बुधः

  • Indian civil date: 1944-03-11, Islamic: 1443-11-01 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►21:47; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►12:58; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शूलः►25:30*; गण्डः►
  • २|🌛-🌞|करणम् — बालवः►08:32; कौलवः►21:47; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (105.29° → 106.24°), शुक्रः (36.54° → 36.32°), बुधः (14.25° → 15.34°), मङ्गलः (65.29° → 65.51°), गुरुः (66.79° → 67.59°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—07:09; चन्द्रास्तमयः—20:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:52; अपराह्णः—15:28-17:03; सायाह्नः—18:39-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—12:17-13:52; यमघण्टः—07:31-09:06; गुलिककालः—10:42-12:17

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • चन्द्र-दर्शनम्, शृङ्गेरी ३२ जगद्गुरु श्री-नृसिंह भारती आराधना, सायन-व्यतीपातः
चन्द्र-दर्शनम्
  • 18:39→20:21

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details
सायन-व्यतीपातः
  • 22:25→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
शृङ्गेरी ३२ जगद्गुरु श्री-नृसिंह भारती आराधना

Observed on Śukla-Dvitīyā tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

प्रह्लादवरदो देवो यो नृसिंहः परो हरिः।
नृसिंहोपासकं नित्यं तं नृसिंहः गुरुं भजे॥

Details

2022-06-02

ज्यैष्ठः-03-03 , मिथुनम्-आर्द्रा🌛🌌 , वृषभः-रोहिणी-02-19🌞🌌 , शुक्रः-03-13🌞🪐 , गुरुः

  • Indian civil date: 1944-03-12, Islamic: 1443-11-02 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►24:17*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►16:02; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — गण्डः►26:32*; वृद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►11:02; गरः►24:17*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.32° → 36.11°), शनैश्चरः (106.24° → 107.20°), बुधः (15.34° → 16.35°), गुरुः (67.59° → 68.39°), मङ्गलः (65.51° → 65.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—07:59; चन्द्रास्तमयः—21:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:04; सायाह्नः—18:39-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—13:53-15:28; यमघण्टः—05:55-07:31; गुलिककालः—09:06-10:42

  • शूलम्—दक्षिणा (►14:24); परिहारः–तैलम्

उत्सवाः

  • रम्भा-तृतीया, सायन-व्यतीपातः, हरिसिंहेनाटक-ग्रहणम् #२०४
हरिसिंहेनाटक-ग्रहणम् #२०४

Event occured on 1818-06-02 (gregorian).

On this day, Hari Singh Nalwa, Misr Diwan Chand and others at the head of about 25k khAlsa troops won Multan after a 3 month seige. Nawab Muzaffar Khan and sons were killed defending the fort.

Context

The Sikh Empire had attacked Multan multiple times in the past, the largest attack being in 1810. However, on the previous occasions the Sikh forces would defeat the defending force and seize the city only to have the governor of Multan, Muzaffar Khan Sadozai, retreat into the Multan Fort. During previous sieges, the Sikhs had settled for large single payments of tribute, while the attack in 1810 resulted in Multan paying a yearly tribute.

Aftermath

The siege of Multan ended significant Afghan influence in the Peshawar region and led to multiple Sikh attempts at capturing and the final capture of Peshawar.

Details
रम्भा-तृतीया

Observed on Śukla-Tr̥tīyā tithi of Jyaiṣṭhaḥ (lunar) month (Prātaḥ/paraviddha).

Rambha Vratam; perform Savitri pooja near Banana tree. Offer naivedyam of bananas prepared with ghee.

पुष्पमण्डपिका कार्या रम्भास्तम्भोपशोभिता।
तत्र सम्पूजयेद्देवीं शक्त्या स्वर्णादिनिर्मिताम्॥
वेदेषु सर्वशास्त्रेषु दिवि भूमौ रसातले।
श्रुतो दृष्टश्च बहुशो न शक्त्या रहितः शिवः।
त्वं शक्स्तिस्त्वं स्वधा स्वाहा त्वं सावित्री सरस्वती।
पतिं देहि सुतान्देहि गृहं देवि नमोऽस्तु ते॥
योषितः पुरुषो वाऽपि ख्यातं रम्भाव्रतं भुवि।
भार्यां पुत्रं गृहं भोगान् कुलवृद्धिमवाप्नुयुः॥

Details
सायन-व्यतीपातः
  • →23:27

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-06-03

ज्यैष्ठः-03-04 , मिथुनम्-पुनर्वसुः🌛🌌 , वृषभः-रोहिणी-02-20🌞🌌 , शुक्रः-03-14🌞🪐 , शुक्रः

  • Indian civil date: 1944-03-13, Islamic: 1443-11-03 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►26:42*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►19:03; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वृद्धिः►27:29*; ध्रुवः►
  • २|🌛-🌞|करणम् — वणिजः►13:31; विष्टिः►26:42*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (107.20° → 108.15°), गुरुः (68.39° → 69.20°), बुधः (16.35° → 17.30°), शुक्रः (36.11° → 35.89°), मङ्गलः (65.73° → 65.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—08:49; चन्द्रास्तमयः—21:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:04; सायाह्नः—18:39-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—10:42-12:17; यमघण्टः—15:28-17:04; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्

उत्सवाः

  • उमा-अवतारः, कदली-गौरी-व्रतम्/पूजा, शुक्ल-चतुर्थी-व्रतम्
कदली-गौरी-व्रतम्/पूजा

Observed on Śukla-Caturthī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Shiva-Parvati under a banana tree or on a banana leaf, do naivedyam of 100+ bananas and give away to small girl children.

पुत्रान् देहि धनं देहि सौभाग्यं सर्वमङ्गले।
सौमङ्गल्यं सुखं ज्ञानं देहि मे शिवसुन्दरि॥

Details
उमा-अवतारः

Observed on Śukla-Caturthī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Uma-Maheshvara, on the day of Uma Devi’s Avataram.

ज्येष्ठशुक्लचतुर्थ्यां तु जाता पूर्वमुमा सती।
तस्मात् सा तत्र सम्पूज्या स्त्रीभिः सौभाग्यवृद्धये॥

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-06-04

ज्यैष्ठः-03-05 , कर्कटः-पुष्यः🌛🌌 , वृषभः-रोहिणी-02-21🌞🌌 , शुक्रः-03-15🌞🪐 , शनिः

  • Indian civil date: 1944-03-14, Islamic: 1443-11-04 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►28:53*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुष्यः►21:53; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — ध्रुवः►28:16*; व्याघातः►
  • २|🌛-🌞|करणम् — बवः►15:50; बालवः►28:53*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (69.20° → 70.00°), शनैश्चरः (108.15° → 109.11°), बुधः (17.30° → 18.17°), मङ्गलः (65.95° → 66.17°), शुक्रः (35.89° → 35.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रोदयः—09:39; चन्द्रास्तमयः—22:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:04; सायाह्नः—18:40-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—09:07-10:42; यमघण्टः—13:53-15:29; गुलिककालः—05:56-07:31

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • नमिनन्दियडिगळ् नायऩार् (२६) गुरुपूजै, पेश्वा-राज्य-नाशः #२०४, महिषपुर-राजर्षिः कृष्णराजो जातः #१३८, श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-आरम्भः
महिषपुर-राजर्षिः कृष्णराजो जातः #१३८

Event occured on 1884-06-04 (gregorian).

nAlvaDi-kRShNarAja-vaDiya, rAjarShi of mysore, born https://twitter.com/adikulk/status/893381975440064512

Details
नमिनन्दियडिगळ् नायऩार् (२६) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
पेश्वा-राज्य-नाशः #२०४

Event occured on 1818-06-04 (gregorian).

Peshwa Bajirao II surrendered to the British, after an eight month long war (The 3rd Anglo-Maratha War) - a war which began in Nov 1817 with the ‘Battle of Khadki’.

Details
श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-आरम्भः
Details

2022-06-05

ज्यैष्ठः-03-06 , कर्कटः-आश्रेषा🌛🌌 , वृषभः-रोहिणी-02-22🌞🌌 , शुक्रः-03-16🌞🪐 , भानुः

  • Indian civil date: 1944-03-15, Islamic: 1443-11-05 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►24:23*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — व्याघातः►28:44*; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवः►17:50; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (109.11° → 110.07°), मङ्गलः (66.17° → 66.39°), शुक्रः (35.67° → 35.45°), गुरुः (70.00° → 70.81°), बुधः (18.17° → 18.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रोदयः—10:28; चन्द्रास्तमयः—23:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:04; सायाह्नः—18:40-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—17:04-18:40; यमघण्टः—12:18-13:53; गुलिककालः—15:29-17:04

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्

उत्सवाः

  • आरण्य-गौरी-व्रतम्, काञ्ची ५० जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती २ आराधना #७२६, काञ्ची ६ जगद्गुरु श्री-शुद्धानन्देन्द्र सरस्वती आराधना #२१४६, विन्ध्यावासिनी-देवी-पूजा, श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सवः, षष्ठी-व्रतम्, सोमासिमार नायऩार् (३२) गुरुपूजै
आरण्य-गौरी-व्रतम्

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मान्नं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details
काञ्ची ५० जगद्गुरु श्री-चन्द्रचूडेन्द्र सरस्वती २ आराधना #७२६

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4398 (Kali era).

Then the preceptor Chandracūḍa, son of Aruṇagiri, by name Gaṅgeśa (before initiation), governing the preceptorship for fifty years, He, avowed to the rigid worship of Lord Śiva, attained siddhi on the night of Śuklapakṣaṣaṣṭhi of the month Jyeṣṭa in the year Durmukhi. These two preceptors—Śrī Mahādeva and Śrī Jāhnavītirthas performed innumerable yāgas and attained siddhi on the banks of river Garuḍa (Kaḍilam).

अरुणगिरितनूभूरार्यगङ्गेशनामा
गुरुवरपदम् अञ्चन् किञ्च पञ्चाशदब्दान्।
अभजदथ स सिद्धिं दुर्मुखिज्येष्ठषष्ठी-
निशि निशितशिवार्चानिष्ठितश्चन्द्रचूडः॥९७॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ६ जगद्गुरु श्री-शुद्धानन्देन्द्र सरस्वती आराधना #२१४६

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2978 (Kali era).

Śrī Viśvanātha, son of Vaidyabharva of Vedāraṇya, received initiation from sage Jñānānanda, became Śuddhānandamunīśvara was established in Kāñcī; having carried on the responsibilities of the preceptor for eighty-one years, he secured union on the sixth day of the bright fortnight in the year Nala.

वेदारण्यजवैद्यभर्वुतनयः श्रीविश्वनाथाभिधो
ज्ञानानन्दमुनेरवाप्य नियमं काञ्चीपदे स्थापितः।
शुद्धानन्दमुनीश्वरः स शरदः सैकामशीतिं धुराम्
आचार्यस्य वहन्नवाप च नलज्येष्ठाच्छषष्ठ्यां लयम्॥१३॥
—पुण्यश्लोकमञ्जरी

Details
सोमासिमार नायऩार् (३२) गुरुपूजै

Observed on Āśrēṣā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
विन्ध्यावासिनी-देवी-पूजा

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सवः

Observed on Śukla-Ṣaṣṭhī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

According to historical evidences, dated 22nd March 1540 CE, the Temple was brought to worship by doing Jeernoddhaarana by Chinni Thirumalacharyulu, the grandson of great saint Sri Talapaka Annamacharyulu. In 1940 CE. an Archaka Swamulu by name Sundararaju from Tamilnadu came to Srinivasa Mangapuram. He shared his dream with villagers by saying that in his dream Lord Venkateswara Swamy appeared and asked him to bring the temple to Past Vaibhavam (glorious) by performing Deepa Naivedya Aaradhana and Lord disppeared. As per the Lord words, Archaka Swami Sundaraju performed first pooja on July 1940 which was coincided on Ashada Shudda Shasti Day with the help of village elders. To mark the auspicious day of revival of Nitya Pooja Kainkaryam, TTD has been conducting this festival as Sakshatkara Vaibhavotsavam on Ashada Shuddha Shasti Day in the Jyaishta month every year.

Details

2022-06-06

ज्यैष्ठः-03-06 , सिंहः-मघा🌛🌌 , वृषभः-रोहिणी-02-23🌞🌌 , शुक्रः-03-17🌞🪐 , सोमः

  • Indian civil date: 1944-03-16, Islamic: 1443-11-06 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►06:40; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मघा►26:24*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — हर्षणः►28:49*; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►06:40; गरः►19:22; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (110.07° → 111.03°), शुक्रः (35.45° → 35.23°), मङ्गलः (66.39° → 66.61°), गुरुः (70.81° → 71.62°), बुधः (18.96° → 19.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रोदयः—11:17; चन्द्रास्तमयः—23:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:05; सायाह्नः—18:40-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:10-01:25

  • राहुकालः—07:31-09:07; यमघण्टः—10:42-12:18; गुलिककालः—13:53-15:29

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • काञ्ची २३ जगद्गुरु श्री-सच्चित्सुखेन्द्र सरस्वती आराधना #१५११, श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-समापनम्
काञ्ची २३ जगद्गुरु श्री-सच्चित्सुखेन्द्र सरस्वती आराधना #१५११

Observed on Śukla-Saptamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3613 (Kali era).

Son of Śrī Cikkākula Somanārya, named Girīśa earlier. initiated with the tile Saccitsukha by Paripūrṇabodha; an ardent devotee of Lord Subrahmanya, He made pious the astrologer Āryabhaṭṭa by making him carry out the expiatory rite for his long voyage (on sea). He, Saccitsukha, having instituted Citsukha in his place, attained siddhi on the seventh day of the bright fortnight of the month of Vṛṣabha in the year Khara.

श्रीचिक्काकुलसोमणार्यतनयः सोऽयं गिरीशः पुरा
सन्न्यस्तः परिपूर्णबोधगुरुणा सच्चित्सुखः षण्मुखम्।
ध्यायन् कालविदं सुदूरम् उदधौ प्रोष्यार्यभट्टाभिधं
प्रत्यावृत्तम् अधाद् अथास्तिकम् अनुष्ठाप्योदितं निष्क्रयम्॥४८॥
चित्सुखं विनिवेश्य स्वे पदे सच्चित्सुखः सिते।
खरे खरांशौ वृषगे सप्तम्यां सिद्धिम् आप सः॥४९॥
—पुण्यश्लोकमञ्जरी

Details
श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-समापनम्
Details

2022-06-07

ज्यैष्ठः-03-07 , सिंहः-पूर्वफल्गुनी🌛🌌 , वृषभः-रोहिणी-02-24🌞🌌 , शुक्रः-03-18🌞🪐 , मङ्गलः

  • Indian civil date: 1944-03-17, Islamic: 1443-11-07 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►07:55; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►27:48*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वज्रम्►28:23*; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►07:55; विष्टिः►20:18; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (35.23° → 35.01°), बुधः (19.68° → 20.33°), गुरुः (71.62° → 72.43°), मङ्गलः (66.61° → 66.83°), शनैश्चरः (111.03° → 111.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रोदयः—12:06; चन्द्रास्तमयः—00:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:54; अपराह्णः—15:29-17:05; सायाह्नः—18:40-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—15:29-17:05; यमघण्टः—09:07-10:42; गुलिककालः—12:18-13:54

  • शूलम्—उदीची (►11:02); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची १६ जगद्गुरु श्री-उज्ज्वल शङ्करेन्द्र सरस्वती आराधना #१६५६, धूमावती-जयन्ती, वरुण-पूजा
धूमावती-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Dhumavati is 7th of the Dasha Maha Vidyas.

Details
काञ्ची १६ जगद्गुरु श्री-उज्ज्वल शङ्करेन्द्र सरस्वती आराधना #१६५६

Observed on Śukla-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3468 (Kali era).

Born on the banks of river Tapati as the son of Śaṅkarakeśavasya and avowed to rigid celibacy Śrī Acyutakeśava, known as Ujjvalaśaṅkara, after being initiated by Gīṣpati, patronised by Vañcīśavara, uprooted the rival schools and with fame the great saint reached Kashmir. Then having spent thirty-eight years in the Pīṭha of the Universal Preceptor, He merged in Brahman, the eternal free from joy and sorrow and the everlasting on the eighth day of the bright fortnight in Vṛṣa month of the year Akṣaya in the Kali era 3468 in the place called Kalāpur in Kashmir.

सूनुः केशवशङ्करस्य तपतीतीरोद्भवो नैष्ठिकः
श्रीमान् अच्युतकेशवः श्रितपदो वञ्चीश्वरे गीष्पतेः।
आदेशात् कृतसंयमश्च विमतान् आमूलम् उन्मूलयन्
आकाश्मीरम् अगान्महायतिरिति ख्यात्योज्ज्वलः शङ्करः॥३२॥
अष्टात्रिंशद् अथातिवाह्य शरदः पीठे जगद्देशिक-
स्यासीद् दिग्-रस-वार्धि-वह्निषु (३४६८) कलेर्यात्स्वक्षयेऽच्छे वृषे।
अष्टम्याम् अपहर्षशोकम् अजरं ब्रह्मैव यः शाश्वतं
काश्मीरेषु कलापुरे यदधुनाऽप्याख्यायतेऽस्याख्यया॥३३॥
—पुण्यश्लोकमञ्जरी

Details
वरुण-पूजा

Observed on Śukla-Saptamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-06-08

ज्यैष्ठः-03-08 , सिंहः-उत्तरफल्गुनी🌛🌌 , वृषभः-रोहिणी-02-25🌞🌌 , शुक्रः-03-19🌞🪐 , बुधः

  • Indian civil date: 1944-03-18, Islamic: 1443-11-08 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►08:30; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►28:29*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►12:18; मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सिद्धिः►27:23*; व्यतीपातः►
  • २|🌛-🌞|करणम् — बवः►08:30; बालवः►20:32; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (66.83° → 67.05°), गुरुः (72.43° → 73.25°), शुक्रः (35.01° → 34.79°), बुधः (20.33° → 20.90°), शनैश्चरः (111.99° → 112.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:41🌇
  • 🌛चन्द्रोदयः—12:55; चन्द्रास्तमयः—01:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:30-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—12:18-13:54; यमघण्टः—07:31-09:07; गुलिककालः—10:43-12:18

  • शूलम्—उदीची (►12:44); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ६१ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ४ आराधना #२७७, ज्येष्ठाष्टमी, बुधाष्टमी
बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
ज्येष्ठाष्टमी

Observed on Śukla-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
काञ्ची ६१ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ४ आराधना #२७७

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4847 (Kali era).

Here (in this world) the best among preceptors by name Mahādevendra adorned the incomparable seat of preceptor for forty-two years; thus the great Yogi realised the Self and attained siddhi on the ninth day of bright fortnight in the month of Jyeṣṭha in the year Krodhana. Ātmabodha, who wrote a commentary Suṣamā on Śrī Sadāśivabrahmendra’s Gururatnamālika also belonged to this period (a contemporary of this preceptor). Only during this period, the Jagadguru Maṭha moved out of Kāñci. The place where this present preceptor attained siddhi was the wellknown Tiruvottiyur situated in the north of Madras (Śalivahana era 1664).

अद्वैतात्मप्रकाशेन्द्राद् बाल्य आश्रितसंयमः।
नारायण आदिपुरे लिल्येऽनशनतत्परः॥६॥
महादेवेन्द्राख्यो गुरुवर इहाचार्यपदवीं
समाश्चत्वारिंशद् द्विशरदधिका बिभ्रद् अतुलाम्।
महायोगी साक्षात्कृतपरमहाः क्रोधनसमे
तथा ज्येष्ठे शुक्ले नवमसुतिथौ सिद्धिम् अभजत्॥७॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details

2022-06-09

ज्यैष्ठः-03-09 , कन्या-हस्तः🌛🌌 , वृषभः-मृगशीर्षम्-02-26🌞🌌 , शुक्रः-03-20🌞🪐 , गुरुः

  • Indian civil date: 1944-03-19, Islamic: 1443-11-09 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►08:21; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — हस्तः►28:24*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — व्यतीपातः►25:46*; वरीयान्►
  • २|🌛-🌞|करणम् — कौलवः►08:21; तैतिलः►20:00; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (73.25° → 74.06°), मङ्गलः (67.05° → 67.28°), बुधः (20.90° → 21.40°), शुक्रः (34.79° → 34.56°), शनैश्चरः (112.95° → 113.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:41🌇
  • 🌛चन्द्रोदयः—13:46; चन्द्रास्तमयः—02:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:30-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—13:54-15:30; यमघण्टः—05:56-07:32; गुलिककालः—09:07-10:43

  • शूलम्—दक्षिणा (►14:26); परिहारः–तैलम्

उत्सवाः

  • काञ्ची १७ जगद्गुरु श्री-सदाशिवेन्द्र सरस्वती आराधना #१६४८, काञ्ची ५३ जगद्गुरु श्री-पूर्णानन्द सदाशिवेन्द्र सरस्वती आराधना #५२५, देवी-पर्व-३, ब्रह्माणी-पूजा, महेश-नवमी, मुण्ड-बीर्स-मृत्युः #१२२, व्यतीपात-श्राद्धम्, शुक्ल-देवी-पूजा
ब्रह्माणी-पूजा

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

brahmāṇī is one of the seven mātr̥kās

Details
देवी-पर्व-३

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
काञ्ची १७ जगद्गुरु श्री-सदाशिवेन्द्र सरस्वती आराधना #१६४८

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3476 (Kali era).

The one who was born to a brahmin Śrīdeva Miśrā; soon after the birth uttered the Truth that ‘everything is Ātman’ due to the samskāras of the previous birth; the Buddhists and Jains unable to counter the doctrine threw him in the river Sindhu, who saved his life by placing him lovingly on the lotus petals. Being carried by her (river Sindhu) He (Sadāśivabāla) was given to a brahmin endowed with austerities saying “pleased by your austerities/penance today this boy/child is given”; then being asked/enquired by Bhūrivasu of Pushpapura and initiated by him—the saviour—father, He held high the school of nondualism. Preceptor Śrī Sadāśivabāla having served with reverence Śrī Ujjvala Śaṅkarācārya, got initiation, adhering to the principles of asceticism well carried out voyage in palanquin. Preceptor Sadāśiva, always intent on feeding one thousand brahmins, moved around everywhere imparted as per injunctions, for fifty times and governing the maṭha of the Universal Preceptor for eight years, then installing Surendra spent sometime, reached the tranquil state in Tamaraparni (He attained jivasamadhi in Triyambakeshwar.). Sadāśiva, the great among ascetics, the personification of Lord Śiva, the accomplished One, attained his final beatitude on the tenth day of the bright fortnight in the month of Jyeṣṭha of the year Bhava.

विप्राच्छ्रीदेवमिश्राद् अजनि जनित एवाप्तविद्याप्रकाशः
संस्कारैः प्राक्तनैर्यः समगिरत गिरं सर्वम् आत्मेति सत्यम्।
तन्नो मृष्यद्भिरर्हज्जिनयुगभिजनैः पातितः सिन्धुवेण्यां
त्रातः प्रेम्णैव सिन्ध्वाऽप्यविलयम् अमुया पद्मपत्रे निवेश्य॥३४॥
सूनुः सोऽयं तपोभिस्तव मुदितधिया दीयतेऽद्येति वाचा
सार्धं दत्तो द्विजाय स्थिरनियमयुजे यस्तयैवोह्यमानः।
पुष्टस्तेनाथ पुष्पाभिधपुरजनुषा भूरिवस्वाह्वयेन
त्रात्रा पित्रोपनीतः समयम् अयम् अधाद् अद्वयं निर्द्वयत्वे॥३५॥
आचार्यम् उज्ज्वलमहायतिशङ्करार्यम् आराध्य संयमम् अवाप्य तदाज्ञयैव।
श्रीमान् सदाशिवगुरुर्व्यधिताऽऽऽब्धि यात्रां सान्दोलिकं सुविहिताश्रमवर्णधर्मः॥३६॥
नित्यं ब्रह्मसहस्रपोषणपरः सर्वत्र भाष्यं गुरोः
सञ्चार्य द्विविवर्जितान् सनियमं वारांश्च पञ्चाशतः।
अध्यास्याष्ट जगद्गुरोरधिमठं वर्षान् समाधिस्थलीं
जीवन्नेव सदाशिवः समविशत् कृत्वा सुरेन्द्रं पदे॥३७॥
भवे भवाकृतिः सोऽच्छे ज्येष्ठे ज्येष्ठस्तपस्विनाम्।
दशम्याम् आप दशमीं सिद्धिं सिद्धः सदाशिवः॥३८॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ५३ जगद्गुरु श्री-पूर्णानन्द सदाशिवेन्द्र सरस्वती आराधना #५२५

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4599 (Kali era).

This preceptor Sadāśivendra, son of Nāganātha of Nāgāraṇya, having got initiation into asceticism from Śaṅkarānanda, with the title Pūrṇānanda, adored by/revered by the King of Nepal, sanctifying all on earth with grace, He stayed at the KāmaPīṭha in Kāṅci for eight-one years. The auspicious, revered, pure preceptor merged in the beatitude devoid of rebirth on the tenth day of the bright fortnight of Jyeṣṭha month in the year Piṅgala. This preceptor who went upto Nepal attained Siddhi in Kāṅci itself.

नागारण्यग-नागनाथतनुजः प्राप्ताश्रमः शङ्करानन्दादेष सदाशिवेन्द्रनियमी नेपालभूपाञ्चितः।
पूर्णानन्दपदेन यो भुवि पुनन् सर्वांश्च सानुग्रहं श्रीकाञ्च्यामधिकामपीठमवसत् सैकामशीतिं समाः॥१०५॥
पिङ्गले मङ्गलालोको ज्येष्ठे ज्येष्ठः शुचिः शुचौ।
दशम्यां दशमीम् आर्च्छद् दशां धाम्न्यपुनर्भवे॥१०६॥
—पुण्यश्लोकमञ्जरी

Details
महेश-नवमी

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
मुण्ड-बीर्स-मृत्युः #१२२

Event occured on 1900-06-09 (gregorian).

On this day Birsa Munda died in jail, a few days after his capture. In a short life of about 25 years, he had developed into an anti-British and anti-Missionary muNDa leader.

Early in life he threw off a 3 year old Christian conversion (with the name “Birsa David”) required for German Mission school admission; studied rAmAyaNa and mahAbhArata influenced by Anand pANDa (3 years association) and another vaiShNava monk (3 months association), then wearing a tilaka and a yajjnopavIta. 3 more years later, he began to lead his own hindu-tribal amalgam “Birsait panth” as “Dharti Aba”, focusing on purity, vegetarianism, the need to fight in “kalyug” etc.. He sang songs inspiring muNDa-s to down “rAvaN”.

Details
व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details
शुक्ल-देवी-पूजा

Observed on Śukla-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-06-10

ज्यैष्ठः-03-10 , कन्या-चित्रा🌛🌌 , वृषभः-मृगशीर्षम्-02-27🌞🌌 , शुक्रः-03-21🌞🪐 , शुक्रः

  • Indian civil date: 1944-03-20, Islamic: 1443-11-10 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►07:26; शुक्ल-एकादशी►29:45*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►27:35*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वरीयान्►23:32; परिघः►
  • २|🌛-🌞|करणम् — गरः►07:26; वणिजः►18:41; विष्टिः►29:45*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (34.56° → 34.34°), मङ्गलः (67.28° → 67.50°), बुधः (21.40° → 21.82°), गुरुः (74.06° → 74.88°), शनैश्चरः (113.91° → 114.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:41🌇
  • 🌛चन्द्रोदयः—14:39; चन्द्रास्तमयः—02:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:54; अपराह्णः—15:30-17:06; सायाह्नः—18:41-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—10:43-12:19; यमघण्टः—15:30-17:06; गुलिककालः—07:32-09:07

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सव-प्रारम्भः, दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी, रघुनाथराव-बन्धनम् #२५४, रघुनाथराव-बन्धनम् #३८, स्मार्त-पाण्डव-निर्जला-एकादशी
अलर्मेल्मङ्गापुरे प्लवोत्सव-प्रारम्भः

Rukmini Satyabhama sahita Krishna are taken out on the plava.

Details
दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Avataranam of Ganga Devi. Bathe in any river and offer arghyam — destroys 10 types of sins (daśaharā). Also known as Ganga Jayanti, Dashapaapa-hara-dashami, Wednesday/Hasta nakshatra makes it even more special (Valmiki Ramayana).

दशम्यां शुक्लपक्षे तु ज्येष्ठे मासे कुजे दिने।
गङ्गाऽवतीर्णा हस्तर्क्षे सर्वपापहरा स्मृता॥
यां काञ्चित् सरितं प्राप्य दद्यादर्घ्यं शुभोदकम्।
मुच्यते दशभिः पापैः स महापातकोपमैः॥

Details
  • References
    • Nirnaya Sindu, Valmiki Ramayanam
  • Edit config file
  • Tags: OtherJayantis CommonFestivals
रघुनाथराव-बन्धनम् #३८

Event occured on 1984-06-10 (gregorian).

On this day, 1,461 Sikh soldiers of the Sikh regimental centre (1,050 of them raw recruits) at Ramgarh camp in the erstwhile Bihar state rebelled and murdered their commander, Brigadier RS Puri. The leaders of the mutiny divided the troops into two groups just outside of Banaras to avoid a rumoured roadblock.

Context

Many Sikh armymen were indoctrinated by Khalistanis. Fifteen percent of the Indian Army - including some of its most elite divisions - were composed of Sikhs. (But Sikhs were less than 2 percent of the population.) One of the bodies removed from Bhindranwale’s basement command was that retired Maj. Gen. Shuhbeg Singh. He dismissed one day before getting his retirement. After his dismissal he joined the Khalistan movement as a military adviser. A couple of Sikh bodyguards later killed the prime minister Indira Gandhi.

The mutiny was sparked by an army assault the previous week on the holiest shrine of the Sikhs, the Golden Temple. Incidentally, the two top generals in the chain of command, Lt Gen RS Dayal MVC and Maj Gen KS Brar were Sikhs with distinguished records for service and gallantry.

Aftermath

Two other senior officers and a number of soldiers were seriously wounded in heavy shooting at the camp that began before noon and continued until 4 pm. The soldiers joined other angry Sikhs in hijacking private buses and trucks at gunpoint.

One half was engaged by army artillery at Shakteshgarh railway station; those who managed to escape were rounded up by 21st Mechanised Infantry Regiment. The other half engaged with the artillery and troops of 20th Infantry Brigade, during which 35 soldiers (both sides) were killed. Sikh soldiers remaining behind at the camp raised a white flag of surrender when the reinforcements arrived.

Overall (including other incidents), about 5k Sikhs had mutinied. Many mutineers were court-martialed and dismissed. The Sikh Regiment’s 9th battalion was disbanded. Some were retained, but soldiers from those battalions were made to wear a black band around their turbans to signify they had once betrayed the country.

Details
रघुनाथराव-बन्धनम् #२५४

Event occured on 1768-06-10 (gregorian).

On this day, peshvA mAdhav rAv waged a war against Raghunathrao, captured him and put him under house arrest at Shaniwar Wada along with his assistant Sakharam Bapu Bokil.

Context: Raghunathrao had marched to the north for expanding the empire, he failed to do so. Instead, he came back to Anandvalli and was again tempted to form an alliance with his generals and fight against Madhavrao. This time, however; Madhavrao was extremely agitated with his uncle’s repeated attempts to overthrow him.

Details
स्मार्त-पाण्डव-निर्जला-एकादशी

The Shukla-paksha Ekadashi of jyaiṣṭha month is known as nirjalā-ēkādaśī.

वृषस्थे मिथुनस्थेऽर्के शुक्ला ह्येकादशी भवेत्।
ज्येष्ठे मासि प्रयत्नेन सोपोष्या जलवर्जिता॥
स्नाने चाचमने चैव वर्जयेन्नोदकं बुधः॥
संवत्सरस्य मध्ये एकादश्यो भवन्त्युत।
तासां फलमवाप्नोति अत्र मे नास्ति संशयः॥ (हेमाद्रौ-महाभारते व्यासवचनम्)

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

2022-06-11

ज्यैष्ठः-03-12 , तुला-स्वाती🌛🌌 , वृषभः-मृगशीर्षम्-02-28🌞🌌 , शुक्रः-03-22🌞🪐 , शनिः

  • Indian civil date: 1944-03-21, Islamic: 1443-11-11 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►27:24*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — स्वाती►26:04*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — परिघः►20:43; शिवः►
  • २|🌛-🌞|करणम् — बवः►16:39; बालवः►27:24*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (34.34° → 34.11°), बुधः (21.82° → 22.18°), गुरुः (74.88° → 75.70°), मङ्गलः (67.50° → 67.72°), शनैश्चरः (114.88° → 115.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:42🌇
  • 🌛चन्द्रोदयः—15:36; चन्द्रास्तमयः—03:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:55; अपराह्णः—15:30-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—09:07-10:43; यमघण्टः—13:55-15:30; गुलिककालः—05:56-07:32

  • शूलम्—प्राची (►09:20); परिहारः–दधि

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सवः, अहिल्या-बायि-जन्म #२९७, काञ्ची २ जगद्गुरु श्री-सुरेश्वराचार्य आराधना #२४२८, गवामयन-द्वादशी, चम्पक-द्वादशी, रामलक्ष्मण-द्वादशी, वैष्णव-पाण्डव-निर्जला-एकादशी, हरिवासरः
अहिल्या-बायि-जन्म #२९७

Event occured on 1725-06-11 (gregorian). Julian date was converted to Gregorian in this reckoning.

Ahilyabai was born on May 31 1725 to Patil Mankoji Shinde. She was a widow who became Malwa’s greatest queen. Defended our country & personally led armies into battle. Never plundered anyone. Developed Malwa into a prosperous kingdom. Rebuilt temples destroyed by “peaceful” people. Built Dharmashalas at Tirthas. Patronized arts.

Details
अलर्मेल्मङ्गापुरे प्लवोत्सवः

Sridevi Bhudevi sahita Sundararaja Swami are taken out on the plava.

Details
चम्पक-द्वादशी

Observed on Śukla-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
गवामयन-द्वादशी

Observed on Śukla-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Lord Trivikrama (Sahasranamarchana), do naivedyam of mangoes and offer annadanam to needy.

अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम्।
गवामयनमाप्नोति अप्सरोभिश्च मोदते॥

Details
हरिवासरः
  • →11:14

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

निवेदन-मन्त्रः (कात्यायनः)—
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
काञ्ची २ जगद्गुरु श्री-सुरेश्वराचार्य आराधना #२४२८

Observed on Śukla-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2696 (Kali era).

A native of Gauḍadeśa, born in Kashmir, pious, Śri Sureśvara, secured the knowledge of Pūrva Mīmāṁsa from Kumārila Bhaṭṭa, well-versed in Vedas, and avowed to house-holder’s life; he engaged in debate with Ācārya and got initiated into asceticism. Then, attending on Ācārya, he reached the highest level in yogic practices and by the directions of the Ācārya, he lived for seventy years at the Kāmapīṭha in Kāñci. Then, in the year 2695 of the Kali era, on the night of the twelfth day of the bright fortnight in the month of Jyeṣṭha of the Bhava year that revered Sureśa, having taken the world by surprise through his fame by traversing throughout the earth, united/merged with the Supreme Being in the path known as Laya obtained the state of beautiful form of Śivaliṅga verily in the presence of on-lookers.

गौडः काश्मीरजन्मा कलितपरिचितिः पूर्वतन्त्रे कुमाराद्
ब्रह्मण्यः सर्ववेदः स्फुटशपथपथं श्रीमदाचार्ययोधी।
सन्न्यासं प्रापितस्तं तदनु परिचरन् योगभूमैकसीमा
तस्यादेशेन काञ्च्याम् अवसदथ समाः सप्ततिं कामपीठे॥५॥
वर्षे शुद्धतरे (२६९५) कलेरथ भवे ज्येष्ठे सितद्वादशी-
रात्रौ चित्रितसर्वभूः स यशसा श्रीमान् सुरेशः स्वयम्।
श्रित्वा पुण्यरसां रसेन महता युञ्जन् लयाख्ये पथि
श्लक्ष्णश्रीशिवलिङ्गभूयम् अभजत् साक्षात् सतां पश्यताम्॥६॥
—पुण्यश्लोकमञ्जरी

Details
रामलक्ष्मण-द्वादशी

Observed on Śukla-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
वैष्णव-पाण्डव-निर्जला-एकादशी

The Shukla-paksha Ekadashi of jyaiṣṭha month is known as nirjalā-ēkādaśī.

वृषस्थे मिथुनस्थेऽर्के शुक्ला ह्येकादशी भवेत्।
ज्येष्ठे मासि प्रयत्नेन सोपोष्या जलवर्जिता॥
स्नाने चाचमने चैव वर्जयेन्नोदकं बुधः॥
संवत्सरस्य मध्ये एकादश्यो भवन्त्युत।
तासां फलमवाप्नोति अत्र मे नास्ति संशयः॥ (हेमाद्रौ-महाभारते व्यासवचनम्)

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

2022-06-12

ज्यैष्ठः-03-13 , तुला-विशाखा🌛🌌 , वृषभः-मृगशीर्षम्-02-29🌞🌌 , शुक्रः-03-23🌞🪐 , भानुः

  • Indian civil date: 1944-03-22, Islamic: 1443-11-12 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►24:27*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — विशाखा►23:57; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शिवः►17:23; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►13:59; तैतिलः►24:27*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.18° → 22.47°), गुरुः (75.70° → 76.52°), शनैश्चरः (115.85° → 116.81°), शुक्रः (34.11° → 33.88°), मङ्गलः (67.72° → 67.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:42🌇
  • 🌛चन्द्रोदयः—16:36; चन्द्रास्तमयः—04:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:43; मध्याह्नः—12:19-13:55; अपराह्णः—15:30-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—17:06-18:42; यमघण्टः—12:19-13:55; गुलिककालः—15:30-17:06

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सवः, कृत्तिकावैषाखोत्सवः, छत्रपति-शिवाजी-राज्याभिषेकः #३४९, दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी, नम्माऴ्वार् तिरुनक्षत्तिरम्, प्रदोष-व्रतम्, विद्यारण्य-स्वामि-आराधना #६३१, वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (वज्र-कवचम्), वैकाचि-विशाखम्
अलर्मेल्मङ्गापुरे प्लवोत्सवः

Padmavati Devi is taken out on the plava (last three days).

Details
छत्रपति-शिवाजी-राज्याभिषेकः #३४९

Observed on Śukla-Trayōdaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 1596 (Shaka era).

Details
दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी

Observed on Śukla-Trayōdaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम्॥१८॥
तत्र स्नात्वा नदीतोये पूजयेच्छुचिदेशजम्।
श्वेतमन्दारमर्कं वा करवीरं च रक्तकम्॥१९॥
निरीक्ष्य गगने सूर्यं प्रार्थयेन्मन्त्रतस्तदा।
मन्दारकरवीरार्का भवन्तो भास्करांशजाः॥२०॥
पूजिता मम दौर्भाग्यं नाशयन्तु नमोऽस्तु वः।
इत्थं योऽर्चयते भक्त्या वर्षे वर्षे द्रुमत्रयम्॥२१॥
नश्यते तस्य दौर्भाग्यं नात्र कार्या विचारणा॥
—नारदपुराणे बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वादशमासस्थितत्रयोदशीव्रतकथनं नाम द्वाविंशदधिकशततमोऽध्यायः

Details
कृत्तिकावैषाखोत्सवः

Observed on Viśākhā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Special puja for Subrahmanya Swami in temples. Birth of Subrahmanya Swami. Worship Him with red flowers.

सूर्ये वृषभराशौ कृत्तिकासु सति, चन्द्रमसि च विपरीतदिशि विशाखासु सत्य् आचर्यते सुब्रह्मण्यजन्मोत्सवः (पूर्वं श्रवण-कार्त्तिकोत्सवे जातानां षण्णाम् बालानाम् कृत्तिकाभिर् वर्ध्यमाननाम् एकीकरणेन पार्वत्या)।

Details
नम्माऴ्वार् तिरुनक्षत्तिरम्

Observed on Viśākhā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
प्रदोष-व्रतम्
  • 18:42→20:06

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (वज्र-कवचम्)
Details
वैकाचि-विशाखम्

Observed on Viśākhā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Special puja for Subrahmanya Swami in temples. Birth of Subrahmanya Swami. Worship Him with red flowers.

सूर्ये वृषभराशौ कृत्तिकासु सति, चन्द्रमसि च विपरीतदिशि विशाखासु सत्य् आचर्यते सुब्रह्मण्यजन्मोत्सवः (पूर्वं श्रवण-कार्त्तिकोत्सवे जातानां षण्णाम् बालानाम् कृत्तिकाभिर् वर्ध्यमाननाम् एकीकरणेन पार्वत्या)।

Details
विद्यारण्य-स्वामि-आराधना #६३१

Observed on Śukla-Trayōdaśī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4493 (Kali era).

Details

2022-06-13

ज्यैष्ठः-03-14 , वृश्चिकः-अनूराधा🌛🌌 , वृषभः-मृगशीर्षम्-02-30🌞🌌 , शुक्रः-03-24🌞🪐 , सोमः

  • Indian civil date: 1944-03-23, Islamic: 1443-11-13 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►21:03; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — अनूराधा►21:23; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सिद्धः►13:39; साध्यः►
  • २|🌛-🌞|करणम् — गरः►10:48; वणिजः►21:03; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (67.95° → 68.17°), गुरुः (76.52° → 77.34°), शुक्रः (33.88° → 33.66°), बुधः (22.47° → 22.68°), शनैश्चरः (116.81° → 117.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:42🌇
  • 🌛चन्द्रोदयः—17:40; चन्द्रास्तमयः—05:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:19-13:55; अपराह्णः—15:31-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—07:32-09:08; यमघण्टः—10:44-12:19; गुलिककालः—13:55-15:31

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सवः, काञ्ची ६८ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ जयन्ती #१२९, पञ्च-पर्व-पूजा (पूर्णिमा), वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (मुत्यल-कवचम्), वेङ्कटाचले पूर्णिमा-गरुड-सेवा
अलर्मेल्मङ्गापुरे प्लवोत्सवः

Padmavati Devi is taken out on the plava (last three days).

Details
काञ्ची ६८ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ जयन्ती #१२९

Observed on Anūrādhā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4995 (Kali era).

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (मुत्यल-कवचम्)
Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

2022-06-14

ज्यैष्ठः-03-15 , वृश्चिकः-ज्येष्ठा🌛🌌 , वृषभः-मृगशीर्षम्-02-31🌞🌌 , शुक्रः-03-25🌞🪐 , मङ्गलः

  • Indian civil date: 1944-03-24, Islamic: 1443-11-14 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►17:21; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►18:30; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — साध्यः►09:37; शुभः►29:25*; शुक्लः►
  • २|🌛-🌞|करणम् — विष्टिः►07:14; बवः►17:21; बालवः►27:27*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (77.34° → 78.17°), मङ्गलः (68.17° → 68.40°), शुक्रः (33.66° → 33.43°), शनैश्चरः (117.78° → 118.75°), बुधः (22.68° → 22.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:19🌞️-18:42🌇
  • 🌛चन्द्रोदयः—18:46; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:19-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:42-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—15:31-17:07; यमघण्टः—09:08-10:44; गुलिककालः—12:19-13:55

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सव-समापनम्, ऎरुवक-पूर्णिमा, कबीरदास-जयन्ती, तल्वार-शिखर-जयः #२३, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मन्वादिः-(भौत्यः-[१४]), वट-पूर्णिमा/वट-सावित्री-व्रतम्, वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (स्वर्ण-कवचम्), सायन-वैधृतिः
अलर्मेल्मङ्गापुरे प्लवोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Padmavati Devi is taken out on the plava (last three days).

Details
ऎरुवक-पूर्णिमा

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Danam of Padma Puranam

Details
कबीरदास-जयन्ती

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
मन्वादिः-(भौत्यः-[१४])

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
सायन-वैधृतिः
  • 17:05→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
तल्वार-शिखर-जयः #२३

Event occured on 1999-06-14 (gregorian).

On this day, during the kArgil war, Major Manoj Talwar died capturing point 5765 (19k feet high) from pAkistAni jihAdi-s.

  • He was the son of Capt PL Talwar, a civil engineer who participated in the 1962 China war and helped build the laDhAk airport.
  • He could’ve easily been an Army Doc but he chose NDA over AFMC.
  • It wasn’t his turn to get posted at Siachen but he chose to get posted there and was granted an ‘out of turn posting’.
Events

Although the team was supposed to be led by a Junior Officer, Major Manoj volunteered to lead the mission. The Pakistani army was constantly firing from above. He ordered his team to go around the peak and flank the entrenched enemy from front. During their advance, he suffered from several splinter injuries by enemy’s mortars and grenades but despite all the difficulties, he displayed rare determination, exemplary sense of courage and devotion to duty and kept pushing forward. Moments after he had finally captured the peak & had embedded the Indian Flag at point 5765 on the midnight of 13th June, a splinter from a mortar shelling hit his eye and he was gravely injured. He fell 19,000 feet below into the valley and the search for his body went on for hours till the early morning of 14th June 1999.

Aftermath
  • Point 5765 was named ‘Talwar Top’ & the bunker ‘Talwar Bunker’.
  • On 17th of June, as his body was cremated.
  • All the markets, cinema halls and other public places were closed. The women in the houses did not cook food that day. He was respected and loved as the ‘Son Of Meerut.’
  • His parents received his last letter which he had written on 10th of June while sitting on his bunker.
  • Later in the year 2003, a statue was built in Meerut in his honour and was unveiled by Sh Rajnath Singh.
Details
वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (स्वर्ण-कवचम्)

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
वट-पूर्णिमा/वट-सावित्री-व्रतम्

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of banyan tree; begets saumaṅgalyam and saubhāgyam.

नारी वा विधवा वाऽपि पुत्रीपुत्रविवर्जिता।
सभर्तृका सपुत्रा वा कुर्याद् व्रतमिदं शुभम्॥ (स्कान्दे धर्मवचनम्)
अवैधव्यं च सौभाग्यं देहि त्वं मम सुव्रते।
पुत्रान् पौत्रांश्च सौख्यं च गृहाणार्घ्यं नमोऽस्तु ते॥
वट सिञ्चामि ते मूलं सलिलैरमृतोपमैः।
यथा शाखाप्रशाखाभिर्वृद्धोऽसि त्वं महीतले।
तथा पुत्रैश्च पौत्रैश्च सम्पन्नं कुरु मां सदा॥

Details

2022-06-15

ज्यैष्ठः-03-16 , धनुः-मूला🌛🌌 , मिथुनम्-मृगशीर्षम्-03-01🌞🌌 , शुक्रः-03-26🌞🪐 , बुधः

  • Indian civil date: 1944-03-25, Islamic: 1443-11-15 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►13:32; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — मूला►15:31; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►11:44; ज्यैष्ठः►

  • 🌛+🌞योगः — शुक्लः►25:11*; ब्रह्म►
  • २|🌛-🌞|करणम् — कौलवः►13:32; तैतिलः►23:37; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (78.17° → 79.00°), शुक्रः (33.43° → 33.20°), मङ्गलः (68.40° → 68.63°), शनैश्चरः (118.75° → 119.73°), बुधः (22.84° → 22.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—06:31; चन्द्रोदयः—19:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—12:20-13:55; यमघण्टः—07:32-09:08; गुलिककालः—10:44-12:20

  • शूलम्—उदीची (►12:45); परिहारः–क्षीरम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, मिथुन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, रवि-सङ्क्रमण-पुण्यकालः, शिवराजो रामसिंहेन रक्षितः २ #३५६, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः, सायन-वैधृतिः
मिथुन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः
  • 11:44→18:43

Mithuna-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes, food and water.

वस्त्रान्नपानदानानि मिथुने विहितानि तु॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 05:57→18:08

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सायन-वैधृतिः
  • →12:52

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 05:57→12:20

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
शिवराजो रामसिंहेन रक्षितः २ #३५६

Event occured on 1666-06-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI was under strict house arrest since 25th May after his petition to return home in exchange for 20 million Rs was refused. Quote below is from Mehendale’s book.

“Soon afterwards, probably on 5th June, it was reported to the Emperor that Shivaji’s and Ram Singh’s men were daily coming to Agra. The report was probably false. But it was enough to infuriate the Emperor. He ordered Siddi Fulad and the men of the artillery: “Go and seize Shivaji and kill him.” But it would seem that by this time Shivaji had won over not only Jafar Khan and Muhammad Amin Khan but the Emperor’s elder sister Jahan Ara as well, for she at once urged the Emperor: “Mirza Raja [Jai Singh] is a sincere servant of Your Majesty. Shivaji came here relying upon his assurance. If you kill him now no one will have any faith in your word.” It was due to her intervention that the Emperor rescinded the order. It was probably this incident which led Ram Singh to take additional precautions for Shivaji’s safety. Since 5th June, Ram Singh’s men began keeping watch around Shivaji inside the circle of guards which had been posted by the Emperor’s orders. Ram Singh justified this saying that the Emperor had kept Shivaji in his custody and he would be held responsible if Shivaji escaped or committed suicide.”

jayasiMha too helped: “After the incident of 12th May, the Emperor had written to Jai Singh informing him of what had occurred and had asked for his advice in the matter. To this, according to the Alamgirnama, Jai Singh had replied that as he had concluded a treaty and covenant with Shivaji, he would be obliged if Shivaji’s offences would be pardoned and that such a policy would also be advantageous in view of the campaign against Bijapur. He also instructed Ram Singh to ensure that Shivaji remained safe and the sanctity of his and Ram Singh’s promises to Shivaji remained inviolate. At first Jai Singh had even beseeched the Emperor to let Shivaji return home. "

Details
पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-06-16

ज्यैष्ठः-03-17 , धनुः-पूर्वाषाढा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-02🌞🌌 , शुक्रः-03-27🌞🪐 , गुरुः

  • Indian civil date: 1944-03-26, Islamic: 1443-11-16 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►09:45; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►12:35; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — ब्रह्म►21:05; इन्द्रः►
  • २|🌛-🌞|करणम् — गरः►09:45; वणिजः►19:56; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (119.73° → 120.70°), गुरुः (79.00° → 79.83°), मङ्गलः (68.63° → 68.86°), बुधः (22.92° → 22.95°), शुक्रः (33.20° → 32.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—07:37; चन्द्रोदयः—20:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:27

  • राहुकालः—13:56-15:31; यमघण्टः—05:57-07:33; गुलिककालः—09:08-10:44

  • शूलम्—दक्षिणा (►14:28); परिहारः–तैलम्

उत्सवाः

  • व्याघ्रदुर्ग-ग्रहणम् #३६२, शिवराजस्यैन्द्राभिषेकः #३४८
शिवराजस्यैन्द्राभिषेकः #३४८

Event occured on 1674-06-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

jyeShTha shukla 13 shivAji’s aindrAbhiSheka.

Details
व्याघ्रदुर्ग-ग्रहणम् #३६२

Event occured on 1660-06-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI captured vasota/ wasota.

Details

2022-06-17

ज्यैष्ठः-03-18 , मकरः-उत्तराषाढा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-03🌞🌌 , शुक्रः-03-28🌞🪐 , शुक्रः

  • Indian civil date: 1944-03-27, Islamic: 1443-11-17 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►06:11; कृष्ण-चतुर्थी►26:59*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►09:54; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — इन्द्रः►17:14; वैधृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►06:11; बवः►16:32; बालवः►26:59*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (68.86° → 69.09°), गुरुः (79.83° → 80.66°), शनैश्चरः (120.70° → 121.67°), शुक्रः (32.97° → 32.74°), बुधः (22.95° → 22.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—08:42; चन्द्रोदयः—21:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—10:44-12:20; यमघण्टः—15:32-17:07; गुलिककालः—07:33-09:09

  • शूलम्—प्रतीची (►11:03); परिहारः–गुडम्

उत्सवाः

  • कृष्णपिङ्गल-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, श्रवण-व्रतम्
कृष्णपिङ्गल-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as kr̥ṣṇapiṅgala-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details

2022-06-18

ज्यैष्ठः-03-20 , मकरः-श्रवणः🌛🌌 , मिथुनम्-मृगशीर्षम्-03-04🌞🌌 , शुक्रः-03-29🌞🪐 , शनिः

  • Indian civil date: 1944-03-28, Islamic: 1443-11-18 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►24:20*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रवणः►07:37; श्रविष्ठा►29:54*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वैधृतिः►13:47; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►13:35; तैतिलः►24:20*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (69.09° → 69.32°), गुरुः (80.66° → 81.49°), शुक्रः (32.74° → 32.50°), शनैश्चरः (121.67° → 122.65°), बुधः (22.91° → 22.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—09:44; चन्द्रोदयः—22:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—09:09-10:45; यमघण्टः—13:56-15:32; गुलिककालः—05:57-07:33

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • झांसीराज्ञी लक्ष्मी हता #१६४, वैधृति-श्राद्धम्
झांसीराज्ञी लक्ष्मी हता #१६४

Event occured on 1858-06-18 (gregorian).

On 17 June in Kotah-ki-Serai near the Phool Bagh of Gwalior, a squadron of the 8th (King’s Royal Irish) Hussars, under Captain Heneage, fought the large Indian force commanded by Rani Lakshmibai, who was trying to leave the area. The 8th Hussars charged into the Indian force, slaughtering 5,000 Indian soldiers, including any Indian “over the age of 16”. They took two guns and continued the charge right through the Phool Bagh encampment. In this engagement, according to an eyewitness account, Rani Lakshmibai put on a sowar’s uniform and attacked one of the hussars; she was unhorsed and also wounded, probably by his sabre. Shortly afterwards, as she sat bleeding by the roadside, she recognised the soldier and fired at him with a pistol, whereupon he “dispatched the young lady with his carbine”.

Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details

2022-06-19

ज्यैष्ठः-03-21 , कुम्भः-शतभिषक्🌛🌌 , मिथुनम्-मृगशीर्षम्-03-05🌞🌌 , शुक्रः-03-30🌞🪐 , भानुः

  • Indian civil date: 1944-03-29, Islamic: 1443-11-19 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►22:18; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►28:51*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — विष्कम्भः►10:48; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►11:14; वणिजः►22:18; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (32.50° → 32.27°), गुरुः (81.49° → 82.33°), मङ्गलः (69.32° → 69.55°), शनैश्चरः (122.65° → 123.63°), बुधः (22.81° → 22.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—10:42; चन्द्रोदयः—23:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—17:08-18:44; यमघण्टः—12:21-13:56; गुलिककालः—15:32-17:08

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्

2022-06-20

ज्यैष्ठः-03-22 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-06🌞🌌 , शुक्रः-03-31🌞🪐 , सोमः

  • Indian civil date: 1944-03-30, Islamic: 1443-11-20 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►21:01; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►28:33*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — प्रीतिः►08:24; आयुष्मान्►
  • २|🌛-🌞|करणम् — विष्टिः►09:34; बवः►21:01; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (32.27° → 32.04°), गुरुः (82.33° → 83.17°), बुधः (22.65° → 22.43°), शनैश्चरः (123.63° → 124.61°), मङ्गलः (69.55° → 69.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—11:37; चन्द्रोदयः—00:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:13-01:28

  • राहुकालः—07:33-09:09; यमघण्टः—10:45-12:21; गुलिककालः—13:57-15:32

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • काश्मीरं डोग्रैर् गृहीतम् #२०३, खाण्डेराव-ग्रहणम् #२६१, पञ्च-पर्व-पूजा (अष्टमी), बन्दा-हत्या #३०६
बन्दा-हत्या #३०६

Event occured on 1716-06-20 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, after three months of confinement, bandA bahAdur, the vaiShNava disciple of guru govindasiMha, was tortured and killed, after being captured and refusing to convert to Islam.

The execution was brutal. In the prior days, 100 sikh soldiers were brought out and killed daily. bandA was told to kill his four-year-old son, Ajai Singh, which he refused to do. So, Ajai Singh was murdered, his heart was cut out, and thrusted into Banda Bahdur’s mouth. Later, banda’s eyes were pulled out and his hands and feet chopped off. His flesh was torn with red hot pincers. Then he was beheaded. (Sources: Dispatches of John Surman and Edward Stephenson; and other witnesses)

Details
काश्मीरं डोग्रैर् गृहीतम् #२०३

Event occured on 1819-06-20 (gregorian).

On this day, Pandit Birbal Dhar entered with Sikh soldiers into Kashmir as a victor over afghAns. He had made a daring and costly escape (loosing wife, daughter in law) from Azam Khan’s court to raNajIt singh at lahore via gulAb singh in jammu.

Details
खाण्डेराव-ग्रहणम् #२६१

Event occured on 1761-06-20 (gregorian).

On 20th June 1761, the royalist divAn Khande Rao was surrendered to the new userper Haidar by a cornered Krishnaraja Wodeyar II. Haidar imprisoned him in a iron cage (Page 204, Chapter 5 of Political history of Karnataka under the nawabs) and shifted him to Bangalore where he died a year later. Although khande Rao had let haidar escape, treated Haidar’s family with utmost respect when they were captured, Haidar behaved and repaid him in a very brutal manner. Even Haidar’s wife, Fakhrunnisa, did not prevail upon Haidar to give a milder punishment to the gallant foe.

Context
  • Khande Rao came in contact with Haidar Ali in August 1756 when the king entrusted him with 50k gold pieces to be given to Sahbas Sahib (brother of Haidar) and Haidar to enable them to raise an army to defeat the Dalawai brothers who had virtually imprisoned him (the king) in his own palace.
  • Haidar rose to power under Khande Rao with the countenence of Karachuri Nanjarajaiah. In 1758, Khande Rao was made “Dewan” on the recommendation of Haidar and the Dalawais (including Karachuri Nanjarajaiah) were side-lined.
  • By 1759, it was clear that Haidar was getting more and more revenue districts assigned to himself and Khande Rao had seen through Haidar’s intention to fleece the king.
  • The Wodeyar King sought the assistance of the Mahratta army and Khande Rao wrote several letters to George Pigout, Governor General at Madras for help.
  • On 26th August 1760, Khande Rao attacked Haidar at Srirangapatna but let Haidar flee out of sentiment, with the promise that he would retire away from maisUru. Haidar did not keep his promise - he tried regrouping and attacking.
  • Sadly, shortly thereafter marATha forces were recalled after the defeat at pANIpat.
  • Haidar rushed to the feet of the dalvai Karachuri Nanjarajaiah - the latter was swayed and basically let Haidar act on his behalf - sowing utter confusion in the maisUru king’s troops.
Aftermath
  • On 3rd july 1761, Haidar formally occupied the Fort at Srirangapatna and declared himself as “Sarvadhikari and Regent” to the King. Karachuri Nanjarajaiah, who wanted to re-establish himself at Srirangapatna, was deceived for the second time by Haidar.
Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2022-06-21

ज्यैष्ठः-03-23 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-07🌞🌌 , शुचिः-04-01🌞🪐 , मङ्गलः

  • Indian civil date: 1944-03-31, Islamic: 1443-11-21 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►20:31; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►29:01*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — आयुष्मान्►06:37; सौभाग्यः►29:27*; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►08:40; कौलवः►20:31; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (69.78° → 70.01°), गुरुः (83.17° → 84.01°), बुधः (22.43° → 22.15°), शनैश्चरः (124.61° → 125.59°), शुक्रः (32.04° → 31.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—12:29; चन्द्रोदयः—00:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:28

  • राहुकालः—15:33-17:08; यमघण्टः—09:09-10:45; गुलिककालः—12:21-13:57

  • शूलम्—उदीची (►11:04); परिहारः–क्षीरम्

उत्सवाः

  • (सायन) दक्षिणायन-पुण्यकालः, तिन्दुकाष्टमी, त्रिलोचनाष्टमी, दक्षिणायनारम्भः, पुरन्दरसन्धिः #३५७, रवि-सङ्क्रमण-पुण्यकालः, विनायकाष्टमी, शीतलाष्टमी, शुचि-मासः/दक्षिणायनम्, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
(सायन) दक्षिणायन-पुण्यकालः
  • 05:58→14:43

Dakṣiṇāyana Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
दक्षिणायनारम्भः

Observed on day 1 of Śuciḥ (tropical) month (Sūryōdayaḥ/puurvaviddha).

Summer solstice.

Details
पुरन्दरसन्धिः #३५७

Event occured on 1665-06-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

After 5 years of war, as seige of purandar drew on, shivAjI met with jayasimha after obtaining personal assurance for his safety. Formally declaring his surrender into imperial service, he haggled till midnight. He strategically surrendered 23 forts out of 35 forst demanded (Purandar, Rudramal, Kondana, Karnala, Lohagad, Isagad, Tung, Tikona, Rohida fort, Nardurga, Mahuli, Bhandardurga, Palaskhol, Rupgad, Bakhtgad, Morabkhan, Manikgad (Raigad), Saroopgad, Sagargad, Marakgad, Ankola, Songad, and Mangad). He agreed to send his son to mughals as a mansabdAr. Much of these were part of the nizAmshAhI konkan ceded to Awrangzeb by Adil shAh but captured by shivAjI.

jayasiMha did not treacherously seize or kill shivAjI - to get continued complaiance from marAThas (as per his letter to awrangzeb). Awrangzeb confirmed the treaty in a farmAn dated 5th Sep. With this, shivAjI’s secret alliance with AdilshAhi-s was broken - and shivAjI started capturing the part of Adil shAhI territory reserved for him under the treaty.

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 08:19→18:44

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
  • 12:21→18:44

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
तिन्दुकाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Start of one year vratam of monthly shiva pooja as per chaturvaga chintamani.

Details
त्रिलोचनाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
विनायकाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
शीतलाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम्।
मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम्॥

Details
शुचि-मासः/दक्षिणायनम्
  • 14:43→

Beginning of śuchi-māsaḥ, marked by the transit of Sun into kaṭaka-rāshī. Importantly, this also marks the beginning of dakṣiṇāyanam, and the end of uttarāyaṇam. This also marks the summer solstice. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

2022-06-22

ज्यैष्ठः-03-24 , मीनः-रेवती🌛🌌 , मिथुनम्-मृगशीर्षम्-03-08🌞🌌 , शुचिः-04-02🌞🪐 , बुधः

  • Indian civil date: 1944-04-01, Islamic: 1443-11-22 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►20:45; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►11:21; आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शोभनः►28:52*; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►08:33; गरः►20:45; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (70.01° → 70.25°), शुक्रः (31.80° → 31.57°), शनैश्चरः (125.59° → 126.57°), बुधः (22.15° → 21.81°), गुरुः (84.01° → 84.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—13:19; चन्द्रोदयः—01:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—12:21-13:57; यमघण्टः—07:34-09:10; गुलिककालः—10:45-12:21

  • शूलम्—उदीची (►12:47); परिहारः–क्षीरम्

उत्सवाः

  • एयर्कोऩ् कलिक्काम नायऩार् (२८) गुरुपूजै, चापेकराभ्यां रण्ड-वधः #१२५, दुर्गा-स्वापनम्, राजपुत्रेभ्यो मालव-गुजरात-समर्पणम् #३१२
एयर्कोऩ् कलिक्काम नायऩार् (२८) गुरुपूजै

Observed on Rēvatī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details
चापेकराभ्यां रण्ड-वधः #१२५

Event occured on 1897-06-22 (gregorian).

Chāpekar brothers killed W. C. Rand.

On 22 June 1897, the Diamond Jubilee of the coronation of Queen Victoria was celebrated in Pune. In his autobiography Damodar Hari writes that he believed the jubilee celebrations would cause Europeans of all ranks to go to the Government House, and give them the opportunity to kill Rand. The brothers Damodar Hari and Balkrishna Hari selected a spot of Ganeshkhind road, by side of a yellow bungalow to shoot at Rand. Each armed with a sword and a pistol. Balkrishna in addition carried a hatchet. They reached Ganeshkhind, they saw what looked like Rand’s carriage pass by, but they let it go, not being sure, deciding to attack him on his way back. They reached Government House at 7.00 – 7.30 in the evening, the sun had set and darkness began to set in. A large number of people had gathered to witness the spectacle at the Government House. There were bonfires on the hills. The swords and the hatchets they carried made movement without raising suspicion difficult, so they cached them under a stone culvert near the bungalow. As planned, Damodar Hari waited at the gate of the Government House, and as Rand’s carriage emerged, ran 10 – 15 paces behind it. As the carriage reached the yellow bungalow, Damodar made up the distance, and called out “Gondya ala re”, a predetermined signal for Balkrishna to take action. Damodar Hari undid the flap of the carriage, raised it and fired from a distance of about a span. It was originally planned that both would shoot at Rand, so as to ensure that Rand would not live, however Balkrishna Hari lagged behind and Rand’s carriage rolled on, Balkrishna Hari meanwhile on the suspicion that the occupants of the following carriage were whispering to each other, fired at the head of one of them from behind. Lieutenant Ayerst, Rand’s military escort who was riding in the following carriage died on the spot, Rand was taken to Sassoon Hospital where he succumbed to his injuries 3 July 1897.

Khando Vishnu Sathe on a cycle on his way back to Pune city shouted at a home “गणेश खिंडीत गणपती पावला हो !” (Ganpati of Ganesh Valley has favoured us!) From the window, Lokmanya Tilak appeared, smiled and closed the window.

Context:

That year, in spite of the plague, British were adamant to conduct Matric exams of the students (10/11th equivalent.) Angered by the rude and adamant behavior of the officers, the Chapekar brothers burned the exam canopy down to ashes. The British officers used to examine the ppl, especially women, publicly by removing their cloths and molesting them. Many women were raped and molested by these officers who were appointed “Just to examine”.

Details
दुर्गा-स्वापनम्

Observed on Kr̥ṣṇa-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
राजपुत्रेभ्यो मालव-गुजरात-समर्पणम् #३१२

Event occured on 1710-06-22 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Jai Singh 2 of amber and ajit singh of mArvAr were invited to mogol court, honered and presented governership of mAlvA and gujarat by mogol emperor bahAdur shAh, ending their 2 year rebellion.

Context: Rathors under Durgadas had been fighting the Mughals for thirty years. Bahadur Shah, upon becoming emperor, started towards them. On the way, he removed removed Jai Singh of Amber from his post and made his younger brother Bijay Singh the Raja of Amber! As the neared mArvAr, Ajit Singh started negotiations after seeing the size of the Imperial army. Bahadur forced Ajit and Jai to march with him on his march to crush his brother’s rebellion (he could not come back till June 1710.). But, they escaped - and allied with amar singh 2 of mevAr. Then they started fighting, gaining victory after victory. The Rajput Rajas had formed military ouposts at Rewari and Narnaul, 45 miles from Delhi and sent their armies towards Delhi, Rohtaka and Agra to harass the Mughals. Jai Singh also started sending letters to the Bundelas, Sikhs and the Marathas in order to spread discontent in the country against the Mughals. The rise of Banda Singh Bahadur and death of the faujdar of Sarhind further caused fear in the Mughal court.

Details

2022-06-23

ज्यैष्ठः-03-25 , मीनः-रेवती🌛🌌 , मिथुनम्-आर्द्रा-03-09🌞🌌 , शुचिः-04-03🌞🪐 , गुरुः

  • Indian civil date: 1944-04-02, Islamic: 1443-11-23 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►21:41; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — रेवती►06:12; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — अतिगण्डः►28:48*; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजः►09:09; विष्टिः►21:41; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (31.57° → 31.33°), बुधः (21.81° → 21.41°), मङ्गलः (70.25° → 70.48°), शनैश्चरः (126.57° → 127.55°), गुरुः (84.86° → 85.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—14:08; चन्द्रोदयः—02:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—13:57-15:33; यमघण्टः—05:58-07:34; गुलिककालः—09:10-10:46

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्

उत्सवाः

  • बालाजी-बाजी-रावो मृतः #२६१
बालाजी-बाजी-रावो मृतः #२६१

Event occured on 1761-06-23 (gregorian).

bAlAji bAji rao, not long after pAnipaT disaster, died. Son of a great father (Bajirao-1) Father to a great son (Madhavrao-1) Brother to a great cousin (Sadashiv Rao Bhau)

Details

2022-06-24

ज्यैष्ठः-03-26 , मेषः-अश्विनी🌛🌌 , मिथुनम्-आर्द्रा-03-10🌞🌌 , शुचिः-04-04🌞🪐 , शुक्रः

  • Indian civil date: 1944-04-03, Islamic: 1443-11-24 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►23:12; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►08:02; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सुकर्म►29:09*; धृतिः►
  • २|🌛-🌞|करणम् — बवः►10:23; बालवः►23:12; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (31.33° → 31.09°), शनैश्चरः (127.55° → 128.54°), गुरुः (85.71° → 86.56°), मङ्गलः (70.48° → 70.72°), बुधः (21.41° → 20.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:22🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—14:58; चन्द्रोदयः—02:49*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:14-01:29

  • राहुकालः—10:46-12:22; यमघण्टः—15:33-17:09; गुलिककालः—07:34-09:10

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्

उत्सवाः

  • सर्व-योगिनी-एकादशी
सर्व-योगिनी-एकादशी

The Krishna-paksha Ekadashi of jyaiṣṭha month is known as yōginī-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

2022-06-25

ज्यैष्ठः-03-27 , मेषः-अपभरणी🌛🌌 , मिथुनम्-आर्द्रा-03-11🌞🌌 , शुचिः-04-05🌞🪐 , शनिः

  • Indian civil date: 1944-04-04, Islamic: 1443-11-25 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:10*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►10:22; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — धृतिः►29:50*; शूलः►
  • २|🌛-🌞|करणम् — कौलवः►12:08; तैतिलः►25:10*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (86.56° → 87.41°), बुधः (20.96° → 20.45°), शनैश्चरः (128.54° → 129.53°), शुक्रः (31.09° → 30.85°), मङ्गलः (70.72° → 70.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—15:48; चन्द्रोदयः—03:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:29

  • राहुकालः—09:10-10:46; यमघण्टः—13:58-15:33; गुलिककालः—05:59-07:34

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • कर्णपुर-जयः #१६५, कूर्म-जयन्ती, कृत्तिका-व्रतम्, पक्षवर्धिनी-महाद्वादशी, मणि-राम-मारणम् #२८४
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
कूर्म-जयन्ती

Observed on Kr̥ṣṇa-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sāyāhnaḥ/puurvaviddha).

Danam of Brahma puranam

ज्येष्ठमासे तथा कृष्णद्वादश्यां भगवानजः।
मन्दरं पृष्ठतः कृत्वा कूर्मरूपी हरिर्दधौ॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram LessCommonFestivals
कर्णपुर-जयः #१६५

Event occured on 1857-06-25 (gregorian).

As the British forces at kAnpur surrendered on 25 June 1857, Nana was declared Peshwa in late June.

On June 27, the british making their way on gangA at Satichaura Ghat were killed or captured (it’s unclear who fired teh first shot). Around 120 women and children were taken prisoner and eventually moved to Bibighar; later more were added.

Using them for bargaining failed - and eventually, they were massacred on July 15 despite protestations (including hunger strike) of nAnA-saheb’s family, and hesitency / refusal of the soldiers - partly in anger at reports of violence by British against villagers. Finally, owner of the place, begum hussaini khAnum, a harlot, hired butchers to finish them off with cleavers. The British extracted their terrible vengence later.

Details
मणि-राम-मारणम् #२८४

Event occured on 1738-06-25 (gregorian). Julian date was converted to Gregorian in this reckoning.

maNi-rAm, aka bhAi maNi singh, a fine scholar and warrior, shiShya of the last 4 sikh gurus + bandA vairAgI, aged 94, was dismembered limb by limb.

Reason: Governor of Lahore, Zakaria Khan, expected Rs 5k in return for permission to celebrate divAlI at harmandir. But, knowing that he intended a slaughter (in collusion with divAn lakhpat rAi), the sikhs did not turn up - so maNi could not pay the money.

Details
पक्षवर्धिनी-महाद्वादशी

Dvadashi tithi, which is followed by an amāvāsyā or paurṇamāsī that touches two consecutive days at sunrise.

Details

2022-06-26

ज्यैष्ठः-03-28 , वृषभः-कृत्तिका🌛🌌 , मिथुनम्-आर्द्रा-03-12🌞🌌 , शुचिः-04-06🌞🪐 , भानुः

  • Indian civil date: 1944-04-05, Islamic: 1443-11-26 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►27:26*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►13:04; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शूलः►
  • २|🌛-🌞|करणम् — गरः►14:16; वणिजः►27:26*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (70.96° → 71.20°), गुरुः (87.41° → 88.26°), शनैश्चरः (129.53° → 130.52°), शुक्रः (30.85° → 30.62°), बुधः (20.45° → 19.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—16:38; चन्द्रोदयः—04:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:30

  • राहुकालः—17:09-18:45; यमघण्टः—12:22-13:58; गुलिककालः—15:34-17:09

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्

उत्सवाः

  • चिदम्बरे ध्वजारोहणम्/पञ्चमूर्ति रथोत्सवः, प्रदोष-व्रतम्, सायन-व्यतीपातः
चिदम्बरे ध्वजारोहणम्/पञ्चमूर्ति रथोत्सवः

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, there is a special rathotsava, with the panchamurtis.

Details
प्रदोष-व्रतम्
  • 18:45→20:09

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
सायन-व्यतीपातः
  • 03:39→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-06-27

ज्यैष्ठः-03-29 , वृषभः-रोहिणी🌛🌌 , मिथुनम्-आर्द्रा-03-13🌞🌌 , शुचिः-04-07🌞🪐 , सोमः

  • Indian civil date: 1944-04-06, Islamic: 1443-11-27 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►29:52*; अमावास्या►
  • 🌌🌛नक्षत्रम् — रोहिणी►16:00; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शूलः►06:43; गण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►16:38; शकुनिः►29:52*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (88.26° → 89.12°), बुधः (19.89° → 19.27°), शुक्रः (30.62° → 30.38°), मङ्गलः (71.20° → 71.44°), शनैश्चरः (130.52° → 131.50°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—17:28; चन्द्रोदयः—05:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:09; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:30

  • राहुकालः—07:35-09:11; यमघण्टः—10:46-12:22; गुलिककालः—13:58-15:34

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • चिदम्बरे रजत चन्द्रप्रभ वाहनम्, जेढे-कान्होजी-प्रलोभनम् #२६३, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः, सायन-व्यतीपातः, सोममृगशीर्ष-योगः
चिदम्बरे रजत चन्द्रप्रभ वाहनम्

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan with a silver ‘chandra prabha’ vahanam.

Details
जेढे-कान्होजी-प्रलोभनम् #२६३

Event occured on 1759-06-27 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day (AShADha shukla 6), Shia King “Imam” Ali Adil Shah unsuccessfully tried to threaten and pursuade kAnhojI jedhe to side with Afzal Khan against shivAjI, accusing him of “troubling Muslims”. In response, Kanhoji Jedhe went to Chhatrapati Shivaji and relinquished his Watan, thus signifying that he was not joining Afzal Khan. afzal destroyed temples and was himself killed and routed by shivAjI.

Translated firman (from Farsi)

I BEGIN IN THE NAME OF MERCIFUL AND KIND GOD.
THE WHOLE WORLD BELONGS TO GOD.
IMMAM ALI ALI ADILSHA
son of MAHOMED ADILSHAH.

This gracious Royal Firman is issued to KANHOJI JEDHE, TO WIT :-
Since the beginning of the year 1059, Shivaji out of narrow-mindedness and evil propensities has started troubling the Mahomedans residing in the Province of Konkan belonging to the Nizamshahi. He has also plundered them.

He has captured many forts in the Padshahi (our) Province; therefore in order to drive him out and conquer him, we have appointed Afzulkhan possessed of valour and prestige, the most capable and efficient of our noblemen, the most vadiant, resourceful and successful Ruler, (the noblest of our chiefs who is always victorious) the Chief Commander, as the Governor of that Province, and we have sent him there with his most valiant army. He has been sent by us.

You must carry out his commands and fulfil his requirements to his complete satisfaction. You must loyally obey all his commands and help him, so that Shivaji may be driven out and uprooted root and branch. You must not give his men and volunteers, wherever they may be or from wheresoever they may come, any quarter or opportunity - but must kill them. You must give a good account of yourself to this Court and then whatever Afzulkhan may write to us and recommend about rewarding your services and honouring you, will be done by us. Whatever Afzulkhan may say or write regarding our services and whatever he may direct you to do, you will obey implicitly. You should carry out his wishes and this will bring you a good result. You must act according to the orders contained in this Royal

Firman written on the 5th day of Shavval in the year 1069. (16-6-1659 Julian).

Details
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सायन-व्यतीपातः
  • →04:38

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सोममृगशीर्ष-योगः
  • 16:00→

When Mrgashirsha nakshatra falls on a Monday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading sōmaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

2022-06-28

ज्यैष्ठः-03-30 , मिथुनम्-मृगशीर्षम्🌛🌌 , मिथुनम्-आर्द्रा-03-14🌞🌌 , शुचिः-04-08🌞🪐 , मङ्गलः

  • Indian civil date: 1944-04-07, Islamic: 1443-11-28 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►19:03; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — गण्डः►07:43; वृद्धिः►
  • २|🌛-🌞|करणम् — चतुष्पात्►19:07; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (30.38° → 30.14°), शनैश्चरः (131.50° → 132.50°), बुधः (19.27° → 18.60°), मङ्गलः (71.44° → 71.68°), गुरुः (89.12° → 89.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—18:18; चन्द्रोदयः—05:55*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:47; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:15-01:30

  • राहुकालः—15:34-17:10; यमघण्टः—09:11-10:47; गुलिककालः—12:22-13:58

  • शूलम्—उदीची (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • चिदम्बरे स्वर्ण-सूर्यप्रभ वाहनम्, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, भोगशायि-पूजा, सर्व-ज्यैष्ठ-अमावास्या (अलभ्यम्–पुष्कला), हल्दीघाटी-युद्धम् #४४६
भोगशायि-पूजा

Observed on Amāvāsyā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
चिदम्बरे स्वर्ण-सूर्यप्रभ वाहनम्

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan with a golden ‘surya prabha’ vahanam.

Details
हल्दीघाटी-युद्धम् #४४६

Event occured on 1576-06-28 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, pratApasiMha and his subjects (from all varNa-s including v1 and v3 to bhils) fought mogols at haldIghATI.

The mogol side was led by the traitorous Kacchavaha general of Akbar, Man Singh. They outnumbered pratAp’s side 5:1; and were filled with professional soldiers. (Prof K S Gupta: Most Rajput treaties [eg. 1569 Bundi-Mughal treaty] with Akbar had a clause that they would not be asked to join arms against Mewar. Kachhwahas were the only exception.)

From Vanguard to rear:

  • 85 Arab commandos under the vicious Arab general Sayyid Hashim al Barhai.
  • Then, Kacchavaha Hindu horsemen led by Rao Jagannath + horsemen of Mohammedan Mongols under Baqshi Ali Asaf Khan, the Khwaja of Kazvin in Persia.
  • Then the Iltmish brigade under the cousin of Man Singh, Madhav Singh with the second Kacchavaha corps. The center was under Man Singh with the third Kacchavaha force.
  • 3 brigades of the left wing:
    • Tajiks under Mullah Ghazi Khan, the veteran Jihadist from Tajikistan.
    • The traitor Rao Lonakarna leading a force of Kacchavahas from the Sambhar lake.
    • The Shaikhzada division formed by the prolific clansmen of Sufi Shaikh Salim Chishti.
  • The right-wing was formed by the vicious Arab clansmen of Sayyid Hashim al Barhai.
  • The rear-guard was formed by the brigade of Mihtar Khan and his Central Asian Kazakh warriors.

pratApasiMha’s side:

  • frontline charging force under Ramdas Rathod, the valiant son of Jaimal who died defending Chittor. Supported by Bhim Singh, the Rao Chundavat, and Hakim Khan Sur with his fellow Pathans who stayed true to his pledge despite being enticed for jihAd (Afghans having been deposed by bAbur’s invasion).
  • Pratap in the center with his elite rAjaputras.
  • 2 brigades of the right wing
    • Ram Singh Tanwar the king of Gwalior
    • vaishya division under the valiant 3 sons and the brother Tarachand of the rich businessman Bahman (aka bhAmA) Shah
  • Left wing - Jhala clan of the Rajputs under Mana
  • Reserve
    • brahmin brigade led by Pratap’s purohita Jagannatha
    • brigade formed by the Mehta businessmen and the Charanas
    • Bhil archers under the Bhil chieftain Panja

Thus, all sections of the Hindu society were represented in the struggle to defend against Islamist gAzi-s.

Outcome: Fierce battle. mahArANA pratAp wounded, as was his horse chetak. He escaped to fight on from the forests. By 1579, pratApasiMha would recover much of the western part of his kingdom. Chittor and the rest of eastern Mewar continued to remain under Mughal control.

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
सर्व-ज्यैष्ठ-अमावास्या (अलभ्यम्–पुष्कला)

amāvāsyā of jyaiṣṭha lunar month.

Details

It is said in the Smrtis, that if Amavaysa falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

स्मृत्यन्तरे—
अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details

2022-06-29

ज्यैष्ठः-03-30 , मिथुनम्-आर्द्रा🌛🌌 , मिथुनम्-आर्द्रा-03-15🌞🌌 , शुचिः-04-09🌞🪐 , बुधः

  • Indian civil date: 1944-04-08, Islamic: 1443-11-29 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►08:22; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — आर्द्रा►22:06; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वृद्धिः►08:46; ध्रुवः►
  • २|🌛-🌞|करणम् — नाग►08:22; किंस्तुघ्नः►21:36; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (132.50° → 133.49°), गुरुः (89.98° → 90.85°), बुधः (18.60° → 17.87°), शुक्रः (30.14° → 29.90°), मङ्गलः (71.68° → 71.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—19:06; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:35; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:15-01:30

  • राहुकालः—12:23-13:58; यमघण्टः—07:35-09:11; गुलिककालः—10:47-12:23

  • शूलम्—उदीची (►12:48); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची २५ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती आराधना #१४७५, चिदम्बरे रजत भूत वाहनम्, दर्श-स्थालीपाकः, दर्शेष्टिः, नेतोजी-शुद्धिः #३४६, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्
चिदम्बरे रजत भूत वाहनम्

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan on a bhūta vahanam.

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
काञ्ची २५ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती आराधना #१४७५

Observed on Śukla-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3649 (Kali era).

The noble son of Śrīkṛṣṇa of Śrīmuṣṇa by name Śivasāmbha who went round the earth thrice, became a disciple of Śrīcitrukha through initiation, and later became the head of Śrī Śārada maṭha. He (Śrī Citsukhendra), whose biography was composed by Mantha in his work titled Siddhajaya adorned the Pīṭha for twenty-one years and attained immortal state. He, the austere, Saccidānandaghana attained immortality in the form of Śivaliṅga on the first day of the bright fortnight in the month of Āṣāḍha of Prabhava year in the Śaka era 470.

श्रीमुष्णकृष्णतनयः शिवसाम्बनामा यस्त्रिः प्रदक्षिणितपुण्यमहिर्महात्मा।
श्रीचित्सुखेन्द्रयमिनः श्रितशिष्यभावः श्रीशारदामठविभुः समभूत् स शान्तः॥५२॥
यदीयवृत्तं निबबन्ध मन्थो निबन्धने सिद्धजयाभिधाने।
स विंशतिं सैकसमाः स्वपीठे निषद्य नित्यत्वम् अवाप सद्यः॥५३॥
अधिसप्ततिके चतुश्शिरस्के (४७०) सच्चिदानन्दघनः स सन् शकाब्दे।
प्रभवे प्रभवन् शुचिश्च शुच्योः प्रथमायां पृथुलिङ्गताम् अवापत्॥५४॥
—पुण्यश्लोकमञ्जरी

Details
नेतोजी-शुद्धिः #३४६

Event occured on 1676-06-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

(AShADha k4) - Netaji pAlkar ghar-vApasI.

After Shivaji’s escape from Agra, Aurangzeb, as a revenge, ordered Jai Singh to arrest Netaji Palkar. Netaji Palkar was then converted to Islam. His wives were thereafter brought to Delhi and also converted for him to remarry them in the Islamic way. Taking up the name of Muhammed Kuli Khan, Netaji Palkar was appointed as garrison commander of the Kandahar fort in Afghanistan. He tried to escape but was traced and trapped at Lahore. Thereafter on the battlefields of Kandhar and Kabul, he fought for the Mughals against rebel Pathans. Thus he gained the good faith of Aurangzeb and was sent to the Deccan along with Commander Diler Khan to conquer Shivaji’s territory. Here, after 8 years, Netaji joined Shivaji’s troops and went to Raigad. He peformed the prAyashchitta-s and made hindu again.

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-06-30

आषाढः-04-01 , मिथुनम्-पुनर्वसुः🌛🌌 , मिथुनम्-आर्द्रा-03-16🌞🌌 , शुचिः-04-10🌞🪐 , गुरुः

  • Indian civil date: 1944-04-09, Islamic: 1443-11-30 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►10:49; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►25:05*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — ध्रुवः►09:47; व्याघातः►
  • २|🌛-🌞|करणम् — बवः►10:49; बालवः►24:01*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.87° → 17.09°), मङ्गलः (71.93° → 72.17°), शनैश्चरः (133.49° → 134.48°), शुक्रः (29.90° → 29.65°), गुरुः (90.85° → 91.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—06:45; चन्द्रास्तमयः—19:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:30

  • राहुकालः—13:59-15:34; यमघण्टः—06:00-07:36; गुलिककालः—09:11-10:47

  • शूलम्—दक्षिणा (►14:30); परिहारः–तैलम्

उत्सवाः

  • चन्द्र-दर्शनम्, चिदम्बरे रजत ऋषभ वाहनम्, वाराही-नवरात्र-आरम्भः
चन्द्र-दर्शनम्
  • 18:46→19:53

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details
चिदम्बरे रजत ऋषभ वाहनम्

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan on a silver Rishabha vahanam.

Details
वाराही-नवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-07

2022-07-01

आषाढः-04-02 , कर्कटः-पुष्यः🌛🌌 , मिथुनम्-आर्द्रा-03-17🌞🌌 , शुचिः-04-11🌞🪐 , शुक्रः

  • Indian civil date: 1944-04-10, Islamic: 1443-12-01 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►13:09; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►27:54*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — व्याघातः►10:42; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवः►13:09; तैतिलः►26:15*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.09° → 16.26°), शुक्रः (29.65° → 29.41°), मङ्गलः (72.17° → 72.42°), शनैश्चरः (134.48° → 135.48°), गुरुः (91.71° → 92.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—07:35; चन्द्रास्तमयः—20:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:12-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:31

  • राहुकालः—10:47-12:23; यमघण्टः—15:34-17:10; गुलिककालः—07:36-09:12

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्

उत्सवाः

  • अमृतलक्ष्मी-व्रतम्, चिदम्बरे रजत-गजवाहनम्, चेतको दिवं गतः #४४६, जगन्नाथ-रथ-यात्रा, मदनलाल आङ्ग्लेयं हन्ति #११३
अमृतलक्ष्मी-व्रतम्

Observed on Śukla-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
चेतको दिवं गतः #४४६

Event occured on 1576-07-01 (gregorian). Julian date was converted to Gregorian in this reckoning.

After the fierce battle at haldIghATI, mahArANA pratAp wounded, as was his heroic horse chetak. Chetak succumbed on this day.

Details
चिदम्बरे रजत-गजवाहनम्

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan on a silver elephant vahanam.

Details
जगन्नाथ-रथ-यात्रा

Observed on Śukla-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
मदनलाल आङ्ग्लेयं हन्ति #११३

Event occured on 1909-07-01 (gregorian).

Madanlal Dhingra killed Curzon Wyllie, a distinguished British former soldier and head of secret police who were trying to get info about sAvarkar. Dhingra fired five shots right at his face, four of which hit their target.

Dhingra was tried in the Old Bailey on 23 July. He represented himself during his trial but did not recognize the legitimacy of the court. He said: “I hold the English people responsible for the murder of 80 millions of Indian people in the last fifty years, and they are also responsible for taking away £100,000,000 every year from India to this country. … Just as the Germans have no right to occupy this country, so the English people have no right to occupy India, and it is perfectly justifiable on our part to kill the Englishman who is polluting our sacred land.” His supposed last words: “The only lesson required in India at present is to learn how to die, and the only way to teach it is by dying ourselves. My only prayer to God is that I may be re-born of the same mother and I may re-die in the same sacred cause till the cause is successful. Vande Mataram! "

Dhingra was heavily inspired by VD sAvarkar, but was disowned for his political activities by his father Gitta Mall, who was the Chief Medical Officer in Amritsar, who went so far as to publish his decision in newspaper advertisements. After his execution, Dhingra’s body was denied Hindu rites and buried. They refused to turn over the body to Savarkar. Bhagat Singh and Chandrasekhar Azad were inspired by him.

Details

2022-07-02

आषाढः-04-03 , कर्कटः-आश्रेषा🌛🌌 , मिथुनम्-आर्द्रा-03-18🌞🌌 , शुचिः-04-12🌞🪐 , शनिः

  • Indian civil date: 1944-04-11, Islamic: 1443-12-02 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:17; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — हर्षणः►11:28; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►15:17; वणिजः►28:15*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (29.41° → 29.17°), बुधः (16.26° → 15.38°), गुरुः (92.58° → 93.45°), शनैश्चरः (135.48° → 136.47°), मङ्गलः (72.42° → 72.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—08:25; चन्द्रास्तमयः—21:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:36; साङ्गवः—09:12-10:48; मध्याह्नः—12:23-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—09:12-10:48; यमघण्टः—13:59-15:35; गुलिककालः—06:01-07:36

  • शूलम्—प्राची (►09:25); परिहारः–दधि

उत्सवाः

  • चिदम्बरे कैलास वाहनम्, पुगऴ्त्तुणै नायऩार् (५४) गुरुपूजै
चिदम्बरे कैलास वाहनम्

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan on a Kailasha vahanam.

Details
पुगऴ्त्तुणै नायऩार् (५४) गुरुपूजै

Observed on Āśrēṣā nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

2022-07-03

आषाढः-04-04 , कर्कटः-आश्रेषा🌛🌌 , मिथुनम्-आर्द्रा-03-19🌞🌌 , शुचिः-04-13🌞🪐 , भानुः

  • Indian civil date: 1944-04-12, Islamic: 1443-12-03 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►17:07; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►06:28; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वज्रम्►12:02; सिद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►17:07; बवः►29:53*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (93.45° → 94.33°), बुधः (15.38° → 14.46°), शनैश्चरः (136.47° → 137.47°), मङ्गलः (72.67° → 72.92°), शुक्रः (29.17° → 28.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—09:14; चन्द्रास्तमयः—21:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:36; साङ्गवः—09:12-10:48; मध्याह्नः—12:23-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—17:10-18:46; यमघण्टः—12:23-13:59; गुलिककालः—15:35-17:10

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • चिदम्बरे भिक्षाटन स्वर्णरथः, द्वितीयं नञ्जराजवञ्चनं हैदरेण #२६१, मनोज-पाण्डेय-वीरगतिः #२३, व्याघ्रपर्वताक्रमणारम्भः #२३, शुक्ल-चतुर्थी-व्रतम्
चिदम्बरे भिक्षाटन स्वर्णरथः

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan on a silver elephant vahanam.

Details
द्वितीयं नञ्जराजवञ्चनं हैदरेण #२६१

Event occured on 1761-07-03 (gregorian).

On 3rd july 1761, Haidar formally occupied the Fort at Srirangapatna and declared himself as “Sarvadhikari and Regent” to the King. Former dalavAi Karachuri Nanjarajaiah, who wanted to re-establish himself at Srirangapatna and had provided crucial assistance to Haidar upon being emotionally swayed, was deceived for the second time by Haidar.

Context
  • Khande Rao came in contact with Haidar Ali in August 1756 when the king entrusted him with 50k gold pieces to be given to Sahbas Sahib (brother of Haidar) and Haidar to enable them to raise an army to defeat the Dalawai brothers who had virtually imprisoned him (the king) in his own palace.
  • Haidar rose to power under Khande Rao with the countenence of Karachuri Nanjarajaiah. In 1758, Khande Rao was made “Dewan” on the recommendation of Haidar and the Dalawais (including Karachuri Nanjarajaiah) were side-lined.
  • By 1759, it was clear that Haidar was getting more and more revenue districts assigned to himself and Khande Rao had seen through Haidar’s intention to fleece the king.
  • The Wodeyar King sought the assistance of the Mahratta army and Khande Rao wrote several letters to George Pigout, Governor General at Madras for help.
  • On 26th August 1760, Khande Rao attacked Haidar at Srirangapatna but let Haidar flee out of sentiment, with the promise that he would retire away from maisUru. Haidar did not keep his promise - he tried regrouping and attacking.
  • Sadly, shortly thereafter marATha forces were recalled after the defeat at pANIpat.
  • Haidar rushed to the feet of the dalvai Karachuri Nanjarajaiah - the latter was swayed and basically let Haidar act on his behalf - sowing utter confusion in the maisUru king’s troops.
  • On 20th June 1761, the royalist divAn Khande Rao was surrendered to the new userper Haidar by a cornered Krishnaraja Wodeyar II.
Details
मनोज-पाण्डेय-वीरगतिः #२३

Event occured on 1999-07-03 (gregorian).

Lieutenant Manoj Kumar Pandey, a young officer of the 1/11 Gorkha Rifles, died conquering Jubar Top from pAkistAni jihAdists on this day.

On the night of 2/3 July 1999, ‘B’ Company of 1/11 Gorkha Rifles approached Jubar top along a narrow ridge. He surged ahead of his troops and charged at the enemy with a full-throated battle cry (जय महाकाली! आयो गारखाली!) through a hail of bullets. Fearlessly assaulting the first enemy position, he killed two enemy personnel and destroyed the second position by killing two more. Although wounded in the shoulder and leg, he pressed on his solitary charge with grim determination, until he closed in on the first bunker. He continued to lead the assault on the fourth position urging his men and destroyed the same with a grenade, even as he got a fatal Medium Machine Gun burst on his forehead.

Entries in Pandey’s personal diary:

  • ‘If death strikes before I prove my blood, I promise (swear), I will kill death!’
  • ‘Some goals are so worthy, it’s glorious even to fail!’
Details
व्याघ्रपर्वताक्रमणारम्भः #२३

Event occured on 1999-07-03 (gregorian).

The final assault on Tiger Hill began on 3 July at 17:15 during Kargil war/ operation vijay.

After artillery pounding for 13 hours, 2 Naga advanced on the right and 8 Sikh advanced on the left. They used unexpected, and therefore difficult, avenues of approach. ghAtak commandoes of 18 Grenadiers advanced up the rear. Just as they reached the top, they were spotted and fired upon. In the early morning hours of 4th July, Yogendra yAdav despite being hit by multiple bullets, climbed up, crawled to the first bunker, downed 4 pAki solidiers with a grenade, charged a second bunker with two others. Hit by 21 bullets, he was to receive PVC later. Maj. Ravinder Singh of 8 Sikh with 200 soldiers launched a daring attack to relieve them.

Aftermath- Most of the Sikh soldiers attacked without cold weather gear, and many of the wounded died from exposure. 18 Grenadiers seized the 16,700-foot (5,062 m) Tiger Hill Top on the morning of 8 July.

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-07-04

आषाढः-04-05 , सिंहः-मघा🌛🌌 , मिथुनम्-आर्द्रा-03-20🌞🌌 , शुचिः-04-14🌞🪐 , सोमः

  • Indian civil date: 1944-04-13, Islamic: 1443-12-04 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►18:33; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — मघा►08:41; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धिः►12:17; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►18:33; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (72.92° → 73.17°), गुरुः (94.33° → 95.20°), शनैश्चरः (137.47° → 138.47°), बुधः (14.46° → 13.49°), शुक्रः (28.93° → 28.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—10:02; चन्द्रास्तमयः—22:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:12-10:48; मध्याह्नः—12:24-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—07:37-09:12; यमघण्टः—10:48-12:24; गुलिककालः—13:59-15:35

  • शूलम्—प्राची (►09:25); परिहारः–दधि

उत्सवाः

  • चिदम्बरे रथोत्सवः, माणिक्कवाचकर् गुरुपूजै, व्यतीपात-श्राद्धम्, शमी-गौरी-व्रतम्, स्कन्द-पञ्चमी
चिदम्बरे रथोत्सवः

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day is the rathotsava or chariot festival.

Details
माणिक्कवाचकर् गुरुपूजै

Observed on Maghā nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details
स्कन्द-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details
शमी-गौरी-व्रतम्

Observed on Śukla-Pañcamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-07-05

आषाढः-04-06 , सिंहः-पूर्वफल्गुनी🌛🌌 , मिथुनम्-आर्द्रा-03-21🌞🌌 , शुचिः-04-15🌞🪐 , मङ्गलः

  • Indian civil date: 1944-04-14, Islamic: 1443-12-05 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►19:28; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►10:28; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — व्यतीपातः►12:11; वरीयान्►
  • २|🌛-🌞|करणम् — कौलवः►07:05; तैतिलः►19:28; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.49° → 12.48°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (95.20° → 96.08°), मङ्गलः (73.17° → 73.42°), शुक्रः (28.68° → 28.44°), शनैश्चरः (138.47° → 139.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—10:50; चन्द्रास्तमयः—23:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:13-10:48; मध्याह्नः—12:24-13:59; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—15:35-17:11; यमघण्टः—09:13-10:48; गुलिककालः—12:24-13:59

  • शूलम्—उदीची (►11:07); परिहारः–क्षीरम्

उत्सवाः

  • अमरनीति नायऩार् (६) गुरुपूजै, काञ्ची ३५ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१२८६, कुमार-षष्ठी-व्रतम्, चिदम्बरे नटराजस्य राजसभायां महाभिषेकः, नटराजर् आऩि तिरुमञ्चऩम्
अमरनीति नायऩार् (६) गुरुपूजै

Observed on Pūrvaphalgunī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details
चिदम्बरे नटराजस्य राजसभायां महाभिषेकः

मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details
काञ्ची ३५ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१२८६

Observed on Śukla-Ṣaṣṭhī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3838 (Kali era).

Born near the Vedāchala mountain as the son of Vimalākṣa and well-known as Suśīlakamalākṣa, after renunciation became Citsukha; having had the authority of the preceptorship of Kāñci, He lived in the caves of Sahya mountain. He, having installed/deputed Citsukhānanda Yogīndra in his place, vanished fully on the sixth day of the bright fortnight of the month of Āṣāḍha of the year Dhātu. His preceptorship was for twenty-seven years.

वेदाचलान्तिकभवो विमलाक्षनाम्नः सूनुः सुशीलकमलाक्ष इति प्रसिद्धः।
संयम्य चित्सुखतनुः श्रितकामकोटीपीठाधिपत्यविभवोऽप्यवसत् स सह्ये॥६८॥
चित्सुखानन्दयोगीन्द्रं निवेश्य निजविष्टरे।
सर्वात्मना तिरोऽधात् स धात्वाषाढाच्छषष्ठ्यहे॥६९॥
—पुण्यश्लोकमञ्जरी

Details
कुमार-षष्ठी-व्रतम्

upavāsam with only water and next day pāraṇa gives ārōgyam

आषाढ शुक्लषष्ठी तु तिथिः कौमारिला स्मृता।
कुमारमर्चयेत्तत्र पूर्वत्रोपेष्य वै दिनम्॥

Details
नटराजर् आऩि तिरुमञ्चऩम्

Observed on Uttaraphalgunī nakshatra of Mithunam (sidereal solar) month (Pradōṣaḥ/paraviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

2022-07-06

आषाढः-04-07 , कन्या-उत्तरफल्गुनी🌛🌌 , मिथुनम्-आर्द्रा-03-22🌞🌌 , शुचिः-04-16🌞🪐 , बुधः

  • Indian civil date: 1944-04-15, Islamic: 1443-12-06 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►19:49; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►11:42; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►10:48; पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वरीयान्►11:38; परिघः►
  • २|🌛-🌞|करणम् — गरः►07:43; वणिजः►19:49; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.48° → 11.42°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (28.44° → 28.19°), शनैश्चरः (139.47° → 140.47°), मङ्गलः (73.42° → 73.68°), गुरुः (96.08° → 96.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—11:39; चन्द्रास्तमयः—23:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:37; साङ्गवः—09:13-10:48; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—12:24-14:00; यमघण्टः—07:37-09:13; गुलिककालः—10:48-12:24

  • शूलम्—उदीची (►12:49); परिहारः–क्षीरम्

उत्सवाः

  • चिदम्बरे मुत्तुप्पल्लक्कु, वैवस्वत-सप्तमी
चिदम्बरे मुत्तुप्पल्लक्कु

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan on a specially decorated palanquin.

Details
वैवस्वत-सप्तमी

Observed on Śukla-Saptamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Mitra rupa Surya Pooja

Details

2022-07-07

आषाढः-04-08 , कन्या-हस्तः🌛🌌 , मिथुनम्-पुनर्वसुः-03-23🌞🌌 , शुचिः-04-17🌞🪐 , गुरुः

  • Indian civil date: 1944-04-16, Islamic: 1443-12-07 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►19:28; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — हस्तः►12:17; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — परिघः►10:34; शिवः►
  • २|🌛-🌞|करणम् — विष्टिः►07:44; बवः►19:28; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.42° → 10.34°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (140.47° → 141.47°), गुरुः (96.97° → 97.85°), मङ्गलः (73.68° → 73.94°), शुक्रः (28.19° → 27.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—12:30; चन्द्रास्तमयः—00:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:37; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—14:00-15:35; यमघण्टः—06:02-07:37; गुलिककालः—09:13-10:49

  • शूलम्—दक्षिणा (►14:31); परिहारः–तैलम्

उत्सवाः

  • बात्रा-विक्रम-वीरगतिः #२३, महिषघ्नी-पूजा
बात्रा-विक्रम-वीरगतिः #२३

Event occured on 1999-07-07 (gregorian).

Captain Vikram Batra of 13th battalion, Jammu and Kashmir Rifles, called Shershah by pAkistani jihAdist enemies for his prior bravery, died capturing Point 4875 on this day.

Area Flat Top, an adjacent peak and part of enemy defences on Point 4875 was being held by Capt. N.A. Nagappa till he was rendered unconscious by a shell. Vikram Batra, though still recovering from earlier injuries, insisted on going up to help. Seeing Batra’s determination to save Peak 4875 and the honour of his battalion, several of his company’s soldiers volunteered to accompany him even before any official orders had been issued. Just before leaving, Batra along with the 25 men of D Coy who were to accompany him, prayed at the Durga Mata temple.

His company was tasked to clear a narrow feature with sharp cuttings on either side and heavily fortified enemy defences that covered the only approach to it. For speedy operation, Captain Batra assaulted the enemy position along a narrow ridge and engaged the enemy in a fierce hand –to-hand fight and killed five enemy soldiers at point blank range. Despite sustaining grave injuries, he crawled towards the enemy and hurled grenades clearing the position. Though it was pitch dark, on a foggy snowy night with a near vertical climb, Batra downed 3 machine gun positions. By the time they reached the top, it was daylight. Not finding an alternate route to reach Capt Nagappa, they decided to make a direct daylight frontal assault. Under heavy fire from enemy machine guns and grenade launchers, the captain shouted ‘Durga mata ki jai’, and charged the sangar firing incessantly from his AK-47. Despite injury, he managed to breach it, punch a pAki soldier on the nose before bayoneting him (and downing another). They further captured a machine gun nest, killing 4 pAkis. Realising that one of his men was shot, Batra decided to evacuate him - positioning himself in the front saying ‘You have a family and children to go back to, I’m not even married.’. Then he was fatally shot by enemy sniper, and an RPG splinter caught him.

Earlier victory: During ‘Operation Vijay’, on 20 June 1999, Captain Vikram Batra, Commander Delta Company was tasked to attack Point 5140 of Dras. Leading from the front, he in a daredevil assault, pounced on the enemy and killed four of them in a hand-to hand fight. He radioed the predetermined code: ‘Yeh Dil Mange More!’. Batra was promoted to the rank of captain, and congradulated by the Army chief.

Details
महिषघ्नी-पूजा

Observed on Śukla-Aṣṭamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-07-08

आषाढः-04-09 , तुला-चित्रा🌛🌌 , मिथुनम्-पुनर्वसुः-03-24🌞🌌 , शुचिः-04-18🌞🪐 , शुक्रः

  • Indian civil date: 1944-04-17, Islamic: 1443-12-08 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:25; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — चित्रा►12:11; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शिवः►08:57; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►07:02; कौलवः►18:25; तैतिलः►29:38*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.34° → 9.22°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (73.94° → 74.19°), शनैश्चरः (141.47° → 142.48°), शुक्रः (27.95° → 27.70°), गुरुः (97.85° → 98.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—13:23; चन्द्रास्तमयः—01:23*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—10:49-12:24; यमघण्टः—15:35-17:11; गुलिककालः—07:38-09:13

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्

उत्सवाः

  • उपेन्द्र-नवमी, ऐन्द्री-दुर्गा-पूजा, काञ्ची १२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती आराधना #१७८८, बामाशाहो जातः #४७५, वाराही-नवरात्र-समापनम्, सुदर्शन-जयन्ती
ऐन्द्री-दुर्गा-पूजा

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
बामाशाहो जातः #४७५

Event occured on 1547-07-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

Event occured on 1547-07-08 (gregorian). Julian date was converted to Gregorian in this reckoning. Bhama Shah, a vaishya, was a great general, adviser, minister of Mewar, who was later promoted to post of Prime Minister of Mewar by Maharana Pratap, to whom he served as close aide and confidante. He along with his younger brother Tarachand fought in several battles for Mewar.

After Maharana Pratap was defeated by Akbar in the Battle of Haldighati, had no funds at all to carry on the fight, and his family was close to starvation. At this point, Bhama shah and his brother Tarachand, presented their wealth to maharana Pratap, who was overwhelmed.

Details
काञ्ची १२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती आराधना #१७८८

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3336 (Kali era).

Initiated by Śrī Cidghanendra, the preceptor Śrī Chandraśekhara, having adorned the Kāmakoṭi Pīṭha for sixty-three years, then having initiated/ imparted on e named Saccidghana, vanished with form in the midst of disciples. He attained his exalted Supreme state on the ninth day of the bright fortnight in the month of Āṣāḍha of the year Ānanda.

श्रीचिद्घनेन्द्रनियतः शरदस्त्रिषष्टिं श्रीकामकोटिम् अभिमण्ड्य ततश्च कञ्चित्।
सच्चिद्घनाख्यम् अनुशिष्य वृतोऽपि शिष्यैः श्रीचन्द्रशेखरगुरुः सवपुस्तिरोऽधात्॥२३॥
आनन्दमयम् आनन्दे आषाढ्याषाढपूर्वके।
नवम्याम् अनवम्यं स्वं पदम् आपत् परात्परम्॥२४॥
—पुण्यश्लोकमञ्जरी

Details
सुदर्शन-जयन्ती

Observed on Citrā nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details
उपेन्द्र-नवमी

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
वाराही-नवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-07-09

आषाढः-04-10 , तुला-स्वाती🌛🌌 , मिथुनम्-पुनर्वसुः-03-25🌞🌌 , शुचिः-04-19🌞🪐 , शनिः

  • Indian civil date: 1944-04-18, Islamic: 1443-12-09 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►16:39; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — स्वाती►11:23; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धः►06:44; साध्यः►27:58*; शुभः►
  • २|🌛-🌞|करणम् — गरः►16:39; वणिजः►27:31*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.22° → 8.08°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (27.70° → 27.45°), मङ्गलः (74.19° → 74.45°), शनैश्चरः (142.48° → 143.48°), गुरुः (98.74° → 99.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—14:20; चन्द्रास्तमयः—02:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—09:13-10:49; यमघण्टः—14:00-15:35; गुलिककालः—06:02-07:38

  • शूलम्—प्राची (►09:26); परिहारः–दधि

उत्सवाः

  • आशा-दशमी, काञ्ची ४८ जगद्गुरु श्री-अद्वैतानन्दबोधेन्द्र सरस्वती आराधना #८२३, पॆरियाऴ्वार् तिरुनक्षत्तिरम्, मन्वादिः-(वैवस्वतः-[७])
आशा-दशमी

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Puja of āśā dēvī (pārvatī)

Details
काञ्ची ४८ जगद्गुरु श्री-अद्वैतानन्दबोधेन्द्र सरस्वती आराधना #८२३

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4301 (Kali era).

Sītāpati, son of Premeśa, on the banks of river Pinākinī, received at the age of seventeen years, initiation into asceticism from preceptor Śrī Chandracūḍa; that eminent preceptor defeated in debates great scholar poets Śrī Harsha, Abhinavagupta and others and wandered three times throughout the earth. This preceptor Cidvilāsa, revered by all, spread the tenets of Advaita through his eloquent teachings reached Cidambaram; worshipping the Muktiliṅga, He disappeared in the air in the very presence of the onlookers all around, on the tenth day of the bright fortnight of Jyeṣṭha in the year Siddharthi. This preceptor Śrī Advaitānandabodhendra, also known as the author of Brahmavidyābharaṇavivaraṇa and other works and a lion to the elephants, viz., refuting the views of Śrī Harsha, Abhinavagupta and others in debates. His preceptorship spread over thirty-four years.

प्रेमेशस्य पिनाकिनीतटभुवः सूनुः स सीतापतिः
स्नात्वा सप्तदशायुराश्रमम् अधाच्छ्रीचन्द्रचूडान्मुनेः।
खण्डंखण्डम् अखण्ड खण्डनकृदाद्यौद्दण्ड्यम् उच्चण्डवाग्
आचार्यस्त्रिरहिण्डताऽऽजलनिधिं विष्वक् स विश्वम्भराम्॥९४॥
वाग्वर्षैर्विशदय्य विश्वमभितोऽद्वैतं विदां सम्मतं
सिद्धार्थिन्यपि हायने शुचिदशम्यह्नि श्रितश्चित्सभाम्।
अर्चन्नेव च मुक्तिलिङ्गम् अदधादन्तः समन्ताच्छ्रिते-
ष्वासीदत्स्वपि चिद्विलासनियमी चिद्व्योम्नि साक्षादसौ॥९५॥
—पुण्यश्लोकमञ्जरी

Details
मन्वादिः-(वैवस्वतः-[७])

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पॆरियाऴ्वार् तिरुनक्षत्तिरम्

Observed on Svātī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

2022-07-10

आषाढः-04-11 , वृश्चिकः-विशाखा🌛🌌 , मिथुनम्-पुनर्वसुः-03-26🌞🌌 , शुचिः-04-20🌞🪐 , भानुः

  • Indian civil date: 1944-04-19, Islamic: 1443-12-10 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►14:14; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►09:53; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शुभः►24:41*; शुक्लः►
  • २|🌛-🌞|करणम् — विष्टिः►14:14; बवः►24:48*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.08° → 6.91°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (27.45° → 27.21°), शनैश्चरः (143.48° → 144.49°), गुरुः (99.63° → 100.53°), मङ्गलः (74.45° → 74.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—15:20; चन्द्रास्तमयः—03:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:38; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:32

  • राहुकालः—17:11-18:46; यमघण्टः—12:25-14:00; गुलिककालः—15:35-17:11

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ३१ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती आराधना #१३५५, काञ्ची ६३ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #२०९, गोपद्म-व्रत-आरम्भः, विष्णु-शयनोत्सवः, सर्व-शयन-एकादशी, सायन-वैधृतिः
गोपद्म-व्रत-आरम्भः

Observed on Śukla-Ēkādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Mahalakshmi-Mahavishnu

गोपद्ममिति विख्यातं सर्वपापहरं परम्।
सर्वदुःखोपशमनं सर्वसम्पत्प्रदायकम्।
सुवासिन्यास्तु सौभाग्यपुत्रपौत्रप्रवर्धनम्॥

Details
काञ्ची ३१ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती आराधना #१३५५

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3769 (Kali era).

Born on the banks of river Garuḍa (Kaḍilam in Tamil) in the Draviḍa deśa (South India), as the son of Anantārya, He was called Jyeṣṭarudra (before initiation). Having become the disciple of Śrī Bodhendrācārya, He held with sincerity the responsibility of Preceptor-ship of the earth; worshipped by King Lalitāditya of Kashmir who conquered all rival kings on earth Śrī Brahmānandaghana attained liberation on dvādaśī(twelfth day) of the bright fortnight of Jyeṣṭa in the year Prabhava. Well-versed in the six system of philosophy and adored/worshipped by the well-known poet Bhavabhūti and Kashmir monarch Lalitāditya, this preceptor adorned the Pīṭha for thirteen years and attained liberation in Kāñci itself.

आनन्तिर्ज्येष्ठरुद्रो द्रविडिषु गरुडह्रादिनीसीम्नि जातो
बोधेन्द्राचार्यशिष्यो भुवनगुरुधुरां पालयञ्छीलयुक्तः।
कृत्स्नक्ष्मामण्डलीजिन्नृपवरललितादित्यनुत्यार्चिताङ्घ्रिः
श्रीब्रह्मानन्दसान्द्रः प्रभवशुचिशुचिद्वादशीयाह्नि लिल्ये॥६०॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ६३ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #२०९

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4915 (Kali era).

Preceptor Śrī Mahādevendra governed the preceptorship for thirty-one years, attained siddhi on Śukla Dvādaśī (twelfth day of bright fortnight) of the month Āṣāḍha in the year Śrmukha. His place of siddhi was Kumbhaghona town in Śalivahana era 1736.

अण्णाश्रौतीति जातोऽयं कुम्भघोणे महामनाः।
त्रिषष्टो देशिको लिल्ये स्वगुरोरेव सन्निधौ॥१२॥
महादेवेन्द्रगुरुराड् एकत्रिंशत्समाः स्थितः।
श्रीमुखाषाढमाश्शुक्लद्वादश्यां सिद्धिम् आस्थितः॥१३॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details
सायन-वैधृतिः
  • 11:50→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सर्व-शयन-एकादशी

The Shukla-paksha Ekadashi of āṣāḍha month is known as śayana-ēkādaśī. Lord Vishnu goes to sleep for four months beginning today.

त्वयि सुप्ते जगन्नाथे जगत्सुप्तं भवेदिदम्॥
विबुद्धे त्वयि बुद्ध्येत सर्वमेतच्चराचरम्॥
वासुदेव जगद्योने प्राप्तेयं द्वादशी तव।
भुजङ्गशयनेऽब्धौ च सुखं स्वपिहि माधव॥
इयं तु द्वादशी देव शयनार्थं विनिर्मिता।

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
विष्णु-शयनोत्सवः

Perform Vishnu Shayanotsava in the night.

Details

2022-07-11

आषाढः-04-12 , वृश्चिकः-अनूराधा🌛🌌 , मिथुनम्-पुनर्वसुः-03-27🌞🌌 , शुचिः-04-21🌞🪐 , सोमः

  • Indian civil date: 1944-04-20, Islamic: 1443-12-11 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►11:14; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►07:48; ज्येष्ठा►29:14*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शुक्लः►20:58; ब्रह्म►
  • २|🌛-🌞|करणम् — बालवः►11:14; कौलवः►21:33; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.91° → 5.73°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (100.53° → 101.43°), शनैश्चरः (144.49° → 145.50°), शुक्रः (27.21° → 26.96°), मङ्गलः (74.71° → 74.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—16:24; चन्द्रास्तमयः—04:09*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:38; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—07:38-09:14; यमघण्टः—10:49-12:25; गुलिककालः—14:00-15:36

  • शूलम्—प्राची (►09:27); परिहारः–दधि

उत्सवाः

  • चातुर्मास्यव्रत-आरम्भः, ज्येष्ठाभिषेकः, वासुदेव-द्वादशी, शाकव्रत-आरम्भः, सायन-वैधृतिः, सोम-प्रदोष-व्रतम्
चातुर्मास्यव्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Chaaturmasya begins; 4 months; Pradakshina to Pippala; Deeparadhana in temple; Saraswati Pooja; 1st month no vegetables; 2nd month no curds; 3rd month no milk; 4th month no dals;

Details
ज्येष्ठाभिषेकः

Observed on Jyēṣṭhā nakshatra of Mithunam (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

चन्द्रमसि ज्येष्ठनक्षत्रे सत्य् आचर्यते कर्कटराशौ च सूर्ये सति खे विपरीतदिशि।

Details
सायन-वैधृतिः
  • →08:23

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सोम-प्रदोष-व्रतम्
  • 18:46→20:11

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
वासुदेव-द्वादशी

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
शाकव्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वासुदेव शुचौ मासे शाकव्रतमनुत्तमम्।
त्वत्प्रीत्यर्थं करिष्येऽहं निर्विघ्नं कुरु माधव॥

Details

2022-07-12

आषाढः-04-13 , धनुः-मूला🌛🌌 , मिथुनम्-पुनर्वसुः-03-28🌞🌌 , शुचिः-04-22🌞🪐 , मङ्गलः

  • Indian civil date: 1944-04-21, Islamic: 1443-12-12 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►07:46; शुक्ल-चतुर्दशी►28:01*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — मूला►26:20*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — ब्रह्म►16:55; इन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलः►07:46; गरः►17:55; वणिजः►28:01*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.73° → 4.54°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (74.98° → 75.24°), गुरुः (101.43° → 102.33°), शनैश्चरः (145.50° → 146.50°), शुक्रः (26.96° → 26.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—17:29; चन्द्रास्तमयः—05:14*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:39; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—15:36-17:11; यमघण्टः—09:14-10:49; गुलिककालः—12:25-14:00

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • तारु-सिंह-हत्या #२७७, पवित्र-चतुर्दशी
पवित्र-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
तारु-सिंह-हत्या #२७७

Event occured on 1745-07-12 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day died bhAi tAru, arrested and scalped by Mughal governor of Punjab, Zakaria Khan.

Context: They were supplying some food to the sikhs. Though his sister’s freedom was bribed for by the villagers, Singh refused to seek a pardon. Bhai Taru was brought before the Khan and asked him where he got his powers from to undergo all of the agony. His reply was through his keshas (‘unshorn hair’) blessed by Guru Gobind Singh. Zakaria Khan then gave him the choice of either execution or conversion to Islam and having his hair cut off as an offering. Upon his refusal to forsake his religion, in a public display, Bhai Taru Singh’s scalp was cut away from his skull with a sharp knife to prevent his hair from ever growing back. The latter outlived the governor.

Details

2022-07-13

आषाढः-04-15 , धनुः-पूर्वाषाढा🌛🌌 , मिथुनम्-पुनर्वसुः-03-29🌞🌌 , शुचिः-04-23🌞🪐 , बुधः

  • Indian civil date: 1944-04-22, Islamic: 1443-12-13 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►24:07*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►23:17; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — इन्द्रः►12:41; वैधृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►14:04; बवः►24:07*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (4.54° → 3.34°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (102.33° → 103.23°), शुक्रः (26.71° → 26.46°), मङ्गलः (75.24° → 75.51°), शनैश्चरः (146.50° → 147.51°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—18:33; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—12:25-14:00; यमघण्टः—07:39-09:14; गुलिककालः—10:50-12:25

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • आषाढ-पूर्णिमा-स्नानम्, काञ्ची १० जगद्गुरु श्री-सुरेश्वरेन्द्र सरस्वती आराधना #१८९६, कोकिल-व्रतम्, गुरु-पूर्णिमा/व्यास-पूजा, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मन्वादिः-(ब्रह्मः-[१०]), यतिचातुर्मास्यव्रत-आरम्भः, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वैधृति-श्राद्धम्, शिव-शयनोत्सवः, हरिसिंहेनाटक-ग्रहणम् #२०९
आषाढ-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

Perform snana four ghatikas before sunrise (during aruṇodayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details
गुरु-पूर्णिमा/व्यास-पूजा

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Puja of Veda Vyasa / Gurus; Danam of Vishnu Puranam is good on this day.

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः।
अफाललोचनो शम्भुर्भगवान् बादरायणः॥

Details
हरिसिंहेनाटक-ग्रहणम् #२०९

Event occured on 1813-07-13 (gregorian).

On this day, Hari Singh Nalwa and Dewan Mokham Chand at the head of about 21k khAlsa troops routed Fateh khAn of the afghAn durrAni empire, successfully defending aTTock fort which had been obtained by raNajIt singh’s tact.

Amritsar, Lahore, and other large cities across the Sikh Empire were illuminated for two months afterwards in rejoicing over the victory. Fateh Khan ran back to kAbul.

Details
काञ्ची १० जगद्गुरु श्री-सुरेश्वरेन्द्र सरस्वती आराधना #१८९६

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3228 (Kali era).

Born of Mahābalīśvareśvara by name Maheśvara, the other Sureśvara, adhering to austerities obtained the responsibility of governing the Kāñci Kāmakoṭi Pīṭha of the preceptor of the entire earth, He, the pure reached his imperishable state in the month of Āṣāḍha of the year Akṣaya.

महाबलीश्वरेश्वराच्युतोद्भवो महेश्वराभिधः सुरेश्वरः परो नियम्य सर्वभूगुरोः।
अवाप काञ्चिकामकोटिपीठधूर्वहक्रियां ययौ स्वम् अक्षयेऽक्षयं शुचेः शुचिः स पर्वणि॥२०॥
—पुण्यश्लोकमञ्जरी

Details
कोकिल-व्रतम्

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

Pooja of Kokila for getting good husband/wife.

Details
मन्वादिः-(ब्रह्मः-[१०])

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details
यतिचातुर्मास्यव्रत-आरम्भः

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
शिव-शयनोत्सवः

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-07-14

आषाढः-04-16 , मकरः-उत्तराषाढा🌛🌌 , मिथुनम्-पुनर्वसुः-03-30🌞🌌 , शुचिः-04-24🌞🪐 , गुरुः

  • Indian civil date: 1944-04-23, Islamic: 1443-12-14 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►20:16; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►20:16; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वैधृतिः►08:24; विष्कम्भः►28:13*; प्रीतिः►
  • २|🌛-🌞|करणम् — बालवः►10:11; कौलवः►20:16; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (3.34° → 2.14°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (103.23° → 104.14°), शुक्रः (26.46° → 26.21°), शनैश्चरः (147.51° → 148.52°), मङ्गलः (75.51° → 75.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—06:20; चन्द्रोदयः—19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—14:00-15:36; यमघण्टः—06:04-07:39; गुलिककालः—09:14-10:50

  • शूलम्—दक्षिणा (►14:32); परिहारः–तैलम्

उत्सवाः

  • अशून्यशयन-व्रतम्, आङ्ग्रॆ-कान्होजी-मृत्युः #२९३, काञ्ची ५४ जगद्गुरु श्री-व्यासाचल महादेवेन्द्र सरस्वती आराधना #५१६, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः
आङ्ग्रॆ-कान्होजी-मृत्युः #२९३

Event occured on 1729-07-14 (gregorian).

Death of Maratha Navy Admiral Kanhoji Angre. During his undefeated reign, his navy controlled west coast, prevented entry of slave trade in India, fully succeeded in keeping British, Dutch, Portuguese at bay. 30 June 1729 (new style) is wrongly noted as the day in some books.

॥श्री॥ श्री-शाहू-नृपति-प्रीत्या तुकोजी-तनुजन्मना कान्होजी-सरखेलस्य मुद्रा जयति सर्वदा॥

Details
अशून्यशयन-व्रतम्

Observed on Kr̥ṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details
काञ्ची ५४ जगद्गुरु श्री-व्यासाचल महादेवेन्द्र सरस्वती आराधना #५१६

Observed on Kr̥ṣṇa-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4608 (Kali era).

Born as the son of Kāmeśvara and Kamalāmbā of Kāñci, the one named Kupanna who having received the initiation and preceptorship with the name Mahādeva, conducted the lectures on Bhāṣya ably for twenty-one times in nine years rejoicingly, attained siddhi on the pratipad of black fortnight in the month of Āṣāḍha of the year Akṣaya. As He stayed ever in the Vyāsācala, He is known as Vyāsācala and the author of Vyāsācaliya and other works. He attained siddhi in Vyāsācala.

काञ्चीकामेश्वरार्यात् समजनि कमलाम्बोदरात् कुप्पणाख्यो
यः पूर्णानन्दयोगिप्रवरपदरतेः प्राप पीठीम् अमुष्य।
भाष्यं त्रिः सप्तकृत्वश्चटुलम् अचकलद् यो नवाब्द्यां प्रहृष्यन्।
अक्षय्याषाढकृष्णप्रतिपदि स महादेवनामाऽऽप सिद्धिम्॥१०७॥
—पुण्यश्लोकमञ्जरी

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-07-15

आषाढः-04-17 , मकरः-श्रवणः🌛🌌 , मिथुनम्-पुनर्वसुः-03-31🌞🌌 , शुचिः-04-25🌞🪐 , शुक्रः

  • Indian civil date: 1944-04-24, Islamic: 1443-12-15 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►16:39; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रवणः►17:29; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — प्रीतिः►24:17*; आयुष्मान्►
  • २|🌛-🌞|करणम् — तैतिलः►06:25; गरः►16:39; वणिजः►26:59*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.14° → 0.94°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (75.78° → 76.05°), गुरुः (104.14° → 105.05°), शनैश्चरः (148.52° → 149.54°), शुक्रः (26.21° → 25.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—07:25; चन्द्रोदयः—20:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—10:50-12:25; यमघण्टः—15:36-17:11; गुलिककालः—07:39-09:15

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्

उत्सवाः

  • अष्टनाग-पूजा, श्रवण-व्रतम्
अष्टनाग-पूजा

Observed on Kr̥ṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details

2022-07-16

आषाढः-04-18 , कुम्भः-श्रविष्ठा🌛🌌 , मिथुनम्-पुनर्वसुः-03-32🌞🌌 , शुचिः-04-26🌞🪐 , शनिः

  • Indian civil date: 1944-04-25, Islamic: 1443-12-16 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►13:27; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►15:08; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►22:32; आषाढः►

  • 🌛+🌞योगः — आयुष्मान्►20:45; सौभाग्यः►
  • २|🌛-🌞|करणम् — विष्टिः►13:27; बवः►24:03*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.94° → -0.25°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (76.05° → 76.32°), शनैश्चरः (149.54° → 150.55°), शुक्रः (25.96° → 25.71°), गुरुः (105.05° → 105.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—08:27; चन्द्रोदयः—21:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:18-01:33

  • राहुकालः—09:15-10:50; यमघण्टः—14:00-15:36; गुलिककालः—06:04-07:40

  • शूलम्—प्राची (►09:28); परिहारः–दधि

उत्सवाः

  • कर्कट-सङ्क्रमण-पुण्यकालः, गजानन-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, रवि-सङ्क्रमण-पुण्यकालः, सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
गजानन-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as gajānana-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details
कर्कट-सङ्क्रमण-पुण्यकालः
  • 10:32→18:46

Karkaṭa-Saṅkramaṇa Punyakala. Perform danam of ghee, milk vessel, “ghee cow” and fruits.

घृतं च क्षीरकुम्भश्च घृतधेनु फलानि च।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता॥
—वामनपुराणे (स्मृतिकौस्तुभम्)
घृतधेनुप्रदानं तु कर्कटे परिशस्यते॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 16:08→18:46

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
  • 12:25→18:46

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

2022-07-17

आषाढः-04-19 , कुम्भः-शतभिषक्🌛🌌 , कर्कटः-पुनर्वसुः-04-01🌞🌌 , शुचिः-04-27🌞🪐 , भानुः

  • Indian civil date: 1944-04-26, Islamic: 1443-12-17 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►10:49; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►13:23; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सौभाग्यः►17:45; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►10:49; कौलवः►21:46; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.25° → -1.42°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (25.71° → 25.45°), शनैश्चरः (150.55° → 151.56°), मङ्गलः (76.32° → 76.60°), गुरुः (105.96° → 106.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—09:26; चन्द्रोदयः—22:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:18-01:33

  • राहुकालः—17:11-18:46; यमघण्टः—12:25-14:00; गुलिककालः—15:36-17:11

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्

उत्सवाः

  • सर्वनदी-रजस्वला
सर्वनदी-रजस्वला

Observed on day 1 of Karkaṭaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

One must not bathe in many (small) rivers during the rainy season. Especially for the first three days of Karkataka masa, these rivers are impure. However, this does not apply to the Mahanadis, owing to their greatness, including Ganga, Yamuna, Sarasvati, Godavari, Kaveri, Shona, Penna, and the Pancha Gangas (Kaveri, Tungabhadra, Krishnaveni, Gautami, Bhagirathi). Exceptions are made in the case of Upakarma, Utsarga, Grahanam, Preta snanam etc., and when new water can be mixed in these rivers, and when there is a lack of other water sources.

अत्रिः—
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
न स्नानादीनि कर्माणि तासु कुर्वीत मानवः॥
योगयाज्ञवल्क्यः—
रजोदुष्टेऽम्भसि स्नानं वर्ज्यं नद्यादिषु द्विजैः।
कदर्थितं रजस्तेषां सन्ध्योपास्तिश्च तर्पणम्
व्याघ्रपादः—
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः॥
कात्यायनः—
कर्कटादौ रजोदुष्टा गोमती वासरत्रयम्।
चन्द्रभागा सती सिन्धुः सरयूनर्मदा तथा॥
अत्रापवादमाह मरीचिः—
आदित्यदुहिता गङ्गा प्लक्षजाता सरस्वती।
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञिताः॥
मार्कण्डेयः—
कालिन्दी गौतमी गङ्गा वेणिका च सरस्वती।
सामर्थ्यादाभिजात्याच रजो नाभिभवत्यमूः॥
जाह्नव्यादित्यसम्भूता प्लक्षजाता सरस्वती।
रजसा नैव दुष्यन्ति नदाः कृष्णा च वेणिका॥
वामनपुराणे—
सरस्वती नदी पुण्या तथा वैतरणी नदी।
आपगा च महापुण्या गङ्गा मन्दाकिनी तथा॥
मधुप्रवाहांऽशुमती कौशिकी पापनाशिनी।
दृषद्वती महापुण्या तथा वैतरणी नदी॥
एतासामुदकं पुण्यं वर्षाकाले प्रवर्द्धितम्।
रजस्वलात्वमेतासां विद्यते न कदाचन॥
यमः—
गङ्गा धर्मोद्भवा पुण्या यमुना च सरस्वती।
अन्तर्गतरजोयोगाः सर्वाहःस्वपि चामलाः॥
कालादर्शः—
सिंहकर्कटयोर्नद्यः सर्वा एव रजस्वलाः।
त्रिदिनं स्युर्महानद्यो गोदां पेण्णां सरस्वतीम्।
भागीरथीं च कालिन्दी नदान् शोणादिकान् विना॥
केचित्तु––
या निस्सृता नदाः प्रोक्ता याश्च गङ्गेति कीर्तिताः।
एतासां कर्कटे भानौ रजोदोषो न विद्यते॥
कावेरीतुङ्गभद्रा च कृष्णवेणी च गौतमी।
भागीरथी च विख्याता पञ्चगङ्गाः प्रकीर्तिताः॥
कात्यायन:
उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते॥
महदम्बुसमं वाऽपि यदि तिष्ठेत् पुरातनम्।
नवाम्बु मिश्रितं तेन न दुष्टमिति सूरयः॥
व्याघ्रपादः—
अभावे कूपवापीनामनपायिपयोभृताम्।
रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) Part 2 p.328–334
  • Edit config file
  • Tags: CommonFestivals

2022-07-18

आषाढः-04-20 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , कर्कटः-पुनर्वसुः-04-02🌞🌌 , शुचिः-04-28🌞🪐 , सोमः

  • Indian civil date: 1944-04-27, Islamic: 1443-12-18 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►08:55; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►12:21; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शोभनः►15:22; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►08:55; गरः►20:16; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.42° → -2.59°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (25.45° → 25.20°), शनैश्चरः (151.56° → 152.58°), गुरुः (106.88° → 107.80°), मङ्गलः (76.60° → 76.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—10:20; चन्द्रोदयः—22:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:18-01:33

  • राहुकालः—07:40-09:15; यमघण्टः—10:50-12:25; गुलिककालः—14:01-15:36

  • शूलम्—प्राची (►09:28); परिहारः–दधि

उत्सवाः

  • सर्वनदी-रजस्वला, हम्मीरदेवो मृतः #७२१
हम्मीरदेवो मृतः #७२१

Event occured on 1301-07-18 (gregorian). Julian date was converted to Gregorian in this reckoning.

The accomplished hammIra deva chAhamAna of raNastambhapura (ranthambore) died at the young age of 28, after a long seige at raNastambhapura (ranthambore).

Initially it was Ulugh Khan from Bayana, and his general il-Ghazi Nusrat Khan from Qara - each with regiments of 40,000 Turkish cavalrymen and over 10,000 Kullar (slave/ convert/ castrato) infantrymen with Arraadaas (trebuchets), gargachs (seige engines) and Manjiqs (mangonels) vs elite Rajput cavalry of 12,000 and 40,000 infantrymen with cross-bows, devices that spray fine red hot sand and burning oil. They wiped out the city of Jhain. hammIra beat them back.

Then Alla came forth with 90k cavalry and beseiged raNastambhapura. The nephews of the Rana, Kahnaiya and Bala Simha from Chittor cut through the cordon and brought some supplies and horses. Alla’s efforts were initially futile. Alla then got a Buddhist traitor Sarjan Sah, who for a price, pointed out the location of the granary. Alla with giant trebuchets hurled rotting corpses and refuse into the granary to pollute it. Rajputs were left without viable food. The Rana’s queen Rangaa-Devi immolated herself with the other women. Wearing orange robes, the Rana, his younger brother Viram Deva, his teenaged nephews, his three commanders, Rai Ranadhira, Rai Gangadhara and Kshetra Singh Parmar and the four Mongol brothers with Kehbru at their head advanced to take on the Sultan. The battle is said to have raged so fierce that the Moslems lost 4000 men while the Rana’s troops were whittled down to just 200. The Rana’s horse was shot down and he continued fighting on foot. He placed his arrows in front of him on the ground and started shooting down the Moslem army.

Context: HammIra was a fine ruler, fighter as well as a medical scholar (authoring sadyogamuktAvalI)! khalji ruler Alla-ud-dIn, having murdered jalAl-ud-dIn, decided to exterminate chauhans. Hammira Deva had given refuge to mongol rivals of the khalji turks as well. Ulugh Khan sent a message to the Rana to humbly accept Islam and hand over the Mongol chiefs whom he had sheltered.

Aftermath:

  • Hammira is celebrated as a hero in several texts composed after his death including Nayachandra Suri’s Hammira Mahakavya, Jodharaja’s Hammira-Raso, and Chandrashekhara’s Hammira-Hatha.

  • The Turks captured the Mongol Alaghu and Alla offered him the post of a general. Alaghu said he was not willing to serve a lowly Khalji, whose tribesmen were once Naukers of Chingiz Kha’Khan. Alla had Alaghu crushed under an elephant and his head was exhibited in Delhi as a trophy.

  • The Buddhist traitor Sarjan Sah, hoped a lavish reward from the Sultan, but he was instead clubbed to death.

  • The City of Ranthambhor was blotted out and the Sultan devastated all the temples in the region. Thus ended the power of the Chahamanas in Hindustan. The library of saMskRta works at Ranthambhor was burnt down by the jihAdists; whatever material could be salvaged was collated several years later as a collection of maxims and poetic sketches by Sharngadhara the grandson of Raghavadeva the Brahmin prime minister of Hammira Deva.

    आष्टाविंशे तारुणे वर्षभोगे
    प्राणान् दत्त्वोन्मत्तशूरान् प्रणाश्य।
    क्षात्रे धर्म्मे वैद्यकीयेऽपि सिद्धं
    हम्मीरन् तं चाहमानं नमामः॥

Details
सर्वनदी-रजस्वला

Observed on day 2 of Karkaṭaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

One must not bathe in many (small) rivers during the rainy season. Especially for the first three days of Karkataka masa, these rivers are impure. However, this does not apply to the Mahanadis, owing to their greatness, including Ganga, Yamuna, Sarasvati, Godavari, Kaveri, Shona, Penna, and the Pancha Gangas (Kaveri, Tungabhadra, Krishnaveni, Gautami, Bhagirathi). Exceptions are made in the case of Upakarma, Utsarga, Grahanam, Preta snanam etc., and when new water can be mixed in these rivers, and when there is a lack of other water sources.

अत्रिः—
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
न स्नानादीनि कर्माणि तासु कुर्वीत मानवः॥
योगयाज्ञवल्क्यः—
रजोदुष्टेऽम्भसि स्नानं वर्ज्यं नद्यादिषु द्विजैः।
कदर्थितं रजस्तेषां सन्ध्योपास्तिश्च तर्पणम्
व्याघ्रपादः—
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः॥
कात्यायनः—
कर्कटादौ रजोदुष्टा गोमती वासरत्रयम्।
चन्द्रभागा सती सिन्धुः सरयूनर्मदा तथा॥
अत्रापवादमाह मरीचिः—
आदित्यदुहिता गङ्गा प्लक्षजाता सरस्वती।
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञिताः॥
मार्कण्डेयः—
कालिन्दी गौतमी गङ्गा वेणिका च सरस्वती।
सामर्थ्यादाभिजात्याच रजो नाभिभवत्यमूः॥
जाह्नव्यादित्यसम्भूता प्लक्षजाता सरस्वती।
रजसा नैव दुष्यन्ति नदाः कृष्णा च वेणिका॥
वामनपुराणे—
सरस्वती नदी पुण्या तथा वैतरणी नदी।
आपगा च महापुण्या गङ्गा मन्दाकिनी तथा॥
मधुप्रवाहांऽशुमती कौशिकी पापनाशिनी।
दृषद्वती महापुण्या तथा वैतरणी नदी॥
एतासामुदकं पुण्यं वर्षाकाले प्रवर्द्धितम्।
रजस्वलात्वमेतासां विद्यते न कदाचन॥
यमः—
गङ्गा धर्मोद्भवा पुण्या यमुना च सरस्वती।
अन्तर्गतरजोयोगाः सर्वाहःस्वपि चामलाः॥
कालादर्शः—
सिंहकर्कटयोर्नद्यः सर्वा एव रजस्वलाः।
त्रिदिनं स्युर्महानद्यो गोदां पेण्णां सरस्वतीम्।
भागीरथीं च कालिन्दी नदान् शोणादिकान् विना॥
केचित्तु––
या निस्सृता नदाः प्रोक्ता याश्च गङ्गेति कीर्तिताः।
एतासां कर्कटे भानौ रजोदोषो न विद्यते॥
कावेरीतुङ्गभद्रा च कृष्णवेणी च गौतमी।
भागीरथी च विख्याता पञ्चगङ्गाः प्रकीर्तिताः॥
कात्यायन:
उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते॥
महदम्बुसमं वाऽपि यदि तिष्ठेत् पुरातनम्।
नवाम्बु मिश्रितं तेन न दुष्टमिति सूरयः॥
व्याघ्रपादः—
अभावे कूपवापीनामनपायिपयोभृताम्।
रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) Part 2 p.328–334
  • Edit config file
  • Tags: CommonFestivals

2022-07-19

आषाढः-04-21 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कर्कटः-पुनर्वसुः-04-03🌞🌌 , शुचिः-04-29🌞🪐 , मङ्गलः

  • Indian civil date: 1944-04-28, Islamic: 1443-12-19 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►07:50; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►12:09; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — अतिगण्डः►13:39; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजः►07:50; विष्टिः►19:36; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.59° → -3.74°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (76.87° → 77.15°), शनैश्चरः (152.58° → 153.60°), गुरुः (107.80° → 108.73°), शुक्रः (25.20° → 24.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—11:13; चन्द्रोदयः—23:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—15:36-17:11; यमघण्टः—09:15-10:50; गुलिककालः—12:25-14:01

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • सर्वनदी-रजस्वला
सर्वनदी-रजस्वला

Observed on day 3 of Karkaṭaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

One must not bathe in many (small) rivers during the rainy season. Especially for the first three days of Karkataka masa, these rivers are impure. However, this does not apply to the Mahanadis, owing to their greatness, including Ganga, Yamuna, Sarasvati, Godavari, Kaveri, Shona, Penna, and the Pancha Gangas (Kaveri, Tungabhadra, Krishnaveni, Gautami, Bhagirathi). Exceptions are made in the case of Upakarma, Utsarga, Grahanam, Preta snanam etc., and when new water can be mixed in these rivers, and when there is a lack of other water sources.

अत्रिः—
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
न स्नानादीनि कर्माणि तासु कुर्वीत मानवः॥
योगयाज्ञवल्क्यः—
रजोदुष्टेऽम्भसि स्नानं वर्ज्यं नद्यादिषु द्विजैः।
कदर्थितं रजस्तेषां सन्ध्योपास्तिश्च तर्पणम्
व्याघ्रपादः—
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः॥
कात्यायनः—
कर्कटादौ रजोदुष्टा गोमती वासरत्रयम्।
चन्द्रभागा सती सिन्धुः सरयूनर्मदा तथा॥
अत्रापवादमाह मरीचिः—
आदित्यदुहिता गङ्गा प्लक्षजाता सरस्वती।
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञिताः॥
मार्कण्डेयः—
कालिन्दी गौतमी गङ्गा वेणिका च सरस्वती।
सामर्थ्यादाभिजात्याच रजो नाभिभवत्यमूः॥
जाह्नव्यादित्यसम्भूता प्लक्षजाता सरस्वती।
रजसा नैव दुष्यन्ति नदाः कृष्णा च वेणिका॥
वामनपुराणे—
सरस्वती नदी पुण्या तथा वैतरणी नदी।
आपगा च महापुण्या गङ्गा मन्दाकिनी तथा॥
मधुप्रवाहांऽशुमती कौशिकी पापनाशिनी।
दृषद्वती महापुण्या तथा वैतरणी नदी॥
एतासामुदकं पुण्यं वर्षाकाले प्रवर्द्धितम्।
रजस्वलात्वमेतासां विद्यते न कदाचन॥
यमः—
गङ्गा धर्मोद्भवा पुण्या यमुना च सरस्वती।
अन्तर्गतरजोयोगाः सर्वाहःस्वपि चामलाः॥
कालादर्शः—
सिंहकर्कटयोर्नद्यः सर्वा एव रजस्वलाः।
त्रिदिनं स्युर्महानद्यो गोदां पेण्णां सरस्वतीम्।
भागीरथीं च कालिन्दी नदान् शोणादिकान् विना॥
केचित्तु––
या निस्सृता नदाः प्रोक्ता याश्च गङ्गेति कीर्तिताः।
एतासां कर्कटे भानौ रजोदोषो न विद्यते॥
कावेरीतुङ्गभद्रा च कृष्णवेणी च गौतमी।
भागीरथी च विख्याता पञ्चगङ्गाः प्रकीर्तिताः॥
कात्यायन:
उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते॥
महदम्बुसमं वाऽपि यदि तिष्ठेत् पुरातनम्।
नवाम्बु मिश्रितं तेन न दुष्टमिति सूरयः॥
व्याघ्रपादः—
अभावे कूपवापीनामनपायिपयोभृताम्।
रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) Part 2 p.328–334
  • Edit config file
  • Tags: CommonFestivals

2022-07-20

आषाढः-04-22 , मीनः-रेवती🌛🌌 , कर्कटः-पुनर्वसुः-04-04🌞🌌 , शुचिः-04-30🌞🪐 , बुधः

  • Indian civil date: 1944-04-29, Islamic: 1443-12-20 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►07:36; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — रेवती►12:48; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►10:24; पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सुकर्म►12:38; धृतिः►
  • २|🌛-🌞|करणम् — बवः►07:36; बालवः►19:48; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.74° → -4.86°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (77.15° → 77.43°), शनैश्चरः (153.60° → 154.61°), गुरुः (108.73° → 109.65°), शुक्रः (24.95° → 24.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:26🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—12:04; चन्द्रोदयः—00:06*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—12:26-14:01; यमघण्टः—07:40-09:15; गुलिककालः—10:51-12:26

  • शूलम्—उदीची (►12:51); परिहारः–क्षीरम्

उत्सवाः

  • चामुण्डेश्वरी-जयन्ती, पञ्च-पर्व-पूजा (अष्टमी), माधवरावो भवति प्रधानमन्त्री #२६१
चामुण्डेश्वरी-जयन्ती

Observed on Kr̥ṣṇa-Saptamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
माधवरावो भवति प्रधानमन्त्री #२६१

Event occured on 1761-07-20 (gregorian).

On this day, shortly after the disaster at pAnIpat, the great mAdhavarAv became peshvA, with Raghunathrao (paternal uncle) as co-regent with Gopikabai, Madhavrao’s mother.

Madhavrao’s Peshwaship lasted eleven years and four months, from 20 July 1761 to 18 November 1772, the first two years of which were a period of tutelage. During his last year he was entirely bed-ridden, so that it was only for about eight years that he actively controlled affairs. His activities may be arranged under four main heads, viz. :

    1. His Karnataka expeditions for putting down Haidarali;
    1. His relations with Nizam Ali ;
    1. His struggle first against his own uncle and then against the Bhosles of Nagpur ;
    1. The revival of Maratha power in the north.
Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

2022-07-21

आषाढः-04-23 , मेषः-अश्विनी🌛🌌 , कर्कटः-पुष्यः-04-05🌞🌌 , शुचिः-04-31🌞🪐 , गुरुः

  • Indian civil date: 1944-04-30, Islamic: 1443-12-21 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►08:12; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►14:15; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — धृतिः►12:15; शूलः►
  • २|🌛-🌞|करणम् — कौलवः►08:12; तैतिलः►20:47; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.86° → -5.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (24.69° → 24.44°), गुरुः (109.65° → 110.58°), शनैश्चरः (154.61° → 155.63°), मङ्गलः (77.43° → 77.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—12:54; चन्द्रोदयः—00:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:36-17:10; सायाह्नः—18:45-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—14:01-15:36; यमघण्टः—06:06-07:41; गुलिककालः—09:16-10:51

  • शूलम्—दक्षिणा (►14:32); परिहारः–तैलम्

2022-07-22

आषाढः-04-24 , मेषः-अपभरणी🌛🌌 , कर्कटः-पुष्यः-04-06🌞🌌 , शुचिः-04-32🌞🪐 , शुक्रः

  • Indian civil date: 1944-04-31, Islamic: 1443-12-22 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►09:32; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►16:22; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शूलः►12:26; गण्डः►
  • २|🌛-🌞|करणम् — गरः►09:32; वणिजः►22:26; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.97° → -7.05°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (77.72° → 78.00°), शुक्रः (24.44° → 24.19°), गुरुः (110.58° → 111.52°), शनैश्चरः (155.63° → 156.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—13:44; चन्द्रोदयः—01:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—10:51-12:26; यमघण्टः—15:35-17:10; गुलिककालः—07:41-09:16

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, कृत्तिका-व्रतम्, नभो-मासः/वर्षऋतुः, सायन-व्यतीपातः, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
नभो-मासः/वर्षऋतुः
  • 01:36→

Beginning of nabhō-māsaḥ, marked by the transit of Sun into siṁha-rāshī. Also marks the beginning of varṣar̥tuḥ. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details
सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
  • 12:26→18:45

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सायन-व्यतीपातः
  • 09:26→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-07-23

आषाढः-04-25 , वृषभः-कृत्तिका🌛🌌 , कर्कटः-पुष्यः-04-07🌞🌌 , नभः-05-01🌞🪐 , शनिः

  • Indian civil date: 1944-05-01, Islamic: 1443-12-23 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►11:27; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►19:00; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — गण्डः►13:02; वृद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►11:27; बवः►24:34*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.05° → -8.10°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (78.00° → 78.29°), गुरुः (111.52° → 112.46°), शनैश्चरः (156.65° → 157.67°), शुक्रः (24.19° → 23.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—14:34; चन्द्रोदयः—02:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—09:16-10:51; यमघण्टः—14:01-15:35; गुलिककालः—06:06-07:41

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • कर्कट-कार्त्तिक-पूजा, पुगऴ्च्चोऴ नायऩार् (३९) गुरुपूजै, बाजी-प्रभु-वीरगतिः #३६२, मूर्त्ति नायऩार् (१५) गुरुपूजै, लोकमान्य-तिलक-जन्म #१६६, सायन-व्यतीपातः
कर्कट-कार्त्तिक-पूजा

Observed on Kr̥ttikā nakshatra of Karkaṭaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Special puja for Subrahmanya Swami in temples.

Details
बाजी-प्रभु-वीरगतिः #३६२

Event occured on 1660-07-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

It was AshADha k1 (as per jedhe shAkhAvali). bAji prabhu deshpANDe (a kAyastha) leading ~300 men died holding back Adil-shAhi african general siddi masud’s 10k soldiers in a narrow pass while shivAji leading his 300 escaped from panhaLa fort to the beseiged vishAlgad fort (some say he sent out a decoy - Shiva Kashid- as well).

bAjI prabhu bought him time to escape, holding back the pursuing enemy (under Jauhar’s son Siddi Aziz and Afzal Khan’s son Fazl Khan) at the gajapur pass (aka ghoD-khiND, later renamed pAvana-khiND to recall bAhI-prabhu’s sacrifice). shivAjI, after fighting fiercely (supposedly holding daNDapaTTa swords in both hands) at vishAlgaD surroundings for 5 hours, announced his safe entry into vishAlgaD with cannon-fire. It is said that bAjI only then died with relief.

PS: vishAlgad was already under siege by Bijapuri sardars under siddi jauhar - Suryarao Surve and Jaswantrao Dalvi. But shivAjI’s posse, assisted by that of the brAhmaNa chief rango nArAyaN (attacking from Gonimooth hill), relieved the defenders and routed the attackers upon arrival. It’s a thrilling tale, akin to tale of the spartans holding back the persians at the narrow pass at Thermopylae.

Aftermath:

  • bAjI prabhu and most of his men died. Other casualities included his brother Fulaji Prabhu and Shambusing Jadhav. On the sultan’s side - 1k to 5k died in both actions.
  • Shivaji then safely crossed the western ghats and reached his capital Rajgad via Konkan region.
  • Shivaji later personally visited the house of the slain Baji Prabhu and honored and helped his family. It is said that Shivaji’s mother, Jijabai, wept at the news of Baji Prabhu’s death.
Details
लोकमान्य-तिलक-जन्म #१६६

Event occured on 1856-07-23 (gregorian).

On this day (it was AshADha k1) was born the great genius, teacher, nationalist, journalist and activist - Bal Gangadhar Tilak. He was homeschooled for many years. He popularized the svadeshI movement and gaNeshotsava-s. He went on to author excellent Indological research articles (eg. The Orion) in the midst of financial and political stress.

Details
मूर्त्ति नायऩार् (१५) गुरुपूजै

Observed on Kr̥ttikā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
पुगऴ्च्चोऴ नायऩार् (३९) गुरुपूजै

Observed on Kr̥ttikā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
सायन-व्यतीपातः
  • →10:00

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-07-24

आषाढः-04-26 , वृषभः-रोहिणी🌛🌌 , कर्कटः-पुष्यः-04-08🌞🌌 , नभः-05-02🌞🪐 , भानुः

  • Indian civil date: 1944-05-02, Islamic: 1443-12-24 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►13:46; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►21:58; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वृद्धिः►13:56; ध्रुवः►
  • २|🌛-🌞|करणम् — बालवः►13:46; कौलवः►27:00*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.10° → -9.13°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (112.46° → 113.40°), मङ्गलः (78.29° → 78.58°), शुक्रः (23.93° → 23.68°), शनैश्चरः (157.67° → 158.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:26🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—15:24; चन्द्रोदयः—03:03*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—17:10-18:45; यमघण्टः—12:26-14:00; गुलिककालः—15:35-17:10

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • तिरुप्पाणाऴ्वार् तिरुनक्षत्तिरम्, देवी-पर्व-४, सर्व-कामिका-एकादशी
देवी-पर्व-४

Observed on Kr̥ṣṇa-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
सर्व-कामिका-एकादशी

The Krishna-paksha Ekadashi of āṣāḍha month is known as kāmikā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
तिरुप्पाणाऴ्वार् तिरुनक्षत्तिरम्

Observed on Rōhiṇī nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2022-07-25

आषाढः-04-27 , वृषभः-मृगशीर्षम्🌛🌌 , कर्कटः-पुष्यः-04-09🌞🌌 , नभः-05-03🌞🪐 , सोमः

  • Indian civil date: 1944-05-03, Islamic: 1443-12-25 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►16:16; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►25:03*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — ध्रुवः►14:59; व्याघातः►
  • २|🌛-🌞|करणम् — तैतिलः►16:16; गरः►29:32*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.13° → -10.13°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (113.40° → 114.34°), शुक्रः (23.68° → 23.42°), शनैश्चरः (158.69° → 159.72°), मङ्गलः (78.58° → 78.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—16:14; चन्द्रोदयः—03:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—07:41-09:16; यमघण्टः—10:51-12:26; गुलिककालः—14:00-15:35

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • दुर्गादासेन मार्वार-राज-रक्षा #३४३, सोममृगशीर्ष-योगः
दुर्गादासेन मार्वार-राज-रक्षा #३४३

Event occured on 1679-07-25 (gregorian). Julian date was converted to Gregorian in this reckoning.

Durgadas rescues the Marwar royals and escapes from Delhi towards Jodhpur & conducted Ajit Singh safely to Marwar. He defeated the pursuing Mughals.

Context: jasvant singh rAthoD of mArvAr died a few months earlier to the excitement of Awrangzeb. Aurangzeb wished to annex Marwar on this opportunity; however Durgadas Rathore wanted the infant son of Jaswant Singh, Ajit Singh to be the successor. Aurangzeb agreed to make him successor only if he was raised in Mughal harem, & converts to Islam. Durgadas asked Aurangzeb to let Ajit Singh be presented to Mughal court only after he comes of age. Not agreeing, Aurangzeb tried to imprison Durgadas Rathore alongwith infant Ajit Singh & the 2 queens of Jaswant Singh.

Details
सोममृगशीर्ष-योगः

When Mrgashirsha nakshatra falls on a Monday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading sōmaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

2022-07-26

आषाढः-04-28 , मिथुनम्-आर्द्रा🌛🌌 , कर्कटः-पुष्यः-04-10🌞🌌 , नभः-05-04🌞🪐 , मङ्गलः

  • Indian civil date: 1944-05-04, Islamic: 1443-12-26 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►18:47; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►28:07*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — व्याघातः►16:02; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजः►18:47; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.13° → -11.11°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (23.42° → 23.16°), मङ्गलः (78.88° → 79.17°), गुरुः (114.34° → 115.29°), शनैश्चरः (159.72° → 160.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—17:03; चन्द्रोदयः—04:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:44-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—15:35-17:10; यमघण्टः—09:16-10:51; गुलिककालः—12:26-14:00

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • कूऱ्ऱुव नायऩार् (३८) गुरुपूजै, पञ्च-पर्व-पूजा (चतुर्दशी), प्रदोष-व्रतम्, मासशिवरात्रिः, २००८ वर्षे कर्णावत्यां विस्फोटाः #१४
२००८ वर्षे कर्णावत्यां विस्फोटाः #१४

Event occured on 2008-07-26 (gregorian).

On this day, 21 synchronised bomb blasts took place within a span of few minutes in Ahmedabad - around 56 died, and 200 injured. Diabolically, 2 blasts took place inside the premises of two hospitals, about 40 minutes after the initial series of blasts. One of the blasts in the hospitals occurred when injured victims of the initial series of blasts were being admitted there. Several bombs were defused in the succeding hours.

Context

Carried out by Indian Mujahideen, an offshoot of Students Islamic Movement of India. In their email traced to Mumbai, they said: “In the name of Allah the Indian Mujahideen strike again! Do whatever you can, within 5 minutes from now, feel the terror of Death!”.

This came after May 13 Jaipur bombings (63 killed), 25 July bengaLUru bombings and was followed by Delhi bombings.

Maulana Abdul Halim, a SIMI mastermind, was arrested a few days later. Several others were later arrested. In 2022, 38 Muslim terrorists were awarded death penalty, while 11 were given life imprisonment.

Details
कूऱ्ऱुव नायऩार् (३८) गुरुपूजै

Observed on Ārdrā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
प्रदोष-व्रतम्
  • 18:44→20:10

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2022-07-27

आषाढः-04-29 , मिथुनम्-पुनर्वसुः🌛🌌 , कर्कटः-पुष्यः-04-11🌞🌌 , नभः-05-05🌞🪐 , बुधः

  • Indian civil date: 1944-05-05, Islamic: 1443-12-27 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►21:12; अमावास्या►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — हर्षणः►17:02; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►08:01; शकुनिः►21:12; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.11° → -12.06°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (115.29° → 116.24°), मङ्गलः (79.17° → 79.47°), शनैश्चरः (160.74° → 161.77°), शुक्रः (23.16° → 22.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—17:50; चन्द्रोदयः—05:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:44-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—12:26-14:00; यमघण्टः—07:42-09:16; गुलिककालः—10:51-12:26

  • शूलम्—उदीची (►12:51); परिहारः–क्षीरम्

2022-07-28

आषाढः-04-30 , कर्कटः-पुनर्वसुः🌛🌌 , कर्कटः-पुष्यः-04-12🌞🌌 , नभः-05-06🌞🪐 , गुरुः

  • Indian civil date: 1944-05-06, Islamic: 1443-12-28 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►23:25; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►07:02; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वज्रम्►17:52; सिद्धिः►
  • २|🌛-🌞|करणम् — चतुष्पात्►10:20; नाग►23:25; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.06° → -12.98°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (116.24° → 117.20°), शुक्रः (22.91° → 22.65°), मङ्गलः (79.47° → 79.78°), शनैश्चरः (161.77° → 162.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—18:35; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—14:00-15:35; यमघण्टः—06:07-07:42; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा (►14:32); परिहारः–तैलम्

उत्सवाः

  • आषाढ-स्नानपूर्तिः, काञ्ची ३८ जगद्गुरु श्री-अभिनवशङ्करेन्द्र सरस्वती आराधना #११८३, काञ्ची ४६ जगद्गुरु श्री-सान्द्रानन्दबोधेन्द्र सरस्वती आराधना #९२५, गुरुपुष्य-योगः, दीप-पूजा, पञ्च-पर्व-पूजा (अमावास्या), पति-सञ्जीवनी-व्रतम्, पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, सर्व-आषाढ (कर्कट) अमावास्या (अलभ्यम्–पुष्यः, पुष्कला), फ़तेह्-सिंह-निष्कासनम् #१०१
आषाढ-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
दीप-पूजा

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
फ़तेह्-सिंह-निष्कासनम् #१०१

Event occured on 1921-07-28 (gregorian).

On this day, British formally deposed mahArANa Fateh Singh of Mewar under some silly pretext. This was the price of sticking to the long sisodiya tradition of refusing to be subservient to Abrahamist barbarians of all sorts.

Context: The great mahArANa, a descendent of rANa kumbha and pratApa-simha of the sisodiya line, was the only Maharaja to not attend the Delhi Durbar of the British royals, both of 1903 and 1911. The darbar-s were a pitiful spectacle - with one silver lining. Out of the more than 500 kings and princes who attended the event, only one chair remained vacant that day.

Then in 1921, when Edward, Prince of Wales, son of King George V and Queen Mary, visited Udaipur, he refused to receive him, citing illness and instead sent his son. This left him at odds with the British.

He gladdened the hearts of his countrymen by keeping his honor. Mahakavi Kesari Singh Barahath wrote to the Rana appealing him to not go to Delhi:

पग पग भम्या पहाड़, धरा छाँड़ राख्यो धरम।
महाराणा मेवाड़ हिरदे बसिया हिन्द रे॥
अब लग साराँ आस राण रीत कुल राखसी।
रहैं सहाय सुखरास एकलिंग प्रभु आप रै॥

“Rana, why does Pratap lives in India’s hearts? Because he protected dharma at the cost of his kingdom. That’s why. All the hopes are now resting on you. Pray keep the honour. May Ekalinga guide and help you.”

Consequence: The rANa’s steadfastness reinforced his house’s unique honor. Theirs was the first signature sardar patel received when absorbing the princely states; theirs was the elephant on which the first Indian president rode.

Details
गुरुपुष्य-योगः
  • 07:02→

When Pushya nakshatra falls on a Thursday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
काञ्ची ३८ जगद्गुरु श्री-अभिनवशङ्करेन्द्र सरस्वती आराधना #११८३

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3941 (Kali era).

This preceptor was the son of Viśvajit of Cidambaram through viśiṣṭā; like the Sun who dispels the dense darkness veiling his presence, He was born on the tenth day of the bright fortnight in the month of Vaiśākha in the year Vibhava twelve months after his father’s demise. One who was abandoned as a child in the midst of a forest by his mother herself without any possible solution to her deplorable plight, viz., widowhood, lack of shelter, servitude, insult of relatives fear of slander etc. Who, on crying at a distance was taken by the wife of Vyāghrapāda, to her home and was compassionately breastfed by her after informing her husband. The sage initiated him and imparted the ātmavidyā. Then, the adept in self control/ascetic principles, having completed studies, well-versed in scriptures, having received the grace bestowed by the Universal Preceptor (Śrī Śaṅkara) who manifested of his will before (him), and having received the mighty sacred sandals (of Śrī Śaṅkara) offered by Padmapāda appearing by the side of Śrī Śaṅkara, He (the Dhīraśaṅkara) stayed in Tilvaraṇya. The Universal Preceptor having adorned the seat of KāmaPīṭha, He wandered through the earth triumphant of having wiped off the arrogance of the adherents/scholars of rival schools in eight quarters (of the earth) and established the doctrine of Advaita. He Śaṅkarendra, having conquered easily the Kashmiri scholars Girodbhaṭṭa and others, ascended the SarvajñaPīṭha in Kashmir and though being followed by disciples to the Ātreya caves (in the Himalayas), disappeared alive in the embodied form itself. Thus, the preceptor sage spreading/showering the tenets of Advaya on this sacred earth for fifty-two years and with a desire to spread this noble path in the other world, He disappeared on the new moon day in the month of Āṣāḍha of the Uttarayaṇa in the year Siddhārthi of Kali era 3914. The sage Saccidvilāsa became the preceptor. This preceptor is turīyatīta-Śaṅkara. Some scholars mistake him to be Śrī Śaṅkara Bhagavadpāda and compile biography with inconsistencies.

जज्ञे विश्वजितश्चिदम्बरभुवः श्रीमान् विशिष्टोदरान्नाथस्यासुविनिर्गमात् परम् असावध्यर्धवर्षद्वये।
वैशाखे विभवे सिते च दशमीमध्ये विवस्वानिव स्वावासायितकुञ्जपुञ्जिततमस्काण्डार्भटीखण्डनः॥७४॥
वैधव्यं विबुधालये निवसतिं वृत्तिं च भृत्याश्रयां
बन्धूनां च विमाननाम् अनितरासङ्गां दशां चात्मनः।
कौलीनात् कुलदूषणादपि भयादालोच्य गत्यन्तरा-
भावाद् अध्यटवि स्तृते नवदले क्षिप्तो जनन्यैव यः॥७५॥
यं व्याघ्रपादमहिला विरुवन्तम् आराद् आदाय गेहम् उपनीय निवेद्य पत्ये।
स्तन्यादिना समपुषद् दययोपनीय माध्यन्दिनिश्च यम् अबूबुधद् आत्मविद्याः॥७६॥
विद्याकर्म समाप्य सर्ववचसां सारार्थवित् संयमं साक्षादाप्य जगद्गुरोरथ पुरः स्वेच्छोदिताच्छङ्करात्।
तत्पार्श्वस्थितपद्मभूकरयुगप्राप्तां दधत्पादुकां वीरां व्योमगतौ स संयमधनस्तिल्वाटवीम् आवसत्॥७७॥
वेदान्तदेशिकचिदम्बरनाथवेधोवाक्यैर्जगद्गुरुरधिष्ठितकामपीठः।
अष्टासु दिक्ष्वपि निरस्तसमस्तविद्वद्वादावलेपविभवो व्यचरद्धरित्रीम्॥७८॥
काश्मीरिकान् लघु विजित्य गिरोद्भटादीन् सर्वज्ञपीठम् अधिरुह्य च शारदाग्रे।
आत्रेयकन्दरम् अनुव्रजितोऽपि शिष्यैः अन्तर्हितः सतनुरेव स शङ्करेन्द्रः॥७९॥
द्वापञ्चाशतम् इत्थम् अद्वयनयं वर्षान् प्रवृष्य क्षितौ
पुण्यायां परतोऽपि तस्य सुपथश्चिख्यासयेव द्रुते।
सिद्धार्थिन्ययनेऽप्युदञ्चिनि शुचौ दर्शेऽह्नि काले कलेः
विद्याशेवधिपावके (३९४१) गुरुरभूत् सच्चिद्विलासो मुनिः॥८०॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ४६ जगद्गुरु श्री-सान्द्रानन्दबोधेन्द्र सरस्वती आराधना #९२५

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4199 (Kali era).

He, Soma, initiated with the title Bodhendra by the preceptor Paraśivendra adorned the Pīṭha and visiting countries in the palanquin exquisitely decked with gems offered by Bhoja, the king of Dhārā, inculcating faith in the principles of Advaita in the minds of those who venerated him on the path safeguarded the Maṭha from the invaders (mlechas) with the help of the minister of the Kashmiri King Kalaśa. Having stayed in the Pīṭha for thirty-seven years, He reached the Supreme Abode at Aruṇācala on the New moon day of the month Āṣāḍha in the year Īśvara. This preceptor Bodhendra, also known as Sānandrānanda, was honoured for poetical excellence by Kings—Bhoja, Kalaśeśvara and others and was intent on travelling through the earth.

बोधेन्द्राख्यः स सोमो गुरुपरमशिवेन्द्रार्यवाचाऽधिपीठं
तिष्ठन् प्राप्यान्यदेशान् पथिपथि विनतान् प्रापयन् अद्वयास्थाम्।
श्रीधाराभोजदत्तप्रचुरमणिमयान्दोलिकाकॢप्तयात्रः
काश्मीरामात्यपुष्यत्कटकसमवनोऽधान्मठं म्लेच्छदूरम्॥८९॥
शरदस्त्रिंशतं सप्ताप्यध्युष्यान्वरुणाचलम्(-ष्य स गुरोः पदम्)।
जगाम धाम परममीश्वराषाढपर्वणि॥९०॥
—पुण्यश्लोकमञ्जरी

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पति-सञ्जीवनी-व्रतम्

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
सर्व-आषाढ (कर्कट) अमावास्या (अलभ्यम्–पुष्यः, पुष्कला)

amāvāsyā of āṣāḍha month, which also falls in the sidereal solar month of kaṭaka.

Details

It is said in Vishnupuranam that when Amavasya overlaps with one of nine nakshatras—Anuradha, Vishakha, Swati, Pushya, Ardra, Punarvasu, Shravishtha, Purvaproshthapada, or Shatabhishak—it is sacred even for Devas. For instance, Shraaddha done on an Amavasya joined with Anuradha, Vishakha, Swati keeps the pitrs satisfied for eight years. Likewise, on Pushya, Ardra and Punarvasu, the pitrs satisfied for twelve years.

विष्णुपुराणे—
अमावास्या यदा मैत्रविशाखास्वातियोगिनी।
श्राद्धे पितृगणस्तृप्तिमवाप्नोत्यष्टवार्षिकीम्॥
अमावास्या यदा पुष्ये रौद्रेऽथः पुनर्वसौ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः॥
वासवाजैकपादृक्षे पितॄणां तृप्तिमिच्छताम्।
वारुणे चाप्यमावास्या देवानामपि दुर्लभा।
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते॥

Details

It is said in the Smrtis, that if Amavaysa falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

स्मृत्यन्तरे—
अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details

2022-07-29

श्रावणः-05-01 , कर्कटः-पुष्यः🌛🌌 , कर्कटः-पुष्यः-04-13🌞🌌 , नभः-05-07🌞🪐 , शुक्रः

  • Indian civil date: 1944-05-07, Islamic: 1443-12-29 Ḏū al-Ḥijjah, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►25:21*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►09:44; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सिद्धिः►18:31; व्यतीपातः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►12:25; बवः►25:21*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.98° → -13.87°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (79.78° → 80.08°), गुरुः (117.20° → 118.15°), शुक्रः (22.65° → 22.39°), शनैश्चरः (162.79° → 163.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:44🌇
  • 🌛चन्द्रोदयः—06:21; चन्द्रास्तमयः—19:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:48; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—10:51-12:26; यमघण्टः—15:35-17:09; गुलिककालः—07:42-09:17

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, काञ्ची ४१ जगद्गुरु श्री-गङ्गाधरेन्द्र सरस्वती २ आराधना #१०७३, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, बॆङ्गळूरु-गणपति-कलहः #९४
आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details
बॆङ्गळूरु-गणपति-कलहः #९४

Event occured on 1928-07-29 (gregorian).

On this day, Muslim rioters showered stones, slippers and even bullets at Hindus reinstalling a gaNapati shrine in their school, which was opposite to Municipal president Abbas Khan’s house.

Context

In June 1928, the students of Hindu Anglo-Vernacular School, Sultanpet, Bengaluru, requested the contractor who was undertaking repair work to the school building, to construct a small shrine or niche over an existing Ganesha idol in a passage of the Hindu Anglo-Vernacular School. The Director of Public Instructions had it stowed away. Students (including those of neighboring schools) demanded that it be restored. This act had the support of an editorial in a newspaper Veerakesari run by Sitarama Sastri; among others. Indian National Congress leaders Ramlal Tiwari, Jamkandi Bhima Rao and H. V. Subramanyam too supported the students. The idol dispute soon evolved into a general protest by Hindus over Muslim dominance and bias in the administration and bureaucracy.

Tiwari, Subrahmanyam and Bhima Rao were arrested on 27 July 1928. A procession of students made its way to Central Jail, Bengaluru where the arrested leaders were kept and were lathi-charged by the state police. The idol was restored to its original place on 29 July and worship at the Ganapati shrine was renewed by over 5,000 Hindus, which prompted the Muslims to attack them with shouts of “Deen, Deen”.

Events

Muslims fired from a roof of a nearby cycle shop and also reportedly from the upper floor of the house of Abbas Khan and at least one boy was hit by a bullet. 123 Hindus and 11 Muslims were injured before the government brought the situation under control.

Aftermath

The Diwan, Sir Mirza Ismail, advised the Maharaja of Mysore, who was residing at Mysuru, “not to come from Mysore to Bangalore till after (the) arrested leaders have been tried”. The Maharaja of Mysore constituted a committee headed by Sir M. Visvesvaraya to enquire into the disturbances, and the committee observed that law and order was completely broken down during the disturbances and the government favoured one side (ie the muslims) in the incident. Noted journalist and scholar DV Gundappa, who had high regard for Mirza Ismail before the incident, stopped talking to him for a long time.

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
काञ्ची ४१ जगद्गुरु श्री-गङ्गाधरेन्द्र सरस्वती २ आराधना #१०७३

Observed on Śukla-Prathamā tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4051 (Kali era).

Appanna, son of Umeśabhaṭṭa, on the banks of river Bhīmā, engrossed in Śrīvidyā became preceptor after initiation and remained in KāmakoṭiPīṭha adorning the Śāradāpīṭhikā for thirty-five years. The noble Gaṅgādhara attained siddhi on the pratipad (first day) of bright fortnight in the month Śravaṇa of the year Saumya.

अप्पण्णाख्य उमेशभट्टतनयो भीमातटीसम्भवः
श्रीविद्यानिरतः श्रितो गुरुपदं श्रीकामकोटीमठे।
पञ्चत्रिंशतम् अध्युवास शरदः श्रीशारदापीठिकां
सौम्यः सौम्यनभस्सितप्रतिपदि प्रेयाय गङ्गाधरः॥८४॥
—पुण्यश्लोकमञ्जरी

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-07-30

श्रावणः-05-02 , कर्कटः-आश्रेषा🌛🌌 , कर्कटः-पुष्यः-04-14🌞🌌 , नभः-05-08🌞🪐 , शनिः

  • Indian civil date: 1944-05-08, Islamic: 1444-01-01 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►27:00*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►12:10; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — व्यतीपातः►18:56; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►14:13; कौलवः►27:00*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (118.15° → 119.12°), शुक्रः (22.39° → 22.13°), मङ्गलः (80.08° → 80.39°), बुधः (-13.87° → -14.73°), शनैश्चरः (163.82° → 164.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:43🌇
  • 🌛चन्द्रोदयः—07:11; चन्द्रास्तमयः—19:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—14:00-15:35; गुलिककालः—06:08-07:42

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • चन्द्र-दर्शनम्, मनोरथ-द्वितीया, व्यतीपात-श्राद्धम्, शम्भु-पट्टाभिषेकः #३४२, सत्यनारायण-जयन्ती
चन्द्र-दर्शनम्
  • 18:43→19:59

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details
मनोरथ-द्वितीया

Observed on Śukla-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

VasudevaPooja, ChandraArghya, Naktam

Details
सत्यनारायण-जयन्ती

Observed on Śukla-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Satyanarayana Swami Jayanti is celebrated in Annavaram Satya Narayana Temple, Andhra Pradesh

Details
शम्भु-पट्टाभिषेकः #३४२

Event occured on 1680-07-30 (gregorian). Julian date was converted to Gregorian in this reckoning.

shrAvaNa s5 Sambhaji ascended the throne

Details
व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details

2022-07-31

श्रावणः-05-03 , सिंहः-मघा🌛🌌 , कर्कटः-पुष्यः-04-15🌞🌌 , नभः-05-09🌞🪐 , भानुः

  • Indian civil date: 1944-05-09, Islamic: 1444-01-02 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►28:18*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मघा►14:18; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वरीयान्►19:06; परिघः►
  • २|🌛-🌞|करणम् — तैतिलः►15:42; गरः►28:18*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (119.12° → 120.08°), बुधः (-14.73° → -15.56°), मङ्गलः (80.39° → 80.70°), शनैश्चरः (164.85° → 165.87°), शुक्रः (22.13° → 21.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:43🌇
  • 🌛चन्द्रोदयः—08:00; चन्द्रास्तमयः—20:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:34-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—17:09-18:43; यमघण्टः—12:26-14:00; गुलिककालः—15:34-17:09

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • पार्वती-पवित्रारोपणम्, मधुश्रावणि-व्रतम्, स्वर्ण-गौरी-व्रतम्, हरियाली-तृतीया
हरियाली-तृतीया

Observed on Śukla-Tr̥tīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
मधुश्रावणि-व्रतम्

Observed on Śukla-Tr̥tīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
पार्वती-पवित्रारोपणम्

Observed on Śukla-Tr̥tīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
स्वर्ण-गौरी-व्रतम्

Observed on Śukla-Tr̥tīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-08

2022-08-01

श्रावणः-05-04 , सिंहः-पूर्वफल्गुनी🌛🌌 , कर्कटः-पुष्यः-04-16🌞🌌 , नभः-05-10🌞🪐 , सोमः

  • Indian civil date: 1944-05-10, Islamic: 1444-01-03 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►29:13*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►16:04; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — परिघः►18:59; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►16:49; विष्टिः►29:13*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (80.70° → 81.01°), गुरुः (120.08° → 121.05°), बुधः (-15.56° → -16.37°), शुक्रः (21.88° → 21.62°), शनैश्चरः (165.87° → 166.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:43🌇
  • 🌛चन्द्रोदयः—08:48; चन्द्रास्तमयः—21:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—07:43-09:17; यमघण्टः—10:51-12:26; गुलिककालः—14:00-15:34

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • एकविंशति-दिवस-गणपति-व्रत-आरम्भः, तिरुवाडिप्पूरम्, दूर्वा-गणपति-व्रतम्, लोकमान्य-तिळको दिवं गतः #१०२, वॆल्लूरु-दुर्ग-ग्रहणम् #३४४, शुक्ल-चतुर्थी-व्रतम्, २०००-आगस्ट-काश्मीर-हत्या #२२
एकविंशति-दिवस-गणपति-व्रत-आरम्भः

Observed on Śukla-Caturthī tithi of Śrāvaṇaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
२०००-आगस्ट-काश्मीर-हत्या #२२

Event occured on 2000-08-01 (gregorian).

Total up to 105 or more killed and at least 62 injured (mostly hindu), in five separate coordinated terror attacks by Islamic terrorists on Aug 1, 2. The attacks included the pahalgAm base camp of amaranAtha shrine, migrant laborer camps, and Doda villages.

Details
दूर्वा-गणपति-व्रतम्

Observed on Śukla-Caturthī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Ganapati with dūrvā grass

Details
लोकमान्य-तिळको दिवं गतः #१०२

Event occured on 1920-08-01 (gregorian).

LokamAnya Tilak died at age 64.

Details
तिरुवाडिप्पूरम्

Observed on Pūrvaphalgunī nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

श्रीविष्णुचित्त-कुलकल्पकनन्दवल्लीम्
श्रीरङ्गराज-हरि-चन्दन-योग-दृश्याम्।
साक्षात् क्षमां करुणया कमलामिवान्यां
गोदाम् अनन्यशरणः शरणं प्रपद्ये॥

Details
वॆल्लूरु-दुर्ग-ग्रहणम् #३४४

Event occured on 1678-08-01 (gregorian). Julian date was converted to Gregorian in this reckoning.

After 14 months of obstinate defence by the Siddi Abdulla Khan general of Adil Shah, Vellore fort fell to marATha-s after a contagion broke out there.

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-08-02

श्रावणः-05-05 , कन्या-उत्तरफल्गुनी🌛🌌 , कर्कटः-पुष्यः-04-17🌞🌌 , नभः-05-11🌞🪐 , मङ्गलः

  • Indian civil date: 1944-05-11, Islamic: 1444-01-04 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►29:42*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►17:26; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शिवः►18:32; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►17:31; बालवः►29:42*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (121.05° → 122.02°), बुधः (-16.37° → -17.15°), मङ्गलः (81.01° → 81.33°), शुक्रः (21.62° → 21.36°), शनैश्चरः (166.90° → 167.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:25🌞️-18:42🌇
  • 🌛चन्द्रोदयः—09:36; चन्द्रास्तमयः—21:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—15:34-17:08; यमघण्टः—09:17-10:51; गुलिककालः—12:25-14:00

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • केरल-रामसिंह-हत्या #७५, गरुड-पञ्चमी, नाग-पञ्चमी
गरुड-पञ्चमी

Observed on Śukla-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

  • Day Garuda brought Amrutam for Nagas
  • Day Garuda and Takshaka fought and compromise was struck with Takshaka as garland in Garuda’s neck (peace treaty :)
Details
केरल-रामसिंह-हत्या #७५

Event occured on 1947-08-02 (gregorian).

Ramasimhan, his brother Dayasimhan, Dayasimhan’s wife Kamala (daughter of Mangalath Manaykal Narayanan Nambudiri), their cook Raju Iyer and other members of the family were butchered by Islamist Jihadists in Malaparamba, Malappuram district on this day for converting to Hinduism from Islam, just two weeks before the independence, on this day at 2AM. The jihadis completely demolished the Narasimha Temple, looted the house, threw the idol into the pond, fulled the temple well with debris of the compound wall.

The massacre of Ramasimham’s family was said to be sponsored by his Muslim father-in-law who couldn’t bear their conversion to Hinduism.

Events

The muslim clerics had held a secret meeting, declared Ramasimhan an apostate and decided to inflict the death sentence on him, according to the Sharia. The then IS, Izzatul Islam, which was formed to help the new converts, was assigned the killing job.Seven people from Pookottur,formed the death squad - Paramban Mammad, Kunyatkalathil Moideen Kutty, Puliyan Muhammad, Muttayilkaran Aymutty, Nanath Kunjalavi, Kalathinkal Kunhamu and Illikkappadi Ayamu. They met at the estate of Abubakar Haji, prayed and began their journey with a gun and 20 bullets.

Background

Ramasimhan’s father Moidu Saheb, was trained in rubber cultivation. Moidu Saheb occupied 600 acres of Narasimha Moorti Temple land in Malaparamba, Malappuram. He started cultivating rubber in the Temple land, managed to get the land on lease and even constructed a bungalow in front of the Temple. Moidu and his sons Unnyen and Alippu, took out granite slabs and other beautiful ornate structures from the Temple and used them for his bungalow. The local Hindus, though horrified at the loot of the Temple could not muster any protest as they had suffered more than 10,000 deaths, thousands of rapes and plunder at the hands of the Moplahs in the anti-Hindu riots under the garb of Khilafat Movement.

Unnyen soon fell very sick and all medical treatment proved very futile. The astrologer asked him to rebuild the Narasimha Moorti Temple, which was in ruins and desecrated by his own father. Unnyen rebuilt the Temple and started worshipping Narasimha Bhagwan. He miraculously recovered from his illness. Unnyen, his brother Alippu and the whole family became Bhaktas of Mahavishnu.

The whole family, Unnyen, his brother Alippu, Alippu’s wife and Unnyen’s sons Moidu and Moidootty underwent a Gharwapasi ceremony conducted by the Arya Samaj under Buddha Singh and embraced Hinduism in 1946. The incident was splashed in dailies and published in Fort St George Gazette. They also renamed themselves as Ramasimhan, Dayasimhan, Kamala, Fateh Singh and Swaravar Singh respectively (the names of Guru Gobind Singh’s two valiant sons).

They also became strict vegetarians, led a very pious religious life as Hindus. Ramasimhan became a peace loving person. He returned his guns and licensed revolvers to the government which he was using earlier for hunting.He told the government that he no more need the guns, since now he believed in non violence. Uneen dressed up like a brahmin and converted the mosque in front of his home,into his visitor’s room for hindu saints and priests who frequemntly visited his home and performed pujas. He stopped gifts to mosques and began contributing to temples.

Kunjahammed, Uneen’s younger brother decided to reconvert into Islam, in 1946. He held a meeting of prominent muslims and clerics, to persuade Uneen to revert back.About 30 attended. Ramasimhan,who had thorougly studied hinduism by then,debated successfully with the muslim clerics. The clerics announced that Ramasimhan was possessed by a Kafir Jin and he need to consume 14 oranges,which were ritually blessed. Ramasimhan refused. When a Maulavi criticised the re-conversion as a great mistakes on the part of Ramasimhan, he retorted: “I have not committed any mistake. It was my grandmother who, on being captured by Muslims, committed the fault of converting to Islam. I am re-converting to Hinduism to rectify for the fault and atone for the sin of my grandmother.”

Aftermath

Their dismembered bodies remained untouched for two days till the Police came. The local Hindus did not dare to claim the bodies to cremate them according to Hindu rituals. They were buried in some corner near old Travellers Bungalow in Malaparamba. Only one Hindu, the RSS pracharak from Nagpur, Sankara Sasthri, was present.

The weapons used for the murder were retrieved from the Kulathur Muthalakkot pond in which they were dumped. Four of the murderers were sentenced to death by the District and Sessions Court at Palghat. The Muslim fundamentalists rallied behind the marauders and raised a huge sum of money for their legal assistance on appeal in the High Court of Madras. The evidence was destroyed and prosecution witnesses were threatened and coerced into silence. Justice Lionel Clifford Horwill ( ICS) acquitted them saying - “if the police were unable to obtain more evidence it was because the Moplah community largely succeeded in maintaining secrecy”.

The young children Fateh Singh and Swaravar Singh escaped death as they were studying in Birla School, Delhi. But, confidants were compelled to hand over the guardianship of his sons to his father-in-law Unni Kammu who forcibly reconverted them to Islam later.

The demolished Narasimhan Temple was re-built in late 1990s due to valiant efforts of the trust, aided by late RSS Pracharaks CP Janardhanan and late RSS Pracharak and former BMS President, R Venugopalan. The temple and the 60 cents around it have been handed over to the hindus, after a prolonged legal battle.

In 2021, film director Ali Akbar drew inspiration (and name) from rAmasiMhan when he renounced Islam in protest to Islamist celebrations on social media following the news of the death of General Bipin Rawat.

Details
नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Naga Panchami; SarpaPooja (manasaDevi); Vishnu’s boon to AdiSesha that humans will worship on this day

सुमन्तुरुवाच
इत्युक्तवान्पुरा वीर गौतमस्य प्रजापतिः।
लक्षणं सर्वनागानां रूपवर्णों विषं तथा॥६०॥
तस्मात् सम्पूजयेन्नागान् सदा भक्त्या समन्वितः।
विशेषतस्तु पञ्चम्यां पयसा पायसेन च॥६१॥
श्रावणे मासि पञ्चम्यां शुक्लपक्षे नराधिप।
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः॥६२॥
पूजयेद्विधिवद्द्वारं दधिदूर्वाक्षतैः कुशैः।
गन्धपुष्पोपहारैश्च ब्राह्मणानां च तर्पणैः॥६३॥
ये त्वस्यां पूजयन्तीह नागान् भक्तिपुरःसराः।
न तेषां सर्पतो वीर भयं भवति कर्हिचित्॥६४॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे श्रावणिकनागपञ्चमीव्रतवर्णनं नाम षट्त्रिंशोऽध्यायः॥
अपसर्प सर्प भद्रं ते दूरं गच्छ महायशाः।
जनमेजयस्य यज्ञान्ते अस्तीकवचनं स्मरन्॥

Details

2022-08-03

श्रावणः-05-06 , कन्या-हस्तः🌛🌌 , कर्कटः-पुष्यः-04-18🌞🌌 , नभः-05-12🌞🪐 , बुधः

  • Indian civil date: 1944-05-12, Islamic: 1444-01-05 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►29:41*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — हस्तः►18:21; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►09:10; आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सिद्धः►17:43; साध्यः►
  • २|🌛-🌞|करणम् — कौलवः►17:45; तैतिलः►29:41*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (122.02° → 123.00°), शुक्रः (21.36° → 21.10°), मङ्गलः (81.33° → 81.64°), बुधः (-17.15° → -17.90°), शनैश्चरः (167.93° → 168.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:42🌇
  • 🌛चन्द्रोदयः—10:26; चन्द्रास्तमयः—22:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-14:00; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:02-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—12:25-14:00; यमघण्टः—07:43-09:17; गुलिककालः—10:51-12:25

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • आडिप्-पॆरुक्कु, तैत्तिरीय-उपाकर्म हस्ते, षष्ठी-व्रतम्, सामवेद-उपाकर्म, सूपौदन-व्रतम्
आडिप्-पॆरुक्कु

Observed on day 18 of Karkaṭaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Offer naivedyam of citrAnnam

Details
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मान्नं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details
सामवेद-उपाकर्म

Observed on Hastaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
सूपौदन-व्रतम्

Observed on Śukla-Ṣaṣṭhī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Shiva Puja

Details
तैत्तिरीय-उपाकर्म हस्ते

Observed on Hastaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

आपस्तम्बसूत्रेषु

(आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

प्रक्रिया
Details

2022-08-04

श्रावणः-05-07 , कन्या-चित्रा🌛🌌 , कर्कटः-आश्रेषा-04-19🌞🌌 , नभः-05-13🌞🪐 , गुरुः

  • Indian civil date: 1944-05-13, Islamic: 1444-01-06 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►29:06*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — चित्रा►18:45; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — साध्यः►16:29; शुभः►
  • २|🌛-🌞|करणम् — गरः►17:28; वणिजः►29:06*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.90° → -18.62°), शुक्रः (21.10° → 20.84°), मङ्गलः (81.64° → 81.97°), गुरुः (123.00° → 123.98°), शनैश्चरः (168.96° → 169.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:42🌇
  • 🌛चन्द्रोदयः—11:17; चन्द्रास्तमयः—23:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:34-17:08; सायाह्नः—18:42-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:17-01:34

  • राहुकालः—13:59-15:34; यमघण्टः—06:09-07:43; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा (►14:31); परिहारः–तैलम्

उत्सवाः

  • अव्यङ्ग-सप्तमी, उगाण्डाया भारतीयानां निष्कासनम् #५०, तुलसीदास-जयन्ती, द्वादश-सप्तमी, पापनाशनी-सप्तमी, पॆरुमिऴलैक् कुऱुम्ब नायऩार् (२२) गुरुपूजै, शीतला-सप्तमी, सायन-वैधृतिः
अव्यङ्ग-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
द्वादश-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Surya Puja, Danam to please Surya Bhagavan

Details
पापनाशनी-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
पॆरुमिऴलैक् कुऱुम्ब नायऩार् (२२) गुरुपूजै

Observed on Citrā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
सायन-वैधृतिः
  • 00:58→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
तुलसीदास-जयन्ती

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
उगाण्डाया भारतीयानां निष्कासनम् #५०

Event occured on 1972-08-04 (gregorian).

On this day, the crazy yet functional president of Uganda, “His Excellency, President for Life, Field Marshal Al Hadji Doctor Idi Amin Dada, VC, DSO, MC, CBE, Lord of All the Beasts of the Earth and Fishes of the Seas and Conqueror of the British Empire in Africa in General and Uganda in Particular”, ordered the expulsion of his country’s Indian (mostly Hindu) minority, giving them 90 days to leave the country.

At the time of the expulsion, there were approximately 80,000 individuals of South Asian descent in Uganda, of whom 23,000 had had their applications for citizenship both processed and accepted. A further 50,000 were British passport holders.

Context
  • British rulers had brought in Indian laborers to build railways. After the job, some 6,724 remained. Thence their numbers grew.
  • They came to be well-off relative to the natives. Asians owned many large businesses in Uganda but the purge of Asians from Uganda’s economy was virtually total. Gated ethnic communities served elite healthcare and schooling services.
  • Milton Obote’s government had pursued a policy of “Africanisation”. Indophobia was already engrained by the start of Amin’s rule in February 1971.
Aftermath
  • 27,200 emigrated to the United Kingdom. 6,000 went to Canada (egged by Aga Khan in favor of Nizari Ismailis), 4,500 refugees ended up in India and 2,500 went to nearby Kenya or to Pakistan. Kenya and Tanzania similarly closed their borders to stop refugees. UN organized an airlift when Idi telegrammed them hinting at Hitler.
  • Even those who had formal Ugandan citizenship chose to leave rather than endure further intimidation, with less than 4,000 known to have stayed. By the time Amin’s regime collapsed in 1979, it was rumoured that there were no more than 50 Asians in Uganda.
  • Some 5,655 firms, ranches, farms, and agricultural estates were expropriated (their sale having been deliberately restricted), along with cars, homes and other household goods. Aka “Operation Mafuta Mingi”.
  • Ugandan soldiers during this period engaged in theft and physical and sexual violence against the Asians with impunity.
  • There was international condmenation. United Kingdom froze a £10.4 million loan.
  • While the expulsion was initially popular in Uganda, mismanagement of the resources resulted in economic difficulties.
  • Thousands of Indians returned to Uganda starting in 1986 when Yoweri Museveni assumed power and invited them back.
Details
शीतला-सप्तमी

Observed on Śukla-Saptamī tithi of Śrāvaṇaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

2022-08-05

श्रावणः-05-08 , तुला-स्वाती🌛🌌 , कर्कटः-आश्रेषा-04-20🌞🌌 , नभः-05-14🌞🪐 , शुक्रः

  • Indian civil date: 1944-05-14, Islamic: 1444-01-07 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►27:57*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — स्वाती►18:35; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शुभः►14:48; शुक्लः►
  • २|🌛-🌞|करणम् — विष्टिः►16:36; बवः►27:57*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (169.99° → 171.02°), मङ्गलः (81.97° → 82.29°), बुधः (-18.62° → -19.32°), शुक्रः (20.84° → 20.58°), गुरुः (123.98° → 124.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रोदयः—12:11; चन्द्रास्तमयः—00:05*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:31-15:21; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—10:51-12:25; यमघण्टः—15:33-17:07; गुलिककालः—07:43-09:17

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, कऴऱिऱ्ऱऱिवार्/चेरमाऩ् पॆरुमाळ् नायऩार् (३६) गुरुपूजै, काश्मीर-पार्थक्यापाकरणम् #३, कृष्णदेवराय-पट्टाभिषेकः #५१३, दुर्गा-व्रत-आरम्भः, मन्भूम-विद्रोहः #१६५, राम-मन्दिर-भूमि-पूजा #२, वरलक्ष्मी-व्रतम्, सायन-वैधृतिः, सुन्दरमूर्त्ति नायऩार् (६३) गुरुपूजै/तिरुवाडि स्वाति
आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details
काश्मीर-पार्थक्यापाकरणम् #३

Event occured on 2019-08-05 (gregorian).

On this day, the president of India and the BJP government abrogated article 370 granting special status to Jammu and Kashmir state, in concurrance with the state government represented by its governor. The state was broken up into two separate centrally governed union territories - J&K and Ladhak.

Aftermath
  • Kashmiri muslim politicians as well as citizens of Islamic Republic of Pakistan were distraught by this. Citizens of Buddhist-heavy Ladhak and Hindus celebrated.
  • Foreign supporters of the Islamist interests issued negative statements - eg. China, Canada, USA, Organisation of Islamic Countries, Kuwait, Iran, Malaysia, Turkey, Taliban, Amnesty International.
  • In two years, J&K Govt issued 41.05 Lakh Domicile Certificates, 890 Central laws have been made applicable to J&K, 205 J&K State laws were repealed, 130 were modified.
Details
दुर्गा-व्रत-आरम्भः

Observed on Śukla-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
कृष्णदेवराय-पट्टाभिषेकः #५१३

Event occured on 1509-08-05 (gregorian). Julian date was converted to Gregorian in this reckoning.

kRShNAShTamI (bhAdrapada-kRShNa likely) kRShNadevarAya coronated. https://twitter.com/i/moments/890055413374173186

Details
कऴऱिऱ्ऱऱिवार्/चेरमाऩ् पॆरुमाळ् नायऩार् (३६) गुरुपूजै

Observed on Svātī nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
मन्भूम-विद्रोहः #१६५

Event occured on 1857-08-05 (gregorian).

Manbhum Uprising of 1857. The intensity of the revolt was so great that the British were forced to abondon Purulia (Manbhum) & flee to Raniganj. Purulia (Manbhum) was free of British rule for 23 days.

Details
राम-मन्दिर-भूमि-पूजा #२

Event occured on 2020-08-05 (gregorian).

bhUmipUjana for rAma mandir reconstruction at ayodhya.

Details
सायन-वैधृतिः
  • →23:05

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सुन्दरमूर्त्ति नायऩार् (६३) गुरुपूजै/तिरुवाडि स्वाति

Observed on Svātī nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
वरलक्ष्मी-व्रतम्

Varalakshmi Vratam. Perform puja of (Vara)Mahalakshmi.

Details

2022-08-06

श्रावणः-05-09 , तुला-विशाखा🌛🌌 , कर्कटः-आश्रेषा-04-21🌞🌌 , नभः-05-15🌞🪐 , शनिः

  • Indian civil date: 1944-05-15, Islamic: 1444-01-08 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►26:11*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — विशाखा►17:49; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शुक्लः►12:37; ब्रह्म►
  • २|🌛-🌞|करणम् — बालवः►15:08; कौलवः►26:11*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (171.02° → 172.05°), शुक्रः (20.58° → 20.32°), मङ्गलः (82.29° → 82.62°), गुरुः (124.96° → 125.95°), बुधः (-19.32° → -19.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रोदयः—13:08; चन्द्रास्तमयः—00:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:01-17:51; सायाह्नः-मु॰3—17:51-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—13:59-15:33; गुलिककालः—06:09-07:43

  • शूलम्—प्राची (►09:30); परिहारः–दधि

उत्सवाः

  • कौमारी-पूजा
कौमारी-पूजा

Observed on Śukla-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-08-07

श्रावणः-05-10 , वृश्चिकः-अनूराधा🌛🌌 , कर्कटः-आश्रेषा-04-22🌞🌌 , नभः-05-16🌞🪐 , भानुः

  • Indian civil date: 1944-05-16, Islamic: 1444-01-09 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►23:51; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►16:28; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — ब्रह्म►09:58; इन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलः►13:05; गरः►23:51; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (20.32° → 20.06°), शनैश्चरः (172.05° → 173.09°), बुधः (-19.99° → -20.63°), गुरुः (125.95° → 126.94°), मङ्गलः (82.62° → 82.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:41🌇
  • 🌛चन्द्रोदयः—14:08; चन्द्रास्तमयः—01:53*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:41-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—17:07-18:41; यमघण्टः—12:25-13:59; गुलिककालः—15:33-17:07

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ५७ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती २ आराधना #४३७, सेङ्गालिपुरम् अनन्तराम-दीक्षित-जयन्ती #१२०
काञ्ची ५७ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती २ आराधना #४३७

Observed on Śukla-Daśamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4687 (Kali era).

Śivarāmakṛṣṇa, son of Parameśvara on the banks of river Pampā, devoted to Sadāśiva, having got initiation into asceticism from him, devoid of any attachment indeed, He remained at the abode of goddess Kāmākṣī. Devoted to the worship of Śrī Cakrarāja, adhered to the path of Śivarāja, adhered to the path of Śivayoga, adept in worshipping the goddess Kāmeśvarī, He, free from desires, held the preceptorship for fortyseven years. This senior preceptor, courageous, reached the space that is beyond the physical body, on the tenth day of the bright fortnight of the Śravaṇa month in the year Pārthiva of the Śaka era 1508 (Dūra Śaka). According to scholars, this preceptor was the master of Sadāśivabrahmendra and attained siddhi in Śvetāraṇyam.

पम्पासरस्तटभुवः परमेश्वरस्य पुत्रः सदाशिवरतः शिवरामकृष्णः।
तस्मादवाप्य नियमं नियमी निरस्तसङ्गोऽध्युवास सदनं खलु कामनेत्र्याः॥३॥
श्रीचक्रपूजनरतः शिवयोगलम्बी श्रीदेशिकेन्द्रवचसा श्रितकामपीठः।
आचार्यकं छवि(४७)समं विदधावकामः कामेश्वरी-मनु-पुरश्चरणैकदक्षः॥४॥
स पार्थिवे पार्थिवदेहदूरं नभो नभस्यच्छतमोऽच्छपक्षे।
अवापद् आपद्विधुरो दशम्यां दशम्यसौ दीनशके (१५०८) शकाब्दे॥५॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details
सेङ्गालिपुरम् अनन्तराम-दीक्षित-जयन्ती #१२०

Observed on Anūrādhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5004 (Kali era).

Jayanti Day of Sri Anantarama Dikshitar.

Details
  • References
    • Vaidikasri Nov 2009
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals

2022-08-08

श्रावणः-05-11 , वृश्चिकः-ज्येष्ठा🌛🌌 , कर्कटः-आश्रेषा-04-23🌞🌌 , नभः-05-17🌞🪐 , सोमः

  • Indian civil date: 1944-05-17, Islamic: 1444-01-10 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►21:00; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►14:35; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — इन्द्रः►06:51; वैधृतिः►27:20*; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजः►10:29; विष्टिः►21:00; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (173.09° → 174.12°), बुधः (-20.63° → -21.24°), मङ्गलः (82.95° → 83.28°), शुक्रः (20.06° → 19.79°), गुरुः (126.94° → 127.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:40🌇
  • 🌛चन्द्रोदयः—15:11; चन्द्रास्तमयः—02:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:32-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—07:43-09:17; यमघण्टः—10:51-12:25; गुलिककालः—13:59-15:32

  • शूलम्—प्राची (►09:30); परिहारः–दधि

उत्सवाः

  • कलिय नायऩार् (४३) गुरुपूजै, काञ्ची २९ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती आराधना #१४०५, कोट्पुलि नायऩार् (५५) गुरुपूजै, वैधृति-श्राद्धम्, सर्व-पवित्रोपान-एकादशी
काञ्ची २९ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती आराधना #१४०५

Observed on Śukla-Ēkādaśī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3719 (Kali era).

Son of Śrīpati, known as Kṛṣṇa before initiation, the great sage Pūrṇabodhendra, merged in Brahman on the Ekādaśi (eleventh) day of the bright fortnight of the month Śravaṇa in the year Īśvara. His preceptorship was for seventeen years.

श्रीपतेस्तनयः कृष्णः पूर्णबोधो दिने हरेः।
ब्रह्मभूतो नभस्यच्छे संयमीश्वर ईश्वरे॥५८॥
—पुण्यश्लोकमञ्जरी

Details
कोट्पुलि नायऩार् (५५) गुरुपूजै

Observed on Jyēṣṭhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
कलिय नायऩार् (४३) गुरुपूजै

Observed on Jyēṣṭhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
सर्व-पवित्रोपान-एकादशी

The Shukla-paksha Ekadashi of śravaṇa month is known as pavitrōpāna-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details

2022-08-09

श्रावणः-05-12 , धनुः-मूला🌛🌌 , कर्कटः-आश्रेषा-04-24🌞🌌 , नभः-05-18🌞🪐 , मङ्गलः

  • Indian civil date: 1944-05-18, Islamic: 1444-01-11 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►17:46; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मूला►12:15; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — विष्कम्भः►23:32; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►07:26; बालवः►17:46; कौलवः►28:02*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (174.12° → 175.15°), शुक्रः (19.79° → 19.53°), मङ्गलः (83.28° → 83.62°), बुधः (-21.24° → -21.83°), गुरुः (127.93° → 128.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:25🌞️-18:40🌇
  • 🌛चन्द्रोदयः—16:14; चन्द्रास्तमयः—03:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:58; अपराह्णः—15:32-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—15:32-17:06; यमघण्टः—09:17-10:51; गुलिककालः—12:25-13:58

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्

उत्सवाः

  • ककोरि-लुण्ठनम् #९७, दधि-व्रत-आरम्भः, दामोदर-द्वादशी, प्रदोष-व्रतम्, शाकव्रत-समापनम्
दामोदर-द्वादशी

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform Vishnu Pratima Danam, Sridhara Puja

Details
दधि-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

सङ्कर्षणारविन्दाक्ष करिष्येऽहं दधिव्रतम्।
द्वितीये मासि देवेश निर्विघ्नं कुरु मे प्रभो॥

Details
ककोरि-लुण्ठनम् #९७

Event occured on 1925-08-09 (gregorian).

On 9 August 1925, the Train travelling from Shahjahanpur to Luckno was approaching the town of Kakori, when one of the revolutionaries pulled the emergency chain to stop the train and looted 3 bags with 8k rupees (allegedly belonging to the Indians and was being transferred to the British government treasury). One passenger was accidentally killed.

Their leaders Ram Prasad Bismil and Ashfaqullah Khan were arrested later and killed. While in jail, the prisoners went on hunger strikes refusing to be treated like other criminals. There were widespread protests and failed clemency petitions.

Details
प्रदोष-व्रतम्
  • 18:40→20:06

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
शाकव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वासुदेव नमस्तुभ्यं प्रथमे मासि मत्कृतम्।
शाकव्रतं मया तेन संतुष्टो भव माधव॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

2022-08-10

श्रावणः-05-13 , धनुः-पूर्वाषाढा🌛🌌 , कर्कटः-आश्रेषा-04-25🌞🌌 , नभः-05-19🌞🪐 , बुधः

  • Indian civil date: 1944-05-19, Islamic: 1444-01-12 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►14:16; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►09:37; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — प्रीतिः►19:31; आयुष्मान्►
  • २|🌛-🌞|करणम् — तैतिलः►14:16; गरः►24:27*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (175.15° → 176.19°), शुक्रः (19.53° → 19.27°), बुधः (-21.83° → -22.39°), गुरुः (128.93° → 129.93°), मङ्गलः (83.62° → 83.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:25🌞️-18:39🌇
  • 🌛चन्द्रोदयः—17:14; चन्द्रास्तमयः—05:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:58; अपराह्णः—15:32-17:06; सायाह्नः—18:39-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—12:25-13:58; यमघण्टः—07:43-09:17; गुलिककालः—10:51-12:25

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • अनङ्ग-त्रयोदशी, कुलाचल-युद्धम् #२८१, नोयाखाली-हत्या #७६, राक्षसभुवन-युद्धम् #२५९
अनङ्ग-त्रयोदशी

Observed on Śukla-Trayōdaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
कुलाचल-युद्धम् #२८१

Event occured on 1741-08-10 (gregorian).

On this day, not far from kanyAkumArI, Battle of Colachel (or The Battle of Kulachal) was fought, where the forces of padmanAbhapura’s king mArtANDa varma defeated Duch East India Company forces led by Admiral Eustachius De Lannoy. The battle had lasted for months. Some records date the surrender to 7th August.

Aftermath

The Dutch never recovered from the defeat and no longer posed a large colonial threat to India. In 1753, the Dutch signed the Treaty of Mavelikkara with the Dutch agreeing not to obstruct the Raja’s expansion, and in turn, to sell to him arms and ammunition. Indian government has built a pillar of victory in Kulachal to commemorate the event.

The Dutch continued fighting for a bit from Kanyakumari, Paravur and AyirUr. They gave up on kanyAkumArI in October.

Soon after the surrender, Marthanda Varma imprisoned high level European officers and native Christian collaborators. The Travancore forces captured a large number of muskets and some cannons. Later, Marthanda Varma gave them their weapons back, and asked them to join the Travancore army. Some, including Admiral De Lannoy and Duyvenschot accepted.

D’lennoy served for two decades, rising to the post of the Valiya kappithan (Senior Captain) and was buried at udayagiri fort (aka Dillanai koTai/ D’lennoy fort). De Lannoy was initially entrusted with the training of a few companies of the Maharajah’s bodyguards and he did this with such an excellence that he was entrusted with modernizing the entire Travancore army - introducing better firearms, artilary and drills. He was one of the commanders of the Tranvancore army during the decisive battle of Ambalapuzha where his erstwhile employers were fighting on behalf of Cochin and her allies. He also built the Nedumkottai, a line of fortifications in the north of the kingdom, which stopped the French trained army of Tipu Sultan in 1789. This more effective army annexed Kollam (Quilon), Kayamkulam, Kottarakkara, Pandalam, Ambalapuzha, Edappalli, Thekkumkoor and Vadakkumkoor to lord padmanAbha’s kingdom.

Context

In 1730s, mArtANDa varma started annexing and consolidating keraLa kingdoms. He refused to honor Duch monopoly agreements with the conquered kingdoms. In January 1739, Gustaaf Willem van Imhoff, the Dutch Governor of Ceylon, visited Kochi, and in a July report, he recommended military action. Later that year, the Dutch organised an alliance of the rulers of Kochi, Thekkumkur, Vadakkumkur, Purakkad, Kollam, and Kayamkulam. Van Imhoff personally met Marthanda Varma to negotiate peace under Dutch terms. The Sun lord refused and replied that he had been thinking about invading Europe some day!!

In late 1739, the Dutch command at Malabar declared war on Travancore, without obtaining permission or waiting for reinforcements from Batavia. Captain Johannes Hackert came from Lanka with some troops. Dutch + allies scored several victories and forced the Travancore army stationed near Kollam to retreat. British East India Company chief at Anchuthengu congratulated the Dutch. By early December, the Dutch and their allies marched towards Attingal and Varkala. When the Travancore army withdrew to check an invasion by French ally Chanda Sahib of Arcot in the south, the allies achieved further military successes.

In November 1740, the Dutch command in Malabar asked for more inforcements from Lanka, and launched a second campaign. By padmanAbha’s grace, mArtANDa’s army captured several dutch outposts. A small dutch force landed at kulachchal/ colachel and started fortifying. On 26 November, the Dutch sent two large ships and three sloops to Colachel, bombarding the coast. On 29 November, the Dutch commander van Gollenesse announced a complete blockade of the Travancore coast around Colachel (except English ships). On 13 January 1741, the Dutch ship Maarseveen was sent southwards, to be anchored between Thengapattanam and Colachel. On 10 February, another Dutch expedition comprising seven large ships and several smaller vessels landed just north of Colachel. Dutch forces started capturing the nearby villages, and marched towards Eraniel. To effectively control the newly-conquered territories, the Dutch were expecting reinforcements to arrive from Ceylon and Batavia, but the Company Government at Batavia could not spare any reserve forces because of the Java War.

mArtANDa raised a 2k strong nAyar force and rushed south, as did his general Ramayyan Dalawa from north. A number of boats with local mukkuvAr seamen as rowers were set up - they cut off supplies from the sea. On 27 May, mArtANDa worshipped at the Adikesava Perumal Temple at Thiruvattar, consecrated his sword there. The Travancore army did not have any siege equipment, and therefore, Marthanda Varma intended to simply starve the Dutch garrison out. The Dutch troops at Colachel numbered around 400 (of which only around 150 were European), while the Travancore army had 12,000-15,000 soldiers. The heavy rains made it hard for them to keep their gunpowder dry, and made their weapons unusable. Travancore army, armed by the British then stationed in Anchuthengu (near Attingal), bombarded the makeshift tent near the shore where the Dutch had gathered all their ammunition. That one big explosion ended the war on 10 August.

Details
नोयाखाली-हत्या #७६

Event occured on 1946-08-10 (gregorian).

The massacre of the Hindu population in Noakhali started on 10 October, on the day of Kojagari Lakshmi Puja. It is estimated that 5,000 were killed, hundreds of Hindu women were raped and thousands of Hindu men and women were forcibly converted to Islam. Around 50,000 to 75,000 survivors were sheltered in temporary relief camps in Comilla, Chandpur, Agartala and other places. Around 50,000 Hindus remained marooned in the affected areas under the strict surveillance of the Muslims, where the administration had no say. According to Dinesh Chandra, Hindus were forced to pay subscriptions to the Muslim League and jiziyah.

Details
राक्षसभुवन-युद्धम् #२५९

Event occured on 1763-08-10 (gregorian).

On this day, mAdhavarAv decimated the nizam’s army on godAvarI banks.

Aftermath: Madhavrao proved his military acumen & courage through timely troop movements before, & during the battle. In stark contrast, Raghunathrao was seen as indecisive, & Madhavrao was made Peshwa again! Nana Fadnavis was restored to office, with his brother Moropant Phadnis too. Peshwa Madhavrao met Mahadji Shinde to confirm services.

Context: While the peshvA was in a southern campaign, the Nizam (allied with Janoji Bhosale of nAgpur and Chatrapati rAmarAja of kolhApur) decided to attack, as planned by his divAn viTThala-sundara. For a change, raghunAtharAv joined mAdhavarAv. With a carrot and stick policy, jAnojI secretly returned to the peshva camp. Marathas started deserting the Nizam. mAdhavarAv had sped north and decimated the nizAm’s army on godAvarI banks.

Details

2022-08-11

श्रावणः-05-14 , मकरः-उत्तराषाढा🌛🌌 , कर्कटः-आश्रेषा-04-26🌞🌌 , नभः-05-20🌞🪐 , गुरुः

  • Indian civil date: 1944-05-20, Islamic: 1444-01-13 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►10:38; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►06:50; श्रवणः►28:05*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — आयुष्मान्►15:28; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजः►10:38; विष्टिः►20:51; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (19.27° → 19.01°), शनैश्चरः (176.19° → 177.22°), मङ्गलः (83.96° → 84.30°), बुधः (-22.39° → -22.92°), गुरुः (129.93° → 130.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:39🌇
  • 🌛चन्द्रोदयः—18:11; चन्द्रास्तमयः—06:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:32-17:05; सायाह्नः—18:39-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:34

  • राहुकालः—13:58-15:32; यमघण्टः—06:10-07:44; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्

उत्सवाः

  • ऋग्वेद-उपाकर्म, काञ्ची २० जगद्गुरु श्री-मूकशङ्करेन्द्र सरस्वती आराधना #१५८६, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, बासु-खुदीराम-हत्या #११४, महाश्रावणी-योगः, यजुर्वेद-उपाकर्म, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, श्रवण-व्रतम्
ऋग्वेद-उपाकर्म

Observed on Śravaṇaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/paraviddha).

Details
बासु-खुदीराम-हत्या #११४

Event occured on 1908-08-11 (gregorian).

On this day at 6 AM, 18.5 year old freedom fighter khudIrAm bose, walked firmly and cheerfully to the gallows.

Aftermath

After the hanging, the funeral procession went through the city, with police guards holding back the crowd all along the central artery street. The people kept throwing their flowers on the body as the carriage passed by.

The actions of khudIrAm and Prafulla were defended by many nationalists (including BG Tilak, who was promptly arrested on sedition charges).

After martyrdom, Khudiram became so popular that weavers of Bengal started weaving a special type of dhoti, with ‘Khudiram’ written on its side. Boys studying in school colleges wore these dhotis and stitched and walked on the path of independence.

Context

khudIrAm and Prafulla Chaki had tried to assassinate the notorious British judge Douglas Kingsford - but their bomb ended up killing two British women instead.

He had been arrested by constables Fateh Singh, and Shiv prasAd Singh near the Waini railway station (now named after him). On 1 May, he was brought to Muzaffarpur by train - a crowd awaited to see him - he cheerfully cried ‘vandE mAtaram’. Narendrakumar Basu had came to Khudiram’s defence and mounted a very strong case in his defence (redirecting the main blame to the older prafulla and invalidating khudIrAm’s initial statement), but failed.

When he was sentenced to death, his spontaneous reaction was to smile. The judge, surprised, asked Khudiram whether he had understood the meaning of the pronounced sentence. Khudiram replied that he surely had. When the judge asked him again whether he had anything to say, in front of a packed audience, Khudiram replied with the same smile that if he could be given some time, he could teach the judge the skill of bomb-making. Khudiram refused to appeal - but was persuaded to go along by the defence team.

Influences and early activities

In 1902 and 1903, Sri Aurobindo and Sister Nivedita visited Midnapore. They held a series of public lectures and private session with the existing revolutionary groups for freedom. Khudiram, a teenager, was an active participant in the discussions about the revolution. He joined Anushilan Samiti, and came into contact with the network of Barindra Kumar Ghosh of Calcutta. He became a volunteer at the age of 15, and was arrested for distributing pamphlets against the British rule in India.

Details
काञ्ची २० जगद्गुरु श्री-मूकशङ्करेन्द्र सरस्वती आराधना #१५८६

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3538 (Kali era).

Dumb boy, as He was named born of Khalvāṭavīra, the gem in the family of gaṇakas, got the ability to speak eloquently through the greatness of (the grace of) the Universal Preceptor, invested with sacred thread, and initiated into the entire scripture by his father and taking up asceticism, He remained in the seat of Universal preceptor. Preceptor Śaṅkarendra (Arbhakaśaṅkara), after installing Mātṛgupta, the ardent follower of the precepts of varṇāśrama (enjoined for respective classes of people) attained Siddhi on the full moon day in the month of Śravaṇa of the Śaka year 359. (In the Sanskrit and Tamil explanations on Pages 22 & 23, Matrugupta appears to be a patron of Sankarendra along with Ramilla, Sri Harsha etc.)

जातः खल्वाटवीराद् गणककुलमणेः साधु विद्यावतीतो
मूको मूकार्भनामा भुवनगुरुपदाम्भोजरेणोर्महिम्ना।
व्यक्तप्रौढोक्तिराप्त्वोपनयनमखिलाम्नायजातं च ताताद्
गृह्णन् सन्न्यासम् आसीत् परम् अधिजगदाचार्यपीठं स धीरः॥४३॥
श्रीशङ्करेन्द्रः श्रितमातृगुप्तम् आधाय वर्णाश्रमधर्मपालम्।
सैकोनषष्टित्रिशते शकेऽब्दे सिद्धिं गतः श्रावणपूर्णिमायाम्॥४४॥
—पुण्यश्लोकमञ्जरी

Details
महाश्रावणी-योगः

Full moon of Shraavana maasa with Shravana Nakshatra on a Thursday. Shraaddham, Daanam or Upavaasam done on this day will beget manifold punya.

माससंज्ञेयदा ऋक्षे चन्द्रः सम्पूर्णमण्डलः।
गुरुणा यदि संयुक्तः सा तिथिर्महती स्मृता॥
पौर्णमास्यां चन्द्रः तन्मासनक्षत्रे चित्रादौ गुरुणा युक्तश्चेत् सा पौर्णमासी महाचैत्र्यादिसंज्ञेत्यर्थः।

महाचैत्र्यादिषु कृतं दानं श्राद्धमुपोषणम्।
अनन्तफलदं प्राहुर्मुनयोधर्मवेदिनः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे

Details
  • References
    • Smriti Muktaphalam Shraddha Kanda Uttarabhaga
  • Edit config file
  • Tags: RareDays Combinations
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
यजुर्वेद-उपाकर्म

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Madhyāhnaḥ/paraviddha).

आपस्तम्बसूत्रेषु

(आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् ण्सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

प्रक्रिया
Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details

2022-08-12

श्रावणः-05-15 , मकरः-श्रविष्ठा🌛🌌 , कर्कटः-आश्रेषा-04-27🌞🌌 , नभः-05-21🌞🪐 , शुक्रः

  • Indian civil date: 1944-05-21, Islamic: 1444-01-14 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►07:05; कृष्ण-प्रथमा►27:47*; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►25:33*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सौभाग्यः►11:29; शोभनः►
  • २|🌛-🌞|करणम् — बवः►07:05; बालवः►17:23; कौलवः►27:47*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (177.22° → 178.25°), बुधः (-22.92° → -23.43°), मङ्गलः (84.30° → 84.65°), शुक्रः (19.01° → 18.74°), गुरुः (130.93° → 131.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:38🌇
  • 🌛चन्द्रोदयः—19:03; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:31-17:05; सायाह्नः—18:38-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—10:51-12:24; यमघण्टः—15:31-17:05; गुलिककालः—07:44-09:17

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, काञ्ची ६९ जगद्गुरु श्री-जयेन्द्र सरस्वती जयन्ती #८८, खाण्डेरावेण हैदरमोचनम् #२६२, गायत्री-जयन्ती, नारिकेल-पूर्णिमा, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, रक्षाबन्धनम्, वैखानस-महर्षि-जयन्ती, श्रावण्युपवासः प्रायश्चित्तार्थः, संस्कृत-दिवसः, सर्प-बलि-प्रारम्भः, सहस्रगायत्रीजपः प्रायश्चित्तार्थः, सोमेश्वर-मन्दिर-नाशः #३४२, हयग्रीव-जयन्ती
आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details
गायत्री-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
हयग्रीव-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Lord Hayagriva did upadesham of all four vedas to Brahma.

ओङ्कारोद्गीथरूपाय ऋग्यजुस्साममूर्तये।
नमोऽस्तुदेवदेवाय वाच्छितार्थप्रदायिने॥
अज्ञानतिमिरं छिन्धि ज्ञानं चऽऽशु प्रयच्छ मे।
देहि मे देव देवेश हयशीर्ष नमोऽस्तु ते॥

Details
काञ्ची ६९ जगद्गुरु श्री-जयेन्द्र सरस्वती जयन्ती #८८

Observed on Śraviṣṭhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5036 (Kali era).

Details
खाण्डेरावेण हैदरमोचनम् #२६२

Event occured on 1760-08-12 (gregorian).

On 12th August 1760, Khande Rao attacked Haidar at Srirangapatna but later let Haidar flee out of sentiment, with the promise that he would retire away from maisUru.

Date via Sinha referring to Selections from the Peshwa daftar vol 28.

Events

“Haidar in his messages (to Khande Rao) recognised the services of Kunde Row in all the success that had attended in his life; represented that without his counsel, he was helpless; and was now ready to be guided by his commands and deprecated in terms of the utmost humility his proceeding to extremities.

That Kunde Row, in reply, acknowledged in his turn the benefits which he had received from Haidar; and disclaimed the intention of personal indignity; but stated that he was a servant of the Raja whose orders he should obey; that all he required from Haidar was to retire for ever from the service of Mysore, and on receiving his promise to that effect, he would withdraw the guards from the opposite side and advised him to escape that night; as on the morrow he would be compelled to act decisively against him”.

(Mark Wilks, vol 1, page 468) (Appendix VI).

Wilks further observes

" I should hesitate to ascribe to Kunde Row the remnant of virtuous feeling which could dictate a conduct so politically imprudent if it were possible in any other manner to explain the known act, that Haidar found the ordinary landing place of the northern bank without a guard of any description”.

Next morning, Khande Rao captured the family members of Haidar including the young Tippu but treated them with respect.

Context
  • Khande Rao came in contact with Haidar Ali in August 1756 when the king entrusted him with 50k gold pieces to be given to Sahbas Sahib (brother of Haidar) and Haidar to enable them to raise an army to defeat the Dalawai brothers who had virtually imprisoned him (the king) in his own palace.
  • Haidar rose to power under Khande Rao with the countenence of Karachuri Nanjarajaiah. In 1758, Khande Rao was made “Dewan” on the recommendation of Haidar and the Dalawais (including Karachuri Nanjarajaiah) were side-lined.
  • By 1759, it was clear that Haidar was getting more and more revenue districts assigned to himself and Khande Rao had seen through Haidar’s intention to fleece the king.
  • The Wodeyar King sought the assistance of the Mahratta army and Khande Rao wrote several letters to George Pigout, Governor General at Madras for help.
Aftermath
  • Haidar escaped but did not keep his word. He went to Anekal and BengaLUru to regroup. Maratha troops attacked Haidar’s forces on behalf of Khande Rao but Haidar managed to evade them.
  • Hyder moved towards shrIrangapaTTana but were defeated by Khande Rao’s forces (16th December 1760).
  • Sadly, shortly thereafter marATha forces were recalled after the defeat at pANIpat.
  • Haidar rushed to the feet of the dalvai Karachuri Nanjarajaiah - the latter was swayed and basically let Haidar act on his behalf - sowing utter confusion in the maisUru king’s troops. This ultimately led to the capture of khANDe rAv on 20th June 1761. khANDe rAv was put in an iron cage in bengaLUru, where he died next year.
Details
नारिकेल-पूर्णिमा

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Offer coconut to sea God Varuna

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
रक्षाबन्धनम्

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Rakshabandhanam

येन बद्धो बली राजा दानवेन्द्रो महाबलः।
तेन त्वामभिबध्नामि रक्षे मा चल मा चल॥

Details
संस्कृत-दिवसः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

World Sanskrit Day is celebrated on this day.

Details
सहस्रगायत्रीजपः प्रायश्चित्तार्थः

Observed on Kr̥ṣṇa-Prathamā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
सर्प-बलि-प्रारम्भः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Offer bali to serpents on (from) this day, in the night after sthālīpāka.

प्रक्रिया ऽत्र

Details
श्रावण्युपवासः प्रायश्चित्तार्थः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
सोमेश्वर-मन्दिर-नाशः #३४२

Event occured on 1680-08-12 (gregorian). Julian date was converted to Gregorian in this reckoning.

On August 2, 1680, the Temple of Someshwar in western Mewar was ordered to be destroyed by Aurangzeb and co.

Context

After the death of Maharaja Jaswant Singh of Jodhpur in the Kabul Subah, he tried to eliminate the Rathors of Marwar as a political power in Rajputana. But Maharana Raj Singh of Mewar, in line with the great traditions of his House, came out in open support of the Rathors.. This led to war with both Mewar and Marwar during which the temples built on the bank of Rana’s lake were destroyed by his orders.

Raj Singh opposed Aurangzeb multiple times, once to save the Kishangarh princess Charumati from the Mughals and once by denouncing the Jizya tax levied by Aurangzeb. Chatrapati Shivaji Maharaj had once taunted Aurangzeb by telling him to ask the Rana of Mewar who is the head of the Hindus for Jizya if he had the guts instead of terrorising unarmed citizens.

Details
पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
वैखानस-महर्षि-जयन्ती

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-08-13

श्रावणः-05-17 , कुम्भः-शतभिषक्🌛🌌 , कर्कटः-आश्रेषा-04-28🌞🌌 , नभः-05-22🌞🪐 , शनिः

  • Indian civil date: 1944-05-22, Islamic: 1444-01-15 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►24:53*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — शतभिषक्►23:26; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शोभनः►07:45; अतिगण्डः►28:24*; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलः►14:16; गरः►24:53*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (84.65° → 85.00°), शनैश्चरः (178.25° → 179.29°), शुक्रः (18.74° → 18.48°), बुधः (-23.43° → -23.90°), गुरुः (131.94° → 132.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—07:08; चन्द्रोदयः—19:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:57; अपराह्णः—15:31-17:04; सायाह्नः—18:38-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—09:17-10:51; यमघण्टः—13:57-15:31; गुलिककालः—06:10-07:44

  • शूलम्—प्राची (►09:30); परिहारः–दधि

उत्सवाः

  • अशून्यशयन-व्रतम्, बृहती-वृक्षक-पूजा, भीम-चण्डी-जयन्ती, मणिपुरे राजनिर्वासनम् #१३१, श्री-राघवेन्द्र-स्वामि-आराधना #३५१
अशून्यशयन-व्रतम्

Observed on Kr̥ṣṇa-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details
बृहती-वृक्षक-पूजा

Observed on Kr̥ṣṇa-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

VaakuduChettu Puja

Details
भीम-चण्डी-जयन्ती

Observed on Kr̥ṣṇa-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
मणिपुरे राजनिर्वासनम् #१३१

Event occured on 1891-08-13 (gregorian).

13 August is celebrated as Patriots Day in Manipur. At 5PM on this day in 1891, at the end of Anglo-maNipur war crown Prince Tikendrajit, Gen Thangal along with 3 others were hanged by the British at Kangjeibung, the oldest pologround in the world, just outside the palace. King Kulachandra was exiled to Kala Pani.

Context

After Maharaja Chandrakriti’s death in 1886, his son Surachandra Singh succeeded him. As in previous occasions, several claimants to the throne tried to unsettle the new king. Tikendrajit and Kulachandra Singh (two of the king’s brothers) succeeded. Kulachandra Singh became king, while Tikendrajit Singh the senApati holding real power. Surachandra Singh, once safely away, asked for British help. British decided to recognize Kulachandra Singh as Raja, and punish Tikendrajit for the coup. on 22 March 1891 with a troop of 400 soldiers under Colonel Skene and asked Raja Kulachandra Singh to hand over Tikendrajit. maNipuri forces fought - five British officers were killed. On 31 March 1891 the British Government sent a military force against Manipur formed by three army columns. British won and took the palace on 27th April. Churachand Singh, a minor was placed on the throne of Manipur. Tikendrajit and other leaders of Manipur subsequently went underground. Tikendrajit was arrested in the evening of 23 May and sentened to death.

Details
श्री-राघवेन्द्र-स्वामि-आराधना #३५१

Observed on Kr̥ṣṇa-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4773 (Kali era).

पूज्याय राघवेन्द्राय सत्यधर्मरताय च।
भजतां कल्पवृक्षाय नमतां कामधेनवे॥

Details

2022-08-14

श्रावणः-05-18 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , कर्कटः-आश्रेषा-04-29🌞🌌 , नभः-05-23🌞🪐 , भानुः

  • Indian civil date: 1944-05-23, Islamic: 1444-01-16 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►22:36; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►21:53; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सुकर्म►25:33*; धृतिः►
  • २|🌛-🌞|करणम् — वणिजः►11:40; विष्टिः►22:36; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (179.29° → -179.68°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (18.48° → 18.22°), बुधः (-23.90° → -24.35°), मङ्गलः (85.00° → 85.36°), गुरुः (132.95° → 133.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—08:06; चन्द्रोदयः—20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:31-17:04; सायाह्नः—18:37-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—17:04-18:37; यमघण्टः—12:24-13:57; गुलिककालः—15:31-17:04

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्

उत्सवाः

  • कज्जली-तृतीया, तुष्टि-प्राप्ति-तृतीया, देशविभाग-स्मरण-दिनम् #१, स्कर्दु-द्रोहः #७४
देशविभाग-स्मरण-दिनम् #१

Event occured on 2021-08-14 (gregorian).

Partition horrors remembrence day, as well as Independence day of Islamic republic of pAkistAn.

Some horros -

  • Bir Bahadur Singh narrates the story of his village when his father and others decided to behead all the women between 10 & 40 after Gulam Rasool demanded one of their girls in lieu of safe passage - TW !
Details
कज्जली-तृतीया

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
स्कर्दु-द्रोहः #७४

Event occured on 1948-08-14 (gregorian).

On this day, Skardu was lost to betrayal by muslim-dominated Gilgit Scouts.

Context

With the betrayal at Gilgit, the command of 6 J&K Infantry now devolved on Major Sher Jung Thapa. Skardu was east of Gilgit and an important town. 6 J&K infantry, was spread out thinly in penny packets from Leh to Bunji. Capt Ganga Singh commanded two platoons at Kargil, which entirely comprised of Sikhs. Skardu itself was held by two platoons under Capt Nek Alam with entirely Muslim soldiers.

Thapa was at Leh when Gilgit fell and he was ordered to March to Skardu with whatever troops available. He arrived there on 3rd December and immediately noticed the hostile environment. He sought permission to withdraw the garrison and the civil administration to Kargil and also requested reinforcements. The request for withdrawal was turned down and he was asked “to hold to last man and last round”. Gilgit Scouts and raiders were moving towards Skardu. By mid-February, Skardu received some small reinforcements from Srinagar.

Thapa had 130 non-Muslim and 31 Muslim troops in Skardu now. He had deployed Nek Alam and his Muslim platoon 32 km towards west, on the road from Gilgit, which followed the river. Another platoon of Sikhs was positioned on the other bank of the river. This was at a place called Tsari. By the start of February, tribesmen and the traitors from 6 J&K Infantry had completed all the plans to capture Skardu.

On the 9th of February, the enemies attacked. Nek Alam and his soldiers immediately changed sides. Krishna Singh and his small platoon were routed and the survivors murdered in cold blood.

They then moved towards Skardu, while Thapa was unaware of the disaster and treachery at Tsari. The first attack by raiders on 11th February was beaten back while some Muslims of Thapa’s garrison deserted. Skardu also received some more reinforcements and now had 285 soldiers. Thapa also provided shelter to all the non-Muslims of the town, which numbered around 229. Indian Army, assembled 3 successive Skardu relief columns, but they were not successful in reaching Skardu. Air-dropping of ammunition was also not effective.

Skardu was besieged by well-armed raiders and Muslim troops, while Thapa defended it gallantly till August 14. They had fought without adequate ammunition, food, or even water. Finally, Skardu capitulated, outnumbered five to one, and with the last box of the reserve ammunition used.

Aftermath

All the surviving non-Muslims were murdered, but their women abducted, raped, and sold into brothels. Major Thapa and his orderly were the only ones kept alive. He was returned to Bharat some days after the war and was awarded Mahavir Chakra.

Details
तुष्टि-प्राप्ति-तृतीया

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-08-15

श्रावणः-05-19 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कर्कटः-आश्रेषा-04-30🌞🌌 , नभः-05-24🌞🪐 , सोमः

  • Indian civil date: 1944-05-24, Islamic: 1444-01-17 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►21:02; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►21:04; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — धृतिः►23:19; शूलः►
  • २|🌛-🌞|करणम् — बवः►09:43; बालवः►21:02; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-179.68° → -178.64°), मङ्गलः (85.36° → 85.71°), बुधः (-24.35° → -24.77°), शुक्रः (18.22° → 17.95°), गुरुः (133.96° → 134.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—09:01; चन्द्रोदयः—21:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:30-17:04; सायाह्नः—18:37-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—07:44-09:17; यमघण्टः—10:50-12:24; गुलिककालः—13:57-15:30

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • अलबोय-युद्धम् #३५३, बहुला-चतुर्थी, भारते स्वातन्त्र्य-दिनोत्सवः #७५, महाबलिकर-सन्धिः #२६९, सदाशिव-रावो जातः #२९२, हेरम्ब-महागणपति महासङ्कटहर-चतुर्थी-व्रतम्
अलबोय-युद्धम् #३५३

Event occured on 1669-08-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

Mogol forces under rAma siMha (son of jayasiMha) of Amber defeat Ahom forces under Lachit Borphukan in a forced challenge. 10k Ahom soldiers were killed. This would be reversed a few years later in the Battle of Saraighat, two years later, in 1671 CE.

Background: A few years after shivAjI’s escape, rAmasiMha was sent by Awrangzeb to capture assam. His efforts at psychological warfare and dissent bore fruit when King Chakradhwaja Singha gave Lachit Borphukan and his commanders an ultimatum to attack mogols the very next day. Lachit was bewildered - charging the superior Rajput cavalry would be suicidal and that a naval engagement with the Mughals would be more feasible.

Lachit Borphukan had accepted rAmasiMha’s challenge and prepared a force of 40,000 men under four commanders. However, he led Ram Singh to believe that the Ahom army was only 20,000-strong. So the Rajput king sent only 10,000 soldiers under the command of Mir Nawab and madanavatI. Madanavati’s carnage on horseback only ended after she was shot dead by a stray bullet. Lachit’s hidden reserves then turned the tide. rAmasiMha became angry and then sent in the entire Rajput cavalry along with Mughal veterans who had been standing by.

Details
बहुला-चतुर्थी

Observed on Kr̥ṣṇa-Caturthī tithi of Śrāvaṇaḥ (lunar) month (Sāyāhnaḥ/puurvaviddha).

Details
भारते स्वातन्त्र्य-दिनोत्सवः #७५

Event occured on 1947-08-15 (gregorian).

On this day, British finally quit India after splitting it into two (owing to bloody Muslim League strikes, and it’s own geopolitical interests) inimical parts - resulting in many decades of Anglicized Indian rule (which was nonetheless better than British times), rapid fall in infant mortality and sharp rise in life expectancy.

Details
हेरम्ब-महागणपति महासङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as hēramba-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

श्रावणकृष्णचतुर्थ्यां प्रारभ्य कृष्णचतुर्थीषु यावज्जीवमेकविंशतिवर्षाणि एकवर्षं वा सङ्कटचतुर्थीव्रतं कार्यम्॥
अशक्तौ प्रतिवर्षं श्रावणचतुर्थ्यामेव कार्यम्॥

Details
  • References
    • Dharma Sindhu p.56
  • Edit config file
  • Tags: MonthlyVratam SankataharaChaturthiVratam
महाबलिकर-सन्धिः #२६९

Event occured on 1753-08-15 (gregorian).

On this day, Duch East India Company submitted to a peace treaty with mArtANDa varma of tirvanantapuram - abandoning all hopes of political and commercial dominance in keraLa, agreeing not to obstruct the Raja’s expansion, and in turn, to sell to him arms and ammunition.

Context

In 1730s, mArtANDa varma started annexing and consolidating keraLa kingdoms. Dutch tried to stop him, but lost crucial battles. Some prominent dutch prisoners had switched to serving and upgrading mArtANDa varma’s army.

Details
सदाशिव-रावो जातः #२९२

Event occured on 1730-08-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

sadAshivrAv bhAu, who died fighting at 30 in pAnipaT, was born.

Details

2022-08-16

श्रावणः-05-20 , मीनः-रेवती🌛🌌 , कर्कटः-आश्रेषा-04-31🌞🌌 , नभः-05-25🌞🪐 , मङ्गलः

  • Indian civil date: 1944-05-25, Islamic: 1444-01-18 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►20:17; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — रेवती►21:04; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शूलः►21:44; गण्डः►
  • २|🌛-🌞|करणम् — कौलवः►08:33; तैतिलः►20:17; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (134.98° → 136.00°), मङ्गलः (85.71° → 86.08°), बुधः (-24.77° → -25.16°), शनैश्चरः (-178.64° → -177.60°), शुक्रः (17.95° → 17.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—09:54; चन्द्रोदयः—22:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:57; अपराह्णः—15:30-17:03; सायाह्नः—18:36-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:28-15:17; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—15:30-17:03; यमघण्टः—09:17-10:50; गुलिककालः—12:23-13:57

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • direct-action-day-हत्याः #७६, रक्षा-पञ्चमी, सायन-व्यतीपातः
direct-action-day-हत्याः #७६

Event occured on 1946-08-16 (gregorian).

Direct Action Day, a Ramzaan Friday, was a day of nationwide protest by the Indian Muslim community announced by Jinnah. The day also marked the start of what is known as The Week of the Long Knives aka 1946 Calcutta Killings. More than 4k people lost their lives, 11k were seriously injured and 100k residents were left homeless in Calcutta within 72 hours.

Context

The Muslim League were demanding a separate independent states since their 1940 Lahore resolution. In 1946, they’d agreed to a three-tier structure: a centre, groups of provinces, and provinces. In July 1946, it withdrew its agreement to the plan and announced a general strike (hartal) on 16 August.

By 1940, Muslim League “volunteer corps” / private army had 4154 members according to a British report. Since the 11–14 February 1946 riots in Calcutta, communal tension had been high. Following Jinnah’s declaration the Muslim League government announced a general holiday - despite Congress protests. On 14 August, Kiron Shankar Roy called on Hindu shopkeepers to keep their businesses open. Muslim newspapers (eg Star of India) published the programme for the day detailing procession routes. Muslim League branches were advised to depute three workers in every mosque in every ward to explain the League’s action plan before Juma prayers - with clear comparisons to Prophet Muhammad’s conquest of Mecca and establishment of the kingdom of Heaven in Arabia.

On the day, Muslim crowds (30-50k by 4PM) gathered at a maidAn. During Suhrawardy’s speech, he said that the military and police were restrained (though police did not receive any such order). Prominent Muslim League leaders (including Suhrawardy) later spent a great deal of time in police control rooms directing operations and obstructing police duties - but the British Governor did not stop them.

Attacks on Hindus started right after the meeting, and by 5:30PM, men could be seen carrying loot. Trucks came in carrying Muslim gangsters with brickbats and bottles. A 6 pm curfew was imposed in the parts of the city. Besides significant participation from butchers, dock-workers, masons and mill-workers, mob frenzy was directed by criminals such as ‘Bombaiya’ of New Market and Munna Choudhuri in the Harrison Road. Ambulences were mobilized and petrol couplons issued in the names of minsters were used.

Noted Hindu toughmen, Gopal Patha (a goat butcher) and Jugal Chandra Ghosh (who ran an akhAra) soon raised teams of vigilantes, plus reward money and carried out defence and retaliatory attacks (Beliaghata area and the Miabagan basti).

Worst of the killings happened on 17th August. Especially, Syed Abdullah Farooqui - workers union leader and Elian Mistry led a huge armed mob to Kesoram Cotton Mills and slaughtered workers. By late afternoon, soldiers were called in. On 21 August, Bengal was put under Viceroy’s rule.

Details
रक्षा-पञ्चमी

Observed on Kr̥ṣṇa-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Naga (Manasa) Puja

Details
सायन-व्यतीपातः
  • 18:57→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-08-17

श्रावणः-05-21 , मेषः-अश्विनी🌛🌌 , सिंहः-आश्रेषा-05-01🌞🌌 , नभः-05-26🌞🪐 , बुधः

  • Indian civil date: 1944-05-26, Islamic: 1444-01-19 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►20:25; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►21:55; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►06:55; मघा►
    • राशि-मासः — आषाढः►06:55; श्रावणः►

  • 🌛+🌞योगः — गण्डः►20:51; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►08:15; वणिजः►20:25; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (136.00° → 137.03°), शुक्रः (17.69° → 17.42°), मङ्गलः (86.08° → 86.44°), बुधः (-25.16° → -25.52°), शनैश्चरः (-177.60° → -176.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—10:46; चन्द्रोदयः—22:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:30-17:03; सायाह्नः—18:36-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—12:23-13:56; यमघण्टः—07:44-09:17; गुलिककालः—10:50-12:23

  • शूलम्—उदीची (►12:48); परिहारः–क्षीरम्

उत्सवाः

  • सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः, सायन-व्यतीपातः, सिंह-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, हल-षष्ठी
हल-षष्ठी

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Birth of Balarama

Details
  • References
    • Kielhorn (1897)
  • Edit config file
  • Tags: Dashavataram LessCommonFestivals
सायन-व्यतीपातः
  • →17:59

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 06:11→12:23

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सिंह-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः
  • 06:11→13:19

Siṃha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
ससुवर्णं मञ्चदानं सिंहे च विहितं सदा॥
—स्मृतिकौस्तुभे

Details

2022-08-18

श्रावणः-05-22 , मेषः-अपभरणी🌛🌌 , सिंहः-मघा-05-02🌞🌌 , नभः-05-27🌞🪐 , गुरुः

  • Indian civil date: 1944-05-27, Islamic: 1444-01-20 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►21:21; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►23:33; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वृद्धिः►20:36; ध्रुवः►
  • २|🌛-🌞|करणम् — विष्टिः►08:47; बवः►21:21; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (137.03° → 138.06°), शुक्रः (17.42° → 17.16°), शनैश्चरः (-176.57° → -175.53°), मङ्गलः (86.44° → 86.81°), बुधः (-25.52° → -25.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—11:37; चन्द्रोदयः—23:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:35-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:17; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—13:56-15:29; यमघण्टः—06:11-07:44; गुलिककालः—09:17-10:50

  • शूलम्—दक्षिणा (►14:27); परिहारः–तैलम्

उत्सवाः

  • श्रीकृष्णजन्माष्टमी
श्रीकृष्णजन्माष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Niśīthaḥ/paraviddha).

मासि तु श्रावणेऽष्टम्यां निशीथे कृष्णपक्षके।
प्राजापत्यसंयुक्ते कृष्णं देवक्यजीजनत्॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals

2022-08-19

श्रावणः-05-23 , वृषभः-कृत्तिका🌛🌌 , सिंहः-मघा-05-03🌞🌌 , नभः-05-28🌞🪐 , शुक्रः

  • Indian civil date: 1944-05-28, Islamic: 1444-01-21 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►22:59; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►25:51*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ध्रुवः►20:54; व्याघातः►
  • २|🌛-🌞|करणम् — बालवः►10:06; कौलवः►22:59; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (138.06° → 139.09°), बुधः (-25.85° → -26.14°), मङ्गलः (86.81° → 87.18°), शनैश्चरः (-175.53° → -174.50°), शुक्रः (17.16° → 16.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—12:28; चन्द्रोदयः—00:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:35-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:16; सायाह्नः-मु॰2—16:56-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—10:50-12:23; यमघण्टः—15:29-17:02; गुलिककालः—07:44-09:17

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्

उत्सवाः

  • काञ्ची २१ जगद्गुरु श्री-सार्वभौमगुरुः चन्द्रचूडेन्द्र सरस्वती आराधना #१५७६, कृत्तिका-व्रतम्, तिवारि-कमलेशो हतः #३, नन्दोत्सवः, पञ्च-पर्व-पूजा (अष्टमी), मन्वादिः-(दक्षः-[९]), वरगूर् उऱियडि उत्सवम्, श्रीकृष्णदेवराय-राज्याभिषेकः
काञ्ची २१ जगद्गुरु श्री-सार्वभौमगुरुः चन्द्रचूडेन्द्र सरस्वती आराधना #१५७६

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3548 (Kali era).

Son of Śrī Acyutaśarmā of Koṅkaṇadeśa, having offered his services of preparing sandal paste for the worship of Śrī Chandramoulīśvara, He was offered kingship of Kashmir by King Harṣa for his poetical wisdom/merits. Having ruled Kashmir for a short period, He came back to his preceptor Arbhakaśaṅkara and got initiated into asceticism with the name Sārvabhauma Chandracūḍendra Sarasvatī. Preceptor Śrī Chandracūḍendra Sarasvatī leading for ten years a pious life on the banks of Ganges, establishing on his throne revered Madhura the incarnation of Dhanvantari and adorning him with the title Paripūrṇabodha reached/attained his Lord’s immortal abode on the night of Kṛṣṇajanmāṣṭamī in the year Vijaya.

अर्चाचन्दनपेषणाद् भगवतः श्रीशङ्करेन्द्रार्चित-
स्यारूढः पदवीं कवेरनुसृतेर्हर्षस्य भूत्वा नृपः।
काश्मीरेषु विरज्य विक्रम-मृतौ गृह्णन् गुरोः प्राक्तनात्
सन्न्यासं स हि कोङ्कणाच्युतसुतः श्रीचन्द्रचूडोऽभवत्॥४५॥
अब्दान् देवनदीतटे दश नयन् आचार्यभूतो भुवो
धन्वन्तर्यवतारम् आर्यमधुरं निक्षिप्य पीठे निजे।
दत्त्वाऽस्मै परिपूर्णबोधबिरुदं भेजे व्यये चाव्ययं
धाम स्वं जननाष्टमीनिशि हरेः श्रीचन्द्रचूडाश्रमी॥४६॥
—पुण्यश्लोकमञ्जरी

Details
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
मन्वादिः-(दक्षः-[९])

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
नन्दोत्सवः

Since Lord Krishna was taken by Sri Vasudeva to Gokul in the night, the next day is celebrated as Nandotsava in “Vraja Kshetra”, which includes a number of places where Lord Krishna enacted his leelas, including Mathura, Kamyavan, Govardhan, Gokul, etc. This festival is widely celebrated in temples as the 2nd of Janmashtami Mahotsav.

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
तिवारि-कमलेशो हतः #३

Event occured on 2019-08-19 (gregorian).

Farid-ud-din Shaikh and Ashfak Shaikh came dressed in saffron kurtas to give Kamalesh Tiwari a sweets box (hiding a knife and pistol there), slit his throat and shot him. According to the police, the pistol and sweets used in the murder were bought in Surat and the murder was planned in Dubai. Several conspirators were arrested.

Context: In Dec 2015, Arun Jaitley supported decriminalization of homosexuality. Azam Khan (a criminal politician who would be jailed and illegal property seized a few years later) called RSS members homosexuals. Tiwari retaliated saying that Muhammad was the first homosexual. Tiwari was arrested and jailed for a few months, even as lakhs of muslims went into frenzy.

Details
वरगूर् उऱियडि उत्सवम्
Details
श्रीकृष्णदेवराय-राज्याभिषेकः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-08-20

श्रावणः-05-24 , वृषभः-रोहिणी🌛🌌 , सिंहः-मघा-05-04🌞🌌 , नभः-05-29🌞🪐 , शनिः

  • Indian civil date: 1944-05-29, Islamic: 1444-01-22 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►25:09*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►28:37*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — व्याघातः►21:36; हर्षणः►
  • २|🌛-🌞|करणम् — तैतिलः►12:01; गरः►25:09*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (139.09° → 140.12°), बुधः (-26.14° → -26.41°), शनैश्चरः (-174.50° → -173.46°), मङ्गलः (87.18° → 87.56°), शुक्रः (16.89° → 16.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—13:19; चन्द्रोदयः—00:58*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:55; अपराह्णः—15:28-17:01; सायाह्नः—18:34-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:26-15:16; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—09:17-10:50; यमघण्टः—13:55-15:28; गुलिककालः—06:11-07:44

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • अरविन्द-जयन्ती, काञ्ची २४ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१४९६, कौमार-पूजा, चण्डिका-पूजा, शनिरोहिणी-योगः
अरविन्द-जयन्ती

Observed on Kr̥ṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
चण्डिका-पूजा

Observed on Kr̥ṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
काञ्ची २४ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१४९६

Observed on Kr̥ṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3628 (Kali era).

Well-known as Śiva earlier, this Citsukhendra the governor (of the maṭh) remained in Koṅkaṇa; adorning the Preceptorship He was taking care of spiritual activities. He did not move a step from his place. This revered Preceptor ever victorious, the selfrestrained one, merged in the Supreme on the night in the month of Śravaṇa of the year Parābhava.

सच्चित्सुखाच्छिव इति प्रथितोऽयम् आदावादाय शासनम् अवर्तत कोङ्कणेषु।
आचार्य इत्यभिधया परमार्यरक्षाम् आधान्न तु क्वचिद् अगात् पदतः पदं सः॥५०॥
अपराभवोऽपि च पराभवे सितोऽप्यनभस्यपीह स नभस्यथासिते।
प्रशमी जगाम दशमीं च सन्नसौ नवमीदिनेऽभिनवम् ईश्वराद्वयम्॥५१॥
—पुण्यश्लोकमञ्जरी

Details
कौमार-पूजा

Observed on Kr̥ṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
शनिरोहिणी-योगः

When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

2022-08-21

श्रावणः-05-25 , वृषभः-मृगशीर्षम्🌛🌌 , सिंहः-मघा-05-05🌞🌌 , नभः-05-30🌞🪐 , भानुः

  • Indian civil date: 1944-05-30, Islamic: 1444-01-23 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►27:36*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — हर्षणः►22:33; वज्रम्►
  • २|🌛-🌞|करणम् — वणिजः►14:21; विष्टिः►27:36*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (140.12° → 141.16°), शुक्रः (16.63° → 16.36°), शनैश्चरः (-173.46° → -172.42°), बुधः (-26.41° → -26.64°), मङ्गलः (87.56° → 87.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:34🌇
  • 🌛चन्द्रास्तमयः—14:09; चन्द्रोदयः—01:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:01; सायाह्नः—18:34-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:26-15:16; सायाह्नः-मु॰2—16:55-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:13-01:32

  • राहुकालः—17:01-18:34; यमघण्टः—12:22-13:55; गुलिककालः—15:28-17:01

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्

उत्सवाः

  • आवणि-ञायिऱ्ऱुक्किऴमै, एकविंशति-दिवस-गणपति-व्रत-समापनम्
आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
एकविंशति-दिवस-गणपति-व्रत-समापनम्

End of the 21-day Ganapati Vratam.

Details

2022-08-22

श्रावणः-05-26 , मिथुनम्-मृगशीर्षम्🌛🌌 , सिंहः-मघा-05-06🌞🌌 , नभः-05-31🌞🪐 , सोमः

  • Indian civil date: 1944-05-31, Islamic: 1444-01-24 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►30:07*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►07:38; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वज्रम्►23:35; सिद्धिः►
  • २|🌛-🌞|करणम् — बवः►16:52; बालवः►30:07*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (16.36° → 16.10°), गुरुः (141.16° → 142.20°), मङ्गलः (87.94° → 88.33°), शनैश्चरः (-172.42° → -171.38°), बुधः (-26.64° → -26.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—14:59; चन्द्रोदयः—02:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:00; सायाह्नः—18:33-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—07:44-09:17; यमघण्टः—10:49-12:22; गुलिककालः—13:55-15:28

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा तॊडक्कम्/कॊडियेऱ्ऱम्, मस्स-रङ्घर-वधः #२८२, सोममृगशीर्ष-योगः, स्मार्त-अजा-एकादशी
मस्स-रङ्घर-वधः #२८२

Event occured on 1740-08-22 (gregorian). Julian date was converted to Gregorian in this reckoning.

To prevent the Sikhs accessing the holy shrine [Darbar Sahib], or the “Golden Temple”, at Amritsar a strong Mughal military officer, Massa Ranghar, was stationed. He started carousing with dancing girls and consuming meat and alcohol there. Mehtab Singh and Sukkha Singh set off from rAjasthAn, disguised themselves as revenue officials, entered Harmandir Sahib, cut off Ranghar’s head and escaped before the Mughal soldiers could realise what had happened.

Details
सोममृगशीर्ष-योगः
  • →07:38

When Mrgashirsha nakshatra falls on a Monday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading sōmaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
स्मार्त-अजा-एकादशी

The Krishna-paksha Ekadashi of śravaṇa month is known as ajā-ēkādaśī. Satya Harishchandra performed this to get back family and kingdom.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा तॊडक्कम्/कॊडियेऱ्ऱम्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the first day of the festival, with the hoisting of the flag.

Details

2022-08-23

श्रावणः-05-27 , मिथुनम्-आर्द्रा🌛🌌 , सिंहः-मघा-05-07🌞🌌 , नभस्यः-06-01🌞🪐 , मङ्गलः

  • Indian civil date: 1944-06-01, Islamic: 1444-01-25 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►10:41; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धिः►24:33*; व्यतीपातः►
  • २|🌛-🌞|करणम् — कौलवः►19:20; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (142.20° → 143.25°), शनैश्चरः (-171.38° → -170.35°), मङ्गलः (88.33° → 88.72°), शुक्रः (16.10° → 15.83°), बुधः (-26.83° → -26.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—15:47; चन्द्रोदयः—03:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:54; अपराह्णः—15:27-17:00; सायाह्नः—18:32-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:25-15:15; सायाह्नः-मु॰2—16:54-17:43; सायाह्नः-मु॰3—17:43-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—15:27-17:00; यमघण्टः—09:16-10:49; गुलिककालः—12:22-13:54

  • शूलम्—उदीची (►11:08); परिहारः–क्षीरम्

उत्सवाः

  • (सायन) षडशीति-पुण्यकालः, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 2म् नाळ्, नभस्य-मासः, रवि-सङ्क्रमण-पुण्यकालः, रोहिणी-द्वादशी, लक्ष्मणानन्द-सरस्वती-बलिदानम् #१४, वैष्णव-अजा-एकादशी, व्यञ्जुली-महाद्वादशी, सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः, हरिवासरः
(सायन) षडशीति-पुण्यकालः
  • 08:46→18:32

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details
हरिवासरः
  • →12:44

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

निवेदन-मन्त्रः (कात्यायनः)—
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
लक्ष्मणानन्द-सरस्वती-बलिदानम् #१४

Event occured on 2008-08-23 (gregorian).

Swami Lakshmanananda Saraswati and four of his disciples were murdered on 23 August 2008 ( Janmashtami Day) in his kanyA ashram, where he was rescuing and helping tribals who had been converted to Christianity. (A group of thirty to forty armed men surrounded the Ashram. Four of the assailants carried AK-47s and many others had locally made revolvers. Two of the four government provided security guards had gone home to eat, the assailants tied and gagged the two remaining guards.)

Hundreds of people gathered on the route to pay their last respects to Saraswati. Riots erupted when the procession passed through Christian localities. Nativist Kui tribals rose up and fought Maoist and Christian forces. Seven Christian tribals and one Maoist leader were convicted in the case.

Saraswati received an anonymous threat only a week before his assassination. Ashram authorities also filed a First Information Report (or FIR) with the local police. However, no steps were taken to provide appropriate security cover to him, despite ample evidence that there were very real threats being made on his life and the lives of those he served.

Details
नभस्य-मासः
  • 08:46→

Beginning of nabhasya-māsaḥ, marked by the transit of Sun into kanyā-rāshī. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details
रोहिणी-द्वादशी

Observed on Kr̥ṣṇa-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 06:11→15:10

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 06:11→12:22

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 2म् नाळ्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the second day of the festival.

Details
वैष्णव-अजा-एकादशी

The Krishna-paksha Ekadashi of śravaṇa month is known as ajā-ēkādaśī. Satya Harishchandra performed this to get back family and kingdom.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
व्यञ्जुली-महाद्वादशी

Dvadashi tithi, which is present at sunrise on two consecutive days.

Details

2022-08-24

श्रावणः-05-27 , मिथुनम्-पुनर्वसुः🌛🌌 , सिंहः-मघा-05-08🌞🌌 , नभस्यः-06-02🌞🪐 , बुधः

  • Indian civil date: 1944-06-02, Islamic: 1444-01-26 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►08:30; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:36; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — व्यतीपातः►25:20*; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►08:30; गरः►21:37; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-26.99° → -27.11°), मङ्गलः (88.72° → 89.12°), गुरुः (143.25° → 144.29°), शनैश्चरः (-170.35° → -169.31°), शुक्रः (15.83° → 15.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:22🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—16:32; चन्द्रोदयः—04:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:54; अपराह्णः—15:27-16:59; सायाह्नः—18:32-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—12:22-13:54; यमघण्टः—07:44-09:16; गुलिककालः—10:49-12:22

  • शूलम्—उदीची (►12:46); परिहारः–क्षीरम्

उत्सवाः

  • जयन्ती-महाद्वादशी, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि, प्रदोष-व्रतम्, व्यतीपात-श्राद्धम्, शिवराजेन दसग्रहणरोधः #३४५
जयन्ती-महाद्वादशी

Dvadashi tithi, combined with Punarvasu nakshatra.

Details
प्रदोष-व्रतम्
  • 18:32→19:59

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
शिवराजेन दसग्रहणरोधः #३४५

Event occured on 1677-08-24 (gregorian).

Shivaji notified the Dutch to stop slave trade:

In the days of the Moorish [Muslim] government it was allowed for you to buy male slaves and female slaves here [the Karnatak], and to transport the same, without anyone preventing that. But now you may not, as long as I am master of these lands, buy male or female slaves, nor transport them. And in case you were to do the same, and would want to bring [slaves] aboard, my men will oppose that and prevent it in all ways, and also not allow that they may be brought back in your house; this you must observe and comply with.

Dutch original:

Voor desen heeft dit land onder ’t moors gebied geweest en doen stond het u edele vrij slaven en slavinnen te kopen, en verkopen dog dat sal nu niet mogen wesen, want mijn volk heeft last ’t selve te beletten, indien u edele het egter wilde doen, die ook niet toelaten sullen, dat u edele deselve in in sijn huijs of schip brengt, maar sullen se u edele ontnemen en op vrije voeten stellen.

Context

shivAjI had embarked on a remarkable “digvijaya” campaign towards the south. Representatives from many domestic and foregin powers visited, paid tribute and sought continuation of trading privileges.

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the third day of the festival, when there is a procession.

Details
व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details

2022-08-25

श्रावणः-05-28 , कर्कटः-पुष्यः🌛🌌 , सिंहः-मघा-05-09🌞🌌 , नभस्यः-06-03🌞🪐 , गुरुः

  • Indian civil date: 1944-06-03, Islamic: 1444-01-27 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►10:38; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►16:13; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वरीयान्►25:52*; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►10:38; विष्टिः►23:34; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-27.11° → -27.20°), शनैश्चरः (-169.31° → -168.27°), शुक्रः (15.57° → 15.30°), गुरुः (144.29° → 145.35°), मङ्गलः (89.12° → 89.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—17:16; चन्द्रोदयः—05:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:54; अपराह्णः—15:26-16:59; सायाह्नः—18:31-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:53-17:42; सायाह्नः-मु॰3—17:42-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—13:54-15:26; यमघण्टः—06:11-07:44; गुलिककालः—09:16-10:49

  • शूलम्—दक्षिणा (►14:25); परिहारः–तैलम्

उत्सवाः

  • गुरुपुष्य-योगः, चॆरुत्तुणै नायऩार् (५३) गुरुपूजै, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 4म् नाळ्—याऩै वाहनत्तिल् मुरुगऩ्-अम्बाळ् भवऩि, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः
चॆरुत्तुणै नायऩार् (५३) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Siṁhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
गुरुपुष्य-योगः
  • →16:13

When Pushya nakshatra falls on a Thursday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 4म् नाळ्—याऩै वाहनत्तिल् मुरुगऩ्-अम्बाळ् भवऩि

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the fourth day of the festival, when both Subrahmanya and Ambal are taken out in procession on an elephant vāhanam.

Details

2022-08-26

श्रावणः-05-29 , कर्कटः-आश्रेषा🌛🌌 , सिंहः-मघा-05-10🌞🌌 , नभस्यः-06-04🌞🪐 , शुक्रः

  • Indian civil date: 1944-06-04, Islamic: 1444-01-28 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►12:24; अमावास्या►
  • 🌌🌛नक्षत्रम् — आश्रेषा►18:30; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — परिघः►26:06*; शिवः►
  • २|🌛-🌞|करणम् — शकुनिः►12:24; चतुष्पात्►25:08*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (15.30° → 15.04°), बुधः (-27.20° → -27.23°), शनैश्चरः (-168.27° → -167.23°), गुरुः (145.35° → 146.40°), मङ्गलः (89.52° → 89.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—17:58; चन्द्रोदयः—05:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:53; अपराह्णः—15:26-16:58; सायाह्नः—18:31-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—11:56-12:46; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:52-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—10:49-12:21; यमघण्टः—15:26-16:58; गुलिककालः—07:44-09:16

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • अघोर-चतुर्दशी, अतिपत्त नायऩार् (४१) गुरुपूजै, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 5म् नाळ्, देवी-पर्व-५, पञ्च-पर्व-पूजा (अमावास्या), पिण्ड-पितृ-यज्ञः, सर्व-श्रावण-अमावास्या
अघोर-चतुर्दशी

Observed on Kr̥ṣṇa-Caturdaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
अतिपत्त नायऩार् (४१) गुरुपूजै

Observed on Āśrēṣā nakshatra of Siṁhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
देवी-पर्व-५

Observed on Amāvāsyā tithi of Śrāvaṇaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
सर्व-श्रावण-अमावास्या

amāvāsyā of śrāvaṇa month

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 5म् नाळ्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the fifth day of the festival.

Details

2022-08-27

श्रावणः-05-30 , सिंहः-मघा🌛🌌 , सिंहः-मघा-05-11🌞🌌 , नभस्यः-06-05🌞🪐 , शनिः

  • Indian civil date: 1944-06-05, Islamic: 1444-01-29 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►13:47; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — मघा►20:23; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शिवः►26:02*; सिद्धः►
  • २|🌛-🌞|करणम् — नाग►13:47; किंस्तुघ्नः►26:19*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-167.23° → -166.20°), बुधः (-27.23° → -27.23°), मङ्गलः (89.92° → 90.33°), गुरुः (146.40° → 147.46°), शुक्रः (15.04° → 14.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:21🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—18:38; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:58; सायाह्नः—18:30-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:52-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—09:16-10:48; यमघण्टः—13:53-15:25; गुलिककालः—06:11-07:44

  • शूलम्—प्राची (►09:28); परिहारः–दधि

उत्सवाः

  • आग्र-बन्धनात् पलायितः शिवराजः #३५६, इळैयाऩ्कुडि माऱ नायऩार् (३) गुरुपूजै, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि, दर्भ-सङ्ग्रहः, पार्वणव्रतम् अमावास्यायाम्, बोधायन-कात्यायन-इष्टिः, वृषभ-पूजा, शान्ति-कालि-हत्या #२२, ६४ योगिनी-पूजा
६४ योगिनी-पूजा

Observed on Amāvāsyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
आग्र-बन्धनात् पलायितः शिवराजः #३५६

Event occured on 1666-08-27 (gregorian). Julian date was converted to Gregorian in this reckoning.

shrAvaNa k12. A few days earlier on 13th, rAmasiMha had refused to receive shivAjI, who had been ordered to be moved to rAjA viTThaldAs’s mansion.

Shivaji pulled off one of the greatest escapes in history from the jaws of death at Agra. In a story corroborated by multiple contemporary sources, shivAjI feigned illness after being put under house arrest. He started sending alms and food to holy men; and gifts to noblemen. In the initial days, guards search these outgoing baskets - later they became lax. One day Hiroji Farzand wore his master’s clothes and slept in bed, with only a hand with shivAjI’s wristlet being uncovered; a boy massaging his feet. shivAjI and his son escaped in the baskets. The following day, guards were fooled by seeing Hiroji. After a while hIrojI to switched to his own clothes and went away. Mogols discovered the escape the next day.

rAmasiMha (whom many tried to implicate along with jayasiMha) was in a soup - and dismissed from service. 4 brAhmaNas who were part of rAmasiMha’s inner guard circle were arrested and tortured till they made a false confession. Treasure left behind by shivAjI was confiscated as “harAm ka mAl” and sold off.

Later events:

12th September 1666: Shivaji arrives at Rajgad. There are rumours (likely circulated by shivAjI) that his son died on the way. (Rajasthani letter dated 19th November 1666, newsletter of the Mughal Court dated 4th November 1666). In fact, Shivaji had left his son behind at Mathura, supposedly with his ministers’ brAhmaNa relatives. (Sabhasad and A.Q. Chronicles, Tarikh-i Dilkusha, etc.)

20th November 1666: Sambhaji arrives at Rajgad (Jedhe Chronology corrected.)

Details
बोधायन-कात्यायन-इष्टिः

iṣṭiḥ is performed on this day by those following the bōdhāyana/kātyāyana sūtras. This difference happens because chandradarśanam occurs tomorrow, and followers of bōdhāyana/kātyāyana sūtras do not perform iṣṭiḥ on chandradarśanam day.

Details
दर्भ-सङ्ग्रहः

Observed on Amāvāsyā tithi of Siṁhaḥ (sidereal solar) month (Sūryōdayaḥ/paraviddha).

Details
इळैयाऩ्कुडि माऱ नायऩार् (३) गुरुपूजै

Observed on Maghā nakshatra of Siṁhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
शान्ति-कालि-हत्या #२२

Event occured on 2000-08-27 (gregorian).

On 27 August 2000, shAnti kAlI was presiding at his ashram with a gathering of local devotees. At night (8:05 PM,), Christian NLFT militants, broke into the ashram and shot him for refusing to convert to Christianity along with his followers. In the same month, another Hindu leader of the Jamatya community, Jaulushmoni Jamatya, was also murdered. In the months following his death, eleven of his ashrams, schools, and orphanages around the state were closed down by the NLFT.

shAnti tripura aka shAnti kAlI was a popular tribal sAdhu working in tripura. He was a devotee of tripura-sundarI.

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 6म् नाळ्—वॆळ्ळित् तेर् भवऩि

The Tiruchendur Brahmotsavam of Avani each year is very special. This marks the sixth day of the festival, when there is a procession on a silver chariot.

Details
वृषभ-पूजा

Observed on Amāvāsyā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vrushabha puja; Nandi born to Shilaada on this day

Details

2022-08-28

भाद्रपदः-06-01 , सिंहः-पूर्वफल्गुनी🌛🌌 , सिंहः-मघा-05-12🌞🌌 , नभस्यः-06-06🌞🪐 , भानुः

  • Indian civil date: 1944-06-06, Islamic: 1444-01-30 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►14:45; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►21:54; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धः►25:39*; साध्यः►
  • २|🌛-🌞|करणम् — बवः►14:45; बालवः►27:06*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-166.20° → -165.16°), बुधः (-27.23° → -27.18°), शुक्रः (14.77° → 14.50°), गुरुः (147.46° → 148.52°), मङ्गलः (90.33° → 90.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:29🌇
  • 🌛चन्द्रोदयः—06:45; चन्द्रास्तमयः—19:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:53; अपराह्णः—15:25-16:57; सायाह्नः—18:29-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:13; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:31

  • राहुकालः—16:57-18:29; यमघण्टः—12:20-13:53; गुलिककालः—15:25-16:57

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • आवणि-ञायिऱ्ऱुक्किऴमै, कल्कि-जयन्ती, चन्द्र-दर्शनम्, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 7म् नाळ्—चिगप्पु चात्ति अलङ्कारम्, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, मृगशीर्ष-व्रतम्
आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
चन्द्र-दर्शनम्
  • 18:29→19:17

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
कल्कि-जयन्ती

Observed on Śukla-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

मासि भाद्रपदे शुक्लद्वितीयायां जनार्दनः।
म्लेच्छाक्रान्ते कलावन्ते कल्किरूपो भविष्यति॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram
मृगशीर्ष-व्रतम्

Observed on Śukla-Prathamā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 7म् नाळ्—चिगप्पु चात्ति अलङ्कारम्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the seventh day of the festival; a unique decoration on this day is the ‘sigappu satthi alankaram’.

Details

2022-08-29

भाद्रपदः-06-02 , कन्या-उत्तरफल्गुनी🌛🌌 , सिंहः-मघा-05-13🌞🌌 , नभस्यः-06-07🌞🪐 , सोमः

  • Indian civil date: 1944-06-07, Islamic: 1444-02-01 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►15:21; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►23:01; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — साध्यः►24:58*; शुभः►
  • २|🌛-🌞|करणम् — कौलवः►15:21; तैतिलः►27:30*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-27.18° → -27.07°), शनैश्चरः (-165.16° → -164.12°), मङ्गलः (90.74° → 91.16°), शुक्रः (14.50° → 14.24°), गुरुः (148.52° → 149.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:29🌇
  • 🌛चन्द्रोदयः—07:34; चन्द्रास्तमयः—19:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:57; सायाह्नः—18:29-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—07:44-09:16; यमघण्टः—10:48-12:20; गुलिककालः—13:52-15:24

  • शूलम्—प्राची (►09:28); परिहारः–दधि

उत्सवाः

  • अङ्गारक-जयन्ती, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्, बाजी-रावो जातः #३२२
अङ्गारक-जयन्ती

Observed on Śukla-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
बाजी-रावो जातः #३२२

Event occured on 1700-08-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

bAjI rAv born

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the eighth day of the festival. A unique decoration on this day is the most beautiful ‘pachai satthi alankaram’.

Details

2022-08-30

भाद्रपदः-06-03 , कन्या-हस्तः🌛🌌 , सिंहः-मघा-05-14🌞🌌 , नभस्यः-06-08🌞🪐 , मङ्गलः

  • Indian civil date: 1944-06-08, Islamic: 1444-02-02 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:33; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — हस्तः►23:47; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►26:48*; पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुभः►23:59; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►15:33; वणिजः►27:31*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-164.12° → -163.08°), मङ्गलः (91.16° → 91.58°), गुरुः (149.58° → 150.65°), बुधः (-27.07° → -26.92°), शुक्रः (14.24° → 13.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—08:23; चन्द्रास्तमयः—20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—15:24-16:56; यमघण्टः—09:16-10:48; गुलिककालः—12:20-13:52

  • शूलम्—उदीची (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 9म् नाळ्, नारायणरावो हतः #२४९, मन्वादिः-(तामसः-[४]), विपत्तार-गौरी-व्रतम्, सायन-वैधृतिः, सुखा-अङ्गारक-चतुर्थी, हरितालिका-व्रतम्
हरितालिका-व्रतम्

Observed on Śukla-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Prātaḥ/paraviddha).

Puja of Gauri-Maheshwara on Vrishabham, esp. for girls desirous of getting married, like Goddess Parvati sought the hand of Maheshwara, as Himavan’s daughter.

भाद्रस्य कजली कृष्णा शुक्ला च हरितालिका।

Details
मन्वादिः-(तामसः-[४])

Observed on Śukla-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
नारायणरावो हतः #२४९

Event occured on 1773-08-30 (gregorian).

In an event that shook the marATha empire, the peshva nArayaNa rAv, brother of the great mAdhavarAv and vishvAs-rAv, was killed on the last day of gaNapati festival (Ananta Chaturdashi) in puNe.

Context

raghunAth rAv, though having military talent, was a power-hungry unscrupulous person with traitorous tendencies. He had earlier tried to usurp the throne from mAdhav rAv, only to be outmaneouvered and subdued with great difficulty by that noble peshva. With his death, raghoba was back at his old game.

Events

According to popular legend, Raghunathrao had sent a message to Sumer Singh Gardi to fetch Narayanrao using the Marathi word dharaa (धरा) or ‘hold’ (actual phrase in Marathi - " नारायणरावांना धरा”/“Narayanrao-ana dhara”). This message was intercepted by his wife Anandibai who changed a single letter to make it read as maaraa (मारा) or ‘kill’ . The miscommunication led the Gardis to chase Narayanrao, who, upon hearing them coming, started running towards his uncles’ residence screaming, “Kaka! Mala Vachva!!” (“Uncle! Save me!"). The Gardis followed Narayanrao to his uncle’s chamber and the menial Tulaji Pawar pulled him while Sumer Singh Gardi cut him down. At the scene, a total of 11 persons were killed. Historian Sardesai writes that these 11 victims included seven brahmins (including Narayanrao), two Maratha servants and two maids.

Aftermath

The Chief Justice, Ram Shastri Prabhune was asked to conduct an investigation into the incident, and Raghunathrao, Anandibai and Sumer Singh Gardi were all prosecuted in absentia. Although Raghunathrao was acquitted, Anandibai was declared an offender and Sumer Singh Gardi the culprit. Sumer Singh Gardi died mysteriously in Patna, Bihar in 1775, and Anandibai performed Hindu rituals to absolve her sins. Kharag Singh and Tulaji Pawar were handed over by Hyder Ali back to the government and they were tortured to death.

As the result of the murder, senior ministers and generals of the Maratha confederacy formed a regency council , known as the “Baarbhai Council”, to conduct of the affairs of the state in the name of his soon to be born son, mAdhavarAv 2.

Details
सायन-वैधृतिः
  • 09:41→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सुखा-अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. When it occurs in śuklapakṣa, it is called sukhā. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

सुमन्तुरुवाच—
सुखावहा च सुसुखा सौभाग्यकरणी परम्॥११॥
चतुर्थी कुरुशार्दूल रूपसौभाग्यदा शुभा।
सुखाव्रतं महापुण्यं रूपदं भाग्यदं तथा॥१२॥
सुसूक्ष्मं सुकरं धन्यमिह पुण्यसुखावहम्।
परत्र फलदं वीर दिव्यरूपप्रदायकम्॥१३॥
हसितं ललितं चोक्तं चेष्टितं च सुखावहम्।
सविलासभुजक्षेपश्चङ्क्रमश्चेष्टितं शुभम्॥१४॥
सुखाव्रतेन सर्वेषां सुखं कुरुकुलोद्वह।
कृत्येन पूजिते चेशे विघ्नेशे शिवयोः सुते॥१५॥
यदा शुक्लचतुर्थ्यां तु वारो भौमस्या वै भवेत्।
तदा सा सुखदा ज्ञेया चतुर्थी वै सुखेति च॥१६॥
पुरा मैथुनमाश्रित्य स्थिताभ्यां तु हिमाचले।
भीमोमाभ्यां महाबाहो रक्तबिन्दुश्च्युतः क्षितौ॥१७॥
मेदिन्यां स प्रयत्नेन सुखेन विधृतोऽनया।
जातोस्याः स कुजो वीर रक्तो रक्तसमुद्भवः॥१८॥
ममाङ्गतो यथोद्पन्नस्तस्मादङ्गारको ह्ययम्।
अङ्गदोङ्गोपकारश्च अङ्गानां तु प्रदो नृणाम्॥१९॥
सौभाग्यादिकरो यस्मात्तस्मादङ्गारको मतः।
भक्त्या चतुर्थ्यां नक्तेन यो वै श्रद्धासमन्वितः॥२०॥
उपवत्स्यति ना राजन्नारी वा नान्यमानसा।
पूजयेच्च कुजं भक्त्या रक्तपुष्पविलेपनैः॥२१॥
गणेशं प्रथमं भक्त्या योऽर्चयेच्छ्रद्धयान्वितः।
यस्य तुष्टः प्रयच्छेत्स सौभाग्यं रूपसम्पदम्॥२२॥
पूर्वं च कृतसङ्कल्पः स्नानं कृत्वा यथाविधि।
गृहीत्वा मृत्तिकां वन्देन्मन्त्रेणानेन भारत॥२३॥
इह त्वं वन्दिता पूर्वं कृष्णेनोद्धरता किल।
तस्मान्मे दह पाप्मानं यन्मया पूर्वसञ्चितम्॥२४॥
इमं मन्त्रं पठन्वीर आदित्याय प्रदर्शयेत्।
आदित्यरश्मिसम्पूतां गङ्गाजलकणोक्षिताम्॥२५॥
दत्त्वा मृदं शिरसि तां सर्वाङ्गेषु च योजयेत्।
ततः स्नानं प्रकुर्वीत मन्त्रयेत जलं पुनः॥२६॥
त्वमापो योनिः सर्वेषां दैत्यदानवद्यौकसाम्।
स्वेदाण्डजोद्भिदां चैव रसानां पतये नमः॥२७॥
स्नातोऽहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च।
तडागेषु च सर्वेषु मानसादिसरःसु च॥२८॥
नदीषु देवखातेषु सुतीर्थेषु ह्रदेषु वै।
ध्यायन् पठन्निमं मन्त्रं ततः स्नानं समाचरेत्॥२९॥
ततः स्नात्वा शुचिर्भूत्वा गृहमागत्य वै स्पृशेत्।
दूर्वाश्वत्थौ शमीं स्पृष्ट्वा गां च मन्त्रेण मन्त्रवित्॥३०॥
दूर्वा नमस्य मन्त्रेण शुचौ भूमौ समुत्थिताम्।
त्वं दूर्वेऽमृतनामासि सर्वदेवैस्तु वन्दिता॥३१॥
वन्दिता दह तत्सर्वं दुरितं यन्मया कृतम्॥३२॥
शमीमन्त्रं प्रवक्ष्यामि तन्निबोध महीपते।
पवित्राणां पवित्रां त्वं काश्यपी प्रथिता श्रुतौ।
शमी शमय मे पापं नूनं वेत्सि धराधरान्॥३३॥
अश्वत्थालम्भने वीर मन्त्रमेतं निबोध मे।
नेत्रस्पन्दादिजं दुःखं दुःस्वप्नं दुर्विचिन्तनम्।
शक्तानां च समुद्योगमश्वत्थ त्वं क्षमस्व मे॥३४॥
इमं मन्त्रं पठन्वीर कुर्याद्वै स्पर्शनं बुधः।
ततो देव्यै तु गां दद्याद्वीरं कृत्वा प्रदक्षिणाम्।
समालभ्य तु हस्तेन ततो मन्त्रमुदीरयेत्॥३५॥
सर्वदेवमयी देवि मुनिभिस्तु सुपूजिता।
तस्मात्स्पृशामि वन्दे त्वां वन्दिता पापहा भव॥३६॥
इमं मन्त्रं पठन्वीर भक्त्या श्रद्धासमन्वितः।
प्रदक्षिणं तु यः कुर्यादर्जुनं कुरुनन्दन।
प्रदक्षिणीकृता तेन पृथिवी स्यान्न संशयः॥३७॥
एवं मौनेन चाऽऽगत्य ततो वह्निगृहं व्रजेत्।
प्रक्षाल्य च मृदा पादावाचान्तोग्निगृहं विशेत्।
होमं तत्र प्रकुर्वीत एभिर्मन्त्रपदैर्वरैः॥३८॥
शर्वाय शर्वपुत्राय क्षोण्युत्सङ्गभवाय च।
कुजाय ललिताङ्गाय लोहिताङ्गाय वै तथा॥३९॥
ॐकारपूर्वकैर्मन्त्रैः स्वाहाकारसमन्वितैः।
अष्टोत्तरशतं वीर अर्धार्धमर्धमेव च॥४०॥
एतैर्मन्त्रपदैर्भक्त्या शक्त्या वा कामतो नृप।
खादिरैः सुसमिद्भिस्तु चाऽऽज्यदुग्धैर्यवैस्तिलैः॥४१॥
भक्ष्यैर्नानाविधैश्चान्यैः शक्त्या भक्त्या समन्वितः।
हुत्वाऽऽहुतीस्ततो वीर देवं संस्थापयेत्क्षितौ॥४२॥
सौवर्णं राजतं वाऽपि शक्त्या दारुमयं नृप।
देवदारुमयं वाऽपि श्रीखण्डचन्दनैरपि॥४३॥
ताम्रे पात्रे रौप्यमये चाऽऽज्यकुङ्कुमकेसरैः।
अन्यैर्वा लोहितैर्वाऽपि पुष्पैः पत्रैः फलैरपि।
रक्तैश्च विविधैर्वीर अथ वा शक्तितोऽर्चयेत्॥४४॥
वरद्विसृजते वित्तं वित्तवान्वीर भक्तितः ।
तावद्विवर्धते पुण्यं दातुं शतसहस्रिकम्॥४५॥
अन्ये ताम्रमये पात्रे वंशजे मृन्मयेऽपि वा।
पूजयन्ति नराः शक्त्या कृत्वा कुङ्कुमकेसरैः।
पुरुषाकृतिकृतं पात्र इमं मन्त्रैः समर्चयेत्॥४६॥
अग्रिर्मूर्धेति मन्त्रेण गन्धपुष्पादिभिस्तथा।
धूपैरभ्यर्च्य विधिवद्ब्राह्मणाय प्रदीयते॥४७॥
गुडौदनं घृतं क्षीरं गोधूमाञ्छालितण्डुलान्।
अवेक्ष्य शक्तिं दद्याद्वै दरिद्रो वित्तवांस्तथा॥४८॥
वित्तशाठ्यं न कर्तव्यं विद्यमाने धने नृप।
वित्तशाठ्यं हि कुर्वाणो नामुत्र फलभाग्भवेत्॥४९॥
शतानीक उवाच
अङ्गारकेण संयुक्ता चतुर्थी नक्तभोजनैः।
उपोष्या कतिमात्रा तु उताहो सकृदेव तु॥५०॥
सुमन्तुरुवाच
चतुर्थी सा चतुर्थी सा यदाङ्गारकसंयुता।
उपोष्या तत्र तत्रैव प्रदेयो विधिवद्गुडः॥५१॥
उपोष्य नक्तेन विभो चतस्रः कुजसंयुता।
चतुर्थ्यां च चतुर्थ्यां च विधानं शृणु यादृशम्॥५२॥
सौवर्णं तु कुजं कृत्वा सविनायकमादरात्।
दशसौवर्णिकं मुख्यं दशार्धमर्धमेव च॥५३॥
सौवर्णपात्रे रौप्ये वा भक्त्या ताम्रमयेऽपि वा।
विंशत्पलानि पात्राणि विंशत्यर्धपलानि वा॥५४॥
विंशत्कर्षाणि वा वीर विंशदर्धार्धमेव वा।
रौप्यसङ्ख्यं पलं कार्यं पलार्धमर्धमेव च॥५५॥
शक्त्या वित्तैश्च भक्त्या च पात्रे ताम्रमयेऽपि तु।
प्रतिष्ठाप्य ग्रहेशं वै वस्त्रैः सम्परिवेष्टितम्।
विविधैः साधकै रक्तैः पुष्पै रक्तैः समन्वितम्॥५६॥
ब्राह्मणाय सदा दद्याद्दक्षिणासहितं नृप।
वाचकाय महाबाहो गुणिने श्रेयसे नृप॥५७॥
इति ते कथिता पुण्या तिथीनामुत्तमा तिथिः।
यामुपोष्य नरो रूपं दिव्यमाप्नोति भारत॥५८॥
कान्त्यात्रेयसमं वीरं तेजसा रविसन्निभम्।
प्रभया रविकल्पं च समीरबलसंश्रितम्॥५९॥
ईदृग्रूपं समाप्येह याति भौमसदो नृप।
प्रसादाद्विघ्ननाथस्य तथा गणपतेर्नृप॥६०॥
पठतां शृण्वतां राजन्कुर्वतां च विशेषतः।
ब्रह्महत्यादिपापानि क्षीयन्ते नात्र संशयः।
ऋद्धिं वृद्धिं तथा लक्ष्मीं लभते नात्र संशयः॥।६१॥
—श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे सुखावहाङ्गारकचतुर्थीव्रतनिरूपणं नामैकत्रिंशोऽध्यायतः

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 9म् नाळ्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the ninth day of the festival.

Details
विपत्तार-गौरी-व्रतम्

Observed on Śukla-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-08-31

भाद्रपदः-06-04 , कन्या-चित्रा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-15🌞🌌 , नभस्यः-06-09🌞🪐 , बुधः

  • Indian civil date: 1944-06-09, Islamic: 1444-02-03 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►15:23; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — चित्रा►24:10*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुक्लः►22:42; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►15:23; बवः►27:09*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (91.58° → 92.01°), शनैश्चरः (-163.08° → -162.05°), शुक्रः (13.97° → 13.70°), बुधः (-26.92° → -26.71°), गुरुः (150.65° → 151.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:20🌞️-18:27🌇
  • 🌛चन्द्रोदयः—09:14; चन्द्रास्तमयः—21:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:23-16:55; सायाह्नः—18:27-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—12:20-13:52; यमघण्टः—07:44-09:16; गुलिककालः—10:48-12:20

  • शूलम्—उदीची (►12:44); परिहारः–क्षीरम्

उत्सवाः

  • घाशीरामो हतः #२३१, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 10म् नाळ्—तेर्, शुक्ल-चतुर्थी-व्रतम्, श्रीविनायक-चतुर्थी, सायन-वैधृतिः
घाशीरामो हतः #२३१

Event occured on 1791-08-31 (gregorian).

On this day, the kotwal of puNe, ghAshIrAm Savaldas, a kAnyakubja brAhmaNa, was stoned to death by other brAhmaNa-s in vengence for the death of 21 tailanga brAhmaNas because of being locked up in a suffocating tunnel for an entire day and night.

Context

Many brAhmaNas were in town for daxiNA. A curfew was in place, which some violated and allegedly indulged in rioting and unruly behavior. 35 were locked up. The prisoners remained in the cell for an entire day and a night and on the third morning, (an eminent chief named) Manaji Phakde (a cousin of Mahadji Sindia) was passing that way, when he heard noises. He then informed nAna of the tragedy.

Peshwa mAdhava rAv, who was just coming of age, summoned Nana and asked how ghAshIrAm should be punished. As news spread, over a thousand Brahmins gathered outside Nana’s house. Nana sent (the chief judge) Ayya Shastri to meet them, but he was assaulted and his clothes torn off. Nana ordered the arrest of the kotwal (who had by now earned a reputation for tyranny). Peshwa ordered him dead. He was taken out of town, let loose and left to the mercy of the Brahmins following the procession.

Details
सायन-वैधृतिः
  • →08:36

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 10म् नाळ्—तेर्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the tenth day of the festival, where there is a chariot festival.

Details
श्रीविनायक-चतुर्थी

Observed on Śukla-Caturthī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/paraviddha).

सुमन्तुरुवाच—
शिवा शान्ता सुखा राजंश्चतुर्थी त्रिविधा स्मृता।
मासि भाद्रपदे शुक्ला शिवा लोकेषु पूजिता॥१॥
तस्यां स्नानं तथा दानमुपवासो जपस्तथा।
क्रियमाणं शतगुणं प्रसादाद्दन्तिनो नृप॥२॥
गुडलवणघृतानां तु दानं शुभकरं स्मृतम्।
गुडापूपैस्तथा वीर पुण्यं ब्राह्मणभोजनम्॥३॥
यास्तस्यां नरशार्दूल पूजयन्ति सदा स्त्रियः।
गुडलवणपूपैश्च श्वश्रूं श्वशुरमेव च॥४॥
ताः सर्वाः सुभगाः स्युर्वै विघ्नेशस्यानुमोदनात्।
कन्यका तु विशेषेण विधिनाऽनेन पूजयेत्॥५॥
—श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे सुखावहाङ्गारकचतुर्थीव्रतनिरूपणं नामैकत्रिंशोऽध्यायतः
अस्यामेव चन्द्रदर्शने दोषमाह पराशरः—
कन्यादित्ये चतुर्थ्यां च शुक्ले चन्द्रस्य दर्शनम्।
मिथ्याभिदूषणं कुर्यात् तस्मात्पश्येन्न तं सदा॥
तद्दोषशान्तये मन्त्रो विष्णुपुराणे—
सिहः प्रसेनमवधीत्सिहो जाम्बवता हतः।
सुकुमारक मा रोदीस्तव ह्येषः स्यमन्तकः॥

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-09

2022-09-01

भाद्रपदः-06-05 , तुला-स्वाती🌛🌌 , सिंहः-पूर्वफल्गुनी-05-16🌞🌌 , नभस्यः-06-10🌞🪐 , गुरुः

  • Indian civil date: 1944-06-10, Islamic: 1444-02-04 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►14:49; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►24:09*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ब्रह्म►21:06; इन्द्रः►
  • २|🌛-🌞|करणम् — बालवः►14:49; कौलवः►26:23*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-162.05° → -161.01°), बुधः (-26.71° → -26.44°), शुक्रः (13.70° → 13.44°), मङ्गलः (92.01° → 92.45°), गुरुः (151.72° → 152.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:27🌇
  • 🌛चन्द्रोदयः—10:07; चन्द्रास्तमयः—22:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:55; सायाह्नः—18:27-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—13:51-15:23; यमघण्टः—06:12-07:43; गुलिककालः—09:15-10:47

  • शूलम्—दक्षिणा (►14:22); परिहारः–तैलम्

उत्सवाः

  • ऋषि-पञ्चमी-व्रतम्, चिङ्ग्गीज़ो मृतः #७९५, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 11म् नाळ्, भाद्रपदिक-नाग-पञ्चमी
ऋषि-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
भाद्रपदिक-नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhadrapada Naga Panchami.

सुमन्तुरुवाच
तथा भाद्रपदे मासि पंचम्यां श्रद्वयान्वितः।
अथालेख्य नरो नागान्कृष्णवर्णादिवर्णकैः॥१॥
पूजयेद्धपुष्पैश्च सर्पिःपायसगुग्गुलैः।
तस्य तुष्टिं समायान्ति पन्नगास्तक्षकादयः॥२॥
आसप्तमात्कुलात्तस्य न भयं नागतो भवेत्।
तस्मात्सर्वप्रयत्नेन नागान् सम्पूजयेद्बुधः॥३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे भाद्रपदिकनागपञ्चमीव्रतवर्णनं नाम सप्तत्रिंशोऽध्यायः॥

Details
चिङ्ग्गीज़ो मृतः #७९५

Event occured on 1227-09-01 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this, 12th day of the 7th Mongol lunar month, died the greatest of the military leaders of all times Chingiz Kha’Khan. Born Temujin, he literally rose from rags after his father was killed by Tatars, and was elected Kha’Khan in 1206 after being tied down in Mongolian tribal wars till age 40. He destroyed in a span of 21 years the hegemony of China and Islam, two of the most dangerous powers in human history. He proclaimed the sacred law (yasag) like father Manu. Most importantly, he became the most prolific progenitor of Central Asia. He transcends cultural boundaries and had great impact on the world (including Hindus). He is considered to be of divine nature by Mongols.

Events

At the brink of bringing about the collapse of the Tangut and Chin empires, while hunting an ibex the Khan fell from his horse, got likely got septicemia and died. His final words:

“A jade stone is truly without crust,
polished dagger has no dirt on it,
a man born to life is not deathless,
he must go without home, without a resting placing.

The glory of a deed is in its completion.
Firm and unbending is he who keeps a plighted word faithfully.
Follow not the will of another and good will of many will be yours.

A funerary chant composed by Kiluken read:

O Lion of the great god Tengri, Boddhisatva on Earth, numerous clans of your Mongol nation are wailing for you.

Details
तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 11म् नाळ्

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the 11th day of the festival.

Details

2022-09-02

भाद्रपदः-06-06 , तुला-विशाखा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-17🌞🌌 , नभस्यः-06-11🌞🪐 , शुक्रः

  • Indian civil date: 1944-06-11, Islamic: 1444-02-05 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►13:51; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►23:45; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — इन्द्रः►19:11; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►13:51; गरः►25:13*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-26.44° → -26.11°), शुक्रः (13.44° → 13.17°), गुरुः (152.79° → 153.86°), मङ्गलः (92.45° → 92.88°), शनैश्चरः (-161.01° → -159.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:26🌇
  • 🌛चन्द्रोदयः—11:02; चन्द्रास्तमयः—22:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:54; सायाह्नः—18:26-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:21-15:10; सायाह्नः-मु॰2—16:48-17:37; सायाह्नः-मु॰3—17:37-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—10:47-12:19; यमघण्टः—15:23-16:54; गुलिककालः—07:43-09:15

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्

उत्सवाः

  • कुमारिका-स्वपनम्, तिरुच्चॆन्दूर् आवणित् तिरुविऴा निऱैवु, मन्थन-षष्ठी, ललिता-षष्ठी, षष्ठीदेवी-षष्ठी-व्रतम्, सूर्य-षष्ठी
षष्ठीदेवी-षष्ठी-व्रतम्

Skanda darshanam is recommended, removes sins including brahmahatya.

योऽस्यां पश्यति गाङ्गेयं दक्षिणापथवासिनम्।
ब्रह्महत्यादि पापैस्तु मुच्यते नात्र संशयः॥

Details
कुमारिका-स्वपनम्

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
ललिता-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
मन्थन-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
सूर्य-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of Surya, eat Panchagavya – brings merits greater than Ashvamedha!

शुक्ले भाद्रपदे षष्ठ्यां स्नानं भास्करपूजनम्।
प्राशनं पञ्चगव्यस्य अश्वमेधफलाधिकम्॥

Details
तिरुच्चॆन्दूर् आवणित् तिरुविऴा निऱैवु

Observed on Viśākhā nakshatra of Siṁhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

The Tiruchendur Brahmotsavam of Avani each year is very special. The festival is conducted for twelve days. This marks the final day of the festival.

Details

2022-09-03

भाद्रपदः-06-07 , वृश्चिकः-अनूराधा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-18🌞🌌 , नभस्यः-06-12🌞🪐 , शनिः

  • Indian civil date: 1944-06-12, Islamic: 1444-02-06 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►12:28; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►22:55; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वैधृतिः►16:55; विष्कम्भः►
  • २|🌛-🌞|करणम् — वणिजः►12:28; विष्टिः►23:37; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (92.88° → 93.33°), बुधः (-26.11° → -25.70°), शुक्रः (13.17° → 12.90°), गुरुः (153.86° → 154.94°), शनैश्चरः (-159.97° → -158.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:19🌞️-18:25🌇
  • 🌛चन्द्रोदयः—12:00; चन्द्रास्तमयः—23:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:50; अपराह्णः—15:22-16:54; सायाह्नः—18:25-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:21-15:10; सायाह्नः-मु॰2—16:48-17:37; सायाह्नः-मु॰3—17:37-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—09:15-10:47; यमघण्टः—13:50-15:22; गुलिककालः—06:12-07:43

  • शूलम्—प्राची (►09:27); परिहारः–दधि

उत्सवाः

  • अनन्तफल-सप्तमी, अमुक्ताभरण-सप्तमी, कुक्कुटी-व्रतम्, कुलच्चिऱै नायऩार् (२१) गुरुपूजै, दूर्वाष्टमी, देवी-पर्व-६, वैधृति-श्राद्धम्
अमुक्ताभरण-सप्तमी

Observed on Śukla-Saptamī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/paraviddha).

Details
अनन्तफल-सप्तमी

Observed on Śukla-Saptamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
दूर्वाष्टमी

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Do pūjā of dūrva!

Details
देवी-पर्व-६

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
कुक्कुटी-व्रतम्

Observed on Śukla-Saptamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Shiva Puja

Details
कुलच्चिऱै नायऩार् (२१) गुरुपूजै

Observed on Anūrādhā nakshatra of Siṁhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details

2022-09-04

भाद्रपदः-06-08 , वृश्चिकः-ज्येष्ठा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-19🌞🌌 , नभस्यः-06-13🌞🪐 , भानुः

  • Indian civil date: 1944-06-13, Islamic: 1444-02-07 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►10:40; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►21:40; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — विष्कम्भः►14:19; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►10:40; बालवः►21:37; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (154.94° → 156.02°), बुधः (-25.70° → -25.23°), शुक्रः (12.90° → 12.64°), मङ्गलः (93.33° → 93.78°), शनैश्चरः (-158.94° → -157.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:25🌇
  • 🌛चन्द्रोदयः—13:01; चन्द्रास्तमयः—00:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:18-13:50; अपराह्णः—15:22-16:53; सायाह्नः—18:25-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:47-17:36; सायाह्नः-मु॰3—17:36-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—16:53-18:25; यमघण्टः—12:18-13:50; गुलिककालः—15:22-16:53

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्

उत्सवाः

  • आवणि-ञायिऱ्ऱुक्किऴमै, काशी-विश्वेश्वर-मन्दिर-नाशः #३५३, दधीचि-महर्षि-जयन्ति, राधाष्टमी
आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
दधीचि-महर्षि-जयन्ति

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
काशी-विश्वेश्वर-मन्दिर-नाशः #३५३

Event occured on 1669-09-04 (gregorian).

Aurangzeb was later informed that Kashi Vishweshwar was pulled down. Maasiri-‘ Alamgiri, 88.

Details
राधाष्टमी

Observed on Śukla-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-09-05

भाद्रपदः-06-09 , धनुः-मूला🌛🌌 , सिंहः-पूर्वफल्गुनी-05-20🌞🌌 , नभस्यः-06-14🌞🪐 , सोमः

  • Indian civil date: 1944-06-14, Islamic: 1444-02-08 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►08:28; शुक्ल-दशमी►29:54*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — मूला►20:03; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — प्रीतिः►11:23; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►08:28; तैतिलः►19:13; गरः►29:54*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (156.02° → 157.10°), मङ्गलः (93.78° → 94.23°), शुक्रः (12.64° → 12.37°), बुधः (-25.23° → -24.68°), शनैश्चरः (-157.90° → -156.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:24🌇
  • 🌛चन्द्रोदयः—14:01; चन्द्रास्तमयः—01:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:49; अपराह्णः—15:21-16:53; सायाह्नः—18:24-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:46-17:35; सायाह्नः-मु॰3—17:35-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:07-01:29

  • राहुकालः—07:43-09:15; यमघण्टः—10:46-12:18; गुलिककालः—13:49-15:21

  • शूलम्—प्राची (►09:27); परिहारः–दधि

उत्सवाः

  • अदुःखनवमी, कुङ्गिलियक्कलय नायऩार् (१०) गुरुपूजै, गजेन्द्र-मोक्षः, गुज्जर-बिल्लू-वधः #१६, गोधूमा-नवमी, तालनवमी, दशावतार-व्रतम्, नन्दा-नवमी, पिट्टुक्कु मण् चुमन्द लीलै, महालक्ष्मी-व्रत-आरम्भः, वितस्तोत्सवः
अदुःखनवमी

Observed on Śukla-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
दशावतार-व्रतम्

Observed on Śukla-Daśamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
गोधूमा-नवमी

Observed on Śukla-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Durga Puja

Details
गजेन्द्र-मोक्षः

Observed on Mūlā nakshatra of Siṁhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
गुज्जर-बिल्लू-वधः #१६

Event occured on 2006-09-05 (gregorian).

billU gujjar (Wasim Khan), Islamist jihAdI belonging to Hizbul Mujahideen (‘Party of Holy Fighters’), big-time murderer of hindus, was killed.

Details
कुङ्गिलियक्कलय नायऩार् (१०) गुरुपूजै

Observed on Mūlā nakshatra of Siṁhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
महालक्ष्मी-व्रत-आरम्भः

Observed on Śukla-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
  • References
    • Vaidikasri Sep 2017
  • Edit config file
  • Tags: VratamStart SpecialPeriodStart
नन्दा-नवमी

Observed on Śukla-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Durga Puja

Details
पिट्टुक्कु मण् चुमन्द लीलै

Observed on Mūlā nakshatra of Siṁhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
तालनवमी

Observed on Śukla-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
वितस्तोत्सवः

Observed on Śukla-Daśamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

This is the day when the sacred river vitastā was born. 2. nīlamata purāṇam recommends taking bath in this sacred river (Jhelum, tributary of Sindhu) for 7 consecutive days starting from this day.

यानि तीर्थानि भारतवर्षे तानि तीर्थानि काश्मीरमण्डले।
यानि तीर्थानि काश्मीरमण्डले तानि तीर्थानि वितस्तायाम्॥

Details

2022-09-06

भाद्रपदः-06-11 , धनुः-पूर्वाषाढा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-21🌞🌌 , नभस्यः-06-15🌞🪐 , मङ्गलः

  • Indian civil date: 1944-06-15, Islamic: 1444-02-09 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►27:05*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►18:07; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — आयुष्मान्►08:10; सौभाग्यः►28:45*; शोभनः►
  • २|🌛-🌞|करणम् — वणिजः►16:31; विष्टिः►27:05*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (-24.68° → -24.05°), शुक्रः (12.37° → 12.10°), गुरुः (157.10° → 158.18°), मङ्गलः (94.23° → 94.69°), शनैश्चरः (-156.87° → -155.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:18🌞️-18:23🌇
  • 🌛चन्द्रोदयः—15:01; चन्द्रास्तमयः—02:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:49; अपराह्णः—15:20-16:52; सायाह्नः—18:23-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:20-15:08; सायाह्नः-मु॰2—16:46-17:35; सायाह्नः-मु॰3—17:35-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:07-01:28

  • राहुकालः—15:20-16:52; यमघण्टः—09:15-10:46; गुलिककालः—12:18-13:49

  • शूलम्—उदीची (►11:04); परिहारः–क्षीरम्

उत्सवाः

  • कटदानोत्सवः, स्मार्त-परिवर्तिनी-एकादशी
कटदानोत्सवः

Observed on Śukla-Ēkādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

As per Smruti-Kaustubham, one must perform daanam of mat (kaṭam) to a dharmic Vipra.

Details
स्मार्त-परिवर्तिनी-एकादशी

The Shukla-paksha Ekadashi of bhādrapada month is known as parivartinī-ēkādaśī. Sideways turn inside sleep of Lord Vishnu midway after Shayana Ekadashi.

वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव।
पार्श्वेन परिवर्तस्व सुखं स्वपिहि माधव॥

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

2022-09-07

भाद्रपदः-06-12 , मकरः-उत्तराषाढा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-22🌞🌌 , नभस्यः-06-16🌞🪐 , बुधः

  • Indian civil date: 1944-06-16, Islamic: 1444-02-10 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►24:05*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►15:58; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शोभनः►25:11*; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवः►13:36; बालवः►24:05*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (94.69° → 95.16°), गुरुः (158.18° → 159.27°), बुधः (-24.05° → -23.33°), शनैश्चरः (-155.83° → -154.80°), शुक्रः (12.10° → 11.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:23🌇
  • 🌛चन्द्रोदयः—15:58; चन्द्रास्तमयः—03:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:49; अपराह्णः—15:20-16:51; सायाह्नः—18:23-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:19-15:08; सायाह्नः-मु॰2—16:45-17:34; सायाह्नः-मु॰3—17:34-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—12:17-13:49; यमघण्टः—07:43-09:14; गुलिककालः—10:46-12:17

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • अनन्त-द्वादशी, दधि-व्रत-समापनम्, पयोव्रत-आरम्भः, भुवनेश्वरी-जयन्ती, माधवरावो हत्यायत्नाद् रक्षितः #२५३, वामन-जयन्ती, विजया/श्रवण-महाद्वादशी, वैष्णव-परिवर्तिनी-एकादशी, हरिवासरः
अनन्त-द्वादशी

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vanjuli (Cow giving lots of milk), dugdha (milk), Aviyoga, Ananta Dvadashi

Details
भुवनेश्वरी-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Bhuvaneshwari is 4th of the Dasha Maha Vidyas.

उद्यदिनद्युतिमिन्दुकिरीटाम् तुङ्गकुचां नयनत्रययुक्ताम्।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकराम् प्रभजे भुवनेशीम्॥

Details
दधि-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

On this day the DadhiVratam in Chaaturmaasyam is completed, hence perform danam of Dadhi (curd) to a Viprottama and recite the following shloka.

सङ्कर्षण नमस्तुभ्यं श्रवणे मत्कृतेन च।
दधिव्रतेन देवेश तुष्टो भव जनार्दन॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details
हरिवासरः
  • →08:20

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

निवेदन-मन्त्रः (कात्यायनः)—
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
माधवरावो हत्यायत्नाद् रक्षितः #२५३

Event occured on 1769-09-07 (gregorian).

On this day, peshvA mAdhav rAv survived an assassination attempt.

Context: Madhavrao was returning from the Parvati temple at Pune with his comrades, when one of his generals Ramsingh suddenly attacked him with a sword. Madhavrao was warned just in the nick of time and he suffered a blow from the sword on his shoulder as he tried to dodge Ramsingh. Madhavrao believed that this was Raguhnathrao’s attempt to murder him, but he imprisoned General Ramsingh.

Details
पयोव्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

payōvratam in chāturmāsyam begins today.

प्रद्युम्न तव तुष्ट्यर्थं प्रोष्टपद्यां तृतीयके।
निर्विघ्नं कुरु देवेश करिष्येऽहं पयोव्रतम्॥

Details
वामन-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Wednesday Shravana ; Vamana Jayanti; Shravana Dvadashi; Vijaya Dvadashi; Shakra Dvadashi

मासि भाद्रपदे शुक्लद्वादश्यां वामनो विभुः।
अदित्यां काश्यपाज्जज्ञे नियन्तुं बलिमोजसा॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals
वैष्णव-परिवर्तिनी-एकादशी

The Shukla-paksha Ekadashi of bhādrapada month is known as parivartinī-ēkādaśī. Sideways turn inside sleep of Lord Vishnu midway after Shayana Ekadashi.

वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव।
पार्श्वेन परिवर्तस्व सुखं स्वपिहि माधव॥

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
विजया/श्रवण-महाद्वादशी

Dvadashi tithi, combined with Shravana nakshatra.

Details

2022-09-08

भाद्रपदः-06-13 , मकरः-श्रवणः🌛🌌 , सिंहः-पूर्वफल्गुनी-05-23🌞🌌 , नभस्यः-06-17🌞🪐 , गुरुः

  • Indian civil date: 1944-06-17, Islamic: 1444-02-11 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►21:03; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►13:43; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — अतिगण्डः►21:36; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवः►10:34; तैतिलः►21:03; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (159.27° → 160.36°), बुधः (-23.33° → -22.52°), शुक्रः (11.83° → 11.57°), मङ्गलः (95.16° → 95.63°), शनैश्चरः (-154.80° → -153.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:22🌇
  • 🌛चन्द्रोदयः—16:51; चन्द्रास्तमयः—04:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:48; अपराह्णः—15:19-16:51; सायाह्नः—18:22-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:53-12:41; अपराह्णः-मु॰2—14:19-15:07; सायाह्नः-मु॰2—16:45-17:33; सायाह्नः-मु॰3—17:33-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—13:48-15:19; यमघण्टः—06:12-07:43; गुलिककालः—09:14-10:46

  • शूलम्—दक्षिणा (►14:19); परिहारः–तैलम्

उत्सवाः

  • ओणम्, गो-त्रिरात्र-व्रतम्, गोवा-मन्दिर-निरोधः #४५३, दूर्व-त्रि-व्रतम्, प्रदोष-व्रतम्, श्रवण-व्रतम्
ओणम्

Observed on Śravaṇaḥ nakshatra of Siṁhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
दूर्व-त्रि-व्रतम्

Observed on Śukla-Trayōdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
गो-त्रिरात्र-व्रतम्

Observed on Śukla-Trayōdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Agastya arghya danam

Details
गोवा-मन्दिर-निरोधः #४५३

Event occured on 1569-09-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

Portuguese viceroy De Noroha ordered - ‘No Hindu Temples should be erected in any territories of my King & temples shouldn’t be repaired w/o my Permission.’

The report of activities of Franciscans state that 300 Hindu temples were destroyed by them in Bardez region (Goa).

Details
प्रदोष-व्रतम्
  • 18:22→19:51

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details

2022-09-09

भाद्रपदः-06-14 , कुम्भः-श्रविष्ठा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-24🌞🌌 , नभस्यः-06-18🌞🪐 , शुक्रः

  • Indian civil date: 1944-06-18, Islamic: 1444-02-12 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►18:08; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►11:32; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सुकर्म►18:06; धृतिः►
  • २|🌛-🌞|करणम् — गरः►07:34; वणिजः►18:08; विष्टिः►28:46*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (95.63° → 96.11°), शुक्रः (11.57° → 11.30°), गुरुः (160.36° → 161.45°), बुधः (-22.52° → -21.61°), शनैश्चरः (-153.76° → -152.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:17🌞️-18:21🌇
  • 🌛चन्द्रोदयः—17:40; चन्द्रास्तमयः—05:50*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:17-13:48; अपराह्णः—15:19-16:50; सायाह्नः—18:21-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:18-15:07; सायाह्नः-मु॰2—16:44-17:33; सायाह्नः-मु॰3—17:33-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:28

  • राहुकालः—10:45-12:17; यमघण्टः—15:19-16:50; गुलिककालः—07:43-09:14

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्

उत्सवाः

  • अनन्त-चतुर्दशी, अनन्त-पद्मनाभ-व्रतम्, नटराजर् महाभिषेकम्, पञ्च-पर्व-पूजा (पूर्णिमा), वेङ्कटाचले पूर्णिमा-गरुड-सेवा
अनन्त-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Visarjan of Ganesha idols

Details
अनन्त-पद्मनाभ-व्रतम्

Observed on Śukla-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Puja of Ananta Padmanabha.

Details
नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Siṁhaḥ (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

2022-09-10

भाद्रपदः-06-15 , कुम्भः-शतभिषक्🌛🌌 , सिंहः-पूर्वफल्गुनी-05-25🌞🌌 , नभस्यः-06-19🌞🪐 , शनिः

  • Indian civil date: 1944-06-19, Islamic: 1444-02-13 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►15:29; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — शतभिषक्►09:34; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — धृतिः►14:50; शूलः►
  • २|🌛-🌞|करणम् — बवः►15:29; बालवः►26:18*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (11.30° → 11.03°), गुरुः (161.45° → 162.54°), मङ्गलः (96.11° → 96.59°), बुधः (-21.61° → -20.60°), शनैश्चरः (-152.73° → -151.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:16🌞️-18:21🌇
  • 🌛चन्द्रोदयः—18:26; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:50; सायाह्नः—18:21-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:52-12:40; अपराह्णः-मु॰2—14:18-15:06; सायाह्नः-मु॰2—16:43-17:32; सायाह्नः-मु॰3—17:32-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—09:14-10:45; यमघण्टः—13:47-15:18; गुलिककालः—06:12-07:43

  • शूलम्—प्राची (►09:26); परिहारः–दधि

उत्सवाः

  • उपाङ्ग-ललिता-गौरी-व्रतम्, उमा-महेश्वर-व्रतम्, काञ्ची ५९ जगद्गुरु श्री-भगवन्नाम बोधेन्द्र सरस्वती आराधना #३३१, दिक्पाल-पूजा, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, महालय-पक्ष-आरम्भः, यतिचातुर्मास्यव्रत-समापनम्, विश्वरूप-यात्रा
दिक्पाल-पूजा

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Spend this day in Badarikashramam

Details
काञ्ची ५९ जगद्गुरु श्री-भगवन्नाम बोधेन्द्र सरस्वती आराधना #३३१

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4793 (Kali era).

This preceptor (Śrī Bhagavannāma Bodhendra) under the directions of Śrī Viśvādhika came to south; while staying in the house of Jagannātha Kavi, son Śrī Lakṣmīdhara at Jagannātha pini on the shores of Eastern Sea. He sanctified by enjoining expiatory acts based on bhakti to the Brahmin woman polluted/molested by a mleccha. May preceptor sage Bodhendra entering into Kāñci and embellishing the preceptorship, erecting an elaborate path of devotion for the emancipation of all in the Universe by writing excellent works highlighting the concepts (of Bhakti), He who bestowed eloquence even to a dumb child, the ocean with devotees as waves, shine well. Born of Keśavapāṇduraṅga, an eminent scholar of Kaṇvaśākhā, residing in the small village called Maṇḍana near Kāñci, the virtuous devotee, noble (great) in guiding people resorted to him to the path of bhakti, adorned the seat of the great Preceptor, Śrī Śaṅkara, under the directions of Śrī Ātmabodha. He carried out preceptorship ably in the Maṭha for fifty-four years and remained in Kāmakoṭi Pīṭha highlighting Advaita through lectures/discourses, the ocean of courage, attained his own non-dual abode in the Śalivaha era 1614. Śrī Bhagavannāma Bodhendra reached the empire of enlightenment near Madhyārjuna Kṣetra on the full-moon day of the month of Bhādrapāda in the year Prajotpatti. That this revered preceptor also known as Yogīndra travelled to Rāmeśvaram and on his return attained siddhi at Govindapuram near Madhyārjuna is a well–known fact.

श्रीविश्वाधिकदेशिकेन्द्रवचसा प्राप्तो दिशं दक्षिणां
प्राचीनाम्बुधिरोधसि प्रतिजगन्नाथं प्रपन्नो गृहान्।
श्रीलक्ष्मीधरशर्मणोऽस्य तनुजान्म्लेच्छीकृतां योषितं
कुर्वाणाद्द्विजसङ्गतां स नियमादध्यैष्ट भक्तेः क्रमान्॥९॥
श्रीकाञ्चीमनुविश्य देशिकपदं सम्मण्ड्य तत्त्वोज्ज्वलैर्ग्रन्थैर्भक्तिपथं विधाय विशदं विश्वस्य मुक्त्यै कलौ।
मूकस्यापि शिशोर्महाप्रवचनप्रावीण्यदायी मुनिर्बोधेन्द्रो जयतात् स भक्तजनताकल्लोलिनीनीरधिः॥१०॥
श्रीमन्मण्डननाम्नि काञ्चिनगरीखेटे कृतावासतः काण्वात् केशवपाण्डुरङ्गविबुधाज्जातोऽभिजाताकृतिः।
भक्तः श्रीपुरुषोत्तमे श्रितवतां भक्त्यध्वदर्शी महान् अध्यास्तासनम् आदिशङ्करगुरोरार्यात्मबोधाज्ञया॥११॥
आचार्यत्वम् उदूह्य साधु स चतुष्पञ्चाशदब्दं मठे
पीठे कामदृशः स्थितः प्रवचनैरद्वैतमुद्द्योतयन्।
अब्धि-ग्लौ-रस-चन्द्र-सम्मितशके (१६१४) श्रीशालिवाहाह्वये
सिद्धिं प्रापदपारधैर्यजलधिः स्वस्यैव धाम्न्यद्वये॥१२॥
प्रजोत्पत्तिप्रौष्ठपदपूर्णिमायाम् उपार्जुनम्।
भगवन्नामबोधेन्द्रो बोधसाम्राज्यम् ईयिवान्॥१३॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details
महालय-पक्ष-आरम्भः

Observed on Kr̥ṣṇa-Prathamā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
उमा-महेश्वर-व्रतम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: SpecialVratam CommonFestivals
उपाङ्ग-ललिता-गौरी-व्रतम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
विश्वरूप-यात्रा

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Shankaracharyas will resume their travel, after being stationed for Chaturmasya vratam for the last four pakshas.

Details
यतिचातुर्मास्यव्रत-समापनम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
  • Edit config file
  • Tags: SpecialPeriodEnd VratamEnd CommonFestivals CommonFestivals

2022-09-11

भाद्रपदः-06-16 , मीनः-पूर्वप्रोष्ठपदा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-26🌞🌌 , नभस्यः-06-20🌞🪐 , भानुः

  • Indian civil date: 1944-06-20, Islamic: 1444-02-14 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►13:15; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►07:59; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शूलः►11:55; गण्डः►
  • २|🌛-🌞|करणम् — कौलवः►13:15; तैतिलः►24:20*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (96.59° → 97.08°), बुधः (-20.60° → -19.48°), गुरुः (162.54° → 163.63°), शनैश्चरः (-151.70° → -150.66°), शुक्रः (11.03° → 10.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:16🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—06:46; चन्द्रोदयः—19:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:49; सायाह्नः—18:20-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:52-12:40; अपराह्णः-मु॰2—14:17-15:06; सायाह्नः-मु॰2—16:43-17:31; सायाह्नः-मु॰3—17:31-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—16:49-18:20; यमघण्टः—12:16-13:47; गुलिककालः—15:18-16:49

  • शूलम्—प्रतीची (►11:03); परिहारः–गुडम्

उत्सवाः

  • अशून्यशयन-व्रतम्, आवणि-ञायिऱ्ऱुक्किऴमै, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, विवेकानन्द-भाषणं चिकागोनगरे #१२९, सायन-व्यतीपातः
आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
अशून्यशयन-व्रतम्

Observed on Kr̥ṣṇa-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
सायन-व्यतीपातः
  • 09:18→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
विवेकानन्द-भाषणं चिकागोनगरे #१२९

Event occured on 1893-09-11 (gregorian).

On this day, Vivekananda gave a brief speech representing India and Hinduism. He was initially nervous, bowed to Saraswati (the Hindu goddess of learning) and began his speech with “Sisters and brothers of America!”. At these words, Vivekananda received a two-minute standing ovation from the crowd of seven thousand.

The New York Herald noted, “Vivekananda is undoubtedly the greatest figure in the Parliament of Religions. After hearing him we feel how foolish it is to send missionaries to this learned nation”.

He spoke several more times “at receptions, the scientific section, and private homes”.

(Also the day in 2001 when adherents of another religion brought another message of “peace” to USA 😀 )

Details

2022-09-12

भाद्रपदः-06-17 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-27🌞🌌 , नभस्यः-06-21🌞🪐 , सोमः

  • Indian civil date: 1944-06-21, Islamic: 1444-02-15 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►11:35; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►06:56; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — गण्डः►09:26; वृद्धिः►
  • २|🌛-🌞|करणम् — गरः►11:35; वणिजः►23:01; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.48° → -18.26°), शुक्रः (10.76° → 10.50°), मङ्गलः (97.08° → 97.58°), शनैश्चरः (-150.66° → -149.63°), गुरुः (163.63° → 164.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:19🌇
  • 🌛चन्द्रास्तमयः—07:40; चन्द्रोदयः—19:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:48; सायाह्नः—18:19-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:42-17:31; सायाह्नः-मु॰3—17:31-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—07:43-09:14; यमघण्टः—10:45-12:15; गुलिककालः—13:46-15:17

  • शूलम्—प्राची (►09:26); परिहारः–दधि

उत्सवाः

  • राधाविनोदपालेन +उषापुत्ररक्षा #७४, विश्वनाथ-मन्दिर-नाश-वार्ता #३५३, सायन-व्यतीपातः
राधाविनोदपालेन +उषापुत्ररक्षा #७४

Event occured on 1948-09-12 (gregorian).

On this day, Radha Binod Pal, a judge from India at the Tokyo war crime trials, declared the defendants not guilty - dissenting from other judges from around the world. Thus, he earned heartfelt gratitude of Japanese people, expressed in various honors (roads named after him, statues at the shrine and court, the highest civilian honor of the country, ‘Kokko Kunsao’ from the Emperor Hirohito).

With his 1232 page note to the rest of the jurists he convincingly argued that the Allies, (winners of WWII) also violated the principles of restraint and neutrality. In addition to ignoring Japan’s surrender hints, they killed two hundred thousand innocent people using nuclear bombardment. The judges were forced to drop many of the accused from Class-A to B.

Details
सायन-व्यतीपातः
  • →06:46

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
विश्वनाथ-मन्दिर-नाश-वार्ता #३५३

Event occured on 1669-09-12 (gregorian). Julian date was converted to Gregorian in this reckoning.

News came to Court that according to the Emperor (Awrangzeb)’s command, his officers had demolished the temple of Vishwanath at Benares.

Details

2022-09-13

भाद्रपदः-06-18 , मीनः-रेवती🌛🌌 , सिंहः-पूर्वफल्गुनी-05-28🌞🌌 , नभस्यः-06-22🌞🪐 , मङ्गलः

  • Indian civil date: 1944-06-22, Islamic: 1444-02-16 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►10:37; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — रेवती►06:33; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►20:43; उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वृद्धिः►07:31; ध्रुवः►
  • २|🌛-🌞|करणम् — विष्टिः►10:37; बवः►22:25; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (97.58° → 98.08°), शुक्रः (10.50° → 10.23°), शनैश्चरः (-149.63° → -148.60°), गुरुः (164.73° → 165.83°), बुधः (-18.26° → -16.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:19🌇
  • 🌛चन्द्रास्तमयः—08:34; चन्द्रोदयः—20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:48; सायाह्नः—18:19-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:16-15:05; सायाह्नः-मु॰2—16:42-17:30; सायाह्नः-मु॰3—17:30-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:26

  • राहुकालः—15:17-16:48; यमघण्टः—09:13-10:44; गुलिककालः—12:15-13:46

  • शूलम्—उदीची (►11:02); परिहारः–क्षीरम्

उत्सवाः

  • अङ्गारकी विघ्नराज-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, कजरी-तृतीया, गौरी-व्रतम्, भौमाश्विनी-योगः, सुखा-अङ्गारक-चतुर्थी, २००८ वर्षे देहल्यां विस्फोटाः #१४
अङ्गारकी विघ्नराज-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vighnarāja-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

Details

When caturthI occurs on a Tuesday, it is known as aGgArakI and is even more sacred.

भौमाश्विनी-योगः
  • 06:33→

When Ashwini nakshatra falls on a Tuesday, it is a special yōgaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
२००८ वर्षे देहल्यां विस्फोटाः #१४

Event occured on 2008-09-13 (gregorian).

On this day, 5 synchronised bomb blasts took place within a span of few minutes - around 30 died, and 100 injured. Carried out by Indian Mujahideen, an offshoot of Students Islamic Movement of India. In their arbi hindi email, they said: “This time with the Message of Death, dreadfully terrorising you for your sins. And thus our promise will be fulfilled. Inshallah…Do whatever you want.”

Context

This came after May 13 Jaipur bombings (63 killed), 25 July bengaLUru bombings and 26 July Ahmedabad bombings (56 killed).

Aftermath

Several people (many engineers, scrap dealer, hotlier) were arrested. Abdul Qureshi (Quraysh = Islamic prophet’s tribe) aka Al Arabi, a SIMI activist with IT background was alleged to be closely involved. He was arrested after a gun fight in 2018.

Details
गौरी-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Undralla Taddi (Telugu)

Details
कजरी-तृतीया

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
सुखा-अङ्गारक-चतुर्थी

chaturthī tithi on a Tuesday is as sacred as a solar eclipse. When it occurs in śuklapakṣa, it is called sukhā. Good day for doing puja of Ganesha/Subrahmanya with naivedyam of modakam/millet flour respectively.

सुमन्तुरुवाच—
सुखावहा च सुसुखा सौभाग्यकरणी परम्॥११॥
चतुर्थी कुरुशार्दूल रूपसौभाग्यदा शुभा।
सुखाव्रतं महापुण्यं रूपदं भाग्यदं तथा॥१२॥
सुसूक्ष्मं सुकरं धन्यमिह पुण्यसुखावहम्।
परत्र फलदं वीर दिव्यरूपप्रदायकम्॥१३॥
हसितं ललितं चोक्तं चेष्टितं च सुखावहम्।
सविलासभुजक्षेपश्चङ्क्रमश्चेष्टितं शुभम्॥१४॥
सुखाव्रतेन सर्वेषां सुखं कुरुकुलोद्वह।
कृत्येन पूजिते चेशे विघ्नेशे शिवयोः सुते॥१५॥
यदा शुक्लचतुर्थ्यां तु वारो भौमस्या वै भवेत्।
तदा सा सुखदा ज्ञेया चतुर्थी वै सुखेति च॥१६॥
पुरा मैथुनमाश्रित्य स्थिताभ्यां तु हिमाचले।
भीमोमाभ्यां महाबाहो रक्तबिन्दुश्च्युतः क्षितौ॥१७॥
मेदिन्यां स प्रयत्नेन सुखेन विधृतोऽनया।
जातोस्याः स कुजो वीर रक्तो रक्तसमुद्भवः॥१८॥
ममाङ्गतो यथोद्पन्नस्तस्मादङ्गारको ह्ययम्।
अङ्गदोङ्गोपकारश्च अङ्गानां तु प्रदो नृणाम्॥१९॥
सौभाग्यादिकरो यस्मात्तस्मादङ्गारको मतः।
भक्त्या चतुर्थ्यां नक्तेन यो वै श्रद्धासमन्वितः॥२०॥
उपवत्स्यति ना राजन्नारी वा नान्यमानसा।
पूजयेच्च कुजं भक्त्या रक्तपुष्पविलेपनैः॥२१॥
गणेशं प्रथमं भक्त्या योऽर्चयेच्छ्रद्धयान्वितः।
यस्य तुष्टः प्रयच्छेत्स सौभाग्यं रूपसम्पदम्॥२२॥
पूर्वं च कृतसङ्कल्पः स्नानं कृत्वा यथाविधि।
गृहीत्वा मृत्तिकां वन्देन्मन्त्रेणानेन भारत॥२३॥
इह त्वं वन्दिता पूर्वं कृष्णेनोद्धरता किल।
तस्मान्मे दह पाप्मानं यन्मया पूर्वसञ्चितम्॥२४॥
इमं मन्त्रं पठन्वीर आदित्याय प्रदर्शयेत्।
आदित्यरश्मिसम्पूतां गङ्गाजलकणोक्षिताम्॥२५॥
दत्त्वा मृदं शिरसि तां सर्वाङ्गेषु च योजयेत्।
ततः स्नानं प्रकुर्वीत मन्त्रयेत जलं पुनः॥२६॥
त्वमापो योनिः सर्वेषां दैत्यदानवद्यौकसाम्।
स्वेदाण्डजोद्भिदां चैव रसानां पतये नमः॥२७॥
स्नातोऽहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च।
तडागेषु च सर्वेषु मानसादिसरःसु च॥२८॥
नदीषु देवखातेषु सुतीर्थेषु ह्रदेषु वै।
ध्यायन् पठन्निमं मन्त्रं ततः स्नानं समाचरेत्॥२९॥
ततः स्नात्वा शुचिर्भूत्वा गृहमागत्य वै स्पृशेत्।
दूर्वाश्वत्थौ शमीं स्पृष्ट्वा गां च मन्त्रेण मन्त्रवित्॥३०॥
दूर्वा नमस्य मन्त्रेण शुचौ भूमौ समुत्थिताम्।
त्वं दूर्वेऽमृतनामासि सर्वदेवैस्तु वन्दिता॥३१॥
वन्दिता दह तत्सर्वं दुरितं यन्मया कृतम्॥३२॥
शमीमन्त्रं प्रवक्ष्यामि तन्निबोध महीपते।
पवित्राणां पवित्रां त्वं काश्यपी प्रथिता श्रुतौ।
शमी शमय मे पापं नूनं वेत्सि धराधरान्॥३३॥
अश्वत्थालम्भने वीर मन्त्रमेतं निबोध मे।
नेत्रस्पन्दादिजं दुःखं दुःस्वप्नं दुर्विचिन्तनम्।
शक्तानां च समुद्योगमश्वत्थ त्वं क्षमस्व मे॥३४॥
इमं मन्त्रं पठन्वीर कुर्याद्वै स्पर्शनं बुधः।
ततो देव्यै तु गां दद्याद्वीरं कृत्वा प्रदक्षिणाम्।
समालभ्य तु हस्तेन ततो मन्त्रमुदीरयेत्॥३५॥
सर्वदेवमयी देवि मुनिभिस्तु सुपूजिता।
तस्मात्स्पृशामि वन्दे त्वां वन्दिता पापहा भव॥३६॥
इमं मन्त्रं पठन्वीर भक्त्या श्रद्धासमन्वितः।
प्रदक्षिणं तु यः कुर्यादर्जुनं कुरुनन्दन।
प्रदक्षिणीकृता तेन पृथिवी स्यान्न संशयः॥३७॥
एवं मौनेन चाऽऽगत्य ततो वह्निगृहं व्रजेत्।
प्रक्षाल्य च मृदा पादावाचान्तोग्निगृहं विशेत्।
होमं तत्र प्रकुर्वीत एभिर्मन्त्रपदैर्वरैः॥३८॥
शर्वाय शर्वपुत्राय क्षोण्युत्सङ्गभवाय च।
कुजाय ललिताङ्गाय लोहिताङ्गाय वै तथा॥३९॥
ॐकारपूर्वकैर्मन्त्रैः स्वाहाकारसमन्वितैः।
अष्टोत्तरशतं वीर अर्धार्धमर्धमेव च॥४०॥
एतैर्मन्त्रपदैर्भक्त्या शक्त्या वा कामतो नृप।
खादिरैः सुसमिद्भिस्तु चाऽऽज्यदुग्धैर्यवैस्तिलैः॥४१॥
भक्ष्यैर्नानाविधैश्चान्यैः शक्त्या भक्त्या समन्वितः।
हुत्वाऽऽहुतीस्ततो वीर देवं संस्थापयेत्क्षितौ॥४२॥
सौवर्णं राजतं वाऽपि शक्त्या दारुमयं नृप।
देवदारुमयं वाऽपि श्रीखण्डचन्दनैरपि॥४३॥
ताम्रे पात्रे रौप्यमये चाऽऽज्यकुङ्कुमकेसरैः।
अन्यैर्वा लोहितैर्वाऽपि पुष्पैः पत्रैः फलैरपि।
रक्तैश्च विविधैर्वीर अथ वा शक्तितोऽर्चयेत्॥४४॥
वरद्विसृजते वित्तं वित्तवान्वीर भक्तितः ।
तावद्विवर्धते पुण्यं दातुं शतसहस्रिकम्॥४५॥
अन्ये ताम्रमये पात्रे वंशजे मृन्मयेऽपि वा।
पूजयन्ति नराः शक्त्या कृत्वा कुङ्कुमकेसरैः।
पुरुषाकृतिकृतं पात्र इमं मन्त्रैः समर्चयेत्॥४६॥
अग्रिर्मूर्धेति मन्त्रेण गन्धपुष्पादिभिस्तथा।
धूपैरभ्यर्च्य विधिवद्ब्राह्मणाय प्रदीयते॥४७॥
गुडौदनं घृतं क्षीरं गोधूमाञ्छालितण्डुलान्।
अवेक्ष्य शक्तिं दद्याद्वै दरिद्रो वित्तवांस्तथा॥४८॥
वित्तशाठ्यं न कर्तव्यं विद्यमाने धने नृप।
वित्तशाठ्यं हि कुर्वाणो नामुत्र फलभाग्भवेत्॥४९॥
शतानीक उवाच
अङ्गारकेण संयुक्ता चतुर्थी नक्तभोजनैः।
उपोष्या कतिमात्रा तु उताहो सकृदेव तु॥५०॥
सुमन्तुरुवाच
चतुर्थी सा चतुर्थी सा यदाङ्गारकसंयुता।
उपोष्या तत्र तत्रैव प्रदेयो विधिवद्गुडः॥५१॥
उपोष्य नक्तेन विभो चतस्रः कुजसंयुता।
चतुर्थ्यां च चतुर्थ्यां च विधानं शृणु यादृशम्॥५२॥
सौवर्णं तु कुजं कृत्वा सविनायकमादरात्।
दशसौवर्णिकं मुख्यं दशार्धमर्धमेव च॥५३॥
सौवर्णपात्रे रौप्ये वा भक्त्या ताम्रमयेऽपि वा।
विंशत्पलानि पात्राणि विंशत्यर्धपलानि वा॥५४॥
विंशत्कर्षाणि वा वीर विंशदर्धार्धमेव वा।
रौप्यसङ्ख्यं पलं कार्यं पलार्धमर्धमेव च॥५५॥
शक्त्या वित्तैश्च भक्त्या च पात्रे ताम्रमयेऽपि तु।
प्रतिष्ठाप्य ग्रहेशं वै वस्त्रैः सम्परिवेष्टितम्।
विविधैः साधकै रक्तैः पुष्पै रक्तैः समन्वितम्॥५६॥
ब्राह्मणाय सदा दद्याद्दक्षिणासहितं नृप।
वाचकाय महाबाहो गुणिने श्रेयसे नृप॥५७॥
इति ते कथिता पुण्या तिथीनामुत्तमा तिथिः।
यामुपोष्य नरो रूपं दिव्यमाप्नोति भारत॥५८॥
कान्त्यात्रेयसमं वीरं तेजसा रविसन्निभम्।
प्रभया रविकल्पं च समीरबलसंश्रितम्॥५९॥
ईदृग्रूपं समाप्येह याति भौमसदो नृप।
प्रसादाद्विघ्ननाथस्य तथा गणपतेर्नृप॥६०॥
पठतां शृण्वतां राजन्कुर्वतां च विशेषतः।
ब्रह्महत्यादिपापानि क्षीयन्ते नात्र संशयः।
ऋद्धिं वृद्धिं तथा लक्ष्मीं लभते नात्र संशयः॥।६१॥
—श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे सुखावहाङ्गारकचतुर्थीव्रतनिरूपणं नामैकत्रिंशोऽध्यायतः

Details

2022-09-14

भाद्रपदः-06-19 , मेषः-अश्विनी🌛🌌 , सिंहः-उत्तरफल्गुनी-05-29🌞🌌 , नभस्यः-06-23🌞🪐 , बुधः

  • Indian civil date: 1944-06-23, Islamic: 1444-02-17 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►10:25; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►06:55; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ध्रुवः►06:12; व्याघातः►29:30*; हर्षणः►
  • २|🌛-🌞|करणम् — बालवः►10:25; कौलवः►22:37; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.92° → -15.46°), शनैश्चरः (-148.60° → -147.57°), मङ्गलः (98.08° → 98.59°), गुरुः (165.83° → 166.93°), शुक्रः (10.23° → 9.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:15🌞️-18:18🌇
  • 🌛चन्द्रास्तमयः—09:26; चन्द्रोदयः—21:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:16-16:47; सायाह्नः—18:18-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:41-17:29; सायाह्नः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—12:15-13:46; यमघण्टः—07:42-09:13; गुलिककालः—10:44-12:15

  • शूलम्—उदीची (►12:39); परिहारः–क्षीरम्

उत्सवाः

  • दिक्पाल-पूजा, महाभरणी, शेरसिंह-विद्रोहः #१७४
दिक्पाल-पूजा

Observed on Kr̥ṣṇa-Caturthī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
महाभरणी

Observed on Apabharaṇī nakshatra of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
शेरसिंह-विद्रोहः #१७४

Event occured on 1848-09-14 (gregorian).

Khalsa General Sher Singh Attariwalla rebelled against the British on this day.

Cirmcumstance - Mulraj Chopra, the khatri divAn at multAn loyal to raNajIt singh and family, rebelled against the British. The British chief Currie sent a big detachment of the khalsa under Sher Singh Attariwalla to help the Bengal army in beseiging Multan. However, Sher Singh rebelled as well on Sep 14!

Aftermath: However, Sher Singh moved away to fight separately - and join his father Chattar Singh. He was to inflict a famous shocker to the British at Chillianwala.

Details

2022-09-15

भाद्रपदः-06-20 , मेषः-अपभरणी🌛🌌 , सिंहः-उत्तरफल्गुनी-05-30🌞🌌 , नभस्यः-06-24🌞🪐 , गुरुः

  • Indian civil date: 1944-06-24, Islamic: 1444-02-18 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►11:00; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — अपभरणी►08:02; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — हर्षणः►29:22*; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►11:00; गरः►23:35; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (166.93° → 168.03°), मङ्गलः (98.59° → 99.10°), शनैश्चरः (-147.57° → -146.54°), शुक्रः (9.96° → 9.70°), बुधः (-15.46° → -13.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—10:19; चन्द्रोदयः—22:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:14-13:45; अपराह्णः—15:16-16:46; सायाह्नः—18:17-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:39; अपराह्णः-मु॰2—14:15-15:04; सायाह्नः-मु॰2—16:40-17:29; सायाह्नः-मु॰3—17:29-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—13:45-15:16; यमघण्टः—06:12-07:42; गुलिककालः—09:13-10:44

  • शूलम्—दक्षिणा (►14:15); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ३३ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती २ आराधना #१३३१, कृत्तिका-व्रतम्, चन्द्र-षष्ठी, नाग-पूजा, सप्तर्षि-पूजा/अर्घ्यम्
चन्द्र-षष्ठी

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Details
काञ्ची ३३ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती २ आराधना #१३३१

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3793 (Kali era).

This Saccidānandaghana with a firm control over senses, conversant with various languages—was a Telugu brahmin named Timmaṇṇa, son of Prauḍha Rāmaṇṇa became the Jagadguru from region on the banks of river Chandrabhāga. Renovating the huge dilapidated maṭha, He remained happily in Kāñci itself by devoting himself every day in the worship of Goddess Kāmākṣī. He, the benevolent great preceptor Saccidānandaghana having travelled upto Himalayas attained liberation on the sixth day of dark fortnight of the month Bhādrapada (Mahālaya Pakṣa) in the year Khara. He was also known as Bhāṣaparameṣṭi and his preceptorship was for twenty years.

नानाभाषाभिलापी प्रशमकुलधनः प्रौढरामण्णसूनुः
त्रैलिङ्गस्तिम्मणाख्यो भुवनगुरुरभूच्चन्द्रभागाप्रतीरात्।
काञ्च्यामेवाधिपीठं मठमपि विपुलं जीर्णमुद्धृत्य नित्यं
कामाक्ष्यर्चैकनिष्ठः सुखम् अवसदसौ सच्चिदानन्दसान्द्रः॥६४॥
खरे प्रौष्ठपदे षष्ठ्याम् अखरोऽधिमहालयम्।
स सच्चिदानन्दघनो महान् लयमगाद् गुरुः॥६५॥
—पुण्यश्लोकमञ्जरी

Details
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
नाग-पूजा

Observed on Kr̥ṣṇa-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
सप्तर्षि-पूजा/अर्घ्यम्

Observed on Kr̥ṣṇa-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-09-16

भाद्रपदः-06-21 , वृषभः-कृत्तिका🌛🌌 , सिंहः-उत्तरफल्गुनी-05-31🌞🌌 , नभस्यः-06-25🌞🪐 , शुक्रः

  • Indian civil date: 1944-06-25, Islamic: 1444-02-19 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►12:19; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►09:52; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वज्रम्►29:44*; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►12:19; विष्टिः►25:13*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.90° → -12.23°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (168.03° → 169.13°), शुक्रः (9.70° → 9.43°), शनैश्चरः (-146.54° → -145.51°), मङ्गलः (99.10° → 99.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—11:11; चन्द्रोदयः—22:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:45; अपराह्णः—15:15-16:46; सायाह्नः—18:16-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:15-15:03; सायाह्नः-मु॰2—16:40-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:26

  • राहुकालः—10:43-12:14; यमघण्टः—15:15-16:46; गुलिककालः—07:42-09:13

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • कपिल-षष्ठी, शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी आराधना, श्री-जयन्ती
कपिल-षष्ठी

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

प्रभाकर नमस्तुभ्यं संसारान्मां समुद्धर।
भुक्तिमुक्तिप्रदो यस्मात् तस्माच्छान्तिं प्रयच्छ मे॥

Details
शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी आराधना

Observed on Kr̥ṣṇa-Saptamī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

विवेकिनं महाप्राज्ञं धैर्यौदार्यक्षमानिधिम्।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे॥

Details
श्री-जयन्ती

Observed on Rōhiṇī nakshatra of Siṁhaḥ (sidereal solar) month (Niśīthaḥ/puurvaviddha).

Details

2022-09-17

भाद्रपदः-06-22 , वृषभः-रोहिणी🌛🌌 , कन्या-उत्तरफल्गुनी-06-01🌞🌌 , नभस्यः-06-26🌞🪐 , शनिः

  • Indian civil date: 1944-06-26, Islamic: 1444-02-20 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►14:14; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►12:18; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►06:51; भाद्रपदः►

  • 🌛+🌞योगः — सिद्धिः►
  • २|🌛-🌞|करणम् — बवः►14:14; बालवः►27:21*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.23° → -10.45°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (99.62° → 100.15°), शुक्रः (9.43° → 9.16°), गुरुः (169.13° → 170.24°), शनैश्चरः (-145.51° → -144.48°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:14🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—12:02; चन्द्रोदयः—23:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:44; अपराह्णः—15:15-16:45; सायाह्नः—18:16-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:14-15:03; सायाह्नः-मु॰2—16:39-17:27; सायाह्नः-मु॰3—17:27-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—09:13-10:43; यमघण्टः—13:44-15:15; गुलिककालः—06:12-07:42

  • शूलम्—प्राची (►09:25); परिहारः–दधि

उत्सवाः

  • कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, पञ्च-पर्व-पूजा (अष्टमी), पुरट्टाचि-चऩिक्किऴमै, भाग्यनगर-विमुक्तिः #७४, महाकाली-जयन्ती, महालक्ष्मी-व्रत-समापनम्, रवि-सङ्क्रमण-पुण्यकालः, विश्वकर्म-जयन्ती, शनिरोहिणी-योगः, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
भाग्यनगर-विमुक्तिः #७४

Event occured on 1948-09-17 (gregorian).

Operation Polo ends. The last Nizam and his armies from hell, the Razakars surrender to the Indian troops after 3 days of hostilities. Hyderabad is liberated and enters the Indian Union.

Details
कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः
  • 06:51→18:16

Kanyā-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes/place to live.

कन्याप्रवेशे वस्त्राणां वेश्मनां दानमेव च॥
—निर्णयसिन्धुः
कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details
महाकाली-जयन्ती

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Madhyarātriḥ/paraviddha).

Goddess Mahakali is 1st of the Dasha Maha Vidyas.

Details
महालक्ष्मी-व्रत-समापनम्

Observed on Kr̥ṣṇa-Saptamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 06:12→13:15

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 06:12→12:14

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
विश्वकर्म-जयन्ती

Observed on day 1 of Kanyā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Details
शनिरोहिणी-योगः
  • →12:18

When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

2022-09-18

भाद्रपदः-06-23 , मिथुनम्-मृगशीर्षम्🌛🌌 , कन्या-उत्तरफल्गुनी-06-02🌞🌌 , नभस्यः-06-27🌞🪐 , भानुः

  • Indian civil date: 1944-06-27, Islamic: 1444-02-21 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►16:33; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►15:08; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धिः►06:28; व्यतीपातः►
  • २|🌛-🌞|करणम् — कौलवः►16:33; तैतिलः►29:47*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.45° → -8.58°), शुक्रः (9.16° → 8.89°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (170.24° → 171.34°), शनैश्चरः (-144.48° → -143.45°), मङ्गलः (100.15° → 100.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—12:52; चन्द्रोदयः—00:29*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:43; मध्याह्नः—12:13-13:44; अपराह्णः—15:14-16:45; सायाह्नः—18:15-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:39-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—16:45-18:15; यमघण्टः—12:13-13:44; गुलिककालः—15:14-16:45

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्

उत्सवाः

  • अशोकाष्टमी-व्रत-आरम्भः, जीमूतवाहन-पूजा, मध्याष्टमी, महाव्यतीपात-श्राद्धम्
अशोकाष्टमी-व्रत-आरम्भः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
  • References
    • Aamade Jyotishi
  • Edit config file
  • Tags: SpecialVratam VratamStart SpecialPeriodStart
जीमूतवाहन-पूजा

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Jeemuutavahana is an atma-tyagi vidyadhara Chakravarti. Saved Shankhachuda’s (Naaga) life by offering himself to Garuda. From that day Garuda stopped eating snakes.

Details
मध्याष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
महाव्यतीपात-श्राद्धम्

vyatīpāta is regarded as the king of yōgas. Though it occurs 13 times every year, the occurrences in dhanurmāsa and mahālayapakṣa are particularly sacred, and this day is special for propitiating the pitr̥s.

Details

2022-09-19

भाद्रपदः-06-24 , मिथुनम्-आर्द्रा🌛🌌 , कन्या-उत्तरफल्गुनी-06-03🌞🌌 , नभस्यः-06-28🌞🪐 , सोमः

  • Indian civil date: 1944-06-28, Islamic: 1444-02-22 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►19:02; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►18:08; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — व्यतीपातः►07:23; वरीयान्►
  • २|🌛-🌞|करणम् — गरः►19:02; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.89° → 8.63°), बुधः (-8.58° → -6.64°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (100.69° → 101.23°), शनैश्चरः (-143.45° → -142.42°), गुरुः (171.34° → 172.45°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—13:41; चन्द्रोदयः—01:19*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:43; मध्याह्नः—12:13-13:43; अपराह्णः—15:14-16:44; सायाह्नः—18:14-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:13-15:02; सायाह्नः-मु॰2—16:38-17:26; सायाह्नः-मु॰3—17:26-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:25

  • राहुकालः—07:42-09:12; यमघण्टः—10:43-12:13; गुलिककालः—13:43-15:14

  • शूलम्—प्राची (►09:24); परिहारः–दधि

उत्सवाः

  • अविधवा-नवमी, दुर्गा/गौरी-पूजा
अविधवा-नवमी

Observed on Kr̥ṣṇa-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

In honour of Avidhavaas (in the family), by holding a feast for Suvasinis and Kanyas.

भर्तुरग्रे मृता नारी सहदाहेन वा मृता।
तस्याः स्थाने नियुञ्जीत विप्रैः सह सुवासिनीम्॥

Details
दुर्गा/गौरी-पूजा

Observed on Kr̥ṣṇa-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-09-20

भाद्रपदः-06-25 , मिथुनम्-पुनर्वसुः🌛🌌 , कन्या-उत्तरफल्गुनी-06-04🌞🌌 , नभस्यः-06-29🌞🪐 , मङ्गलः

  • Indian civil date: 1944-06-29, Islamic: 1444-02-23 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►21:26; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►21:04; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वरीयान्►08:19; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►08:16; विष्टिः►21:26; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.63° → 8.36°), बुधः (-6.64° → -4.63°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-142.42° → -141.39°), गुरुः (172.45° → 173.56°), मङ्गलः (101.23° → 101.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:13🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—14:27; चन्द्रोदयः—02:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:13-13:43; अपराह्णः—15:13-16:43; सायाह्नः—18:14-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:37-17:25; सायाह्नः-मु॰3—17:25-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:24

  • राहुकालः—15:13-16:43; यमघण्टः—09:12-10:42; गुलिककालः—12:13-13:43

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्

2022-09-21

भाद्रपदः-06-26 , कर्कटः-पुष्यः🌛🌌 , कन्या-उत्तरफल्गुनी-06-05🌞🌌 , नभस्यः-06-30🌞🪐 , बुधः

  • Indian civil date: 1944-06-30, Islamic: 1444-02-24 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►23:35; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►23:44; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — परिघः►09:07; शिवः►
  • २|🌛-🌞|करणम् — बवः►10:33; बालवः►23:35; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.36° → 8.10°), बुधः (-4.63° → -2.59°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (101.78° → 102.34°), शनैश्चरः (-141.39° → -140.37°), गुरुः (173.56° → 174.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:12🌞️-18:13🌇
  • 🌛चन्द्रास्तमयः—15:12; चन्द्रोदयः—03:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:13-16:43; सायाह्नः—18:13-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:01; सायाह्नः-मु॰2—16:37-17:25; सायाह्नः-मु॰3—17:25-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—12:12-13:42; यमघण्टः—07:42-09:12; गुलिककालः—10:42-12:12

  • शूलम्—उदीची (►12:36); परिहारः–क्षीरम्

उत्सवाः

  • सर्व-इन्दिरा-एकादशी
सर्व-इन्दिरा-एकादशी

The Krishna-paksha Ekadashi of bhādrapada month is known as indirā-ēkādaśī. Indrasena’s son did Ekadashi and as a result he was shifted from hell to heaven.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

2022-09-22

भाद्रपदः-06-27 , कर्कटः-आश्रेषा🌛🌌 , कन्या-उत्तरफल्गुनी-06-06🌞🌌 , नभस्यः-06-31🌞🪐 , गुरुः

  • Indian civil date: 1944-06-31, Islamic: 1444-02-25 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:18*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►26:00*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शिवः►09:39; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►12:30; तैतिलः►25:18*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.59° → -0.53°), शुक्रः (8.10° → 7.83°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-140.37° → -139.34°), गुरुः (174.67° → 175.78°), मङ्गलः (102.34° → 102.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:12🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—15:54; चन्द्रोदयः—03:49*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:12-16:42; सायाह्नः—18:12-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:00; सायाह्नः-मु॰2—16:36-17:24; सायाह्नः-मु॰3—17:24-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—13:42-15:12; यमघण्टः—06:12-07:42; गुलिककालः—09:12-10:42

  • शूलम्—दक्षिणा (►14:12); परिहारः–तैलम्

उत्सवाः

  • यति-महालयम्, वन-रक्षक-वैष्णव-हत्या #२९२
वन-रक्षक-वैष्णव-हत्या #२९२

Event occured on 1730-09-22 (gregorian). Julian date was converted to Gregorian in this reckoning.

On roughly this day, several biShnoi-s died protecting khejri trees from the king’s men. The king came, apologized and turned the village into a sanctuary.

A royal party led by giridhar bhaNDArI, a minister of the maharajah of Marwar, arrived at Jalnadi village (later known as khejralI) with the intention of felling some Khejri trees that were sacred to the villagers. The trees were to be burned to produce lime for fort (some say palace) construction. A local woman called Amrita Devi protested against the tree-felling because such acts were prohibited by the vishnoi’s religion. The royal party said that they would only cease if she paid them a bribe, which she refused. She said that she would rather give away her life to save the trees. She and her three daughters (Asu, Ratni and Bhagu) were then killed by the party.

News of the deaths spread and summons to a meeting were sent to 84 Bishnoi villages. The meeting determined that one Bishnoi volunteer would sacrifice their life for every tree that was cut down. Older people began hugging the trees that were intended to be cut and many were killed. They said: ‘A chopped head is cheaper than a felled tree’ (“सिर साटै रूँख रहे - तो भी सस्तो जाँण”). Bhandari claimed that the Bishnois were sacrificing ageing people whom they no longer saw as useful to society. In response to this, young men, women and children began to follow the example of the old. 363 Bishnois (294 men & 69 women) died in the incident.

Aftermath

The shocked tree-felling party left for Jodhpur with their mission unfulfilled. When the Maharaja Abhai Singh of Marwar heard about this, he was filled with remorse and came to the village to personally apologize to the people. He promised them that they would never again be asked to provide timber to the ruler, no khejri tree would ever be cut, and hunting would be banned near the Bishnoi villages. The proclamation, in a tAmra-patra, is displayed in a memorial.

Later, memorials were erected in memory of the martyrs - including a cenotaph, Khejarli Shahid Sthal, Jambheshwar sathari, aka amrita Devi vishnoismariti vatika. Every year fair is take place on bhAdrapada-shukla-dashamI. To remember their sacrifice, the government declared September 11 as National Forest Martyrs’ Day.

The Khejarli story inspired another environmental movement—the Chipko Andolan (1973) in the Tehri-Garhwal Himalaya. This, in turn, spawned the Jungle Bachao Andolan (1982) in Bihar and Jharkhand, the Appiko Chaluvali (1983) in the Western Ghats of Karnataka, and other similar protests. The ‘tree-hugging’ tactic of the Chipko Andolan and its messages gained popularity in many countries beyond India’s borders, leading to protests in Switzerland, Japan, Malaysia, The Philippines, Indonesia and Thailand.

Details
यति-महालयम्

Observed on Kr̥ṣṇa-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

2022-09-23

भाद्रपदः-06-28 , सिंहः-मघा🌛🌌 , कन्या-उत्तरफल्गुनी-06-07🌞🌌 , इषः-07-01🌞🪐 , शुक्रः

  • Indian civil date: 1944-07-01, Islamic: 1444-02-26 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►26:31*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मघा►27:48*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धः►09:50; साध्यः►
  • २|🌛-🌞|करणम् — गरः►13:58; वणिजः►26:31*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.53° → 1.53°), शुक्रः (7.83° → 7.56°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-139.34° → -138.32°), मङ्गलः (102.91° → 103.48°), गुरुः (175.78° → 176.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:12🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—16:35; चन्द्रोदयः—04:38*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:41; अपराह्णः—15:11-16:41; सायाह्नः—18:11-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:35-17:23; सायाह्नः-मु॰3—17:23-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—10:42-12:12; यमघण्टः—15:11-16:41; गुलिककालः—07:42-09:12

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • (सायन) विषु-पुण्यकालः, इष-मासः/शरदृतुः, काञ्ची ४४ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती २ आराधना #९८३, दक्षिण-विषुव-दिनम्, द्वापरयुगादिः, प्रदोष-व्रतम्, रवि-सङ्क्रमण-पुण्यकालः, सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
(सायन) विषु-पुण्यकालः
  • 06:12→10:33

Viṣu Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
दक्षिण-विषुव-दिनम्

Observed on day 1 of Iṣaḥ (tropical) month (Sūryōdayaḥ/puurvaviddha).

Vernal equinox

Details
द्वापरयुगादिः

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Perform samudrasnānam and śrāddham.

Details
इष-मासः/शरदृतुः
  • 06:33→

Beginning of iṣa-māsaḥ, marked by the transit of Sun into tulā-rāshī. Also marks the beginning of śaradr̥tuḥ and the autumnal equinox. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details
काञ्ची ४४ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती २ आराधना #९८३

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4141 (Kali era).

Son of Śiva of Karnataka called Haripaṇḍita subsequently known by the name Śrī Pūrṇabodha (after initiation) held the preceptorship of the Pīṭha (Jagatgurupada) for twenty-six years. This realised preceptor merged in his illustrious effulgence in the early hours on the trayodaśī of Kṛṣṇapakṣa in the month Bhādrapada of the year Pramāthī.

कार्णाटो हरिपण्डितः शिवसुतः श्रीपूर्णबोधाख्यया बिभ्राणोऽनुपदं जगद्गुरुपदं वर्षांश्च षड्विंशतिम्।
धाम्नि स्वे परमे जगाम निलयं वर्षे प्रमाथ्याह्वये कृष्णप्रौष्ठपदत्रयोदशतिथौ ब्राह्मे क्षणे ब्रह्मवित्॥८७॥
—पुण्यश्लोकमञ्जरी

Details
प्रदोष-व्रतम्
  • 18:11→19:41

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 06:12→12:57

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 06:12→12:12

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

2022-09-24

भाद्रपदः-06-29 , सिंहः-पूर्वफल्गुनी🌛🌌 , कन्या-उत्तरफल्गुनी-06-08🌞🌌 , इषः-07-02🌞🪐 , शनिः

  • Indian civil date: 1944-07-02, Islamic: 1444-02-27 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►27:12*; अमावास्या►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►29:05*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — साध्यः►09:37; शुभः►
  • २|🌛-🌞|करणम् — विष्टिः►14:55; शकुनिः►27:12*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.56° → 7.30°), बुधः (1.53° → 3.54°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (176.90° → 178.01°), मङ्गलः (103.48° → 104.07°), शनैश्चरः (-138.32° → -137.29°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—17:15; चन्द्रोदयः—05:28*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:41; सायाह्नः—18:11-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:35-17:23; सायाह्नः-मु॰3—17:23-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—09:11-10:41; यमघण्टः—13:41-15:11; गुलिककालः—06:12-07:42

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • अक्षरधाम-हत्या #२०, कात्यायनी-जयन्ती, पञ्च-पर्व-पूजा (चतुर्दशी), पुरट्टाचि-चऩिक्किऴमै, मासशिवरात्रिः, शस्त्रहतचतुर्दशी, सायन-वैधृतिः
अक्षरधाम-हत्या #२०

Event occured on 2002-09-24 (gregorian).

On 24 September 2002 (4:45 pm), Murtaza Hafiz Yasin and Ashraf Ali Mohammad Farooq attacked the Swaminarayan Akshardham complex at Gandhinagar, Gujarat, India. They killed 30 people and injured more than 80. This was shortly after the Godhra burning of Hindu pilgrims and the subsequent riots. A priest recalled “a mother begging for the lives of her children-later identified as Priya and Bhailu Chauhan, aged three and four. The woman, Sumitra, had been running with her little boy and girl when she was felled by a bullet in the leg. The killer nodded to her pleas, then turned his gun towards the children and, to the horror of the mother, mowed them down.”

At 4:48 pm, three minutes after the attack began, Vishwavihari Swami, at the Akshardham Temple Complex, made an SOS call to Chief Minister Narendra Modi’s office and informed them about the attack. By 5:15 pm, Chief Minister of Gujarat Narendra Modi called the Deputy Prime Minister L.K. Advani in Delhi and asked for the National Security Guards (NSG). At 10:10 pm, two buses of NSG commandos and one bus filled with NSG equipment arrived at Akshardham. By approximately 11:30 pm, after reviewing multiple strategies, 35 Black Cat commandos positioned themselves throughout the Akshardham Temple Complex in an effort to find the terrorists. At approximately 6:45 am, the 14-hour-long ordeal ended with the Black Cat Commandos shooting the two terrorists hiding in the bushes. During this overnight search for the attackers, one state police officer and one commando lost their lives. Another commando, Surjan Singh Bhandari, was seriously injured and died in May 2004, after being in coma for two years.

Aftermath

The head of BAPS Swaminarayan Sanstha which manages the temple, Pramukh Swami Maharaj, successfully appealed to maintain peace. Gujarat police later arrested several people, who were sentenced in 2006, but were acquitted in the Supreme Court in 2014.

Details
कात्यायनी-जयन्ती

Observed on Kr̥ṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details
सायन-वैधृतिः
  • 18:29→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
शस्त्रहतचतुर्दशी

Observed on Kr̥ṣṇa-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

वृक्षारोहेण लोहाद्यैर्विद्युज्जल-विषाग्निभिः।
नखि दंष्ट्रि विपन्ना ये तेषां शस्ता चतुर्दशी॥

Details

2022-09-25

भाद्रपदः-06-30 , सिंहः-उत्तरफल्गुनी🌛🌌 , कन्या-उत्तरफल्गुनी-06-09🌞🌌 , इषः-07-03🌞🪐 , भानुः

  • Indian civil date: 1944-07-03, Islamic: 1444-02-28 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►27:24*; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►29:52*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शुभः►09:00; शुक्लः►
  • २|🌛-🌞|करणम् — चतुष्पात्►15:22; नाग►27:24*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.30° → 7.03°), बुधः (3.54° → 5.49°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (178.01° → 179.12°), शनैश्चरः (-137.29° → -136.27°), मङ्गलः (104.07° → 104.66°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—17:54; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:10-16:40; सायाह्नः—18:10-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:58; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—16:40-18:10; यमघण्टः—12:11-13:41; गुलिककालः—15:10-16:40

  • शूलम्—प्रतीची (►10:59); परिहारः–गुडम्

उत्सवाः

  • अश्वशिरो-देव-पूजा, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, महालय-पक्ष-तर्पण-पूर्तिः, महालय-पक्ष-समापनम्, शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती आराधना, सर्व-(भाद्रपद) महालय अमावास्या, सायन-वैधृतिः, सुजन्मप्राप्ति-व्रतम्, ८७-तमे वर्षे फ़िजि-द्वीपोपप्लवः #३५
८७-तमे वर्षे फ़िजि-द्वीपोपप्लवः #३५

Event occured on 1987-09-25 (gregorian).

On this day, Indigenous Christian Fijians led by Sitiveni Rabuka effected a military coup (their second that year), tore up the constitution, discarded multi-ethnic governments and compromises, triggering exodus of Indian origin Fijians from the Island.

Context
  • Tensions between indigenous (mostly Methodist Christian) Fijian and (majority Hindu) Indo-Fijian ethnic groups (comprising an estimated 46% and 49% of the 1987 population, respectively) were high. The former were additionally supported by the Church and the native Chiefs.
  • The Indians had come to neglect participation in the Army for many decades (Their demanding equal pay as Euroeans during WW2 caused the British to disband the Indian platoon).
  • Also, Indian Total Fertility Rate (which was initially higher than the natives) had fallen.
Aftermath
  • A new constitution was ratified in 1990, in which the offices of President and Prime Minister, along with two-thirds of the Senate and a substantial majority of the House of Representatives, were reserved for indigenous Fijians. These racially discriminatory provisions were eventually overturned by a constitutional revision in 1997.
  • The coups triggered much emigration by Indo-Fijians (particularly skilled workers), making them a minority by 1994.
  • Fiji’s economy contracted by as much as 7.8% between 1987 and 1988, due to a major downturn in tourism and sugar production.
  • Further coups happened in 2000-s.
Details
अश्वशिरो-देव-पूजा

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
महालय-पक्ष-समापनम्

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
महालय-पक्ष-तर्पण-पूर्तिः

Mahalaya Paksha Tarpana of 16 days ends today.

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
सायन-वैधृतिः
  • →17:43

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सर्व-(भाद्रपद) महालय अमावास्या

amāvāsyā of bhādrapada month. This is extremely special and is known as mahālaya.

Details
सुजन्मप्राप्ति-व्रतम्

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती आराधना

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

सदाऽऽत्मध्याननिरतं विषयेभ्यः परङ्मुखम्।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥

Details

2022-09-26

आश्वयुजः-07-01 , कन्या-हस्तः🌛🌌 , कन्या-उत्तरफल्गुनी-06-10🌞🌌 , इषः-07-04🌞🪐 , सोमः

  • Indian civil date: 1944-07-04, Islamic: 1444-02-29 Ṣafar, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►27:08*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शुक्लः►08:00; ब्रह्म►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►15:19; बवः►27:08*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.49° → 7.35°), गुरुः (179.12° → -179.76°), शुक्रः (7.03° → 6.77°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-136.27° → -135.24°), मङ्गलः (104.66° → 105.26°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:11🌞️-18:09🌇
  • 🌛चन्द्रोदयः—06:18; चन्द्रास्तमयः—18:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:40; अपराह्णः—15:10-16:40; सायाह्नः—18:09-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:34; अपराह्णः-मु॰2—14:10-14:58; सायाह्नः-मु॰2—16:34-17:21; सायाह्नः-मु॰3—17:21-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:58-01:23

  • राहुकालः—07:41-09:11; यमघण्टः—10:41-12:11; गुलिककालः—13:40-15:10

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • अग्रसेन-महाराज-जयन्ती, गृहदेवी-पूजा, दर्श-स्थालीपाकः, दर्शेष्टिः, दौहित्र-प्रतिपत्, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, प्रतापसिंहो देवैरदुर्गं जयति #४४०, शरन्नवरात्र-आरम्भः, स्तन्यवृद्धि-गौरी-व्रतम्
अग्रसेन-महाराज-जयन्ती

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
दौहित्र-प्रतिपत्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sāṅgavaḥ/puurvaviddha).

If the maternal grandfather is no more, grandson must perform shraddha for maternal grandfather. Grandson must seek blessings of his maternal grandparents, and bestow gifts.

अथाश्विनशुक्लप्रतिपदि दौहित्रेण मातामहश्राद्धं कार्यम्॥
तदुक्तं हेमाद्रौ—
जातमात्रोऽपि दौहित्रो जीवत्यपि च मातुले।
कुर्यान्मातामहश्राद्धं प्रतिपद्याश्विने सिते॥
इयं च सङ्गवव्यापिनी ग्राह्येति निर्णयदीपे उक्तम्॥
प्रतिपद्याश्विन शुक्ले दौहित्रस्त्वेकपार्वणम्।
श्राद्धं मातामहं कुर्यात् सपिता सङ्गवे सति॥
जातमात्रोपि दौहित्रो जीवत्यपि हि मातुले।
प्रातः सङ्गबयोर्मध्ये याऽश्वयुक्प्रतिपद्भवेत्॥
अत्र सपिता इति विशेषणाज्जीवत्पितृक एवाधिकारी पिण्डरहितं कुर्यात्॥
मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः।
न जीवत्पितृकः कुर्याद्गुर्विणीपतिरेव च॥ इति पिण्डनिषेधात्॥

Details
गृहदेवी-पूजा

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
प्रतापसिंहो देवैरदुर्गं जयति #४४०

Event occured on 1582-09-26 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 16 September 1582 (said to be vijaya-dashamI), Maharana Pratap attacked the Mughal fortification of Dewair (under Shahbaz Khan and Sultan Khan) which was commanded by Mughal officer Sultan Khan. In the battle, Maharana Pratap’s son Amar Singh killed Sultan Khan and the Mughal army was forced to give up Dewair and retreat. The mahArANa is said to have chopped bahlol khAn and his horse into two. Mughal army surrendered to maharana pratap .

The retreating Mughal soldiers were pursued to Amet, which was also captured by Maharana Pratap. Soon after, Kumbhalmer (Kumbhalgarh), 36 garrisons (thanas) and 84 other posts were captured and the defenders killed. Maharana Pratap faced no resistance in Udaipur which had already been abandoned by the fleeing Mughal armies.

Details
स्तन्यवृद्धि-गौरी-व्रतम्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
शरन्नवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-09-27

आश्वयुजः-07-02 , कन्या-हस्तः🌛🌌 , कन्या-उत्तरफल्गुनी-06-11🌞🌌 , इषः-07-05🌞🪐 , मङ्गलः

  • Indian civil date: 1944-07-05, Islamic: 1444-03-01 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►26:28*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — हस्तः►06:14; चित्रा►30:12*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►12:11; हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — ब्रह्म►06:38; इन्द्रः►28:58*; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवः►14:51; कौलवः►26:28*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (7.35° → 9.10°), शुक्रः (6.77° → 6.50°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-135.24° → -134.22°), गुरुः (-179.76° → -178.65°), मङ्गलः (105.26° → 105.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:09🌇
  • 🌛चन्द्रोदयः—07:09; चन्द्रास्तमयः—19:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:10-13:40; अपराह्णः—15:09-16:39; सायाह्नः—18:09-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:10-14:57; सायाह्नः-मु॰2—16:33-17:21; सायाह्नः-मु॰3—17:21-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:22

  • राहुकालः—15:09-16:39; यमघण्टः—09:11-10:41; गुलिककालः—12:10-13:40

  • शूलम्—उदीची (►10:58); परिहारः–क्षीरम्

उत्सवाः

  • चन्द्र-दर्शनम्
चन्द्र-दर्शनम्
  • 18:09→19:16

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

2022-09-28

आश्वयुजः-07-03 , तुला-स्वाती🌛🌌 , कन्या-हस्तः-06-12🌞🌌 , इषः-07-06🌞🪐 , बुधः

  • Indian civil date: 1944-07-06, Islamic: 1444-03-02 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►25:28*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — स्वाती►29:49*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वैधृतिः►27:02*; विष्कम्भः►
  • २|🌛-🌞|करणम् — तैतिलः►14:00; गरः►25:28*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (6.50° → 6.24°), बुधः (9.10° → 10.71°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-134.22° → -133.20°), मङ्गलः (105.86° → 106.48°), गुरुः (-178.65° → -177.53°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:10🌞️-18:08🌇
  • 🌛चन्द्रोदयः—08:02; चन्द्रास्तमयः—20:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:39; अपराह्णः—15:09-16:38; सायाह्नः—18:08-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:10; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:32-17:20; सायाह्नः-मु॰3—17:20-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—12:10-13:39; यमघण्टः—07:41-09:11; गुलिककालः—10:40-12:10

  • शूलम्—उदीची (►12:34); परिहारः–क्षीरम्

उत्सवाः

  • ईरम-हत्या #८०, ऎसूरु-विद्रोहः #८०, मेघपालीय-तृतीया, वैधृति-श्राद्धम्
ईरम-हत्या #८०

Event occured on 1942-09-28 (gregorian).

On this day, Indian policemen employed by the British Raj fired on an unarmed crowd of 6k freedom protestors for 30 minutes. 29 persons including one woman named Pari Bewa, aged 65, died on the spot and 56 persons were mortally wounded.

Police contingent with 27 persons came. A boatman, Raj Jena, refused to ferry them in his boat at Chudamani ferry Ghat. They themselves ferried and proceeded into Iram, the headquarter of Swadhin Banchhanidhi Chakala. Having seen this, one Kusha Tarai, a boatman, began to blow conch shell as an alarm and swam the river and informed the leader at Iram. The conch blowing got itself repeated from village to village to indicate the arrival of the British forces. Soon a vast assemblage congregated at Iram melan ground as per the prior resolution of Swadhin Banchhanidhi Chakala, a parallel government of 19 square miles. As the chowkidars were carrying the kits of the troops through the meeting place, 2 of the persons named Mani Bej of Adhuan and Ratnakar Biswal of Suan intercepted and snatched away the luggage saying, “You can’t carry the belongings of the slaves of the Raj.” DSP Kunjabehari Mohanty and sub-Inspector Hema Panigrahi decided to fire. Bullets were distributed. In 30 minutes of firing, 304 rounds of 303 Mark VI ammunition had been fired into the crowd.

Context: The people of Iram had actively participated in the Non-cooperation Movement of 1920, the Civil Disobedience Movement of 1930, and the Quit India Movement of 1942 successively. Most of the leaders like Pt. Gopabandhu Dash, Dr. Harekrushna Mahatab, Pt. Nilakantha, Rama Devi, Md. Hanif, Poet Banchhanidhi Mohanty, and more freedom fighters made Iram a cauldron of revolution. The zamindar Late Radhakanta Parhi of Iram dispatched a letter secretly to the British employed DSP.

Details
ऎसूरु-विद्रोहः #८०

Event occured on 1942-09-28 (gregorian).

On September 28, 1942, the residents of Esuru refused to pay tax to the British government. Expecting a backlash, they prepared to face the British. They put up a board reading, ‘Swaraj Sarkar’ and hoisted the tricolour. When British officials tried to enter Esuru, there was a ‘riot’ which led to the death of a revenue officer Chennakrishnaiah and a revenue ‘amaldar’ (Kenche Gowda?).

Aftermath
  • British government sent police troops to reclaim the village.
  • Anticipating the trouble, villagers fenced all the roads leading to Esuru.
  • All freedom fighters took shelter in a nearby forest, leaving the children, women and elders in the village. Empty streets greeted the British forces. Frustrated British jawans were violent with the remainder.
  • Five youth were hanged and hundreds were imprisoned.
  • After Independence, all of them were released and a grand reception was given to them by the people of Shivamogga.
Details
मेघपालीय-तृतीया

Observed on Śukla-Tr̥tīyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details

2022-09-29

आश्वयुजः-07-04 , तुला-विशाखा🌛🌌 , कन्या-हस्तः-06-13🌞🌌 , इषः-07-07🌞🪐 , गुरुः

  • Indian civil date: 1944-07-07, Islamic: 1444-03-03 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►24:09*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — विशाखा►29:10*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — विष्कम्भः►24:51*; प्रीतिः►
  • २|🌛-🌞|करणम् — वणिजः►12:50; विष्टिः►24:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.71° → 12.17°), शुक्रः (6.24° → 5.97°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (106.48° → 107.11°), शनैश्चरः (-133.20° → -132.18°), गुरुः (-177.53° → -176.41°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:07🌇
  • 🌛चन्द्रोदयः—08:57; चन्द्रास्तमयः—20:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:09-13:39; अपराह्णः—15:08-16:38; सायाह्नः—18:07-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:10; पूर्वाह्णः-मु॰2—11:46-12:33; अपराह्णः-मु॰2—14:09-14:56; सायाह्नः-मु॰2—16:32-17:19; सायाह्नः-मु॰3—17:19-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—13:39-15:08; यमघण्टः—06:12-07:41; गुलिककालः—09:11-10:40

  • शूलम्—दक्षिणा (►14:09); परिहारः–तैलम्

उत्सवाः

  • देवता-सुवासिनी-पूजा, शुक्ल-चतुर्थी-व्रतम्
देवता-सुवासिनी-पूजा

Observed on Śukla-Caturthī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-09-30

आश्वयुजः-07-05 , वृश्चिकः-अनूराधा🌛🌌 , कन्या-हस्तः-06-14🌞🌌 , इषः-07-08🌞🪐 , शुक्रः

  • Indian civil date: 1944-07-08, Islamic: 1444-03-04 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►22:35; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अनूराधा►28:16*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — प्रीतिः►22:27; आयुष्मान्►
  • २|🌛-🌞|करणम् — बवः►11:24; बालवः►22:35; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.17° → 13.48°), शुक्रः (5.97° → 5.71°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-132.18° → -131.16°), गुरुः (-176.41° → -175.30°), मङ्गलः (107.11° → 107.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:06🌇
  • 🌛चन्द्रोदयः—09:55; चन्द्रास्तमयः—21:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:09-13:38; अपराह्णः—15:08-16:37; सायाह्नः—18:06-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:31-17:19; सायाह्नः-मु॰3—17:19-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—10:40-12:09; यमघण्टः—15:08-16:37; गुलिककालः—07:41-09:11

  • शूलम्—प्रतीची (►10:58); परिहारः–गुडम्

उत्सवाः

  • आश्विन-नाग-पञ्चमी, उपाङ्ग-ललिता-व्रतम्, माधव-रावान्तिमादेशः #२५०, ललिता-पञ्चमी, शान्ति-पञ्चमी-व्रतम्
आश्विन-नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Aashvina Naga Panchami.

सुमन्तुरुवाच
तथा चाश्वयुजे मासि पञ्चम्यां कुरुनन्दन।
कृत्वा कुशमयानागान् गन्धाद्यैः सम्प्रपूजयेत्॥१॥
घृतोदकाभ्यां पयसा स्नपयित्वा विशाम्पते।
गोधूमैः पयसा स्विनैर्भक्ष्यैश्च विविधैस्तथा॥२॥
यस्त्वस्यां विधिवन्नागाञ्छुचिर्भक्त्या समन्वितः।
पूजयेत् कुरुशार्दूल तस्य शेषादयो नृप॥३॥
नागाः प्रीता भवन्तीह शान्तिमाप्नोति वा विभो।
स शान्तिलोकमासाद्य मोदते शाश्वतीः समाः॥४॥
इत्येष कथितो बीर पञ्चमीकल्प उत्तमः।
यत्रायमुच्यते मंत्रः सर्वसर्पनिषेधकः ॥६॥
(ॐ कुरुकुल्ले फट् स्वाहा।)
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे समाप्तिकथनं नाम अष्टत्रिंशोऽध्यायः॥

Details
ललिता-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details
माधव-रावान्तिमादेशः #२५०

Event occured on 1772-09-30 (gregorian).

On this day, shortly before his untimely death, one of the finest peshva-s, mAdhava rAv issued his final will with the following points.

    1. All my debts should be paid even by using, if necessary, my private purse in the possession of Guruji (Mahadaji Ballal) :
    1. The system of farming the revenues is found oppressive to the ryots: it should be modified after a careful enquiry.
    1. The two holy places Prayag and Benares should be released from Muslim control. This was the ardent desire of my sires and now is the time to carry it out.
    1. My mother’s desire to perform the pilgrimage of Benares should be fulfilled as soon as convenient.
    1. The obsequies of Bhau Saheb should be performed next February, whether aunt Parwatibai becomes sati or not.
    1. The annuities assigned to the worthy Brahmans of Benares should be regularly paid and continued in heredity.
    1. Dinners in connection with my funeral rites should be served to two lacs of Brahmans each with half an anna for dakshana.
    1. Dadasaheb should have five lacs of jagir assigned for his maintenance in order to keep him contented.
    1. The charities of the Shravan month should be continued as long as the administration brings in at least 5 lacs of revenue yearly.

The responsible officers swore in the presence of Ganapati that they would execute all these wishes.

Details
उपाङ्ग-ललिता-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Do pūjā of Lalita Devi.

Details
शान्ति-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-10

2022-10-01

आश्वयुजः-07-06 , वृश्चिकः-ज्येष्ठा🌛🌌 , कन्या-हस्तः-06-15🌞🌌 , इषः-07-09🌞🪐 , शनिः

  • Indian civil date: 1944-07-09, Islamic: 1444-03-05 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►20:47; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►27:09*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — आयुष्मान्►19:53; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवः►09:42; तैतिलः►20:47; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.71° → 5.44°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-131.16° → -130.14°), गुरुः (-175.30° → -174.18°), मङ्गलः (107.74° → 108.39°), बुधः (13.48° → 14.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:06🌇
  • 🌛चन्द्रोदयः—10:55; चन्द्रास्तमयः—22:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:40; मध्याह्नः—12:09-13:38; अपराह्णः—15:07-16:37; सायाह्नः—18:06-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:55; सायाह्नः-मु॰2—16:31-17:18; सायाह्नः-मु॰3—17:18-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:56-01:21

  • राहुकालः—09:10-10:40; यमघण्टः—13:38-15:07; गुलिककालः—06:12-07:41

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • अवरङ्गज़ेब-मार्गे मन्दिरनाशाज्ञा #३४१, पुरट्टाचि-चऩिक्किऴमै, षष्ठी-व्रतम्
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मान्नं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details
अवरङ्गज़ेब-मार्गे मन्दिरनाशाज्ञा #३४१

Event occured on 1681-10-01 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Jawahar Chand, the Darogha of Beldars (stone cutters), was ordered that all temples coming in the way (of the Awrangzeb) should be demolished. Date of the Akhbar :- Julus 25, 18 Ramzan.

Original: ब जवाहरचंद दारुगा बिलदारान फर्मुदंद के औंजा बुत-खाना हा दर राहे आयंद शुमार (मिस्मार) मी नमुदा बाशद.

Details
पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details

2022-10-02

आश्वयुजः-07-07 , धनुः-मूला🌛🌌 , कन्या-हस्तः-06-16🌞🌌 , इषः-07-10🌞🪐 , भानुः

  • Indian civil date: 1944-07-10, Islamic: 1444-03-06 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►18:47; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — मूला►25:50*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सौभाग्यः►17:09; शोभनः►
  • २|🌛-🌞|करणम् — गरः►07:48; वणिजः►18:47; विष्टिः►29:43*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.44° → 5.18°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (108.39° → 109.04°), गुरुः (-174.18° → -173.07°), शनैश्चरः (-130.14° → -129.13°), बुधः (14.61° → 15.56°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:09🌞️-18:05🌇
  • 🌛चन्द्रोदयः—11:55; चन्द्रास्तमयः—23:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:09-13:38; अपराह्णः—15:07-16:36; सायाह्नः—18:05-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:32; अपराह्णः-मु॰2—14:07-14:55; सायाह्नः-मु॰2—16:30-17:18; सायाह्नः-मु॰3—17:18-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:56-01:21

  • राहुकालः—16:36-18:05; यमघण्टः—12:09-13:38; गुलिककालः—15:07-16:36

  • शूलम्—प्रतीची (►10:57); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ४५ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती १ आराधना #९६२, पत्रिका-प्रवेश-पूजा, विजया-भानुसप्तमी, शुभ-सप्तमी, सरस्वती-आवाहनम्
काञ्ची ४५ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती १ आराधना #९६२

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4162 (Kali era).

Śrīkaṇṭha, son of Śivasāmbapaṇḍita, known by the appellation Parāśiva (Paramaśiva) (after initiation) who remained in the caves of the mountain since initiation governed the Pīṭha for twenty-one years and having placed poet Somaka’s son, Sūrya, in his place, He attained siddhi in the night of saptami of bright fortnight in the Aśvini month of He year Śārvari. This preceptor Paramaśivendra stayed in the caves of Sahya mountain adhereing to the mode of python (ajagaravṛtti), restored to by the disciple named Bodhendra, attained siddhi in the Sahya mountain itself.

श्रीकण्ठः शिवसाम्बपण्डितसुतः सैकां समा विंशतिं
बिभ्रत् स्वस्य पदे निवेश्य सुकविं सूर्यात्मजं सोमकम्।
शार्वर्याश्विनसप्तमीनिशि गतः सिद्धिं स पक्षे सिते
सन्न्यासात् प्रभृति क्षितिध्र-विवर-स्थायी परादिः शिवः॥८८॥
—पुण्यश्लोकमञ्जरी

Details
पत्रिका-प्रवेश-पूजा

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Pooja of Kapila cow, eat only Panchagavya, and break fast the next day.

Details
सरस्वती-आवाहनम्

Observed on Mūlā nakshatra of Āśvayujaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Being mūlā nakshatra, it is another ideal day to begin Saraswati Puja. If not, at least perform on Navami. During the Saraswati Puja days, those desirous of obtaining knowledge must not teach, learn or write anything!

अथवा मूलनक्षत्रे समारभ्य प्रपूजयेत्।
तत्राप्यशक्तो विप्रेन्द्रो नवम्यां तु प्रपूजयेत्॥
नाऽध्यापयेन्न च लिखेन्नाऽधीयीत कदाचन।
पुस्तके स्थापिते देवीं विद्याकामो द्विजोत्तमः॥

Details
विजया-भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya. When śukla saptamī is present at sunrise, it is called vijayā.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
शुभ-सप्तमी

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-10-03

आश्वयुजः-07-08 , धनुः-पूर्वाषाढा🌛🌌 , कन्या-हस्तः-06-17🌞🌌 , इषः-07-11🌞🪐 , सोमः

  • Indian civil date: 1944-07-11, Islamic: 1444-03-07 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►16:38; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►24:22*; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शोभनः►14:17; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवः►16:38; बालवः►27:30*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.18° → 4.92°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-129.13° → -128.11°), बुधः (15.56° → 16.35°), मङ्गलः (109.04° → 109.70°), गुरुः (-173.07° → -171.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:04🌇
  • 🌛चन्द्रोदयः—12:54; चन्द्रास्तमयः—00:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:07-14:54; सायाह्नः-मु॰2—16:29-17:17; सायाह्नः-मु॰3—17:17-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:21

  • राहुकालः—07:41-09:10; यमघण्टः—10:39-12:08; गुलिककालः—13:37-15:06

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • काल-त्रिरात्र-व्रतम्, दुर्गादासो मृतः #३०४, दुर्गाष्टमी, भद्रकाळी-पूजा
भद्रकाळी-पूजा

Observed on Śukla-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
दुर्गाष्टमी

Observed on Śukla-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
दुर्गादासो मृतः #३०४

Event occured on 1718-10-03 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day died one of the bravest latter day rAjaputras- durgAdAs rAthore - now under the service of Mewar. He had fought mogols for over 30 years, and saved jodhpur and its royals from annexation and conversion. Durgadas Rathore’s memorial at the banks of Kshipra river, Ujjain, serves to remind us of his dedicated struggle. A bard would pray: “eh mAtA pUt esA jin jesA durgA-dAs” (may every [rAjaput] mother have a son like durgAdAs.)

Details
काल-त्रिरात्र-व्रतम्

Observed on Śukla-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-10-04

आश्वयुजः-07-09 , मकरः-उत्तराषाढा🌛🌌 , कन्या-हस्तः-06-18🌞🌌 , इषः-07-12🌞🪐 , मङ्गलः

  • Indian civil date: 1944-07-12, Islamic: 1444-03-08 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►14:21; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►22:48; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — अतिगण्डः►11:18; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवः►14:21; तैतिलः►25:11*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.92° → 4.65°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-128.11° → -127.09°), मङ्गलः (109.70° → 110.37°), गुरुः (-171.95° → -170.83°), बुधः (16.35° → 16.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:04🌇
  • 🌛चन्द्रोदयः—13:51; चन्द्रास्तमयः—01:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:07-14:54; सायाह्नः-मु॰2—16:29-17:16; सायाह्नः-मु॰3—17:16-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:21

  • राहुकालः—15:06-16:35; यमघण्टः—09:10-10:39; गुलिककालः—12:08-13:37

  • शूलम्—उदीची (►10:57); परिहारः–क्षीरम्

उत्सवाः

  • एऩादिनाथ नायऩार् (८) गुरुपूजै, काञ्ची १९ जगद्गुरु श्री-मार्तण्ड विद्याघनेन्द्र सरस्वती आराधना #१६२५, बुद्ध-जयन्ती, भद्रकाळी-व्रतम्, मन्वादिः-(स्वायम्भुवः-[१]), महानवमी/सरस्वती-पूजा, विजयदशमी, शमी-पूजा/अपराजिता-पूजा, शरन्नवरात्र-समापनम्, शिवराजस्य तान्त्रिकाभिषेकः #३४८
एऩादिनाथ नायऩार् (८) गुरुपूजै

Observed on Uttarāṣāḍhā nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details
भद्रकाळी-व्रतम्

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
बुद्ध-जयन्ती

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

Details
काञ्ची १९ जगद्गुरु श्री-मार्तण्ड विद्याघनेन्द्र सरस्वती आराधना #१६२५

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3499 (Kali era).

The preceptor Śrīkaṇṭha, son of Umeśa Śaṅkara, suffering from leprosy, worshipped Sūrya everyday with a thousand salutations to get rid of the disease and became healthy due to the japa of Śrīvidyā, renounced at the age of eighteen and reached with a tranquil mind the holy feet of the preceptor Surendradeśika. Avowed to rigoroaus practice of adhering to silence, austere, blessed with a virtue of opting his death day at his will, governed the seat of the Chief of Preceptors for thirteen years and after deputing Śaṅkarendra with due instructions, reached the beatitude on the ninth day of the bright fortnight in the month of Bhādrapada of the year Hevilambi.

श्रीकण्ठोऽयम् उमेशशङ्करसुतः श्वित्री वयस्यष्टमे
निर्हन्तुं गदम् अन्वहं कृतनमःसाहस्रम् अर्कं भजन्।
श्रीविद्याजपतश्च नीरुजतनुर्जातस्तथाऽष्टादशे
सन्न्यस्यन् स सुरेन्द्रदेशिकपदं प्रापत् प्रशान्तान्तरः॥४१॥
मौनी तपःस्ववशमृत्युरधिस्वपीठम् अब्दांस्त्रयोदश विहृत्य च शङ्करेन्द्रम्।
निक्षिप्य दत्तगुरुवाचम् अलब्ध सिद्धिं सद्धेमलम्बिनि तथाऽह्नि महानवम्याम्॥४२॥
—पुण्यश्लोकमञ्जरी

Details
महानवमी/सरस्वती-पूजा

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Daanam is good, get crore times punya. MaatruNavami, NaamaNavami Vratam, DurgaNavami-Vratam, Shourya-Vratam, Mahaaphala Vratam, PradeeptaNavami

Details
मन्वादिः-(स्वायम्भुवः-[१])

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
शिवराजस्य तान्त्रिकाभिषेकः #३४८

Event occured on 1674-10-04 (gregorian). Julian date was converted to Gregorian in this reckoning.

On lalitapanchamI (ashvin shuddha 5), nishchapapurI, as requested by shivAjI, conducted a tAntrik coronation. This was preceeded by ill omens such as a lightening strike, deaths of jIjAbai, kAshIbAi and pratAprAv.

Details
विजयदशमी

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Arjuna wins over all Kauravas and Karna Sri Rama’s army built tents on ocean bank before crossing on Shravana star (AnandaRamayanam) Best day for AksharaaBhyaasam

आश्विनस्य सिते पक्षे दशम्यां तारकोदये।
स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धये॥ (ज्योतिर्निबन्धः)

Details
शमी-पूजा/अपराजिता-पूजा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Perform puja to Shami tree. Arjuna and Pandavas had left their weapons on this tree during ajñātavāsa. Those who are unable to worship the tree must at least chant the following shlokas.

शमीं शमयते पापं शमी शत्रुविनाशिनि।
अर्जुनस्य धनुर्धात्री रामस्य प्रियदर्शिनी॥
शमीं कमलपत्राक्षीं शमीं कण्टकधारिणीम्।
आरोहतु शमीं लक्ष्मीः नृणामायुष्यवर्धिनीम्॥
नमो विश्वासवृक्षाय पार्थशस्त्रास्त्रधारिणे।
त्वत्तः पत्रं प्रतीच्छामि सदा विजयदो भव॥
अमङ्गलानां शमनीं दुष्कृतस्य च नाशिनीम्।
दुःस्वप्नहारिणीं धन्यां प्रवस्येऽहं शमीं शुभाम्॥

Details
शरन्नवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-10-05

आश्वयुजः-07-10 , मकरः-श्रवणः🌛🌌 , कन्या-हस्तः-06-19🌞🌌 , इषः-07-13🌞🪐 , बुधः

  • Indian civil date: 1944-07-13, Islamic: 1444-03-09 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►12:00; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►21:12; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सुकर्म►08:16; धृतिः►29:13*; शूलः►
  • २|🌛-🌞|करणम् — गरः►12:00; वणिजः►22:50; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.65° → 4.39°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (110.37° → 111.06°), शनैश्चरः (-127.09° → -126.08°), बुधः (16.97° → 17.42°), गुरुः (-170.83° → -169.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:08🌞️-18:03🌇
  • 🌛चन्द्रोदयः—14:43; चन्द्रास्तमयः—02:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:36; अपराह्णः—15:05-16:34; सायाह्नः—18:03-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:53; सायाह्नः-मु॰2—16:28-17:16; सायाह्नः-मु॰3—17:16-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:55-01:21

  • राहुकालः—12:08-13:36; यमघण्टः—07:41-09:10; गुलिककालः—10:39-12:08

  • शूलम्—उदीची (►12:31); परिहारः–क्षीरम्

उत्सवाः

  • आयुध-पूजा, कूष्माण्ड-दशमी, गङ्गावतरणम्, दशहरा, दुर्गा-पूजा, मध्वाचार्य-जयन्ती #७८५, युद्धदेवता-आराधना, श्रवण-व्रतम्
आयुध-पूजा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Arjuna wins over all Kauravas and Karna. Worship of all weapons, or rather, tools related to one’s profession.

Details
दशहरा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Dussehra (Raama wins over Ravana)

Details
दुर्गा-पूजा

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
गङ्गावतरणम्

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

According to Agni/Padma Puranam

Details
कूष्माण्ड-दशमी

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

kūṣmāṇḍa Danam

Details
मध्वाचार्य-जयन्ती #७८५

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4339 (Kali era).

Jayanti of Madhvacharya, a proponent of Dvaita Vedanta

Details
युद्धदेवता-आराधना

Observed on Śukla-Daśamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details

2022-10-06

आश्वयुजः-07-11 , मकरः-श्रविष्ठा🌛🌌 , कन्या-हस्तः-06-20🌞🌌 , इषः-07-14🌞🪐 , गुरुः

  • Indian civil date: 1944-07-14, Islamic: 1444-03-10 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►09:40; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►19:39; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शूलः►26:15*; गण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►09:40; बवः►20:32; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.39° → 4.13°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-126.08° → -125.07°), गुरुः (-169.72° → -168.60°), बुधः (17.42° → 17.73°), मङ्गलः (111.06° → 111.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:02🌇
  • 🌛चन्द्रोदयः—15:32; चन्द्रास्तमयः—03:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:38; मध्याह्नः—12:07-13:36; अपराह्णः—15:05-16:34; सायाह्नः—18:02-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:53; सायाह्नः-मु॰2—16:28-17:15; सायाह्नः-मु॰3—17:15-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—13:36-15:05; यमघण्टः—06:12-07:41; गुलिककालः—09:10-10:38

  • शूलम्—दक्षिणा (►14:06); परिहारः–तैलम्

उत्सवाः

  • सर्व-पापाङ्कुशा-एकादशी, सायन-व्यतीपातः
सायन-व्यतीपातः
  • 23:40→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सर्व-पापाङ्कुशा-एकादशी

The Shukla-paksha Ekadashi of āśvayuja month is known as pāpāṅkuśā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

2022-10-07

आश्वयुजः-07-12 , कुम्भः-शतभिषक्🌛🌌 , कन्या-हस्तः-06-21🌞🌌 , इषः-07-15🌞🪐 , शुक्रः

  • Indian civil date: 1944-07-15, Islamic: 1444-03-11 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►07:27; शुक्ल-त्रयोदशी►29:25*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►18:14; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — गण्डः►23:25; वृद्धिः►
  • २|🌛-🌞|करणम् — बालवः►07:27; कौलवः►18:24; तैतिलः►29:25*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.13° → 3.86°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-125.07° → -124.05°), मङ्गलः (111.75° → 112.45°), गुरुः (-168.60° → -167.49°), बुधः (17.73° → 17.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:02🌇
  • 🌛चन्द्रोदयः—16:19; चन्द्रास्तमयः—04:33*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:38; मध्याह्नः—12:07-13:36; अपराह्णः—15:04-16:33; सायाह्नः—18:02-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:43-12:31; अपराह्णः-मु॰2—14:05-14:53; सायाह्नः-मु॰2—16:27-17:14; सायाह्नः-मु॰3—17:14-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—10:38-12:07; यमघण्टः—15:04-16:33; गुलिककालः—07:41-09:10

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्

उत्सवाः

  • द्विदल-व्रत-आरम्भः, नरचिङ्गमुऩैयरैय नायऩार् (४०) गुरुपूजै, पयोव्रत-समापनम्, प्रदोष-व्रतम्, सायन-व्यतीपातः
द्विदल-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

अनिरुद्ध सुरैर्वन्द्य द्विदलव्रतमुत्तमम्।
करोम्यहमिषेमासे निर्विघ्नं कुरु मे प्रभो॥

Details
नरचिङ्गमुऩैयरैय नायऩार् (४०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details
पयोव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

श्रीप्रद्युम्न नमस्तुभ्यं मासमारभ्य यत्कृतम्।
इष्टदो भव सर्वेश गृहीत्वा तु पयोव्रतम्॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details
प्रदोष-व्रतम्
  • 18:02→19:33

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
सायन-व्यतीपातः
  • →20:49

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-10-08

आश्वयुजः-07-14 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , कन्या-हस्तः-06-22🌞🌌 , इषः-07-16🌞🪐 , शनिः

  • Indian civil date: 1944-07-16, Islamic: 1444-03-12 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►27:42*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►17:05; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वृद्धिः►20:49; ध्रुवः►
  • २|🌛-🌞|करणम् — गरः►16:31; वणिजः►27:42*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.86° → 3.60°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-124.05° → -123.04°), मङ्गलः (112.45° → 113.16°), गुरुः (-167.49° → -166.38°), बुधः (17.89° → 17.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:07🌞️-18:01🌇
  • 🌛चन्द्रोदयः—17:02; चन्द्रास्तमयः—05:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:07-13:35; अपराह्णः—15:04-16:33; सायाह्नः—18:01-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:05-14:52; सायाह्नः-मु॰2—16:27-17:14; सायाह्नः-मु॰3—17:14-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—09:09-10:38; यमघण्टः—13:35-15:04; गुलिककालः—06:12-07:41

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • नटराजर् महाभिषेकम्, पुरट्टाचि-चऩिक्किऴमै
नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Kanyā (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details
पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details

2022-10-09

आश्वयुजः-07-15 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , कन्या-हस्तः-06-23🌞🌌 , इषः-07-17🌞🪐 , भानुः

  • Indian civil date: 1944-07-17, Islamic: 1444-03-13 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►26:24*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►16:18; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — ध्रुवः►18:31; व्याघातः►
  • २|🌛-🌞|करणम् — विष्टिः►15:00; बवः►26:24*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.60° → 3.34°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-123.04° → -122.03°), गुरुः (-166.38° → -165.26°), बुधः (17.92° → 17.83°), मङ्गलः (113.16° → 113.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:06🌞️-18:01🌇
  • 🌛चन्द्रोदयः—17:45; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:35; अपराह्णः—15:03-16:32; सायाह्नः—18:01-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:04-14:52; सायाह्नः-मु॰2—16:26-17:13; सायाह्नः-मु॰3—17:13-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:20

  • राहुकालः—16:32-18:01; यमघण्टः—12:06-13:35; गुलिककालः—15:03-16:32

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्

उत्सवाः

  • अपत्य-नीराजनम्, काञ्ची ३६ जगद्गुरु श्री-चित्सुखानन्देन्द्र सरस्वती आराधना #१२६५, कुन्ती-(पार्वती)-व्रतम्, कुमार-पूर्णिमा/महा-अश्विनी, को-जागर्ति-व्रतम्, कौमुदी-उत्सवः, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मीराबाई-जयन्ती #५२५, लक्ष्मी-इन्द्र-कुबेर-पूजा, वाल्मीकि-महर्षि-जयन्ती, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, शरद्-पूर्णिमा
अपत्य-नीराजनम्

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Niśīthaḥ/puurvaviddha).

Eldest children are given gifts on this day (and nīrājanam is performed, too).

Details
काञ्ची ३६ जगद्गुरु श्री-चित्सुखानन्देन्द्र सरस्वती आराधना #१२६५

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3859 (Kali era).

Son of Somagiri, dwelling on the banks of river Pālār (Kṣīrapagā), known as Sureśa, (He) became the preceptor. A disciple of Śrī Citsukhendra, disinterest in campaigns/travels, He, on the directions of his preceptor-teacher, remained in the Maṭha itself. He, the preceptor, Śrī Citsukhānanda attained/ clung on to the state of Bliss on the day of Paurṇamī in the month of Aśvinī of the year Hevilambi. Also known as Cidānanda, He attained siddhi in Kañci itself. His preceptorship was for twenty-one years.

ख्यातः सुरेश इति सोमगिरेस्तनूजः क्षीरापगातटभवोऽभवद् आश्रमीन्द्रः।
श्रीचित्सुखेन्द्रचरणानुचरः प्रचारदूरोऽध्युवास मठमेव गुरोर्नियोगात्॥७०॥
श्रीचित्सुखानन्दगुरुः सच्चित्सुखमयं पदम्।
आललम्बे हेमलम्बिन्याश्विने सितपर्वणि॥७१॥
—पुण्यश्लोकमञ्जरी

Details
को-जागर्ति-व्रतम्

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Niśīthaḥ/puurvaviddha).

Have to play Aksha kreeda only on this day and Ko-jagarti-Vratam (Lakshmi will ask “who are awake”). Vaalakhilya Rishi also mentioned Ko-jagarti Vratam.

निशीथे वरदा लक्ष्मीः को जागर्तीति भाषिणी।
तस्मै वित्तं प्रयच्छामि अक्षैः क्रीडां करोति यः॥

Details
  • References
    • Purushartha Chintamani p.302
  • Edit config file
  • Tags: SpecialVratam CommonFestivals
कौमुदी-उत्सवः

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
कुमार-पूर्णिमा/महा-अश्विनी

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
कुन्ती-(पार्वती)-व्रतम्

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Kunti-vratam done today will remove all paapams (including Gohatya). As per Bhavishyottara Puraana. Here Kunti means Parvati. Also, some people worship Yudhisthira’s mother Kunti. In AP/TEL, eldest child is given new clothes, harti and blessed “Deerghayushman”.

Details
लक्ष्मी-इन्द्र-कुबेर-पूजा

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
मीराबाई-जयन्ती #५२५

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4599 (Kali era).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
वाल्मीकि-महर्षि-जयन्ती

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details
शरद्-पूर्णिमा

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-10-10

आश्वयुजः-07-16 , मीनः-रेवती🌛🌌 , कन्या-हस्तः-06-24🌞🌌 , इषः-07-18🌞🪐 , सोमः

  • Indian civil date: 1944-07-18, Islamic: 1444-03-14 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►25:39*; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — रेवती►15:59; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►25:14*; चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — व्याघातः►16:37; हर्षणः►
  • २|🌛-🌞|करणम् — बालवः►13:57; कौलवः►25:39*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.34° → 3.08°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-122.03° → -121.02°), गुरुः (-165.26° → -164.15°), मङ्गलः (113.89° → 114.62°), बुधः (17.83° → 17.64°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:06🌞️-18:00🌇
  • 🌛चन्द्रास्तमयः—06:21; चन्द्रोदयः—18:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:35; अपराह्णः—15:03-16:31; सायाह्नः—18:00-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:26-17:13; सायाह्नः-मु॰3—17:13-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:19

  • राहुकालः—07:41-09:09; यमघण्टः—10:38-12:06; गुलिककालः—13:35-15:03

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • अप्पय्य-दीक्षित-जयन्ती #५०४, जयावाप्ति-व्रतम्, नओखल्यां हिन्दुक-निघातस्यारम्भः #७६, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, सप्तम-अपरपक्ष-आरम्भः
अप्पय्य-दीक्षित-जयन्ती #५०४

Observed on Kr̥ṣṇa-Prathamā tithi of Kanyā (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4620 (Kali era).

Details
जयावाप्ति-व्रतम्

Observed on Kr̥ṣṇa-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
नओखल्यां हिन्दुक-निघातस्यारम्भः #७६

Event occured on 1946-10-10 (gregorian).

Naokhali massacre of hindus by muslims started

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
सप्तम-अपरपक्ष-आरम्भः

Observed on Kr̥ṣṇa-Prathamā tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details
पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-10-11

आश्वयुजः-07-17 , मेषः-अश्विनी🌛🌌 , कन्या-चित्रा-06-25🌞🌌 , इषः-07-19🌞🪐 , मङ्गलः

  • Indian civil date: 1944-07-19, Islamic: 1444-03-15 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►25:29*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अश्विनी►16:14; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — हर्षणः►15:11; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►13:29; गरः►25:29*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (3.08° → 2.82°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-121.02° → -120.02°), गुरुः (-164.15° → -163.04°), बुधः (17.64° → 17.36°), मङ्गलः (114.62° → 115.37°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:06🌞️-17:59🌇
  • 🌛चन्द्रास्तमयः—07:14; चन्द्रोदयः—19:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:34; अपराह्णः—15:03-16:31; सायाह्नः—17:59-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:19

  • राहुकालः—15:03-16:31; यमघण्टः—09:09-10:38; गुलिककालः—12:06-13:34

  • शूलम्—उदीची (►10:55); परिहारः–क्षीरम्

उत्सवाः

  • अशून्यशयन-व्रतम्, भौमाश्विनी-योगः, रुद्र-पशुपति नायऩार् (१६) गुरुपूजै
अशून्यशयन-व्रतम्

Observed on Kr̥ṣṇa-Dvitīyā tithi of Āśvayujaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details
भौमाश्विनी-योगः
  • →16:14

When Ashwini nakshatra falls on a Tuesday, it is a special yōgaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
रुद्र-पशुपति नायऩार् (१६) गुरुपूजै

Observed on Aśvinī nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details

2022-10-12

आश्वयुजः-07-18 , मेषः-अपभरणी🌛🌌 , कन्या-चित्रा-06-26🌞🌌 , इषः-07-20🌞🪐 , बुधः

  • Indian civil date: 1944-07-20, Islamic: 1444-03-16 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►25:59*; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अपभरणी►17:07; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वज्रम्►14:14; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►13:39; विष्टिः►25:59*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.82° → 2.55°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.36° → 17.00°), शनैश्चरः (-120.02° → -119.01°), मङ्गलः (115.37° → 116.13°), गुरुः (-163.04° → -161.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:06🌞️-17:59🌇
  • 🌛चन्द्रास्तमयः—08:07; चन्द्रोदयः—19:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:06-13:34; अपराह्णः—15:02-16:30; सायाह्नः—17:59-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—12:06-13:34; यमघण्टः—07:41-09:09; गुलिककालः—10:37-12:06

  • शूलम्—उदीची (►12:29); परिहारः–क्षीरम्

उत्सवाः

  • कनक-गणेश-व्रतम्, कृत्तिका-व्रतम्, चन्द्रोदय-गौरी-व्रतम्, राजेन्द्रलाल-वीरगतिः #७६, ललिता-गौरी-व्रतम्
चन्द्रोदय-गौरी-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Āśvayujaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Attla-Taddi (Telugu). After moonrise, Uma devi pooja; From this day to Deepaavali eat more Urad dal

Details
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
कनक-गणेश-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
ललिता-गौरी-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
राजेन्द्रलाल-वीरगतिः #७६

Event occured on 1946-10-12 (gregorian).

On this day, rAjendralAl, the president of the Noakhali Bar Association and the Noakhali District Hindu Mahasabha, died defending his home and family from Islamist mobs during the Noakhali riots.

On 11 October, the private army of Gholam Sarwar, known as the Miyar Fauz, attacked the residence of Rajendralal Roychowdhury. At that time Swami Tryambakananda of Bharat Sevashram Sangha was staying at their house as a guest. Roychowdhury fended off the mob from his terrace with his rifle for the entire day, while the Swami stood at the entrance with his khaDga. At nightfall, when they retreated, he sent the swami and his family members to safety. The next day the mob attacked again. Rajendralal Roychowdhury’s severed head was presented to Golam Sarwar on a platter. While some notes claim that his two daughters were then kidnapped, actually they (Basanti and Reba) seem to have come to Kolkata as refugees.

On 11 January 1947, the corpses of the Roychowdhurys were exhumed from a swamp in Azimpur and brought before Mahatma Gandhi’s prayer assembly at Lamchar High School. After the prayers the corpses were cremated according to Hindu rites.

Details

2022-10-13

आश्वयुजः-07-19 , वृषभः-कृत्तिका🌛🌌 , कन्या-चित्रा-06-27🌞🌌 , इषः-07-21🌞🪐 , गुरुः

  • Indian civil date: 1944-07-21, Islamic: 1444-03-17 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►27:08*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►18:38; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धिः►13:48; व्यतीपातः►
  • २|🌛-🌞|करणम् — बवः►14:29; बालवः►27:08*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.55° → 2.29°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-119.01° → -118.00°), बुधः (17.00° → 16.57°), गुरुः (-161.93° → -160.82°), मङ्गलः (116.13° → 116.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:58🌇
  • 🌛चन्द्रास्तमयः—09:00; चन्द्रोदयः—20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:34; अपराह्णः—15:02-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—13:34-15:02; यमघण्टः—06:13-07:41; गुलिककालः—09:09-10:37

  • शूलम्—दक्षिणा (►14:03); परिहारः–तैलम्

उत्सवाः

  • करक-चतुर्थी, चेन्नै-नगरे शिवराजः कालिकाम् अपूजयत् #३४५, वक्रतुण्ड-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, व्यतीपात-श्राद्धम्, शिवराज-मुगल-सन्धि-नवीकरणम् #३५२, शिवराजो सूरत-नगरं लुण्ठति #३५२
चेन्नै-नगरे शिवराजः कालिकाम् अपूजयत् #३४५

Event occured on 1677-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

He had arrived near Fort St George in May on his karNATaka campaign. shivAjI worships kAlikAmbA in modern Chennai on this day. https://twitter.com/iParamanand/status/915268209510563840

Details
करक-चतुर्थी

Observed on Kr̥ṣṇa-Caturthī tithi of Āśvayujaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Details
शिवराज-मुगल-सन्धि-नवीकरणम् #३५२

Event occured on 1670-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

After the escape from Agra, shivAjI’s envoys were released on April 3rd and sent back to shivAjI. shivAjI also wrote to awrangzeb and asked for “pardon”, restitution of deshmukhI rights to land surrendered in the purandara treaty, and restoration of sambhAjI’s jAgir and mansabdArI. All this was granted on this day, plus shivAjI was given the title “rAjA” in March 1668 (something awrangzeb had refused when recommended by jayasiMha 2 years earlier). War on Adil shAh continued till he too ceded solapur fort in July 68.

Details
शिवराजो सूरत-नगरं लुण्ठति #३५२

Event occured on 1670-10-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

Details
वक्रतुण्ड-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vakratuṇḍa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details
व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details

2022-10-14

आश्वयुजः-07-20 , वृषभः-रोहिणी🌛🌌 , कन्या-चित्रा-06-28🌞🌌 , इषः-07-22🌞🪐 , शुक्रः

  • Indian civil date: 1944-07-22, Islamic: 1444-03-18 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►28:53*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — रोहिणी►20:44; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — व्यतीपातः►13:51; वरीयान्►
  • २|🌛-🌞|करणम् — कौलवः►15:57; तैतिलः►28:53*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.29° → 2.03°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-118.00° → -117.00°), बुधः (16.57° → 16.08°), मङ्गलः (116.89° → 117.68°), गुरुः (-160.82° → -159.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:57🌇
  • 🌛चन्द्रास्तमयः—09:52; चन्द्रोदयः—21:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:29; सायाह्नः—17:57-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:10; सायाह्नः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—10:37-12:05; यमघण्टः—15:01-16:29; गुलिककालः—07:41-09:09

  • शूलम्—प्रतीची (►10:55); परिहारः–गुडम्

उत्सवाः

  • घोटक-पञ्चमी, तिरुनाळैप्पोवार् नायऩार् (१७) गुरुपूजै
घोटक-पञ्चमी

Observed on Kr̥ṣṇa-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
तिरुनाळैप्पोवार् नायऩार् (१७) गुरुपूजै

Observed on Rōhiṇī nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details

2022-10-15

आश्वयुजः-07-21 , वृषभः-मृगशीर्षम्🌛🌌 , कन्या-चित्रा-06-29🌞🌌 , इषः-07-23🌞🪐 , शनिः

  • Indian civil date: 1944-07-23, Islamic: 1444-03-19 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►23:19; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वरीयान्►14:18; परिघः►
  • २|🌛-🌞|करणम् — गरः►17:55; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.03° → 1.77°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (117.68° → 118.47°), बुधः (16.08° → 15.54°), गुरुः (-159.71° → -158.61°), शनैश्चरः (-117.00° → -115.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:57🌇
  • 🌛चन्द्रास्तमयः—10:43; चन्द्रोदयः—22:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:29; सायाह्नः—17:57-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:23-17:10; सायाह्नः-मु॰3—17:10-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:19

  • राहुकालः—09:09-10:37; यमघण्टः—13:33-15:01; गुलिककालः—06:13-07:41

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • थ्रोचि-दुर्गे गोरक्ष-सैनिक-निघातः #७५, पुरट्टाचि-चऩिक्किऴमै
पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details
थ्रोचि-दुर्गे गोरक्ष-सैनिक-निघातः #७५

Event occured on 1947-10-15 (gregorian).

On this night, Muslim Kashmiri soldiers led by Major Nasarullah Khan brutally massaccred their Hindu fellows (some in their sleep) and joined Pakistani Islamist invaders.

Killing

On the night of 15/16 October 1947, a large party of raiders laid siege to Tharochi Fort where two companies of 2 J&K Battalion, one Gorkha and one Muslim had taken refuge. Brigadier Chhattar Singh in command of the Mirpur Brigade ordered his Brigade Major (BM), Major Nasarullah Khan to take two platoons of 3 JAK Battalion to deliver supplies and ammunition to the garrison in the Fort.

####### The garrison On the way, he also assumed command of two companies sent earlier to relieve the besieged garrison. He deployed the Muslim Company on perimeter defense duty outside the Fort and told the Gorkhas to rest. Nasarullah Khan then called a meeting of all Muslim officers and JCOs and hatched a plan to eliminate the non-Muslim elements. During the night, the Muslim Company mercilessly butchered the sleeping Gorkhas! The Gorkha Commander, Captain Prem Singh was strangled to death by Muslim brother officers of his own battalion. Two Gorkha JCOs and 30 Other Ranks (OR) managed to escape the massacre.

####### The fort Major Nasarullah Khan then led the Muslim troops inside the Tharochhi Fort where the garrison, was unaware of the developments of the night before and received the relieving column with joy. And at night, the unsuspecting Gorkhas were all murdered in a repeat performance. Their commander, Captain Raghubir Singh Thapa was tortured to death!

Context

Such betrayal by almost all the Muslim soldiers in the Maharaja’s army led to the crisis which followed.

Details

2022-10-16

आश्वयुजः-07-21 , मिथुनम्-आर्द्रा🌛🌌 , कन्या-चित्रा-06-30🌞🌌 , इषः-07-24🌞🪐 , भानुः

  • Indian civil date: 1944-07-24, Islamic: 1444-03-20 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►07:04; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►26:11*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — परिघः►15:03; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►07:04; विष्टिः►20:16; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.77° → 1.51°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (118.47° → 119.27°), गुरुः (-158.61° → -157.50°), बुधः (15.54° → 14.96°), शनैश्चरः (-115.99° → -114.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:05🌞️-17:56🌇
  • 🌛चन्द्रास्तमयः—11:33; चन्द्रोदयः—23:11

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:28; सायाह्नः—17:56-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:23-17:09; सायाह्नः-मु॰3—17:09-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—16:28-17:56; यमघण्टः—12:05-13:33; गुलिककालः—15:01-16:28

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • कुञ्जपुर-युद्धम् #२२३, भानुसप्तमी, वीर-पाण्ड्य-कट्ट-ब्रह्मो हतः #२२३
भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details
कुञ्जपुर-युद्धम् #२२३

Event occured on 1799-10-16 (gregorian).

18th-19th Oct 1760 - Bhau took Kunjpura on upper yamunA bank in haryANa by storm (having 15k afghAns), Thousands of the enemy (including top generals like Najabat Khan) were killed. The Marathas celebrated Dushehra ‘overcoming evil’.

Aftermath

Ahmad Shah was encamped on the left bank of the Yamuna River, which was swollen by rains, and was powerless to aid the garrison. The massacre of the Kunjpura garrison, within sight of the Durrani camp, exasperated Abdali to such an extent that he ordered crossing of the river at all costs. Between 23 and 25 October they were able to cross at Baghpat(a small town about 24 miles up the river), unopposed by the Marathas who were still preoccupied with the sacking of Kunjpura.

Details
वीर-पाण्ड्य-कट्ट-ब्रह्मो हतः #२२३

Event occured on 1799-10-16 (gregorian).

Veerapandya Kattabomman was hanged to death by the British from a tamarind tree at Kayathar on this date in 16 October 1799. Thread on one of the great freedom fighters, who would be an inspiration to many revolutionaries in Tamil Nadu. He was 39.

Context

After 1781, British took over navAb of Arkot’s finances, and then his army. Thence they went from strength to strength. kaTTabomman, an able warrior from an Andhra-origin family, was adapted and crowned as the ruler on February 2, 1790 by Jagaveera Pandya of Veerapandiyapuram. He repudiated British demands for humble subordination and taxes. British however successfully managed to wean away most of his neighbouring allies, ultimately went to war and won owing to superior military and finiancial might. After repeated attempts, they successfully captured him.

In the trial that followed, Kattabomman, refused to give up on his self respect, and accused the British of illegal, immoral occupation. When the British offered him amnesty, if he asked for a pardon, Kattabomman shot back - “Do what you want cowards”.

Aftermath

He would inspire a generation of freedom fighters and revolutionaries. There is a memorial at Kayathar, TN where he was hanged to death. Also Indian Navy’s communication center at Vijayanarayanam is named after Kattabomman. The biopic of Veerapandya Kattabomman starring Shivaji Ganesan, is regarded as a classic in Tamil cinema.

Details

2022-10-17

आश्वयुजः-07-22 , मिथुनम्-पुनर्वसुः🌛🌌 , कन्या-चित्रा-06-31🌞🌌 , इषः-07-25🌞🪐 , सोमः

  • Indian civil date: 1944-07-25, Islamic: 1444-03-21 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►09:30; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►29:09*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►18:51; आश्वयुजः►

  • 🌛+🌞योगः — शिवः►15:55; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►09:30; बालवः►22:45; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.51° → 1.25°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (119.27° → 120.09°), बुधः (14.96° → 14.35°), गुरुः (-157.50° → -156.39°), शनैश्चरः (-114.99° → -113.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:04🌞️-17:56🌇
  • 🌛चन्द्रास्तमयः—12:21; चन्द्रोदयः—00:01*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:28; सायाह्नः—17:56-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:48; सायाह्नः-मु॰2—16:22-17:09; सायाह्नः-मु॰3—17:09-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—07:41-09:09; यमघण्टः—10:37-12:04; गुलिककालः—13:32-15:00

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • तुला-सङ्क्रमण-पुण्यकालः, पञ्च-पर्व-पूजा (अष्टमी), रवि-सङ्क्रमण-पुण्यकालः, सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः, हेमचन्द्रविक्रमादित्य-राज्याभिषेकः #४९६
हेमचन्द्रविक्रमादित्य-राज्याभिषेकः #४९६

Event occured on 1526-10-17 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Hemachandra vikramAditya, aka Hemu, had his coronation at Purana Quila in Delhi and had established ‘Hindu Raj’ in North India. Sadly, just a month later, he was vanquished by mogols invading under akbar and his regent bairAm khAn. This king, also known as Vikramaditya had won 22 battles against the Afghan rebels from 1553–1556 from Punjab to Bengal.

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 12:27→17:56

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
  • 12:04→17:56

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
तुला-सङ्क्रमण-पुण्यकालः
  • 14:51→17:56

Tulā-Saṅkramaṇa Punyakala. Perform danam of rice/wheat/grains and cow ghee/curd etc.

तुलाप्रवेशे धान्यानां गोरसानामपीष्टदम्॥
—निर्णयसिन्धुः
तुलाप्रवेशे धान्यानां बीजानामेव चोत्तमम्॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

2022-10-18

आश्वयुजः-07-23 , कर्कटः-पुष्यः🌛🌌 , तुला-चित्रा-07-01🌞🌌 , इषः-07-26🌞🪐 , मङ्गलः

  • Indian civil date: 1944-07-26, Islamic: 1444-03-22 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►11:58; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सिद्धः►16:46; साध्यः►
  • २|🌛-🌞|करणम् — कौलवः►11:58; तैतिलः►25:08*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.25° → 0.99°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-156.39° → -155.29°), बुधः (14.35° → 13.72°), मङ्गलः (120.09° → 120.92°), शनैश्चरः (-113.99° → -112.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:04🌞️-17:55🌇
  • 🌛चन्द्रास्तमयः—13:06; चन्द्रोदयः—00:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:27; सायाह्नः—17:55-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:22-17:08; सायाह्नः-मु॰3—17:08-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—15:00-16:27; यमघण्टः—09:09-10:37; गुलिककालः—12:04-13:32

  • शूलम्—उदीची (►10:54); परिहारः–क्षीरम्

उत्सवाः

  • आकाशदीप-आरम्भः, कालाष्टमी, जीमूतवाहन-पूजा, जीवपुत्रिकाष्टमी, तुला-कावेरी-स्नान-आरम्भः, मङ्गल-व्रतम्, महालक्ष्मी-व्रतम्
आकाशदीप-आरम्भः

Observed on day 1 of Tulā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Offer Akasha Dipam for this entire month, in the evening, on a high place (pillar?). Light lamps using gingelly oil with eight wicks.

तुलायां तिलतैलेन सायङ्काले समागते।
आकाशदीपं यो दद्यान्मासमेकं हरिं प्रति।
महतीं श्रियमाप्नोति रूप-सौभाग्य-सम्पदम्॥
दामोदराय नभसि तुलायां लोलया सह।
प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे॥

Details
जीमूतवाहन-पूजा

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

In North India, for progeny

Details
  • References
    • Kielhorn (1897)
  • Edit config file
  • Tags: SpecialPuja LessCommonFestivals
जीवपुत्रिकाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
कालाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
मङ्गल-व्रतम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
महालक्ष्मी-व्रतम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
तुला-कावेरी-स्नान-आरम्भः

Observed on day 1 of Tulā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform snānam in Kaveri during this month.

षट्षष्टिकोटितीर्थानि द्विसप्तभुवनेषु च।
केशवस्याऽऽज्ञया यान्ति तुलामासे मरुद्वृधम्॥

Details

2022-10-19

आश्वयुजः-07-24 , कर्कटः-पुष्यः🌛🌌 , तुला-चित्रा-07-02🌞🌌 , इषः-07-27🌞🪐 , बुधः

  • Indian civil date: 1944-07-27, Islamic: 1444-03-23 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►14:14; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►07:59; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — साध्यः►17:26; शुभः►
  • २|🌛-🌞|करणम् — गरः►14:14; वणिजः►27:13*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.99° → 0.74°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.72° → 13.06°), गुरुः (-155.29° → -154.19°), मङ्गलः (120.92° → 121.76°), शनैश्चरः (-112.99° → -111.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:55🌇
  • 🌛चन्द्रास्तमयः—13:49; चन्द्रोदयः—01:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:32; अपराह्णः—14:59-16:27; सायाह्नः—17:55-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:21-17:08; सायाह्नः-मु॰3—17:08-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—12:04-13:32; यमघण्टः—07:41-09:09; गुलिककालः—10:36-12:04

  • शूलम्—उदीची (►12:27); परिहारः–क्षीरम्

उत्सवाः

  • भीमसेन-जयन्ती, सायन-वैधृतिः
भीमसेन-जयन्ती

Observed on Kr̥ṣṇa-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhava year

Details
सायन-वैधृतिः
  • 02:40→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-10-20

आश्वयुजः-07-25 , कर्कटः-आश्रेषा🌛🌌 , तुला-चित्रा-07-03🌞🌌 , इषः-07-28🌞🪐 , गुरुः

  • Indian civil date: 1944-07-28, Islamic: 1444-03-24 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►16:05; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►10:27; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुभः►17:47; शुक्लः►
  • २|🌛-🌞|करणम् — विष्टिः►16:05; बवः►28:48*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.06° → 12.39°), शुक्रः (0.74° → 0.48°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-154.19° → -153.09°), मङ्गलः (121.76° → 122.62°), शनैश्चरः (-111.99° → -110.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—14:30; चन्द्रोदयः—02:29*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:27; सायाह्नः—17:54-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—14:01-14:47; सायाह्नः-मु॰2—16:21-17:07; सायाह्नः-मु॰3—17:07-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:50-01:18

  • राहुकालः—13:31-14:59; यमघण्टः—06:14-07:41; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा (►14:01); परिहारः–तैलम्

उत्सवाः

  • बनास-युद्धम् #५७६, सायन-वैधृतिः
बनास-युद्धम् #५७६

Event occured on 1446-10-20 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, mahArANa kumbha routed Khalji alAdin Mahmud sultAn of mAlva for a third time. mahmUd was trying to invade mevAr with a large army, but was attacked while he was crossing of River Banas and chased back to maNDu.

Context

mahmUd had given refuge to the murderer of kumbha’s father (about 1433). In 1439, kumbha demanded his extradition, but mahmUd refused. In the Battle of Sarangpur, kumbha attacked and made mahmUd prisoner for 6 months - but freed him for a tribute.

In 1442, mahmUd invaded mewar to extract vengence, desecrated bana-mAtA temple, used the pieces as weights for butchers to weigh meat, and made hindus eat powder from the mUrti as pAn. kumbha routed him in the Battle of Mandalgarh.

Aftermath

Mahmud did not dare attack Mewar for the next 8 years.

Details
सायन-वैधृतिः
  • →02:51

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-10-21

आश्वयुजः-07-26 , सिंहः-मघा🌛🌌 , तुला-चित्रा-07-04🌞🌌 , इषः-07-29🌞🪐 , शुक्रः

  • Indian civil date: 1944-07-29, Islamic: 1444-03-25 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►17:23; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मघा►12:25; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुक्लः►17:41; ब्रह्म►
  • २|🌛-🌞|करणम् — बालवः►17:23; कौलवः►29:48*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.48° → 0.22°), बुधः (12.39° → 11.71°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (122.62° → 123.49°), गुरुः (-153.09° → -151.99°), शनैश्चरः (-110.99° → -109.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—15:10; चन्द्रोदयः—03:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:59-16:26; सायाह्नः—17:54-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:50-01:18

  • राहुकालः—10:36-12:04; यमघण्टः—14:59-16:26; गुलिककालः—07:41-09:09

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • गोवत्स-द्वादशी, भृगुवार-सुब्रह्मण्य-व्रतम्, शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती-३ जयन्ती, सर्व-रमा-एकादशी
भृगुवार-सुब्रह्मण्य-व्रतम्

Observed on the first Friday following the transit of Sun into tulārāśī. Three Vratas are very special for Subrahmanya—this one, the regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
गोवत्स-द्वादशी

Observed on Kr̥ṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Avoid cow’s milk, ghee, curd and buttermilk on this day. Give grass to cows and pray to them.

गोक्षीरं गोघृतं चैव दधि तक्रं च वर्जयेत्।
सुरभि त्वं जगन्मातर्देवि विष्णुपदे स्थिता।
सर्वदेवमये ग्रासं मया दत्तमिदं ग्रस॥
सर्वदेवमये देवि सर्वेदेवैश्च सत्कृता।
मातर्ममाऽभिलाषितं सफलं कुरु नन्दिनि॥

Details
सर्व-रमा-एकादशी

The Krishna-paksha Ekadashi of āśvayuja month is known as ramā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती-३ जयन्ती

Observed on Kr̥ṣṇa-Ēkādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

सदाऽऽत्मध्याननिरतं विषयेभ्यः परङ्मुखम्।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥

Details

2022-10-22

आश्वयुजः-07-27 , सिंहः-पूर्वफल्गुनी🌛🌌 , तुला-चित्रा-07-05🌞🌌 , इषः-07-30🌞🪐 , शनिः

  • Indian civil date: 1944-07-30, Islamic: 1444-03-26 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►18:03; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►13:47; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — ब्रह्म►17:07; इन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलः►18:03; गरः►30:08*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.71° → 11.02°), शुक्रः (0.22° → -0.04°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-109.99° → -109.00°), मङ्गलः (123.49° → 124.38°), गुरुः (-151.99° → -150.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:04🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—15:49; चन्द्रोदयः—04:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:41; साङ्गवः—09:09-10:36; मध्याह्नः—12:04-13:31; अपराह्णः—14:58-16:26; सायाह्नः—17:53-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:47; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:50-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:31-14:58; गुलिककालः—06:14-07:41

  • शूलम्—प्राची (►09:20); परिहारः–दधि

उत्सवाः

  • कामाक्षी-जयन्ती, चत्ति नायऩार् (४४) गुरुपूजै, जसवन्त-सिंहो मृतः #३४४, धन्वन्तरि-जयन्ती, वसुदेव-पूजा, व्याघ्र-द्वादशी
चत्ति नायऩार् (४४) गुरुपूजै

Observed on Pūrvaphalgunī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
धन्वन्तरि-जयन्ती

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Dhanvantari Jayanti (born as Divodaas King of Kaashi) as per Brahmanda-Puraana (Dvadashi?)

Details
जसवन्त-सिंहो मृतः #३४४

Event occured on 1678-10-22 (gregorian). Julian date was converted to Gregorian in this reckoning.

jasvant singh rAthoD of mArvAr died on this day in kAbUl. Excited awrangzeb is said to have exclaimed: “darwaza-e-kufr shikast! shikast!” - door that saved Kafirs, fall! Same year Jazia was imposed all over the empire. Awrangzeb then treid to annex mArvAr and convert its royal infant heir to Islam - only to be foiled by brave durgAdAs.

In a letter written in 1659, Awrangzeb speaks of Maharaja Jaswant Singh as “the infidel who has destroyed mosques and built idol-temples on their sites.” Maharaja Jaswant Singh was later suspected by the mogols of covertly aiding shivAjI in his daring raid on shaiste khAn in puNe.

Details
कामाक्षी-जयन्ती

Observed on Pūrvaphalgunī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

कान्ता काम-दुघा करीन्द्र-गमना कामारि-वामाङ्क-गा
कल्याणी कलितावतार-सुभगा कस्तूरिका-चर्चिता।
कम्पा-तीर-रसाल-मूल-निलया कारुण्य-कल्लोलिनी
कल्याणानि करोतु मे भगवती काञ्ची-पुरी-देवता॥
जय जय जगदम्ब शिवे
जय जय कामाक्षि जय जयाद्रिसुते।
जय जय महेशदयिते
जय जय चिद्गगनकौमुदीधारे॥

Details
वसुदेव-पूजा

Observed on Kr̥ṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
व्याघ्र-द्वादशी

Observed on Kr̥ṣṇa-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

In Gujarat

Details

2022-10-23

आश्वयुजः-07-28 , कन्या-उत्तरफल्गुनी🌛🌌 , तुला-चित्रा-07-06🌞🌌 , ऊर्जः-08-01🌞🪐 , भानुः

  • Indian civil date: 1944-08-01, Islamic: 1444-03-27 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►18:03; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►14:31; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — इन्द्रः►16:01; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►18:03; विष्टिः►29:50*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.04° → -0.29°), बुधः (11.02° → 10.33°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-109.00° → -108.00°), मङ्गलः (124.38° → 125.27°), गुरुः (-150.89° → -149.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:03🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—16:29; चन्द्रोदयः—04:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:31; अपराह्णः—14:58-16:25; सायाह्नः—17:53-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:20-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:20-17:06; सायाह्नः-मु॰3—17:06-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—16:25-17:53; यमघण्टः—12:03-13:31; गुलिककालः—14:58-16:25

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • (यम)-दीप-त्रयोदशी, (सायन) विष्णुपदी-पुण्यकालः, आदित्यहस्त-योगः, ऊर्ज-मासः, गो-त्रिरात्र-व्रतम्, देवी-पर्व-७, धन-त्रयोदशी, पञ्च-पर्व-पूजा (चतुर्दशी), प्रदोष-व्रतम्, मासशिवरात्रिः, शिवराजो विजयपुरम् आक्रामति #३४९, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
(सायन) विष्णुपदी-पुण्यकालः
  • 09:41→17:53

Viṣṇupadī Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
(यम)-दीप-त्रयोदशी

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Do dānaṁ of dīpam, light deepam outside the house.

आश्विनस्यासिते पक्षे त्रयोदश्यां निशामुखे।
यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति॥
मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह।
त्रयोदश्यां दीपदानात् सूर्यजः प्रीयतां मम॥

दीपदानम्—
ततः प्रदोषसमये दीपान् दद्यान्मनोहरान्।
ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च॥
प्राकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च।
कन्दरासु विविक्तासु हस्तिशालासु चैव हि॥
दीपदाने मन्त्रः (प्राच्यनिबन्धे)—
अग्निर्ज्योती रविर्ज्योतिश्चन्द्रो ज्योतिस्तथैव च।
उत्तमः सर्वज्योतीनां दीपोऽयं प्रतिगृह्यताम्॥

Details
आदित्यहस्त-योगः
  • 14:31→

When Hasta nakshatra falls on a Sunday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
ऊर्ज-मासः
  • 16:05→

Beginning of ūrja-māsaḥ, marked by the transit of Sun into vr̥śchika-rāshī. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details
देवी-पर्व-७

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
धन-त्रयोदशी

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Dhan-trayodashi in Gujarat; Lakshmi pooja

Details
गो-त्रिरात्र-व्रतम्

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
प्रदोष-व्रतम्
  • 17:53→19:25

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
  • 12:03→17:53

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
शिवराजो विजयपुरम् आक्रामति #३४९

Event occured on 1673-10-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI set out on vijaya-dashamI on his coastal campaign, arrived in satArA, thence plundered bankApur.

Details

2022-10-24

आश्वयुजः-07-29 , कन्या-हस्तः🌛🌌 , तुला-चित्रा-07-07🌞🌌 , ऊर्जः-08-02🌞🪐 , सोमः

  • Indian civil date: 1944-08-02, Islamic: 1444-03-28 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►17:27; अमावास्या►
  • 🌌🌛नक्षत्रम् — हस्तः►14:39; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►11:46; स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वैधृतिः►14:27; विष्कम्भः►
  • २|🌛-🌞|करणम् — शकुनिः►17:27; चतुष्पात्►28:56*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.29° → -0.55°), बुधः (10.33° → 9.63°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-108.00° → -107.01°), मङ्गलः (125.27° → 126.19°), गुरुः (-149.80° → -148.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:03🌞️-17:52🌇
  • 🌛चन्द्रास्तमयः—17:11; चन्द्रोदयः—05:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:31; अपराह्णः—14:58-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:01; प्रातः-मु॰2—07:01-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:27; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:19-17:06; सायाह्नः-मु॰3—17:06-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—07:42-09:09; यमघण्टः—10:36-12:03; गुलिककालः—13:31-14:58

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • दीपावली/लक्ष्मी-कुबेर-पूजा, दीपोत्सव-चतुर्दशी/यम-तर्पणम्, नरक-चतुर्दशी, पञ्च-पर्व-पूजा (अमावास्या), प्रेत-चतुर्दशी, बोधायन-कात्यायन-आश्वयुज-अमावास्या, मरुत्-पाण्ड्य-हत्या #२२१, वैधृति-श्राद्धम्, शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी जयन्ती
बोधायन-कात्यायन-आश्वयुज-अमावास्या
दीपावली/लक्ष्मी-कुबेर-पूजा

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Gives light even to Naraka-vasis; Also, Bali was sent to Paatalam on this day.

Details
दीपोत्सव-चतुर्दशी/यम-तर्पणम्

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform Tarpana to Yamadharmaraja (even those with father). jīvatpitā’pi kurvīta tarpaṇaṁ yamabhīṣmayōḥ” एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

१. यमं तर्पयामि। (त्रिः) २. धर्मराजं तर्पयामि। ३. मृत्युं तर्पयामि। ४. अन्तकं तर्पयामि। ५. वैवस्वतं तर्पयामि। ६. कालं तर्पयामि। ७. सर्वभूतक्षयं तर्पयामि। ८. औदुम्बरं तर्पयामि। ९. दध्नं तर्पयामि। १०. नीलं तर्पयामि। ११. परमेष्ठिनं तर्पयामि। १२. वृकोदरं तर्पयामि। १३. चित्रं तर्पयामि। १४. चित्रगुप्तं तर्पयामि।

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details
मरुत्-पाण्ड्य-हत्या #२२१

Event occured on 1801-10-24 (gregorian).

On this day, the British hung Periya and Chinna Marudhu pANDiyas of shivagangA, tamiL-nADu at Tiruppattur fort.

Context

In 1772, Muhammad Ali Khan Wallajah, (the Nawab of Arcot) had killed Muthuvaduganatha Thevar over his refusal to pay taxes. However Marudhu Pandiyars and Queen Velunachiyar escaped, and stayed with Gopala Nayak in Virupakshipuram for 8 years. After this time, an alliance of kingdoms led by the Pandiyar attacked Sivagangai and retook it in 1789. Both Maruthu Pandiyars were given high positions in the kingdom.

After 1781, British took over navAb of Arkot’s finances, and then his army. Thence they went from strength to strength. The brothers participated in guerilla war against them. They ultimately captured and hung the marudu brothers.

Aftermath

They are credited with inventing the Valari, a variant of the boomerang; and are honored by local tamils.

Details
नरक-चतुर्दशी

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

*ShriKrishna killed Muraasura and Narakaasura on this day.

  • Must perform Taila-abhyangana-snaanam in early morning before sunrise, else Narakam (as per PadmaPurana). If done, equal to GangaSnanam and avoids YamaYaatanam. Use water stored from previous day. Previous day night do pooja to water. Use this water on Chaturdashi. With plough uproot Upaamaarga-vruksham (small one) and put in the water. (DO NOT PLUCK WITH HAND). Do dhyaanam of Seeta.
  • As per KalikaPuranam, Naraka was also upraised by Janaka. He was then sent to PraagjyotishaPuram.
Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
प्रेत-चतुर्दशी

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform Deepa Danam for Yamadharmaraja in evening

ज्योतिर्निबन्धे—
तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः।
उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम्॥
उल्काग्रहणतद्दानविसर्जनेषु मन्त्राः—
प्राच्यनिबन्धे—
शस्त्राशस्त्रहतानां च भूतानां भूतदर्शयोः।
उज्ज्वलज्योतिषा देहं दहेयं व्योमवह्निना॥
अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम।
उज्ज्वलज्योतिषा दग्धास्ते यान्तु परमां गतिम्॥
यमलोकं परित्यज्य आगता ये महापथे।
उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तो व्रजन्तु ते॥
लैङ्गे—
ततः प्रेतचतुर्दश्यां भोजयित्वा तपोधनान्।
शैवान् विप्रांस्त्वथ परान् शिवलोके महीयते।
दानं दत्त्वा तु तेभ्यश्च यमलोकं न गच्छति॥
माषपत्रस्य शाकेन भुक्त्वा तत्र दिने नरः।
प्रेतचतुर्दशीकाले सर्वपापैः प्रमुच्यते॥

Details
  • References
    • Vrata Chudamani
    • Smriti Kaustubha p. 371
  • Edit config file
  • Tags: LessCommonFestivals
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details
शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी जयन्ती

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

विवेकिनं महाप्राज्ञं धैर्यौदार्यक्षमानिधिम्।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे॥

Details

2022-10-25

आश्वयुजः-07-30 , तुला-चित्रा🌛🌌 , तुला-स्वाती-07-08🌞🌌 , ऊर्जः-08-03🌞🪐 , मङ्गलः

  • Indian civil date: 1944-08-03, Islamic: 1444-03-29 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►16:18; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — चित्रा►14:14; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — विष्कम्भः►12:26; प्रीतिः►
  • २|🌛-🌞|करणम् — नाग►16:18; किंस्तुघ्नः►27:33*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.55° → -0.81°), बुधः (9.63° → 8.94°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-107.01° → -106.01°), मङ्गलः (126.19° → 127.11°), गुरुः (-148.71° → -147.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:52🌇
  • 🌛चन्द्रास्तमयः—17:55; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:25; सायाह्नः—17:52-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:46; सायाह्नः-मु॰2—16:19-17:05; सायाह्नः-मु॰3—17:05-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—14:57-16:25; यमघण्टः—09:09-10:36; गुलिककालः—12:03-13:30

  • शूलम्—उदीची (►10:53); परिहारः–क्षीरम्

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, आश्वयुज-अमावास्या (अलभ्यम्–स्वाती, पुष्कला), केदार-गौरी-व्रतम्, पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, बोधायन-कात्यायन-इष्टिः, विक्रमादित्य-पट्टाभिषेकः, श्रीराम-पट्टाभिषेकः, सप्तम-अपरपक्ष-समापनम्, सूर्य-ग्रहणं (केतुग्रस्तास्तमन)
आग्रयण-होमः द्राविडेषु

Observed on Amāvāsyā tithi of Tulā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform hōma with fresh rice from paddy.

Details
आश्वयुज-अमावास्या (अलभ्यम्–स्वाती, पुष्कला)

amāvāsyā of āśvayuja month.

Details

It is said in Vishnupuranam that when Amavasya overlaps with one of nine nakshatras—Anuradha, Vishakha, Swati, Pushya, Ardra, Punarvasu, Shravishtha, Purvaproshthapada, or Shatabhishak—it is sacred even for Devas. For instance, Shraaddha done on an Amavasya joined with Anuradha, Vishakha, Swati keeps the pitrs satisfied for eight years. Likewise, on Pushya, Ardra and Punarvasu, the pitrs satisfied for twelve years.

विष्णुपुराणे—
अमावास्या यदा मैत्रविशाखास्वातियोगिनी।
श्राद्धे पितृगणस्तृप्तिमवाप्नोत्यष्टवार्षिकीम्॥
अमावास्या यदा पुष्ये रौद्रेऽथः पुनर्वसौ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः॥
वासवाजैकपादृक्षे पितॄणां तृप्तिमिच्छताम्।
वारुणे चाप्यमावास्या देवानामपि दुर्लभा।
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते॥

Details

It is said in the Smrtis, that if Amavaysa falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

स्मृत्यन्तरे—
अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details
बोधायन-कात्यायन-इष्टिः

iṣṭiḥ is performed on this day by those following the bōdhāyana/kātyāyana sūtras. This difference happens because chandradarśanam occurs tomorrow, and followers of bōdhāyana/kātyāyana sūtras do not perform iṣṭiḥ on chandradarśanam day.

Details
केदार-गौरी-व्रतम्

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
सूर्य-ग्रहणं (केतुग्रस्तास्तमन)
  • 17:11→17:52
सप्तम-अपरपक्ष-समापनम्
Details
विक्रमादित्य-पट्टाभिषेकः

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
श्रीराम-पट्टाभिषेकः

Observed on Amāvāsyā tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-10-26

कार्त्तिकः-08-01 , तुला-स्वाती🌛🌌 , तुला-स्वाती-07-09🌞🌌 , ऊर्जः-08-04🌞🪐 , बुधः

  • Indian civil date: 1944-08-04, Islamic: 1444-03-30 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►14:42; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — स्वाती►13:21; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — प्रीतिः►10:03; आयुष्मान्►
  • २|🌛-🌞|करणम् — बवः►14:42; बालवः►25:46*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-0.81° → -1.06°), बुधः (8.94° → 8.25°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-106.01° → -105.02°), मङ्गलः (127.11° → 128.05°), गुरुः (-147.61° → -146.53°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:51🌇
  • 🌛चन्द्रोदयः—06:47; चन्द्रास्तमयः—18:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:46; सायाह्नः-मु॰2—16:18-17:05; सायाह्नः-मु॰3—17:05-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:25; मध्यरात्रिः—22:49-01:18

  • राहुकालः—12:03-13:30; यमघण्टः—07:42-09:09; गुलिककालः—10:36-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • गोवर्धन-पूजा, चन्द्र-दर्शनम्, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, भारतेन काश्मीर-प्राप्तिः #७५, यम/भ्रातृ-द्वितीया
भारतेन काश्मीर-प्राप्तिः #७५

Event occured on 1947-10-26 (gregorian).

On this day, mahArAja Hari Singh signed the Instrument of Accession and joined India.

Context

jihAdis from pAkistAn, with local support had invaded, overrun the small dogra army, conducted massaccres of non-Muslims, declared “Azad” Kashmir on 24 October. In 1947, Kashmir’s population was “77% Muslim and 20% Hindu”. Maharaja appealed to the Government of India for assistance, and the Governor-General Lord Mountbatten agreed on the condition that the ruler accede to India.

Aftermath

Indian soldiers entered Kashmir and drove the pAki jihAdis from all but a small section of the state.

Details
चन्द्र-दर्शनम्
  • 17:51→18:43

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
गोवर्धन-पूजा

Observed on Śukla-Prathamā tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Commemoration of Govardhana Leela of Krishna. Offer naivedyam to Lord Krishna.

गोवर्धन धराधार गोकुलत्राणकारक।
विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव॥

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
यम/भ्रातृ-द्वितीया

Observed on Śukla-Dvitīyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/paraviddha).

कार्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर।
यमो यमुनया पूर्वं भोजितः स्वगृहे तदा॥१८॥
द्वितीयायां महोत्सर्गे नारकीयाश्च तर्पिताः।
पापेभ्यो विप्रमुक्तास्ते मुक्ताः सर्वे विबन्धना।
भ्रामिता नर्तितास्तुष्टाः स्थिताः सर्वे यदृच्छया॥१९॥
तेषां महोत्सवो वृत्तो यमराष्ट्रे सुखावहः।
ततो यमद्वितीया सा प्रोक्ता लोके युधिष्ठिर॥२०॥
अस्यां निजगृहे पार्थ न भोक्तव्यमतो बुधैः।
स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम्॥२१॥
दानानि च प्रदेयानि भगिनीभ्यो विधानतः।
स्वर्णालंकारवस्त्राद्यैः पूजासत्कारभोजनैः॥२२॥
सर्वा भगिन्यः संपूज्या अभावे प्रतिपत्तिगाः।
पितृव्यभगिनी हस्तात्प्रथमायां युधिष्ठिर॥२३॥
मातुलस्य सुताहस्ताद्वितीयायां पुनर्नृप।
पितृमातृस्वसारौ ये तृतीयायां तयोः करात्॥२४॥
भोक्तव्यं सहजायाश्च भगिन्या हस्ततः परम्।
सर्वासु भगिनीहस्ताद्भोक्तव्यं बलवर्द्धनम्॥२५॥
धन्यं यशस्यमायुष्यं धर्मकामार्थवर्द्धनम्।
व्याख्यातं सकलं स्नेहात्सरहस्यं मया तव॥२६॥
यस्यां तिथौ यमुनया यमराजदेवः
सम्भोजितो जगति सत्त्वरसौहृदेन।
तस्यां स्वसुः करतलादिह यो भुनक्ति
प्राप्नोति वित्तमथ भोज्यमनुत्तमं सः॥२७॥

॥इति श्रीभविष्ये महापुराणे उत्तर-पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे यमद्वितीयाव्रतमाहात्म्यं नाम चतुर्दशोऽध्यायः॥१४॥

Details

2022-10-27

कार्त्तिकः-08-02 , तुला-विशाखा🌛🌌 , तुला-स्वाती-07-10🌞🌌 , ऊर्जः-08-05🌞🪐 , गुरुः

  • Indian civil date: 1944-08-05, Islamic: 1444-04-01 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►12:45; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — विशाखा►12:08; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — आयुष्मान्►07:22; सौभाग्यः►28:27*; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►12:45; तैतिलः►23:41; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.06° → -1.32°), बुधः (8.25° → 7.56°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (128.05° → 129.01°), शनैश्चरः (-105.02° → -104.03°), गुरुः (-146.53° → -145.44°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:51🌇
  • 🌛चन्द्रोदयः—07:46; चन्द्रास्तमयः—19:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:51-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:01; प्रातः-मु॰2—07:01-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:05; सायाह्नः-मु॰3—17:05-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:49-01:18

  • राहुकालः—13:30-14:57; यमघण्टः—06:15-07:42; गुलिककालः—09:09-10:36

  • शूलम्—दक्षिणा (►13:59); परिहारः–तैलम्

उत्सवाः

  • कृष्णदेवराय-मरणम् #४९३, राजेन्द्रसिंह-वीरगतिः #७५, शिवराजो दिण्डोर्यां जयति #३५२
कृष्णदेवराय-मरणम् #४९३

Event occured on 1529-10-27 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day died shrI-kRShNadeva-rAya, who ruled vijayanagara at its peak.

An inscription in Honehalli near Tumkur records this. Saka 1451 Virodhi Kartika Shuddha Pournima, lunar eclipse.

Details
राजेन्द्रसिंह-वीरगतिः #७५

Event occured on 1947-10-27 (gregorian).

On this day, Brigadier Rajinder Singh, chief of kAshmIri Maharaja Hari Singh’s army, died delaying pAkistani invaders before Indian army arrived.

Context

On 22 October 1947, Maharaja Hari Singh gave his Chief of Army Staff, Brigadier Rajinder Singh, the order to defend the state until Indian troops arrived, that he should fight till death in doing so, “save the state till the last man and the last bullet”. Doubtful of Poonchie Muslim soldiers’ loyalty, he set off with a few men and outdated weapons, fighting against numerically superior and better armed invaders. Destroying bridges and placing defensive positions while slowly retreating, he successfully delayed the enemy. The Brigadier’s driver was killed so the Brigadier drove himself; however soon after he was also mortally wounded. The Brigadier ordered his men to continue ahead with the planned defensive strategy, and leave him where he was. Nothing more was heard of Brigadier Rajinder Singh. His men continued the fight until the next day, but nearly all were killed soon after.

Aftermath

The delay the Brigadier and his men caused the raiders, a delay of nearly 4 days, was enough for diplomatic decisions to be taken and for the Indian Army to arrive. For his rearguard last-stand actions, Brigadier Rajinder Singh is remembered as the “Saviour of Kashmir”. Brigadier Rajinder’s native hometown of Bagoona has been renamed as Rajinderpura.

Details
शिवराजो दिण्डोर्यां जयति #३५२

Event occured on 1670-10-27 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day was fought the fierce battle of Vani-Dindori where Shivaji led the Marathas to a great victory against the Mughals. shivAjI was returning from the sack of sUrat and daud khAn was sent to cut him off. Date here is as per Jedhe shAkhAvalI.

Details

2022-10-28

कार्त्तिकः-08-03 , वृश्चिकः-अनूराधा🌛🌌 , तुला-स्वाती-07-11🌞🌌 , ऊर्जः-08-06🌞🪐 , शुक्रः

  • Indian civil date: 1944-08-06, Islamic: 1444-04-02 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►10:34; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अनूराधा►10:40; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शोभनः►25:24*; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►10:34; वणिजः►21:24; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.32° → -1.57°), बुधः (7.56° → 6.88°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-104.03° → -103.04°), गुरुः (-145.44° → -144.35°), मङ्गलः (129.01° → 129.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—08:47; चन्द्रास्तमयः—20:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:57-16:24; सायाह्नः—17:50-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:18-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:49-01:18

  • राहुकालः—10:36-12:03; यमघण्टः—14:57-16:24; गुलिककालः—07:42-09:09

  • शूलम्—प्रतीची (►10:53); परिहारः–गुडम्

उत्सवाः

  • पूचलार् नायऩार् (५६) गुरुपूजै, शुक्ल-चतुर्थी-व्रतम्
पूचलार् नायऩार् (५६) गुरुपूजै

Observed on Anūrādhā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-10-29

कार्त्तिकः-08-04 , वृश्चिकः-ज्येष्ठा🌛🌌 , तुला-स्वाती-07-12🌞🌌 , ऊर्जः-08-07🌞🪐 , शनिः

  • Indian civil date: 1944-08-07, Islamic: 1444-04-03 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►08:13; शुक्ल-पञ्चमी►29:50*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►09:03; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — अतिगण्डः►22:18; सुकर्म►
  • २|🌛-🌞|करणम् — विष्टिः►08:13; बवः►19:02; बालवः►29:50*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.88° → 6.20°), शुक्रः (-1.57° → -1.83°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-103.04° → -102.05°), गुरुः (-144.35° → -143.27°), मङ्गलः (129.98° → 130.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—09:49; चन्द्रास्तमयः—21:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:42; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:17-17:04; सायाह्नः-मु॰3—17:04-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:09-10:36; यमघण्टः—13:30-14:56; गुलिककालः—06:16-07:42

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • ऐयडिगळ् काडवर्कोऩ् नायऩार् (४५) गुरुपूजै, देवसेना-पञ्चमी, निर्मलेन चतुर्दशानाम् उत्तमानां शिखराणां जयः #३, पाण्डव-(लाभ)-पञ्चमी, सर्प-पूजा
ऐयडिगळ् काडवर्कोऩ् नायऩार् (४५) गुरुपूजै

Observed on Mūlā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
देवसेना-पञ्चमी

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
निर्मलेन चतुर्दशानाम् उत्तमानां शिखराणां जयः #३

Event occured on 2019-10-29 (gregorian).

On this day, Nirmal Purja climbed all 14 eight-thousanders (mountain peaks above 8,000 metres or 26,000 feet) in a record time of six months and six days with the aid of bottled oxygen.

Project possible

With a plan to complete all 14 eight-thousand metre summits in seven months, Purja summited the first mountain on 23 April 2019 and completed the first six-summit phase of his “Project Possible 14/7” on 24 May 2019: Annapurna, Dhaulagiri, Kanchenjunga, Mount Everest, Lhotse and Makalu. He climbed with Sherpas Mingma Gyabu “David” Sherpa, Lakpa Dendi, Geljen Sherpa and Tensi Kasang, amongst other mountaineers. The last five summits were climbed in only 12 days.

He broke his previous Guinness World Record by climbing Mount Everest, Lhotse, and Makalu within 2 days and 30 minutes.

Purja completed the second phase in July 2019, climbing Nanga Parbat (8126 m, 6 July), Gasherbrum I (8080 m, 15 July), Gasherbrum II (8034 m, 18 July), K2 (8611 metres, 24 July) and Broad Peak (8047 m, 26 July), all in Pakistan.[29][30]

The third and last phase started in September 2019. He summitted Cho Oyu (8188 m, Tibet, China) on 23 September (after rushing there when he heard that the Chinese will forbid access to the mountain in a few days) and Manaslu (8163 m, Nepal) on 27 September. On 1 October 2019, Chinese authorities agreed to grant Purja and his team a special permit to scale Shishapangma (8027 m, Tibet, China) in the fall season, at the request of the Nepali government (whom he persistently lobbied) and after a big social media campaign. Purja left Nepal for Tibet on 18 October 2019, leading a five-member expedition to climb the mountain and completed Project Possible 14/7 with a successful summit on 29 October using supplemental oxygen.

Other than the fastest ascent with supplemental oxygen of the 14 tallest mountains in the world, Purja broke the following records: most 8000 m mountains in the Spring season, climbing six; most 8000 m mountains in the Summer season, climbing five; fastest summit of the three highest mountains in the world, Everest, K2 and Kanchenjunga; fastest summit of the five highest mountains in the World, Everest, K2, Kanchenjunga, Lhotse and Makalu; fastest lower 8000ers, Gasherbrum 1, 2 and Broad Peak; fastest higher 8000ers, consecutive summits of Everest, Lhotse and Makalu in 48 hours (beats his own previous record of 5 days).

Details
पाण्डव-(लाभ)-पञ्चमी

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vishnu’s boon to AdiSesha that humans will worship on this day

Details

2022-10-30

कार्त्तिकः-08-06 , धनुः-मूला🌛🌌 , तुला-स्वाती-07-13🌞🌌 , ऊर्जः-08-08🌞🪐 , भानुः

  • Indian civil date: 1944-08-08, Islamic: 1444-04-04 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►27:28*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मूला►07:23; पूर्वाषाढा►29:45*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सुकर्म►19:11; धृतिः►
  • २|🌛-🌞|करणम् — कौलवः►16:38; तैतिलः►27:28*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.83° → -2.08°), बुधः (6.20° → 5.53°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-102.05° → -101.07°), गुरुः (-143.27° → -142.19°), मङ्गलः (130.96° → 131.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:50🌇
  • 🌛चन्द्रोदयः—10:49; चन्द्रास्तमयः—22:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:30; अपराह्णः—14:56-16:23; सायाह्नः—17:50-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:45; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—16:23-17:50; यमघण्टः—12:03-13:30; गुलिककालः—14:56-16:23

  • शूलम्—प्रतीची (►10:53); परिहारः–गुडम्

उत्सवाः

  • बाबर-राक्षसालयस्य पुरतो राम-सेवक-हननम् #३१, स्कन्दषष्ठी-व्रतम्
बाबर-राक्षसालयस्य पुरतो राम-सेवक-हननम् #३१

Event occured on 1991-10-30 (gregorian).

mulAyam singh yAdav’s police murdered >hunderd of kara-sevaka-s in ayodhyA after an unanticipated number surrounded bAbrI masjid despite government efforts.

Details
स्कन्दषष्ठी-व्रतम्

One of the most important vratams, alongside Krishnajanmashtami, Shivaratri etc. Must observe fast. Offer Arghyam facing South, using Curd, Akshata, Water and Flowers (dadhnākṣatōdakaiḥ puṣpaiḥ) chanting the shloka mentioned. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, the regular kr̥ttikā vratam, and this most special skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं परम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्प्राप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

अस्यां हि श्रीः समायुक्तः यस्मात् स्कन्दोऽभवत् पुरा।
तस्माट्षष्ठ्यां न भुञ्जीत प्राप्नुयाद्भार्गवी सदा॥

सप्तर्षिदारज स्कन्द सेनाधिप महाबल।
रुद्रोमाग्निज षड्वक्त्र गङ्गागर्भ नमोऽस्तु ते॥

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मान्नं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

2022-10-31

कार्त्तिकः-08-07 , धनुः-उत्तराषाढा🌛🌌 , तुला-स्वाती-07-14🌞🌌 , ऊर्जः-08-09🌞🪐 , सोमः

  • Indian civil date: 1944-08-09, Islamic: 1444-04-05 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►25:11*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►28:13*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — धृतिः►16:07; शूलः►
  • २|🌛-🌞|करणम् — गरः►14:19; वणिजः►25:11*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-2.08° → -2.33°), बुधः (5.53° → 4.86°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-101.07° → -100.08°), गुरुः (-142.19° → -141.12°), मङ्गलः (131.96° → 132.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:49🌇
  • 🌛चन्द्रोदयः—11:47; चन्द्रास्तमयः—23:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:09-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:23; सायाह्नः—17:49-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:02; प्रातः-मु॰2—07:02-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:26; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:43-09:09; यमघण्टः—10:36-12:03; गुलिककालः—13:29-14:56

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • कार्त्तिक-सोमवासरः, गिल्जित-द्रोहः #७५, सर्दार-पटेल-जन्मोत्सवः #१४७, सावित्र्य-कल्पादिः
गिल्जित-द्रोहः #७५

Event occured on 1947-10-31 (gregorian).

On this day, Gilgit was lost to betrayal by muslim-dominated Gilgit Scouts.

Events

Brigadier Ghansara Singh was appointed the governor of the Gilgit region by the Maharaja in August of 1947. He was to defend the region with help of Gilgit Scouts, the armed militia which owed its allegiance to Maharaja. Most of the soldiers in this body were recruited from Hunza and Nagar principalities. Ghansara Singh also had under him soldiers of 6 J&K Infantry, with its Battalion headquarters at Bunji, 54 kilometers from Gilgit, on the road to Srinagar. The battalion had Sikhs and Muslims in equal proportion. Most of the Muslims in the battalion were from Poonch. Sensing trouble, Ghansara Singh called for help from Srinagar, but a Muslim officer who manned the telegraph office at Gilgit did not forward the messages!

On the night of 31 Oct- 01 Nov 1947 British Officers stationed in Gilgit, under the employment of Maharaja, and Muslim soldiers and officers of Gilgit Scouts treacherously captured Ghansara Singh. The 35 Sikhs of the 6 J&K Infantry at Janglot were attacked by Muslim soldiers of their own unit! Only 1 survived the massacre by jumping into the icy cold Indus river.

The other Sikh troops at Bunji got information of the massacre and tried to slip away, but most were ruthlessly hunted and killed by Gilgit Scouts and their own brothers-in-arms. The commander at Bunji, Lt Col Abdul Majid Khan, however, was a rare Muslim officer who remained loyal to Maharaja and was put under arrest. On 03 Nov 1947, Maj Brown of Gilgit Scouts hoisted the Pakistani Flag in the Scout Lines and declared for Pakistan.

Context

GB was annexed to Pakistan by Major William brown (an English officer) in order to cut India’s access to Central Asian oil riches (“wells of power” - Caroe).

Aftermath

Major Brown was given an MBE by Brit government. Later he was attacked & left for dead in Kolkata by Sikhs trying to avenge the Bunji massacre, he survived.

Details
कार्त्तिक-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर ॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥
—पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥
—नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥
—चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]

Details
सावित्र्य-कल्पादिः

Observed on Śukla-Saptamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

sāvitrya-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details
सर्दार-पटेल-जन्मोत्सवः #१४७

Event occured on 1875-10-31 (gregorian).

rAShTrIya-ekatA-divasa. Great unifier, iron man sardAr paTel was born.

Details

2022-11

2022-11-01

कार्त्तिकः-08-08 , मकरः-श्रवणः🌛🌌 , तुला-स्वाती-07-15🌞🌌 , ऊर्जः-08-10🌞🪐 , मङ्गलः

  • Indian civil date: 1944-08-10, Islamic: 1444-04-06 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►23:04; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►26:50*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शूलः►13:10; गण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►12:07; बवः►23:04; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (4.86° → 4.20°), शुक्रः (-2.33° → -2.59°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (132.98° → 134.01°), गुरुः (-141.12° → -140.04°), शनैश्चरः (-100.08° → -99.10°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:03🌞️-17:49🌇
  • 🌛चन्द्रोदयः—12:41; चन्द्रास्तमयः—00:34*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:49-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:17-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—14:56-16:22; यमघण्टः—09:10-10:36; गुलिककालः—12:03-13:29

  • शूलम्—उदीची (►10:53); परिहारः–क्षीरम्

उत्सवाः

  • कार्तवीर्यार्जुन-जयन्ती, गोपाष्टमी, पॊय्गैयाऴ्वार् तिरुनक्षत्तिरम्, लस्वरि-युद्धम् #२१९, श्रवण-व्रतम्, सायन-व्यतीपातः
गोपाष्टमी

Observed on Śukla-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Perform pūjā of cow with calf, and offer ta:agattikīrai and grass/water, and perform 16 pradakṣiṇam.

कार्त्तिके याऽष्टमी शुक्ला ज्ञेया गोपाष्टमी बुधैः।
तत्र कुर्याद्गवां पूजां गोग्रासं गोप्रदक्षिणम्॥

Details
कार्तवीर्यार्जुन-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
लस्वरि-युद्धम् #२१९

Event occured on 1803-11-01 (gregorian).

British under General Lake defeated the marATha shiNDe army under ambAjI ingale after a fierce battle. The shiNDe army was sadly not joined by other powers, even marATha ones.

In the days leading up to the battle, Europeans employed by daulatrAv shiNDe to train and lead his army with new tactics treacherously defected to the British- especially the Frenchman Dudrenec and British officers like Smith and Larpent. The brave but less experienced / capable AmbajI had to fill in. Still, the marATha-s were advancing to Delhi before General Lake rushed and caught up.

Letter by Gerard Lake at Camp Laswari, November 2, 1803 To the Governor General Marquis Wellesley:
“I sent you last night an account of our having at length completed the defeat of all the forces belonging to Perron or Scindiah on this side of India, which has been effected by great fatigue, difficulty and severe loss. These battalions were most uncommonly well appointed, had a most numerous artillery, as well served as they can possibly be, the gunners standing to their guns until killed by the bayonet. All the sepoys of the enemy behaved exceedingly well, and if they had been commanded by French officers, the event would have been, I fear, extremely doubtful. I never was in so severe a business in my life or anything like it and I pray to God I never may be in such a situation again”

Details
पॊय्गैयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Śravaṇaḥ nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
सायन-व्यतीपातः
  • 10:35→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details

2022-11-02

कार्त्तिकः-08-09 , मकरः-श्रविष्ठा🌛🌌 , तुला-स्वाती-07-16🌞🌌 , ऊर्जः-08-11🌞🪐 , बुधः

  • Indian civil date: 1944-08-11, Islamic: 1444-04-07 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►21:10; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►25:40*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — गण्डः►10:21; वृद्धिः►
  • २|🌛-🌞|करणम् — बालवः►10:05; कौलवः►21:10; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.20° → 3.55°), शुक्रः (-2.59° → -2.84°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (134.01° → 135.05°), शनैश्चरः (-99.10° → -98.11°), गुरुः (-140.04° → -138.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:49🌇
  • 🌛चन्द्रोदयः—13:30; चन्द्रास्तमयः—01:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:49-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:03; सायाह्नः-मु॰3—17:03-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:43-09:10; गुलिककालः—10:36-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • अक्षया-नवमी, काञ्ची २२ जगद्गुरु श्री-परिपूर्णबोधेन्द्र सरस्वती आराधना #१५४२, जगद्धात्री-पूजा, त्रेतायुगादिः, देवी-पर्व-८, भूतत्ताऴ्वार् तिरुनक्षत्तिरम्, सायन-व्यतीपातः
अक्षया-नवमी

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
भूतत्ताऴ्वार् तिरुनक्षत्तिरम्

Observed on Śraviṣṭhā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
देवी-पर्व-८

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
जगद्धात्री-पूजा

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
काञ्ची २२ जगद्गुरु श्री-परिपूर्णबोधेन्द्र सरस्वती आराधना #१५४२

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3582 (Kali era).

Son of Rameśa Makhin, Madhura, a physician adept in the incatations of Grāvābhilāpaka, Paripūrṇabodha, the preceptor of Śrī Śārada Maṭha attained the beatitude on the night of bright fortnight of the month Kārttika in the year Raudri.

पुत्रो रमेशमखिनो मधुरोऽगदङ्कृद्
ग्रावाभिलापक इति प्रथितश्च मन्त्रे।
श्रीशारदामठगुरुः परिपूर्णबोधो
रौद्र्यूर्जशुक्लनवमीम् अनु सिद्धिम् आर्च्छत्॥४७॥
—पुण्यश्लोकमञ्जरी

Details
सायन-व्यतीपातः
  • →07:45

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
त्रेतायुगादिः

Observed on Śukla-Navamī tithi of Kārttikaḥ (lunar) month (Sāṅgavaḥ/paraviddha).

Perform samudrasnānam and śrāddham.

Details

2022-11-03

कार्त्तिकः-08-10 , कुम्भः-शतभिषक्🌛🌌 , तुला-स्वाती-07-17🌞🌌 , ऊर्जः-08-12🌞🪐 , गुरुः

  • Indian civil date: 1944-08-12, Islamic: 1444-04-08 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►19:30; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►24:46*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वृद्धिः►07:44; ध्रुवः►29:19*; व्याघातः►
  • २|🌛-🌞|करणम् — तैतिलः►08:18; गरः►19:30; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-2.84° → -3.09°), बुधः (3.55° → 2.91°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (135.05° → 136.11°), शनैश्चरः (-98.11° → -97.13°), गुरुः (-138.97° → -137.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:48🌇
  • 🌛चन्द्रोदयः—14:16; चन्द्रास्तमयः—02:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:43; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:56-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—13:29-14:56; यमघण्टः—06:17-07:43; गुलिककालः—09:10-10:36

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्

उत्सवाः

  • कंस-वधः, पून्तानं-जयन्ती #१०३८, पेयाऴ्वार् तिरुनक्षत्तिरम्, शिवराजः कल्याणं जयति #३६५
कंस-वधः

Observed on Śukla-Daśamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Lord Krishna killed Kamsa on this day; most popularly celebrated in Mathura and Uttar Pradesh.

Details
पेयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Śatabhiṣak nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
पून्तानं-जयन्ती #१०३८

Observed on Śatabhiṣak nakshatra of Tulā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 985 (Gregorian era).

On this day (starting from his coronation year), rAjarAja choLa is commemorated by offerings to shiva and the poor - especially at the tanjAvUjr bRhadIshvara temple. This event is aka ‘Sathaya Vizha’.

Details
शिवराजः कल्याणं जयति #३६५

Event occured on 1657-11-03 (gregorian). Julian date was converted to Gregorian in this reckoning.

dAdAjI bApUjI captures kalyAN and bhivaNDi for svarAjya.

Details

2022-11-04

कार्त्तिकः-08-11 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , तुला-स्वाती-07-18🌞🌌 , ऊर्जः-08-13🌞🪐 , शुक्रः

  • Indian civil date: 1944-08-13, Islamic: 1444-04-09 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►18:08; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►24:09*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — व्याघातः►27:10*; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजः►06:47; विष्टिः►18:08; बवः►29:35*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.91° → 2.27°), शुक्रः (-3.09° → -3.35°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-97.13° → -96.15°), मङ्गलः (136.11° → 137.18°), गुरुः (-137.90° → -136.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:03🌞️-17:48🌇
  • 🌛चन्द्रोदयः—14:59; चन्द्रास्तमयः—03:20*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:22; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:03; प्रातः-मु॰2—07:03-07:49; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:27; मध्यरात्रिः—22:48-01:18

  • राहुकालः—10:36-12:03; यमघण्टः—14:55-16:22; गुलिककालः—07:44-09:10

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • आदि-शङ्कर मानसिक-सन्न्यास-दिनम्, भीष्म-पञ्चक-व्रत-आरम्भः, सर्व-उत्थान-एकादशी
आदि-शङ्कर मानसिक-सन्न्यास-दिनम्

Observed on Śukla-Ēkādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

In Plava Nama year Adi Shankara obtained permission from mother and took manasika sanyasam

Details
भीष्म-पञ्चक-व्रत-आरम्भः

Observed on Śukla-Ēkādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhishma, lying on śaratalpa performed upadesha to Yudhisthira and other Pandavas for these five days.

Details
सर्व-उत्थान-एकादशी

The Shukla-paksha Ekadashi of kārttika month is known as utthāna-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

2022-11-05

कार्त्तिकः-08-12 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , तुला-स्वाती-07-19🌞🌌 , ऊर्जः-08-14🌞🪐 , शनिः

  • Indian civil date: 1944-08-14, Islamic: 1444-04-10 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►17:07; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►23:54; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — हर्षणः►25:17*; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►17:07; कौलवः►28:45*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-3.35° → -3.60°), बुधः (2.27° → 1.64°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-96.15° → -95.17°), मङ्गलः (137.18° → 138.27°), गुरुः (-136.83° → -135.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:03🌞️-17:48🌇
  • 🌛चन्द्रोदयः—15:41; चन्द्रास्तमयः—04:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:36; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:48-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—09:10-10:36; यमघण्टः—13:29-14:55; गुलिककालः—06:18-07:44

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • खड्कि-युद्धम् #२०५, गोपद्म-व्रत-समापनम्, तुलसी-विवाहः, द्विदल-व्रत-समापनम्, प्रबोधोत्सवः, बृन्दावन-द्वादशी, मन्वादिः-(स्वारोचिषः-[२]), याज्ञवल्क्य-जयन्ती, शनि-प्रदोष-व्रतम्
बृन्दावन-द्वादशी

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
द्विदल-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

अनिरुद्ध नमस्तुभ्यं द्विदलाख्यव्रतेन च।
मत्कृतेनाश्विने मासे प्रीत्यर्थं फलदो भव॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details
गोपद्म-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
खड्कि-युद्धम् #२०५

Event occured on 1817-11-05 (gregorian).

battle of Khadki (aka battle of Ganeshkhind) at Pune. Casualties: English side: 86 Marathas: 500

Details
मन्वादिः-(स्वारोचिषः-[२])

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
प्रबोधोत्सवः

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
तुलसी-विवाहः

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
याज्ञवल्क्य-जयन्ती

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Avataram of yājñavalkya maharṣi happened on kārttika shukla dvādaśī in ṣatabhiṣak nakṣatram/dhanurlagnam.

वन्देऽहं मङ्गलात्मानं भास्वन्तं वेदविग्रहम्।
याज्ञवल्क्यं मुनिश्रेष्ठं जिष्णुं हरिहरप्रभम्॥
जितेन्द्रियं जितक्रोधं सदा ध्यानपरायणम्।
आनन्दनिलयं वन्दे योगानन्दमुनीश्वरम्॥

Details
शनि-प्रदोष-व्रतम्
  • 17:48→19:22

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2022-11-06

कार्त्तिकः-08-13 , मीनः-रेवती🌛🌌 , तुला-स्वाती-07-20🌞🌌 , ऊर्जः-08-15🌞🪐 , भानुः

  • Indian civil date: 1944-08-15, Islamic: 1444-04-11 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►16:29; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रेवती►24:01*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►19:56; विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वज्रम्►23:44; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►16:29; गरः►28:19*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (1.64° → 1.02°), शुक्रः (-3.60° → -3.85°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-95.17° → -94.19°), मङ्गलः (138.27° → 139.38°), गुरुः (-135.77° → -134.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:03🌞️-17:47🌇
  • 🌛चन्द्रोदयः—16:23; चन्द्रास्तमयः—05:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:10-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:16-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—16:21-17:47; यमघण्टः—12:03-13:29; गुलिककालः—14:55-16:21

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः
कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः

Observed on Śukla-Trayōdaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Last three days of kārttika-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam etc.

यास्तिस्रस्तिथयः पुण्या अन्तिके शुक्लपक्षके।
कार्तिके मासि विप्रेन्द्र पूर्णिमान्ताः शुभावहाः॥१॥
अन्तिपुष्करिणी संज्ञा सर्वपापक्षयावहा।
कार्तिके मासि सम्पूर्ण यो वै स्नानं करोति ह॥२॥
तिथिष्वेतासु सः स्नानात्पूर्णमेव फलं लभेत्।
सर्वे वेदास्त्रयोदश्यां गत्वा जन्तून् पुनन्ति हि॥३॥
चतुर्दश्यां सयज्ञाश्च देवा जन्तून् पुनन्ति हि।
पूर्णिमायां सुतीर्थानि विष्णुना संस्थितानि हि॥४॥
ब्रह्मघ्नान् वा सुरापान् वा सर्वान् जन्तून् पुनन्ति हि।
उष्णोदकेन यः स्नायात्कार्तिक्यादिदिनत्रये॥५॥
रौरवं नरकं याति यावदिन्द्राश्चतुर्दश।
आमासनियमाशक्तः कुर्यादेतद्दिनत्रये॥६॥
तेन पूर्णफलं प्राप्य मोदते विष्णुमन्दिरे।
यो वै देवान्पितृन्विष्णुं गुरुमुद्दिश्य मानवः॥७॥
न स्नानादि करोत्यद्धा स याति नरकं ध्रुवम्।
कुटुम्बभोजनं यस्तु गृहस्थस्तु दिनत्रये॥८॥
सर्वान्पितॄन्समुद्धृत्य स याति परमं पदम्।
गीतापाठं तु यः कुर्यादन्तिमे च दिनत्रये॥९॥
दिनेदिनेऽश्वमेधानां फलमेति न संशयः।
सहस्रनामपठनं यः कुर्यात्तु दिनत्रये॥१०॥
न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवाम्भसा।
देवत्वं मनुजैः कैश्चित्कैश्चित्सिद्धत्वमेव च॥११॥
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि।
यो वै भागवतं शास्त्रं शृणोति च दिनत्रयम्॥१२॥
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात्।
ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा॥१३॥
अथ वा कार्तिके मासि दिनत्रयनिषेवणात्।
कार्तिके हरिपूजां तु यः करोति दिनत्रये॥१४॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि।
कार्तिके मासि विप्रेन्द्र सर्वमन्त्यदिनत्रये॥१५॥
पुण्यं तत्राऽपि वैशेष्यं रोकायां वर्ततेऽनघ।
प्रातःकाले समुत्थाय शौचं स्नानादिकं चरेत्॥१६॥
समाप्य सर्वकर्माणि विष्णुपूजां समाचरेत्।
उद्याने वा गृहे वाऽपि कार्तिक्यां विष्णुतत्परः॥१७॥
मण्डपं तत्र कुर्वीत कदलीस्तम्भमण्डितम्।
चूतपल्लवसंवीतमिक्षुदण्डैः सुमण्डितम्॥१८॥
चित्रवस्त्रैः स्वलङ्कृत्य तत्र देवं प्रपूजयेत्।
चूतपल्लवपुष्पाढ्यैः फलाद्यैः पूजयेद्धरिम्॥१९॥
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान्।
सम्पूर्णमथ वाऽध्यायमेकश्लोकमथाऽपि वा॥२०॥
मुहूर्तं वाऽपि शृणुयात्कथां पुण्यां दिनेदिने।
यदि प्रतिदिनं श्रोतुमशक्तः स्यात्तु मानवः॥२१॥
पुण्यमासेऽथवा पुण्यतिथौ संशृणुयादपि।
तेन पुण्यप्रभावेन पापान्मुक्तो भवेन्नरः॥२२॥

Details
  • References
    • skAnda mahApurANe vaiSNavakhaNDE SaDtriMzO.adhyAyaH
  • Edit config file
  • Tags: LessCommonFestivals

2022-11-07

कार्त्तिकः-08-14 , मेषः-अश्विनी🌛🌌 , तुला-विशाखा-07-21🌞🌌 , ऊर्जः-08-16🌞🪐 , सोमः

  • Indian civil date: 1944-08-16, Islamic: 1444-04-12 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►16:16; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — अश्विनी►24:34*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सिद्धिः►22:31; व्यतीपातः►
  • २|🌛-🌞|करणम् — वणिजः►16:16; विष्टिः►28:20*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-3.85° → -4.10°), बुधः (1.02° → 0.40°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-94.19° → -93.22°), मङ्गलः (139.38° → 140.50°), गुरुः (-134.71° → -133.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:03🌞️-17:47🌇
  • 🌛चन्द्रोदयः—17:05; चन्द्रास्तमयः—05:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:44; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:04; प्रातः-मु॰2—07:04-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:28; मध्यरात्रिः—22:48-01:18

  • राहुकालः—07:44-09:11; यमघण्टः—10:37-12:03; गुलिककालः—13:29-14:55

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • कार्त्तिक-सोमवासरः, गोरक्षा-पर-मारणम् #५६, तिरुमूल नायऩार् (२९) गुरुपूजै, त्रिपुरोत्सवः, पञ्च-पर्व-पूजा (पूर्णिमा), मणिकर्णिका-स्नानम्/वैकुण्ठ-चतुर्दशी, महा-अन्नाभिषेकः, राजपुर्यां हिन्दुकहत्या #७५, वेङ्कटाचले पूर्णिमा-गरुड-सेवा
गोरक्षा-पर-मारणम् #५६

Event occured on 1966-11-07 (gregorian).

On this day, thousands of sAdhu-s protesting against cow slaughtered were fired upon by police under Indira G. While the official report said that 375 Hindus (250 sAdhu-s) were killed in the firing, according to participants, the number is about 5000. As per Hindu Panchang, that day was Kartik Shukla Ashtami of Vikram Samvat, known as Gopashtami among Hindus.

It is believed that after the incident, the dead Hindus were ruthlessly loaded in trucks and transported in the dark of night to the ridge area outside Delhi. Without even checking that some of them may be alive, they were burnt.

Events

On the morning of 7 November, a few hundred thousand people, predominantly from the Bharatiya Jan Sangh, Hindu Mahasabha, and Arya Samaj, had assembled from far-off places at an open space near the Parliamentary Complex. A vast majority of them were Sadhus. Swami Rameshwaranand, a Jan Sangh legislator who’d been expelled for 10 days rose to the podium and urged the protestors to “to teach a lesson” by forcing the Parliament to close down. The mob broke barricades, police responded with tear gas and cane clubs. Then at around 1:30 pm, the police engaged in rifle fire and mounted a charge with lead-tipped clubs. Then the aforementioned killing and burning happened.

Aftermath

A curfew was imposed; army deployed, unlawful assembly banned. About 1,500 demonstrators, including over 500 ascetics and prominent leaders of Hindu Nationalist parties and SGMS, were arrested. Beginning on 17 November, Sadhus started courting arrest, as planned. On the 20th, Prabhudutt Brahmachari and the Shankaracharya of Puri began hunger strikes; others soon followed.

Indira used this time to set up a joint parliamentary committee (deliberately filled with trusted secularists, federalists and people with an economic interest in the beef trade) - their agenda was to examine the ‘feasibility’ of a ‘total ban on the slaughter of the cow and its progeny’ and deliver a recommendation within a time frame of six months. In the meantime, Gandhi once again recommended on 5 January 1967 that states enact their own bans on cow slaughter. The next Home Minister (from 14 November 1966 to 27 June 1970) and a puppet of Indira Gandhi, Yashwantrao Balwantrao Chavan went to the fasting saints and promised to bring the ‘anti-slaughter bill’ in the next session of parliament and the saints ended their fasting. But, the Congress government never kept their promise.

Overall, the agitation propelled the Hindu Right into the foreground of national politics for the first time. The episode also played a significant role in Gandhi’s choosing to shift away from the staunch secular ideals displayed by her father, embracing the Hindu way of life.

दिनमिदं स्मरणीयं वर्तते यद् अस्मिन् दिने १९६६ तमे वर्षे भारते गोवधः न भवेत् इति कृत्वा बहवः साधवः संन्यासिनः च भारतीयसंसद्भवनस्य परिसरे यदा प्रदर्शनं कुर्वन्ति स्म तदा तत्कालीनप्रधानमन्त्रिण इन्दिरागान्धिन आदेशात् तेषां साधूनाम् उपरि गुलिकावर्षणम् अभवत्।

Details
कार्त्तिक-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर ॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥
—पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥
—नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥
—चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]

Details
मणिकर्णिका-स्नानम्/वैकुण्ठ-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Kārttikaḥ (lunar) month (Prāktanāruṇōdayaḥ/puurvaviddha).

Perform snānam at maṇikarṇikā ghat in Varanasi. Perform BhagavadGita Parayanam, Vishnu Sahasranama Parayanam.

Details
  • References
    • skAnda mahApurANe vaiSNavakhaNDE paJcatriMzO.adhyAyaH
  • Edit config file
  • Tags: SpecialSnanam
महा-अन्नाभिषेकः

Observed on Paurṇamāsī tithi of Tulā (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
राजपुर्यां हिन्दुकहत्या #७५

Event occured on 1947-11-07 (gregorian).

On this day, began the large scale massacre of over 30k Hindu and sikhs at rAjauri in jammu and kAshmIr state.

On 12 November 1947, there were coordinated killings of young Hindu and Sikh males ordered by Sakhi Diler and Colonel Rehmat Ullah Khan - 3k to 7k killed on that day. Later mass riots by muslim mobs started. Some fled to other places - like mIrpur (where another massacre was awaiting them). By the time Indian army recaptured Rajauri on 12 April 1948, most inhabitants were dead - though 1.5k refugees who’d fled to the hills returned.

Details
तिरुमूल नायऩार् (२९) गुरुपूजै

Observed on Aśvinī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
त्रिपुरोत्सवः

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

2022-11-08

कार्त्तिकः-08-15 , मेषः-अपभरणी🌛🌌 , तुला-विशाखा-07-22🌞🌌 , ऊर्जः-08-17🌞🪐 , मङ्गलः

  • Indian civil date: 1944-08-17, Islamic: 1444-04-13 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►16:32; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — अपभरणी►25:36*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — व्यतीपातः►21:40; वरीयान्►
  • २|🌛-🌞|करणम् — बवः►16:32; बालवः►28:51*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (0.40° → -0.20°), शुक्रः (-4.10° → -4.35°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-93.22° → -92.24°), गुरुः (-133.65° → -132.59°), मङ्गलः (140.50° → 141.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रोदयः—17:49; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:50; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—14:55-16:21; यमघण्टः—09:11-10:37; गुलिककालः—12:03-13:29

  • शूलम्—उदीची (►10:54); परिहारः–क्षीरम्

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, कार्त्तिक-पूर्णिमा-स्नानम्, कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-समापनम्, चन्द्र-ग्रहणम् (राहुग्रस्तोदय), चातुर्मास्यव्रत-समापनम्, निऩ्ऱचीर् नॆडुमाऱ नायऩार् (४८) गुरुपूजै, पद्मक-योगः, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, भीष्म-पञ्चक-व्रत-समापनम्, मन्वादिः-(धर्मः-[११]), व्यतीपात-श्राद्धम्, श्री-गोविन्द भगवत्पाद आराधना
आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Tulā (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform hōma with fresh rice from paddy.

Details
भीष्म-पञ्चक-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhishma, lying on śaratalpa performed upadesha to Yudhisthira and other Pandavas for these five days.

Details
चातुर्मास्यव्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
चन्द्र-ग्रहणम् (राहुग्रस्तोदय)
  • 17:49→18:19
कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Last three days of kārttika-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam etc.

Details
  • References
    • skAnda mahApurANe vaiSNavakhaNDE SaDtriMzO.adhyAyaH
  • Edit config file
  • Tags: LessCommonFestivals
कार्त्तिक-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

Perform snana four ghatikas before sunrise (during aruṇodayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details
मन्वादिः-(धर्मः-[११])

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
निऩ्ऱचीर् नॆडुमाऱ नायऩार् (४८) गुरुपूजै

Observed on Apabharaṇī nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
पद्मक-योगः

When the Sun is transiting through viśākhā, and the moon, through kr̥ttikā, a very special padmaka yōga occurs, that is more difficult to obtain than puṣkara.

विशाखासु यदा भानुः कृत्तिकासु च चन्द्रमाः।
स योगः पद्मको नाम पुष्करेष्वपि दुर्लभः॥ (स्मृतिकौस्तुभे पृ ४०६)

Details
व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details
श्री-गोविन्द भगवत्पाद आराधना

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

2022-11-09

कार्त्तिकः-08-16 , मेषः-कृत्तिका🌛🌌 , तुला-विशाखा-07-23🌞🌌 , ऊर्जः-08-18🌞🪐 , बुधः

  • Indian civil date: 1944-08-18, Islamic: 1444-04-14 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►17:17; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►27:06*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — वरीयान्►21:12; परिघः►
  • २|🌛-🌞|करणम् — कौलवः►17:17; तैतिलः►29:51*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.35° → -4.60°), बुधः (-0.20° → -0.81°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-92.24° → -91.27°), गुरुः (-132.59° → -131.54°), मङ्गलः (141.63° → 142.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—06:49; चन्द्रोदयः—18:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:22-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:18

  • राहुकालः—12:03-13:29; यमघण्टः—07:45-09:11; गुलिककालः—10:37-12:03

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • अशून्यशयन-व्रतम्, इडङ्कऴि नायऩार् (५२) गुरुपूजै, काञ्ची ६४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ५ आराधना #१७२, कृत्तिका-व्रतम्, नवम-अपरपक्ष-आरम्भः, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः
अशून्यशयन-व्रतम्

Observed on Kr̥ṣṇa-Dvitīyā tithi of Kārttikaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details
इडङ्कऴि नायऩार् (५२) गुरुपूजै

Observed on Kr̥ttikā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details
काञ्ची ६४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ५ आराधना #१७२

Observed on Kr̥ṣṇa-Prathamā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4952 (Kali era).

Devoted to Lord Chandramauli, preceptor Śrī Chandraśekhara too remaining in the Pīṭha for thirty-seven years reached his eternal abode on the first day of Kṛṣṇapakṣa in the month of Kārthika of the year Sādhāraṇa. The name of this preceptor before initiation was Veñkatasubrahmaṇya Dīkṣita. He was a descendant of the family of Govinda Dīkṣita, wellknown as “Ayyan” who carried out many righteous acts of “pūrta” and adorned the ministerial post in the assembly of King Sevappa Nāyaka of the Nāyaka dynasty ruling Tanjavur. This preceptor was well-versed in Mantra Śāstra. Only during the period of this preceptor, the renovation or reinstallation of the pair of ear-rings (taṭaṅka yugala) symbolic of Sricakra, of Goddess Akhilāṇdeśvarī of Jambukeśvara, renovation of Sricakra in the Kāmākṣī temple at Kāñci were carried out. During his visit ot Tanjavur, the preceptor was reverentially coronated with gold or offered Kanakābhiṣeka by the monarch who was ruling Tanjavur. Śalivahana era 1773.

श्रीमठपार्श्वे सद्मनि जातो वेङ्कटसुब्रह्मण्यतपस्वी।
श्रीगुरुपार्श्वे संस्थितिम् आगाद् उत्तरवृन्दावनविख्यातः॥१४॥
श्रीचन्द्रशेखरगुरुः श्रितचन्द्रमौलिस्त्रिंशत्समा अपि च सप्त वसन् नु पीठे।
साधारणे शरदि कार्त्तिककृष्णपक्षस्याद्ये तिथावुपगतः स्थिरम् आत्मधाम॥१५॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
नवम-अपरपक्ष-आरम्भः

Observed on Kr̥ṣṇa-Prathamā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-11-10

कार्त्तिकः-08-17 , वृषभः-रोहिणी🌛🌌 , तुला-विशाखा-07-24🌞🌌 , ऊर्जः-08-19🌞🪐 , गुरुः

  • Indian civil date: 1944-08-19, Islamic: 1444-04-15 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►18:33; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►29:05*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — परिघः►21:07; शिवः►
  • २|🌛-🌞|करणम् — गरः►18:33; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.81° → -1.40°), शुक्रः (-4.60° → -4.85°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-91.27° → -90.29°), गुरुः (-131.54° → -130.49°), मङ्गलः (142.78° → 143.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:03🌞️-17:47🌇
  • 🌛चन्द्रास्तमयः—07:42; चन्द्रोदयः—19:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:45; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:47-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:08; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:19

  • राहुकालः—13:29-14:55; यमघण्टः—06:19-07:45; गुलिककालः—09:11-10:37

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्

2022-11-11

कार्त्तिकः-08-18 , वृषभः-मृगशीर्षम्🌛🌌 , तुला-विशाखा-07-25🌞🌌 , ऊर्जः-08-20🌞🪐 , शुक्रः

  • Indian civil date: 1944-08-20, Islamic: 1444-04-16 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►20:17; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शिवः►21:23; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजः►07:22; विष्टिः►20:17; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.85° → -5.10°), बुधः (-1.40° → -1.99°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (143.94° → 145.12°), शनैश्चरः (-90.29° → -89.32°), गुरुः (-130.49° → -129.44°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—08:34; चन्द्रोदयः—20:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—10:37-12:03; यमघण्टः—14:55-16:21; गुलिककालः—07:46-09:11

  • शूलम्—प्रतीची (►10:54); परिहारः–गुडम्

उत्सवाः

  • ओबव्व-जयन्ती #१, काञ्ची ९ जगद्गुरु श्री-कृपाशङ्करेन्द्र सरस्वती आराधना #१९५४, सौभाग्य-सुन्दरी-व्रतम्
काञ्ची ९ जगद्गुरु श्री-कृपाशङ्करेन्द्र सरस्वती आराधना #१९५४

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3170 (Kali era).

Kṛpāśaṅkara, son of Ātmasomayāji in Andhra in the lineage of Garga, with the name Gaṅgayya before initiation established six religions of worship in worshipping Śiva, Hari, Skanda and others away from Tantrik practices and establishing everywhere the non-dualism enunciated in the Vedas, drove away the notion of dualism. Kṛpāśaṅkara established Śrī Viśvarūpa at Śṛṅgeri under the directions of Śrī Kaivalya Munīndra and formulated precepts; having adorned Ācārya Pīṭha for forty-one years, he departed in the direction of Kubera, viz. North and attained siddhi at Vindhyas. The mighty omniscient (Kṛpāśaṅkara), the One without a second, attained the supreme non-dual state of the Ultimate known as parāpara which is full of Supreme Bliss on the third day of the dark fortnight in the month of Kārtika in the year Vibhava.

आन्ध्रेष्वात्मणसोमयाजितनयो गर्गान्वयो गङ्गया-
भिख्यः ख्यापितषण्मतः शिवहरिस्कन्दादिसेवाध्वनि।
तन्त्राचारविदूरमेव परितो वेदैकमार्गोदितं
संस्थाप्याद्वयम् अप्यधाद् द्वयकथादूरं कृपाशङ्करः॥१७॥
श्रीकैवल्यमुनीन्द्रशासनवशात् श्रीविश्वरूपाभिधं
शृङ्गेर्यां निहितं विधाय नियमान् लोके व्यवस्थाप्य च।
चत्वारिंशतम् एकयुक्तम् अभिमण्ड्याचार्यपीठीं दिशं
प्रस्थायैडविडस्य सिद्धिमभजद्विन्ध्ये कृपाशङ्करः॥१८॥
विभवे विभुरूर्जितः परोर्जे परमापानुतृतीयम् अद्वितीयः।
परमं पदम् आत्मनीनमेकं परमानन्दमयं परापराख्यम्॥१९॥
—पुण्यश्लोकमञ्जरी

Details
ओबव्व-जयन्ती #१

Event occured on 2021-11-11 (gregorian).

On this day, Karnataka government began celebrating Obavva jayantI to honor the deeds of onake obavva of chitradurga.

Events

Onake Obavva, the wife of a common soldier, while fetching water during one of the several sieges of the fort, heard the muffled sound of enemy soldiers attempting to enter the fort walls through a small crevice that was just big enough for one person at a time to crawl through. Hiding silently next to the crevice with an onake, or pestle, she killed each soldier as his head appeared in the opening and dragged his body inside the wall. By the time her husband and others came to her aid, many dead soldiers lay around her. Onake Obavva’s courage and quick thinking single-handedly saved the fort that day.

Aftermath

Chitradurga anyway fell to Hyder Ali later. But Obavva was never forgotten.

Her bravery is commemorated in Chitradurga by the name of Onake Obavva Stadium and by an extraordinary new sculpture near the DC Office. In 2021, Karnataka government started celebrating Obavva jayantI on Nov 11 (one day after the purported, but mistaken, Tipu birth day as per Julian calendar).

Famous picturizations - https://www.youtube.com/watch?v=tdNjRgW3hBk

Details
सौभाग्य-सुन्दरी-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-11-12

कार्त्तिकः-08-19 , मिथुनम्-मृगशीर्षम्🌛🌌 , तुला-विशाखा-07-26🌞🌌 , ऊर्जः-08-21🌞🪐 , शनिः

  • Indian civil date: 1944-08-21, Islamic: 1444-04-17 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►22:26; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►07:30; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — सिद्धः►21:57; साध्यः►
  • २|🌛-🌞|करणम् — बवः►09:19; बालवः►22:26; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-5.10° → -5.35°), बुधः (-1.99° → -2.57°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (145.12° → 146.32°), शनैश्चरः (-89.32° → -88.35°), गुरुः (-129.44° → -128.39°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—09:25; चन्द्रोदयः—21:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:12-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:06; प्रातः-मु॰2—07:06-07:52; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—09:12-10:37; यमघण्टः—13:29-14:55; गुलिककालः—06:20-07:46

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • गणाधिप-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, तिरुवनन्तपुर-देवायतन-प्रवेश-घोषणा #८७, माधव-रावस्यात्मसमर्पणम् #२६०, शुक्रेश्वर-पर्वत-जयः #३५५
गणाधिप-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as gaṇādhipa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details
माधव-रावस्यात्मसमर्पणम् #२६०

Event occured on 1762-11-12 (gregorian).

On this day, to keep marATha unity and strength in the face of an ambitious nizAm, mAdhav rAv surrendered to his stupidly greedy uncle raghunAth rAv. The contrast between the two - whether in terms of ethics, capability or longevity is huge.

Context: He decided to wage a war against his uncle Raghunathrao on November 7, 1762. However, Madhavrao didn’t wish to battle against his own uncle and thus, proposed for a treaty. Raghunathrao agreed to sign the treaty with Madhavrao and asked him to move back to a non-attacking position. Madhavrao did so. However, Raghunathrao deceived Madhavrao. When the Maratha camp under Madhavrao was relaxed and unsuspecting of a battle, they were caught unawared as Raghunathrao attacked treacherously. Thus, Madhavrao was defeated in the Battle of Alegaon and on November 12, 1762 surrendered himself to Raghunathrao near Alegaon. After the surrender, Raghunathrao decided to control all the major decisions under the assistance of Sakharam Bapu. He also decided to befriend Nizam, but this proved to be a wrong masterplan as the Nizam slowly started infiltrating the zones of Maratha Empire. As time slipped by, Madhavrao pointed out the gravity of the situation to his uncle. Eventually on March 7, 1763 the Peshwas, once again under Madhavrao’s leadership, decided to attack Aurangabad to crush Nizam.

Details
शुक्रेश्वर-पर्वत-जयः #३५५

Event occured on 1667-11-12 (gregorian). Julian date was converted to Gregorian in this reckoning.

Ahom ruler Chakradhvaja Singha (Supangmung, 1663-1670) recaptures Itakhuli (shukreshvara hill) and some other guvahATi garrissons from Mogol governor Sayed Firoj Khan. The enemy was chased down to the mouth of the Manaha river, the old boundary between Assam and Mughal India (prior to Mir Jumla’s campaign). On receiving the news of victory the king cried out-“It is now that I can eat my morsel of food with ease and pleasure”.

Background: Aurangzeb, after ascending on the throne of Delhi, ordered Mir Jumla to invade Cooch Behar and Assam and re-establish Mughal prestige in eastern India. The western Ahom kingdom was then rife with envy and resentment. So, in 1662 he had succeeded. King Jayadhvaja retreated to the hills, abandoning much treasure, later sent his daughter and niece to mogol harem. Chakradhwaj Singha, who succeeded him, was against any payment at all on principle. He shouted out from his throne: – “Death is preferable to a life of subordination to foreigners”. In 1665 the king summoned an assembly of his ministers and nobles and ordered them to adopt measures for expelling the Mughals from western Assam, adding—“My ancestors were never subordinate to any other people; and I for myself cannot remain under the vassalage of any foreign power. I am a descendant of the Heavenly King and how can I pay tribute to the wretched foreigners.”

Details
तिरुवनन्तपुर-देवायतन-प्रवेश-घोषणा #८७

Event occured on 1935-11-12 (gregorian).

On this day, Maharaja Chithira Thirunal Balarama Varma of Travancore issued the Temple Entry Proclamation.

Context

Kerala is a rare state where caste discrimination actually led to conversion to abrahamist faiths because converts got more rights than low jAti-s. In other states, the primary factor in conversion was and remains selectively targetted allurements, supposed miracles and threats.

Vaikom Satyagraha protests sought equal rights of access in areas previously restricted to members of upper castes. The protests expanded to become a movement seeking rights of access to the interior of the temples themselves. Regent Maharani Sethu Lakshmi Bayi yielded partly - deferring to her minor nephew (who supposedly assured gAndhI on his own will).

Implementation

Chithira Thirunal signed the Proclamation on the eve of his 24th birthday in 1936. He was ably supported by his divAn Sachivottama Sir Chetput Pattabhiraman Ramaswami Iyer, who clarified that the decision was a result of his own free will and not the result of protests or advice; and carefully managed its acceptance and implementation.

Aftermath

The Travancore Temple Entry Proclamation did not have a serious influence in Cochin or British Malabar as the Maharajah of Cochin and the Zamorin were staunch opponents of temple entry for dalits. Even when universal temple entry was granted in 1947 the Cochin maharajah made an exemption in the bill so as to keep his family temple, “Sree Poornathrayeesha”, out of the purview of temple entry.

Details

2022-11-13

कार्त्तिकः-08-20 , मिथुनम्-आर्द्रा🌛🌌 , तुला-विशाखा-07-27🌞🌌 , ऊर्जः-08-22🌞🪐 , भानुः

  • Indian civil date: 1944-08-22, Islamic: 1444-04-18 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►24:52*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►10:15; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — साध्यः►22:44; शुभः►
  • २|🌛-🌞|करणम् — कौलवः►11:37; तैतिलः►24:52*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.57° → -3.15°), शुक्रः (-5.35° → -5.60°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-128.39° → -127.35°), शनैश्चरः (-88.35° → -87.38°), मङ्गलः (146.32° → 147.53°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—10:14; चन्द्रोदयः—21:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:46; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:06; प्रातः-मु॰2—07:06-07:52; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:30; मध्यरात्रिः—22:48-01:19

  • राहुकालः—16:20-17:46; यमघण्टः—12:03-13:29; गुलिककालः—14:55-16:20

  • शूलम्—प्रतीची (►10:55); परिहारः–गुडम्

2022-11-14

कार्त्तिकः-08-21 , मिथुनम्-पुनर्वसुः🌛🌌 , तुला-विशाखा-07-28🌞🌌 , ऊर्जः-08-23🌞🪐 , सोमः

  • Indian civil date: 1944-08-23, Islamic: 1444-04-19 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►27:24*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:12; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुभः►23:36; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►14:08; वणिजः►27:24*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.15° → -3.72°), शुक्रः (-5.60° → -5.84°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-127.35° → -126.31°), शनैश्चरः (-87.38° → -86.41°), मङ्गलः (147.53° → 148.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:03🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—11:00; चन्द्रोदयः—22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:47; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:07; प्रातः-मु॰2—07:07-07:52; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:31; मध्यरात्रिः—22:48-01:19

  • राहुकालः—07:47-09:12; यमघण्टः—10:38-12:03; गुलिककालः—13:29-14:55

  • शूलम्—प्राची (►09:24); परिहारः–दधि

उत्सवाः

  • कार्त्तिक-सोमवासरः, तिरुविशलूर् गङ्गाकर्षण-महोत्सव-आरम्भः, सायन-वैधृतिः, सेङ्गालिपुरम् अनन्तराम-दीक्षित-आराधना #५३
कार्त्तिक-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर ॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥
—पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥
—नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥
—चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]

Details
सायन-वैधृतिः
  • 08:07→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
सेङ्गालिपुरम् अनन्तराम-दीक्षित-आराधना #५३

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Tulā (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5071 (Kali era).

Aradhana Day of Sri Anantarama Dikshitar.

Details
  • References
    • Vaidikasri Nov 2017
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals
तिरुविशलूर् गङ्गाकर्षण-महोत्सव-आरम्भः

Beginning of Gangakarshana Mahotsava in Thiruvisanallur. See also http://www.sriayyaval.org/ .

ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितं
प्रेम प्रेम च तत्परेषु विरतिश्चान्यत्र सर्वत्र च।
ईशेक्षा करुणा च यस्य नियता वृत्तिः श्रितस्यापि यं
तं वन्दे नररूपमन्तकरिपुं श्रीवेङ्कटेशं गुरुम्॥

Details

2022-11-15

कार्त्तिकः-08-22 , कर्कटः-पुष्यः🌛🌌 , तुला-विशाखा-07-29🌞🌌 , ऊर्जः-08-24🌞🪐 , मङ्गलः

  • Indian civil date: 1944-08-24, Islamic: 1444-04-20 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►29:50*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►16:10; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शुक्लः►24:25*; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►16:38; बवः►29:50*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-5.84° → -6.09°), बुधः (-3.72° → -4.29°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-126.31° → -125.28°), शनैश्चरः (-86.41° → -85.44°), मङ्गलः (148.75° → 149.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—11:44; चन्द्रोदयः—23:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:47; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:07; प्रातः-मु॰2—07:07-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:19

  • राहुकालः—14:55-16:20; यमघण्टः—09:13-10:38; गुलिककालः—12:04-13:29

  • शूलम्—उदीची (►10:55); परिहारः–क्षीरम्

उत्सवाः

  • सायन-वैधृतिः, हेमचन्द्रविक्रमादित्यो हतः #४९६
हेमचन्द्रविक्रमादित्यो हतः #४९६

Event occured on 1526-11-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Hemachandra vikramAditya, aka Hemu, was vanquished by mogols invading under akbar and his regent bairAm khAn (though they stayed in the rear - 8 miles away). This king, also known as Vikramaditya had won 22 battles against the Afghan rebels from 1553–1556 from Punjab to Bengal, and had his coronation at Purana Quila in Delhi on 7 October 1556 and had established ‘Hindu Raj’ in North India, before the 2nd battle of Panipat.

Events

Hemu was aided by afghAn-s who had been earlier deposed by bAbur’s invasion. Hemu was atop an elephant named hawAi. His left was led by his sister’s son, Ramya, and the right by Shadi Khan Kakkar.

Mogol army was led by Ali Quli Khan Shaibani in the center, Sikandar Khan Uzbak on the right and Abdulla Khan Uzbak towards the left. Vanguard led by Husain Quli Beg and Shah Quli Mahram.

Both the wings of the Mughal army had been driven back and Hemu moved his contingent of war elephants and cavalry forward to crush their centre. Hemu was on the cusp of victory when he was wounded in the eye by a Mughal arrow and collapsed unconscious. This triggered a panic in his army which broke formation and fled.

Aftermath

The elephant carrying the wounded Hemu was captured and led to the Mughal camp. Bairam Khan asked the 13-year-old Akbar to behead Hemu, but he refused to take the sword to a dying man. Akbar was persuaded to touch Hemu’s head with his sword after which Bairam Khan executed him. Hemu’s head was sent to Kabul while his body was gibbeted on a gate in Delhi. A minaret was subsequently constructed of the heads of the other dead.

Hemu’s family who lived in Machari (near Alwar) was captured by Pir Muhammad. Pir Muhammad offered to spare the life of Hemu’s elderly father if he converted to Islam. When the old man refused, he was executed. Hemu’s Smadhi Sthal, constructed during Akbar’s reign by supporters, supposedly on the spot where he died, is now occupied by migrant muslims and converted to a dargAh.

Details
सायन-वैधृतिः
  • →08:59

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-11-16

कार्त्तिकः-08-23 , कर्कटः-आश्रेषा🌛🌌 , तुला-विशाखा-07-30🌞🌌 , ऊर्जः-08-25🌞🪐 , बुधः

  • Indian civil date: 1944-08-25, Islamic: 1444-04-21 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►18:56; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►18:45; कार्त्तिकः►

  • 🌛+🌞योगः — ब्रह्म►25:02*; इन्द्रः►
  • २|🌛-🌞|करणम् — बालवः►18:57; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.09° → -6.34°), बुधः (-4.29° → -4.85°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (149.99° → 151.24°), गुरुः (-125.28° → -124.24°), शनैश्चरः (-85.44° → -84.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—12:25; चन्द्रोदयः—00:20*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:47; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:07; प्रातः-मु॰2—07:07-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:20

  • राहुकालः—12:04-13:29; यमघण्टः—07:47-09:13; गुलिककालः—10:38-12:04

  • शूलम्—उदीची (►12:27); परिहारः–क्षीरम्

उत्सवाः

  • आकाशदीप-समापनम्, काञ्ची ४२ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती २ आराधना #१०४५, काञ्ची ४९ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ३ आराधना #७७६, काञ्ची ५८ जगद्गुरु श्री-आत्मबोधेन्द्र सरस्वती आराधना #३८५, कालभैरवाष्टमी, तुला-कावेरी-स्नान-समापनम्, पञ्च-पर्व-पूजा (अष्टमी), महादेवाष्टमी, वृश्चिक-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः, १९१५-लवपुर-विद्रोहि-हत्या #१०७
१९१५-लवपुर-विद्रोहि-हत्या #१०७

Event occured on 1915-11-16 (gregorian).

viShNu gaNesha pingale and kartAr singh were executed by hanging by the British. They were active conspirators in the attempted mutiny (with German collaboration) under rAsh behArI bAsu. They were betrayed by spies such as Kirpal Singh.

Details
आकाशदीप-समापनम्

End of a month long offering of Akasha Dipam.

Details
काञ्ची ४२ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती २ आराधना #१०४५

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4079 (Kali era).

Then Narasambhaṭṭa, son of Subrahmanya, having been initiated by Gaṅgādhara got the appellation Brahmānandaghana held the preceptorship of the Pīṭha for twenty-eight years. This great preceptor merged in the Lord Īśvara as He was teaching the disciples the Brahmasūtra, bhāṣya etc. in the early morning of Aṣṭami of Kṛṣṇapakṣa in the month of Kārtika in the year Īśvara.

सुब्रह्मण्यभवो नियम्य नरसम्भट्टोऽथ गङ्गाधराद्
ब्रह्मानन्दघनाभिधोऽधित धुरां द्व्यूनाः समास्त्रिंशतम्।
लिल्येऽधीश्वरम् ईश्वरोर्जबहुलाष्टम्याम् असौ सङ्गवे
घुष्यन्नेव हि सूत्रभाष्यविषयान् अन्तेवसद्भ्यः पटु॥८५॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ४९ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ३ आराधना #७७६

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4348 (Kali era).

Son of Chāyāvana Acyuta, He was Gurumūrti by name (before initiation); having adorned the seat of Jagadguru for forty-seven years, He attained on the night of Kālāṣṭamī of the month Kārtika in the year Parābhava—the Supreme state denoted by the term Paramātman.

छायावनाच्युतसुतो गुरुमूर्तिनामा
स्थित्वा जगद्गुरुपदे छवि(४७)वर्षकालम्।
प्राप्तोऽपराभवपदं स पराभवोर्ज-
कालाष्टमीनिशि पदं परमात्मसंज्ञम्॥९६॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ५८ जगद्गुरु श्री-आत्मबोधेन्द्र सरस्वती आराधना #३८५

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4739 (Kali era).

Viśveśvara was the son of Viśvamakhindra; resorting to the fact of Paraśivārya, known as Navaśaṅkara from the first preceptor toured all places successfully, from Setu (Rāmeśvaram) to Sītāgiri (Himalayas). Since He possessed intellect more than anyone in the Universe, men of wisdom call him Viśvādhika and Navaśaṅkara. His erudition in composing works such as Rudra bhāṣya is beyond words—immeasurable. The preceptor Viśvādhikendra carrying out the responsibilities of preceptor for fifty-two years, (later) handing over the responsibilities to Bodhendrārya, and proceeding in southern direction reached eternal abode, meditating on Lord Śiva with the crescent moon in the crown, on the banks of river Garuḍa on the eighth day of the black fortnight in the month of Tulā of the year Īśvara. This preceptor Śrī Navaśaṅkara residing on the banks of river Tridaśa was revered by eminent men, departed in the southern direction and attained siddhi on the banks of river Garuḍa after handing over the responsibilities to the disciple Śrī Bhagavannāma Bodhendra.

वृद्धाचलप्रभवविश्वमखीन्द्रसूनुर्-
विश्वेश्वरः परशिवार्यपदं प्रपन्नः।
आसेतुशीतगिरि कल्पितजैत्रयात्र
आद्यात् स शङ्करगुरोरतिहृद्य आसीत्॥६॥
विश्वाधिकस्वधिषणत्वत एनमाहुर्-
विश्वाधिकेन्द्रम् अनघा नवशङ्करं च।
श्रीरुद्रभाष्यमुखभूरितरप्रबन्ध-
सन्धानकौशलम् अमुष्य किमप्यमेयम्॥७॥
द्वापञ्चाशतम् उद्वहन् गुरुधुराम् अब्दानवाच्यां दिशि
प्रस्थाने गरुडापगातटभुवि प्रापत् पदं शाश्वतम्।
बोधेन्द्रार्यविसृष्टविष्टरधुरो विश्वाधिकेन्द्रस्तुला-
कृष्णाष्टम्यहनीश्वरे हृदि दधत् सोमार्धचूडामणिम्॥८॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details
कालभैरवाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

Details
महादेवाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Very famously celebrated in Vaikom Mahadeva Temple.

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
  • 12:04→17:46

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
तुला-कावेरी-स्नान-समापनम्

End of Tula Kaveri Snanam. Also known as ta:kaḍaimugam.

Details
वृश्चिक-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः
  • 12:21→17:46

Vṛśchika-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Do danam of deepam.

कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

2022-11-17

कार्त्तिकः-08-23 , सिंहः-मघा🌛🌌 , वृश्चिकः-विशाखा-08-01🌞🌌 , ऊर्जः-08-26🌞🪐 , गुरुः

  • Indian civil date: 1944-08-26, Islamic: 1444-04-22 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►07:57; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — मघा►21:18; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — इन्द्रः►25:18*; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►07:57; तैतिलः►20:50; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.85° → -5.41°), शुक्रः (-6.34° → -6.59°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-124.24° → -123.21°), मङ्गलः (151.24° → 152.50°), शनैश्चरः (-84.47° → -83.51°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—13:04; चन्द्रोदयः—01:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:48; साङ्गवः—09:13-10:39; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:08; प्रातः-मु॰2—07:08-07:53; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—13:29-14:55; यमघण्टः—06:22-07:48; गुलिककालः—09:13-10:39

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्

उत्सवाः

  • कृत्तिका-मण्डल-पारायण-आरम्भः, मुडवऩ् मुऴुक्कु
कृत्तिका-मण्डल-पारायण-आरम्भः

Observed on day 1 of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Conduct Veda parayanam in the evening, during (or at least on one of) these 48 days.

Details
मुडवऩ् मुऴुक्कु

Nadha Sharma (ta:muḍavan{}, i.e. lame man) and his wife Anavidyambikai came to Mayavaram in order to perform a tulā snānam in Kaveri. However, by the time they arrived, it was the last day of tulā māsa and they could not complete the snānam. They were disappointed yet spent their time doing Puja of the Lord, who appeared in their dreams and asked them to take a bath next morning (1st day of Vrschika) and reap full benefits of the Tula Kaveri Snanam itself!

Details

2022-11-18

कार्त्तिकः-08-24 , सिंहः-पूर्वफल्गुनी🌛🌌 , वृश्चिकः-विशाखा-08-02🌞🌌 , ऊर्जः-08-27🌞🪐 , शुक्रः

  • Indian civil date: 1944-08-27, Islamic: 1444-04-23 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►09:33; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►23:05; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वैधृतिः►25:05*; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►09:33; वणिजः►22:07; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.59° → -6.83°), बुधः (-5.41° → -5.96°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-123.21° → -122.18°), शनैश्चरः (-83.51° → -82.54°), मङ्गलः (152.50° → 153.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—13:43; चन्द्रोदयः—01:57*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:48; साङ्गवः—09:13-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:08; प्रातः-मु॰2—07:08-07:54; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—10:39-12:04; यमघण्टः—14:55-16:20; गुलिककालः—07:48-09:13

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्

उत्सवाः

  • काञ्ची २८ जगद्गुरु श्री-महादेवेन्द्र सरस्वती १ आराधना #१४२२, तैमूरेण भट्नेर-ग्रहणम् #६२४, माधव-राव-क्षयः #२५०, रेज़ाङ्ग-ला-युद्धम् #६०, वैधृति-श्राद्धम्
काञ्ची २८ जगद्गुरु श्री-महादेवेन्द्र सरस्वती १ आराधना #१४२२

Observed on Kr̥ṣṇa-Daśamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3702 (Kali era).

Son of Bhānumiśra of Bhadrācala, Śeṣanārya (before initiation), He (Bhadrācala Mahādeva), having adorned/decorated the seat of the Ādiguru, attained that Supreme state attainable by/to the great saints who were adepts in subduing senses, on the tenth day of the black fortnight in the year Raudrī. He also attained beatitude in Kāñci. His preceptorship was for twenty-four years.

भद्राचलाभिजनभानुसुतः स शेषणार्योऽभिमण्ड्य पदम् आदिमदेशिकस्य।
रौद्रिण्यनूर्जदशमि प्रशमीन्द्रगम्यं प्रापत् पदं प्रणिहितेः परमामृताख्यम्॥५७॥
—पुण्यश्लोकमञ्जरी

Details
माधव-राव-क्षयः #२५०

Event occured on 1772-11-18 (gregorian).

The young but bold and astute visionary, peshvA mAdhava rAv, died of tuberculosis at his favourite Ganesha Chintamani Temple, Theur. Aged 28. Before he died, he had succeeded in reuniting the confrederacy. Grant Duff - “And the plains of Panipat were not more fatal to the Maratha Empire than the early end of this excellent prince…”

Context: Madhavrao was infected with intestinal tuberculosis in May 1770. This disease is characterised by unbearable abdominal pain. Pain was such, that during his last days Madhavrao once asked for a dagger from his uncle to cut his belly so that he might escape from the terrible suffering! Madhavrao’s last days were unfortunately very painful.

He died on 18 November 1772 at 11 o’ clock in the morning, with the word ‘Gajanan’ on his lips. Thousands of citizens visited the site and paid their last respects. Madhavrao was cremated on the banks of the river which was about half a mile from the temple. A small memorial carved out of stone rests today at that place as a memorial. His wife Ramabai chose to commit sati with his body at the time of cremation, even though Brahmin widows were not required to follow the ritual.

Details
रेज़ाङ्ग-ला-युद्धम् #६०

Event occured on 1962-11-18 (gregorian).

On this day, during the Sino-Indian War in 1962, Charlie ‘C’ company of 13 Kumaon, consisting of 124 Ahirs, heroically stopped Chinese at Rezang La. 114 out of about 120 Indians died killing about 1k Chinese soldiers.

The fight

The company was led by Major Shaitan Singh, who won a posthumous Param Vir Chakra for his actions. From the Indian point of view, Rezang La had the drawback that an intervening feature blocked artillery operation, so that the Indian infantry had to do without artillery cover.

When Rezang La was later revisited dead jawans were found in the trenches still holding on to their weapons… every single man of this company was found dead in his trench with several bullets or splinter wounds. The 2-inch mortar man died with a bomb still in his hand. The medical orderly had a syringe and bandage in his hands when the Chinese bullet hit him… Of the thousand mortar bombs with the defenders, all but seven had been fired and the rest were ready to be fired when the (mortar) section was overrun.

Aftermath

The inscription on the War Memorial at Chushul, Ladakh raised by the Indian Army in memory of the soldiers who died in the Battle of Rezang La, reads as below:

How can a man die better,
Than facing fearful odds,
For the ashes of his fathers,
And temples of his gods.

Details
तैमूरेण भट्नेर-ग्रहणम् #६२४

Event occured on 1398-11-18 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Taimur captured Bhatnair fort from Rai Dalachandra.

Events (from MT)

The fort of Bhatnair stood on this road and offered formidable defense against the invader. Timur promptly besieged the fort after sweeping through the countryside and forced Rai Dalachandra into the defensive. On 10th November 1398, he suddenly assaulted fort with giant fort-breaking ballistas that hurled huge rocks over a ton on the fort walls. Prince Shah Rukh, Mazid al Baghdadi and Jahan Maliq, Timur’s fierce generals, led the assault on the Hindus. The Hindus retaliated with a heavy rain of fireworks from their ramparts, but the Timurids pushed on building mines to break the ramparts.

Finally, the fort ramparts were demolished and the Timurid army rushed into the fort capturing Dalachandra and killing other defenders after much desperate fighting at close quarters.

Other sources claim: “Dulachand initially opposed Timur but when hard-pressed he considered surrender. He was locked outside the walls of Bhatner by his brother and was later killed by Timur. The garrison of Bhatner then fought and were slaughtered to the last man. Bhatner was looted and burned to the ground.”

Context

Timur was on his way to wrest Delhi and India from the Tughlaqs, who had weakened.

Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details

2022-11-19

कार्त्तिकः-08-25 , कन्या-उत्तरफल्गुनी🌛🌌 , वृश्चिकः-विशाखा-08-03🌞🌌 , ऊर्जः-08-28🌞🪐 , शनिः

  • Indian civil date: 1944-08-28, Islamic: 1444-04-24 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►10:30; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►24:11*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►26:05*; अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — विष्कम्भः►24:20*; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►10:30; बवः►22:41; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.83° → -7.08°), बुधः (-5.96° → -6.51°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (153.78° → 155.07°), गुरुः (-122.18° → -121.16°), शनैश्चरः (-82.54° → -81.58°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:04🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—14:22; चन्द्रोदयः—02:46*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:49; साङ्गवः—09:14-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:09; प्रातः-मु॰2—07:09-07:54; साङ्गवः-मु॰2—09:25-10:11; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:33; मध्यरात्रिः—22:49-01:20

  • राहुकालः—09:14-10:39; यमघण्टः—13:30-14:55; गुलिककालः—06:23-07:49

  • शूलम्—प्राची (►09:25); परिहारः–दधि

उत्सवाः

  • फोण्ड-दुर्ग-रक्षणम् #३३९, मॆय्प्पॊरुळ् नायऩार् (४) गुरुपूजै
मॆय्प्पॊरुळ् नायऩार् (४) गुरुपूजै

Observed on Uttaraphalgunī nakshatra of Vr̥ścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
फोण्ड-दुर्ग-रक्षणम् #३३९

Event occured on 1683-11-19 (gregorian). Julian date was converted to Gregorian in this reckoning.

Maratha reinforcements, which included Sambhaji himself, arrived from Rajapur to rescue the fort with 800 cavalry and 2,000 infantry.

Portuguese viceroy thought that Sambhaji will attack him from the rear and cut his line of communication with Goa. On 10 November, the viceroy called for a general retreat towards the Durbhat port. The Marathas routed the retreating Portuguese by attacking them from a hill near creek. The viceroy was wounded during this skirmish. On 12 November most of the Portuguese army reached Goa.

Context: During the marATha-portuguese war under sambaji, the Portuguese viceroy marched towards the Fortress of Ponda, with 3,700 soldiers. They crossed the river and reached the villages west of Ponda on 7th November. Veteran Maratha general Yesaji Kank and his son Krishnaji were stationed at Ponda with a force of 600 soldiers. The Marathas resisted the initial Portuguese infantry charges. In one of these skirmishes Krishnaji Kank was wounded heavily, he died a few days later. However The Portuguese heavy bombardment managed to break through the walls of the fort, severely damaging it.

Details

2022-11-20

कार्त्तिकः-08-26 , कन्या-हस्तः🌛🌌 , वृश्चिकः-अनूराधा-08-04🌞🌌 , ऊर्जः-08-29🌞🪐 , भानुः

  • Indian civil date: 1944-08-29, Islamic: 1444-04-25 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►10:41; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►24:33*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — प्रीतिः►22:58; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►10:41; कौलवः►22:30; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.51° → -7.05°), शुक्रः (-7.08° → -7.32°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-121.16° → -120.14°), मङ्गलः (155.07° → 156.38°), शनैश्चरः (-81.58° → -80.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:05🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—15:02; चन्द्रोदयः—03:37*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:14-10:39; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:09; प्रातः-मु॰2—07:09-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:33; मध्यरात्रिः—22:49-01:21

  • राहुकालः—16:20-17:46; यमघण्टः—12:05-13:30; गुलिककालः—14:55-16:20

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्

उत्सवाः

  • आदित्यहस्त-योगः, आऩाय नायऩार् (१३) गुरुपूजै, कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, खानोदर-विदारणम् #३६३, तराइन-युद्धे पृथ्वीराज-जयः #८३१, शिण्डेप्रभावेण गोवधनिर्बन्धो मुघलराज्ये #२३३, सर्व-उत्पन्ना-एकादशी
आदित्यहस्त-योगः

When Hasta nakshatra falls on a Sunday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
आऩाय नायऩार् (१३) गुरुपूजै

Observed on Hastaḥ nakshatra of Vr̥ścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
शिण्डेप्रभावेण गोवधनिर्बन्धो मुघलराज्ये #२३३

Event occured on 1789-11-20 (gregorian).

The Mughal emperor Shah Alam II prohibited cow killing. Also, Mathura and vRndAvan granted to peshva (represented by Mahadji Scindia).

Details
कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
खानोदर-विदारणम् #३६३

Event occured on 1659-11-20 (gregorian). Julian date was converted to Gregorian in this reckoning.

Afzal Khan is killed in an epic encounter. Shivaji ordered Netoji Palkar to destroy Afzal’s base at Wai the very same day & himself followed soon. https://twitter.com/Gopanarya/status/928748402245976064

Details
सर्व-उत्पन्ना-एकादशी

The Krishna-paksha Ekadashi of kārttika month is known as utpannā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
तराइन-युद्धे पृथ्वीराज-जयः #८३१

Event occured on 1191-11-20 (gregorian). Julian date was converted to Gregorian in this reckoning.

chAhamAna-pRthvIrAja (Prithiviraj Chauhan) defeated the Ghurid king Mu’izz ad-Din Muhammad Ghori. Minhaj states that Mu’izz ad-Din, who was riding a horse, attacked Govind Rai with a lance, hitting his mouth and breaking two of his teeth. Govind Rai retaliated with a javelin, severely wounding Mu’izz ad-Din’s upper arm. According to Minhaj, Mu’izz ad-Din would have died or been captured, had a young soldier not led his horse to safety. ‘The Sultan turned his charger’s head round and receded, and from the agony of the wound he was unable to continue on horseback any longer. Defeat befell the army of Islām so that it was irretrievably routed.’ - Minhaj in Tabaqat-i Nasiri.

Prithviraj later recaptured Tabarhindah fort, but did not pursue the enemy further.

Context: Sometime before 1191, Mu’izz ad-Din’s army captured the Tabarhindah fort (probably present-day Bathinda).

Details

2022-11-21

कार्त्तिकः-08-27 , कन्या-चित्रा🌛🌌 , वृश्चिकः-अनूराधा-08-05🌞🌌 , ऊर्जः-08-30🌞🪐 , सोमः

  • Indian civil date: 1944-08-30, Islamic: 1444-04-26 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►10:07; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — चित्रा►24:11*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — आयुष्मान्►21:02; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►10:07; गरः►21:33; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.32° → -7.57°), बुधः (-7.05° → -7.59°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-120.14° → -119.12°), शनैश्चरः (-80.62° → -79.66°), मङ्गलः (156.38° → 157.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:05🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—15:45; चन्द्रोदयः—04:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:49; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:26-10:11; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:49-01:21

  • राहुकालः—07:49-09:15; यमघण्टः—10:40-12:05; गुलिककालः—13:30-14:55

  • शूलम्—प्राची (►09:26); परिहारः–दधि

उत्सवाः

  • कार्त्तिक-सोमवासरः, तेग-बहादुर-हत्या #३४७, सोम-प्रदोष-व्रतम्
कार्त्तिक-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

सोमवारे दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश अर्पयामि सदाशिव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नक्तं च सोमवारे च सोमनाथ जगत्पते।
अनन्तकोटिसौभाग्यं अक्षय्यं कुरु शङ्कर ॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

नमः सोमविभूषाय सोमायामिततेजसे।
इदमर्घ्यं प्रदास्यामि सोमो यच्छतु मे शिवम्॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

आकाशदिग्शरीराय ग्रहनक्षत्रमालिने।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—साम्बशिवाय नमः इदमर्घ्यम्। (त्रिः)

अम्बिकायै नमस्तुभ्यं नमस्ते देवि पार्वति।
अनघे वरदे देवि गृहाणार्घ्यं प्रसीद मे॥
—पार्वत्यै नमः इदमर्घ्यम्। (त्रिः)

सुब्रह्मण्य महाभाग कार्त्तिकेय सुरेश्वर।
इदमर्घ्यं प्रदास्यामि सुप्रीतो वरदो भव॥
—सुब्रह्मण्याय नमः इदमर्घ्यम्। (त्रिः)

नन्दिकेश महाभाग शिवध्यानपरायण।
शैलादये नमस्तुभ्यं गृहाणार्घ्यमिदं प्रभो॥
—नन्दिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)

[नीलकण्ठ-पदाम्भोज-परिस्फुरित-मानस।
शम्भोः सेवाफलं देहि चण्डेश्वर नमोऽस्तु ते॥
—चण्डिकेश्वराय नमः इदमर्घ्यम्। (त्रिः)]

Details
सोम-प्रदोष-व्रतम्
  • 17:46→19:21

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
तेग-बहादुर-हत्या #३४७

Event occured on 1675-11-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

tyAga-malla, aka guru tegh bahAdur, father of guru govind singh, was beheaded on this day by Jalal-ud-din Jallad on Awrangzeb’s orders under a banyan tree opposite the Sunheri Masjid near the Kotwali in Chandni Chowk, Delhi, were he’d been imprisoned.

Context

tyAgamalla had been arrested with some of his followers, including the mohyAl brAhmins Bhai Mati Das and Bhai Sati Das. They refused to convert to Islam. Bhai Mati Das was made to stand erect between two posts and a double headed saw was placed on his head and he was sawed from his head to his loins.

Aftermath

His head was carried by Bhai Jaita to Anandpur, where the nine-year-old Guru Gobind Singh cremated it (The gurdwara at this spot is also called Gurdwara Sis Ganj Sahib). The body, before it could be quartered, was stolen under the cover of darkness by Lakhi Shah Vanjara, another disciple, who carried it in a cart of hay and cremated it by burning his hut. Gurdwara Sis Ganj Sahib, was built at Chandni Chowk at the site of the execution.

Details

2022-11-22

कार्त्तिकः-08-28 , तुला-स्वाती🌛🌌 , वृश्चिकः-अनूराधा-08-06🌞🌌 , सहः-09-01🌞🪐 , मङ्गलः

  • Indian civil date: 1944-09-01, Islamic: 1444-04-27 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►08:49; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — स्वाती►23:10; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सौभाग्यः►18:32; शोभनः►
  • २|🌛-🌞|करणम् — वणिजः►08:49; विष्टिः►19:56; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.59° → -8.13°), शुक्रः (-7.57° → -7.81°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (157.69° → 159.02°), गुरुः (-119.12° → -118.10°), शनैश्चरः (-79.66° → -78.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:05🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—16:31; चन्द्रोदयः—05:30*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:26-10:12; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:49-01:21

  • राहुकालः—14:55-16:21; यमघण्टः—09:15-10:40; गुलिककालः—12:05-13:30

  • शूलम्—उदीची (►10:57); परिहारः–क्षीरम्

उत्सवाः

  • (सायन) षडशीति-पुण्यकालः, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः, रवि-सङ्क्रमण-पुण्यकालः, सहो-मासः/हेमन्तऋतुः, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
(सायन) षडशीति-पुण्यकालः
  • 13:50→17:46

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 07:26→17:46

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः
  • 12:05→17:46

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सहो-मासः/हेमन्तऋतुः
  • 13:50→

Beginning of sahō-māsaḥ, marked by the transit of Sun into dhanū-rāshī. Also marks the beginning of hēmantar̥tuḥ. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details

2022-11-23

कार्त्तिकः-08-29 , तुला-विशाखा🌛🌌 , वृश्चिकः-अनूराधा-08-07🌞🌌 , सहः-09-02🌞🪐 , बुधः

  • Indian civil date: 1944-09-02, Islamic: 1444-04-28 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►06:53; अमावास्या►28:27*; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — विशाखा►21:35; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शोभनः►15:34; अतिगण्डः►
  • २|🌛-🌞|करणम् — शकुनिः►06:53; चतुष्पात्►17:43; नाग►28:27*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.81° → -8.06°), बुधः (-8.13° → -8.66°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-118.10° → -117.09°), मङ्गलः (159.02° → 160.35°), शनैश्चरः (-78.70° → -77.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:05🌞️-17:46🌇
  • 🌛चन्द्रास्तमयः—17:22; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:56; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:34; मध्यरात्रिः—22:50-01:22

  • राहुकालः—12:05-13:31; यमघण्टः—07:50-09:15; गुलिककालः—10:40-12:05

  • शूलम्—उदीची (►12:28); परिहारः–क्षीरम्

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, कार्त्तिक-स्नानपूर्तिः, तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्, नवम-अपरपक्ष-समापनम्, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, भाग्य-नगरे मरून्मत्तोपप्लवः १९७९ #४३, शिवराजः सप्तकोटेश्वर-मन्दिरनिर्माणम् आरभते #३५५, सर्व-कार्त्तिक-अमावास्या (अलभ्यम्–विशाखा)
आग्रयण-होमः द्राविडेषु

Observed on Amāvāsyā tithi of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform hōma with fresh rice from paddy.

Details
भाग्य-नगरे मरून्मत्तोपप्लवः १९७९ #४३

Event occured on 1979-11-23 (gregorian).

On this Friday, crazed Muslim mobs _esecrated and burned the temple of Bhagyalakshmi at Charminar in Hyderabad - They broke the main Murti of Lakshmi. The riots went on for 10 days and the shops of Marwadis were destroyed.

Background

In 1979, dramatic events shook the Muslim world: revolution in Iran at the hands of Imam Khomeini, the occupation of Afghanistan by the Soviet Army, while in Mecca a commando of fanatics wreaked havoc at the Muslim holy site. Salahuddin Owaisi of AIMIM called for a Bandh in Hyderabad, even when India had nothing to do with it.

Aftermath

The riots stopped only after Saudi Arabia regain control of Grand Mosque in Mecca.
After the riots, the Congress Government led by then CM Chenna Reddy did not take ANY action against MIM rioters.

Details
कार्त्तिक-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
नवम-अपरपक्ष-समापनम्
Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
सर्व-कार्त्तिक-अमावास्या (अलभ्यम्–विशाखा)

amāvāsyā of kārttika month.

Details

It is said in Vishnupuranam that when Amavasya overlaps with one of nine nakshatras—Anuradha, Vishakha, Swati, Pushya, Ardra, Punarvasu, Shravishtha, Purvaproshthapada, or Shatabhishak—it is sacred even for Devas. For instance, Shraaddha done on an Amavasya joined with Anuradha, Vishakha, Swati keeps the pitrs satisfied for eight years. Likewise, on Pushya, Ardra and Punarvasu, the pitrs satisfied for twelve years.

विष्णुपुराणे—
अमावास्या यदा मैत्रविशाखास्वातियोगिनी।
श्राद्धे पितृगणस्तृप्तिमवाप्नोत्यष्टवार्षिकीम्॥
अमावास्या यदा पुष्ये रौद्रेऽथः पुनर्वसौ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरोऽर्चिताः॥
वासवाजैकपादृक्षे पितॄणां तृप्तिमिच्छताम्।
वारुणे चाप्यमावास्या देवानामपि दुर्लभा।
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते॥

Details
शिवराजः सप्तकोटेश्वर-मन्दिरनिर्माणम् आरभते #३५५

Event occured on 1667-11-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 13th November 1668 (in the same month as the raid on bArdesh, Goa), Shivaji commenced the construction of the temple of Shri Saptakoteshvara at Narwe.

Formerly the temple of Shri Saptakoteshvara, the family deity of the Kadamba dynasty that ruled over Goa in the 12th century, was in the village named Narwe (Naroa) in Divadi, a tiny coastal island. It was destroyed by the Muslims and the stone image of the deity was hidden by the devotees in the embankment of a field.

When Goa came under the sway of Vijayanagar, Madhava, a minister of that Empire, built a new magnificent temple at the same place and reestablished the deity. This, too, was destroyed in 1540 – this time by the Portuguese - along with many other temples. They built a chapel dedicated to Nossa Senhora Candelaria in its place.

Some remains of the ancient temple could still be noticed in the chapel. The image of the deity was smuggled out of Goa and a temple was built in another village within Adilshahi territory also named Narwe (Naroa) in the district of Dicholi, opposite the one in Divadi. This temple, it seems, was in a very dilapidated condition.

Shivaji was now building a new one at that site which he perhaps intended would serve as a beacon of hope for his Hindu brethren in Goa. This was all that he could do for them at the moment.

Details
तिरुविशलूर् गङ्गाकर्षण-महोत्सव-समापनम्

Observed on Amāvāsyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Thiruvisanallur Sridhara Aiyyaval brought Ganga to his house well on this day! See also http://www.sriayyaval.org/ .

ईशे तस्य च नामनि प्रविमलं ज्ञानं तयोरूर्जितम्
प्रेम प्रेम च तत्परेषु विरतिश्चान्यत्र सर्वत्र च।
ईशेक्षा करुणा च यस्य नियता वृत्तिः श्रितस्यापि यम्
तं वन्दे नररूपमन्तकरिपुं श्रीवेङ्कटेशं गुरुम्॥

॥गङ्गाष्टकम्॥
शम्भो भवन्नामनिरन्तरानुसन्धानभाग्येन भवन्तमेव।
यद्येष सर्वत्र तथाऽन्त्यजेऽद्य पश्यत्यहो कोऽत्र कृतोऽपराधः॥१॥
अस्त्वेष मन्तुः पितृयज्ञनिष्ठे गङ्गाप्लवो यो विहितोऽपचित्यै।
दूरात्तु तन्नामजपेन शुद्धिर्न स्यात् कथं मे स्मृतिरर्थवादः॥२॥
त्वन्नामनिष्ठा न हि तावती मे श्रद्धा यतः कर्मसु न प्रदग्धा।
त्रैशङ्कवं मे पशुपान्तरायो मुच्येय तस्मात्कथमार्तबन्धो॥३॥
यद्यद्य ते श्राद्धविनष्टिरिष्टा कोऽहं ततोऽन्यच्चरितुं समर्थः।
श्राद्धे वृताः पूर्वदिनोपवासा नान्यत्र भुञ्जीयुरिदं तु खिद्ये॥४॥
श्रद्धालवः श्राद्धविघातभीत्या स्वात्मोपरोधं विगणय्य धीराः।
यत्प्रोचुरत्रापचितिं महान्तः तत्रोचितं यद्दयया विधेहि॥५॥
गङ्गाधर त्वद्भजनान्तरायभीत्या गृहे कूपकृतावगाहः।
जाने न तीर्थान्तरमद्य गङ्गामासादयेयं कथमार्तबन्धो॥६॥
नाहं तपस्वी सगरान्ववायो जाने न जह्वश्चरति क्व वेति।
शम्भो जटाजूटमपावृणुष्वेत्यभ्यर्थने नालमयं वराकः॥७॥
गङ्गाधराख्या गतिरत्र नान्या तामाश्रये सङ्कटमोचनाय।
हन्त प्रवाहः कथमत्र कूपे विस्फूर्जतीशः खलु मे प्रसन्नः॥८॥
गङ्गेति गङ्गेति हरेति गृह्णन् आप्लावितोऽहं दयया पुरारेः।
कूपोत्थितोऽयं करुणाप्रवाहः गाङ्गश्चिरायात्र जनान् पुनातु॥९॥

॥इति श्रीमच्छ्रीधरार्यकृतं गङ्गाकर्षण-अष्टकं सम्पूर्णम्॥

Details

2022-11-24

मार्गशीर्षः-09-01 , वृश्चिकः-अनूराधा🌛🌌 , वृश्चिकः-अनूराधा-08-08🌞🌌 , सहः-09-03🌞🪐 , गुरुः

  • Indian civil date: 1944-09-03, Islamic: 1444-04-29 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►25:37*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►19:35; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — अतिगण्डः►12:14; सुकर्म►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►15:04; बवः►25:37*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.66° → -9.20°), शुक्रः (-8.06° → -8.30°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-117.09° → -116.08°), मङ्गलः (160.35° → 161.70°), शनैश्चरः (-77.74° → -76.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—06:31; चन्द्रास्तमयः—18:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:11; प्रातः-मु॰2—07:11-07:56; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—13:31-14:56; यमघण्टः—06:26-07:51; गुलिककालः—09:16-10:41

  • शूलम्—दक्षिणा (►13:59); परिहारः–तैलम्

उत्सवाः

  • काञ्ची १८ जगद्गुरु श्री-योगतिलक सुरेन्द्र सरस्वती आराधना #१६३८, डार्विन-विकास-वाद-ग्रन्थ-प्रकाशनम् #१६३, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, रघुनाथमन्दिराक्रमणम् २००२११ #२०, वनदुर्गानवरात्र-आरम्भः
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
डार्विन-विकास-वाद-ग्रन्थ-प्रकाशनम् #१६३

Event occured on 1859-11-24 (gregorian).

Charles Darwin’s ‘On the origin of species’ (On the Origin of Species by Means of Natural Selection, or the Preservation of Favoured Races in the Struggle for Life) was published in England to great acclaim.

Details
काञ्ची १८ जगद्गुरु श्री-योगतिलक सुरेन्द्र सरस्वती आराधना #१६३८

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3486 (Kali era).

The austere preceptor Surendra after defeating boldly in debate the materialist Durdhivi and his companion Jīva, being honoured by King Surendra in his Court merged in his original state. Preceptor Surendra, a Maharashtrian, revered by all as Māthura, resorted to asceticism, an adept in Yogic practices, governed the Maṭha for only ten years and reached his abode on the first day of the bright fortnight in the month of Mārgaśīrṣa of the Tāraṇa year in the Kali era 3486.

दुर्दीदिविं समभिभूय तथाऽस्य साह्या-
सक्तं च जीवमपवार्य सधैर्यमुक्त्या।
सम्पूजितः सदसि राजसुरेन्द्रमुख्यैः
योगी सुरेन्द्रनियमी युयुजे पदे स्वे॥३९॥
महाराष्ट्रः सर्वैरपि च विनुतो माथुर इति
प्रपन्नः सन्न्यासं रस-वसु-जलध्यग्निषु (३४८६) कलेः।
दशैवाध्युष्याब्दान् अधिमठमयं योगितिलकः
सुरेन्द्रः स्वं मार्गे प्रतिपदि सिते प्राप निलयम्॥४०॥
—पुण्यश्लोकमञ्जरी

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
रघुनाथमन्दिराक्रमणम् २००२११ #२०

Event occured on 2002-11-24 (gregorian).

Two suicide bombers attacked the rAma temple in Jammu (dating to 1860), just a few months after the March attack. They killed fourteen devotees and injured 45 others. CRPF men Yatindra Nath Rai, Assistant Commandant, Dev Singh, Head Constable, E.G. Rao, Head Constable, T.A.Singh, Constable, and Late K.K. Pandey showed great gallantry.

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details
वनदुर्गानवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details

2022-11-25

मार्गशीर्षः-09-02 , वृश्चिकः-ज्येष्ठा🌛🌌 , वृश्चिकः-अनूराधा-08-09🌞🌌 , सहः-09-04🌞🪐 , शुक्रः

  • Indian civil date: 1944-09-04, Islamic: 1444-05-01 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►22:35; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►17:18; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सुकर्म►08:39; धृतिः►28:54*; शूलः►
  • २|🌛-🌞|करणम् — बालवः►12:07; कौलवः►22:35; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-8.30° → -8.54°), बुधः (-9.20° → -9.72°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (161.70° → 163.05°), गुरुः (-116.08° → -115.07°), शनैश्चरः (-76.78° → -75.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—07:34; चन्द्रास्तमयः—19:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:51; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:11; प्रातः-मु॰2—07:11-07:57; साङ्गवः-मु॰2—09:27-10:13; पूर्वाह्णः-मु॰2—11:43-12:29; अपराह्णः-मु॰2—13:59-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:35; मध्यरात्रिः—22:50-01:22

  • राहुकालः—10:41-12:06; यमघण्टः—14:56-16:21; गुलिककालः—07:51-09:16

  • शूलम्—प्रतीची (►10:58); परिहारः–गुडम्

उत्सवाः

  • चन्द्र-दर्शनम्, तिन्त्रिणी-गौरी-व्रतम्, मीरपुरे हिन्दुकहत्या #७५
चन्द्र-दर्शनम्
  • 17:46→19:18

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details
मीरपुरे हिन्दुकहत्या #७५

Event occured on 1947-11-25 (gregorian).

On this day, began the large scale massacre of over 20k Hindu and sikhs at mIrpur in pAkistAn occupied kAshmIr.

In the morning, jihAdi-s entered mIrpur city. Rioting began. Of the minority population, only about 2,500 Hindus or Sikhs escaped through the border to Jammu and Kashmir along with the State troops. The jihAdi-s killed every hindu and sikh - shooting, hacking, even slitting throats while chanting kAlima-s (eg. at the gurdwara at Ali Baig which had been turned into a prison camp). Around 5k women were raped and abducted - though many committed mass suicide to escape that fate.

Aftermath

In March 1948, the ICRC rescued 1,600 of the survivors from Ali Baig. By 1951, only 790 non-Muslims remained in areas that came to comprise Azad Kashmir; down from a previous population of 114,000 which used to live there. Governments of sheikh abdullah and successors did not give them resident status.

Details
तिन्त्रिणी-गौरी-व्रतम्

Observed on Śukla-Dvitīyā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

2022-11-26

मार्गशीर्षः-09-03 , धनुः-मूला🌛🌌 , वृश्चिकः-अनूराधा-08-10🌞🌌 , सहः-09-05🌞🪐 , शनिः

  • Indian civil date: 1944-09-05, Islamic: 1444-05-02 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►19:28; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मूला►14:56; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शूलः►25:09*; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►09:01; गरः►19:28; वणिजः►29:55*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.72° → -10.25°), शुक्रः (-8.54° → -8.79°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-115.07° → -114.07°), मङ्गलः (163.05° → 164.42°), शनैश्चरः (-75.82° → -74.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:06🌞️-17:46🌇
  • 🌛चन्द्रोदयः—08:38; चन्द्रास्तमयः—20:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:52; साङ्गवः—09:16-10:41; मध्याह्नः—12:06-13:31; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:12; प्रातः-मु॰2—07:12-07:57; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:36; मध्यरात्रिः—22:50-01:23

  • राहुकालः—09:16-10:41; यमघण्टः—13:31-14:56; गुलिककालः—06:27-07:52

  • शूलम्—प्राची (►09:28); परिहारः–दधि

उत्सवाः

  • ओम्ब्ल-तुकाराम-वीरगतिः #१४, मूर्क्ख नायऩार् (३१) गुरुपूजै, सायन-व्यतीपातः
मूर्क्ख नायऩार् (३१) गुरुपूजै

Observed on Mūlā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
ओम्ब्ल-तुकाराम-वीरगतिः #१४

Event occured on 2008-11-26 (gregorian).

tukArAm Omble died stopping jihAdi terrorist Ajmal Kasab in Mumbai on this day.

Background and events

Omble joined the police as a constable in 1991 after retiring from the Indian Army’s Signal Corps as a naik. He was an ASI with the Mumbai Police. On 26/11 he and his team were guarding one of the checkposts when they were approached by two terrorists in a hijacked car. After an initial shootout, one of the terrorists died inside the car, while the other, Ajmal Kasab got out of the car and lay down to pretend surrender. As unarmed Omble approached him, Kasab got up and tried to open fire. Omble stood in front of him and held on to the barrel of Kasab’s rifle, thus preventing the bullets from hitting anyone else but him. The rest of the team managed to overpower and apprehend Kasab. Omble had taken over 40 bullets from an Ak-47 at point blank range and did not survive.

####### Other heroes of the day

  • Mukesh Jadhav : A 23 year old Home Guard earning mere ₹90 per day. He was posted at CST. When Kasab & gang came he guided many passengers to safety. In saving one passenger he face to face with one terrorist & lost his life.
  • Jillu Yadav - He was a constable of RPF & he took Kasab & Ismail Khan head on. He was armed with outdated .303 rifle & terrorists had 3 AK47 & grenades. He fought bravely & even threw chairs when his rifle jammed to not allow terrorist to cross over to other platform.
  • Vishnu Zende - He was announcer at CST when carnage started. He was fired upon but he kept announcing & informed passenger about terrorist presence. Due to his announcements many lives were saved.
  • Vijay Surve - He is a Shivsainik & when 26/11 started he along with few of his Shiv Sena workers shifted people around Nariman House to safer locations.
  • Captain Tamil Selvan - He was parcel contractor & suddenly when injured people came at his counter he realised that there was attack at CST. He & his two staff members evacuated many & saved lives of 36 injured.
  • Vijay Khandekar - He was wireless operator & he was on leave when event occurred. He immediately proceeded to Cama Hospital & he was martyred when grenade was thrown at police party.
  • Inspector Sanjay Govilkar - He was part of the police team that captured Ajmal Kasab alive. When he realised on scene that Kasab has attacked Omble he used his lathi to disarm Kasab.
  • Sub-Inspector Bhaskar Kadam - He was the one to intercept Skoda of terrorist & he neutralised Ismail Khan with six shots fired from his gun.
  • Inspector Deepak Dhole - He managed to keep the terrorists at Taj Hotel confined to top floor for four hours & he responded whenever they tried to flee to other location. He suffered burn injuries. He never got any reward or promotion despite promise from then HM RR Patil.
  • Inspector Nagappa Mahale - He was the one who coordinated the operation at Chowpatty which led to arrest of Kasab yet he never received any commendation or reward.
  • Inspector Kishor Shinde - When a bag full of RDX was found at Oberoi Trident he quickly took it & placed it at an isolated place. It exploded few minutes later. If not for him many lives would have been lost that day.
  • Captain Amitendra Singh - This 25 year old braveheart from NSG suffered serious injuries to his eyes during raid at Oberoi Hotel. He lost his left eye permanently & returned to duty on a desk job. He was awarded with Shaurya Chakra.
  • Sub-Inspector Sudam Pandarkar - He was in ladies compartment for duty when he heard gunshots. He fired 3 shots from his .303 rifle & in return fire from terrorists he was wounded in the chest.
  • Commando Sunil Yadav - NSG brave-heart was trying to rescue people stuck at Taj Hotel when a bullet passed through his both legs. Somehow he got up & rescued guest who were stuck at 4th floor.
  • Dr Ashish Tiwari - He was physician at Bombay hospital. He drove to hospital as soon as he got report of attacks. He & his team set up various operation units at war footing. They saved many lives with their quick response.
Details
सायन-व्यतीपातः
  • 22:39→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-11-27

मार्गशीर्षः-09-04 , धनुः-पूर्वाषाढा🌛🌌 , वृश्चिकः-अनूराधा-08-11🌞🌌 , सहः-09-06🌞🪐 , भानुः

  • Indian civil date: 1944-09-06, Islamic: 1444-05-03 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►16:25; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►12:36; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — गण्डः►21:29; वृद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►16:25; बवः►26:58*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-8.79° → -9.03°), बुधः (-10.25° → -10.77°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-114.07° → -113.07°), मङ्गलः (164.42° → 165.79°), शनैश्चरः (-74.87° → -73.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:07🌞️-17:46🌇
  • 🌛चन्द्रोदयः—09:39; चन्द्रास्तमयः—21:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:52; साङ्गवः—09:17-10:42; मध्याह्नः—12:07-13:32; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:12; प्रातः-मु॰2—07:12-07:58; साङ्गवः-मु॰2—09:28-10:13; पूर्वाह्णः-मु॰2—11:44-12:29; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:36; मध्यरात्रिः—22:51-01:23

  • राहुकालः—16:21-17:46; यमघण्टः—12:07-13:32; गुलिककालः—14:56-16:21

  • शूलम्—प्रतीची (►10:59); परिहारः–गुडम्

उत्सवाः

  • कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, गोवायां बन्धीनाम् प्रेतीकरणम् #२९१, चिऱप्पुलि नायऩार् (३४) गुरुपूजै, देवी-पर्व-९, बदरी-गौरी-व्रतम्, शुक्ल-चतुर्थी-व्रतम्, सायन-व्यतीपातः
बदरी-गौरी-व्रतम्

Observed on Śukla-Caturthī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
चिऱप्पुलि नायऩार् (३४) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
देवी-पर्व-९

Observed on Śukla-Pañcamī tithi of Mārgaśīrṣaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details
गोवायां बन्धीनाम् प्रेतीकरणम् #२९१

Event occured on 1731-11-27 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day (1731, Nov 16 Julian), the Portuguese King gave the final order that, ‘I permit you to Baptise the (captive) women and children. Go ahead.’ chimAjI appa would soon put an end to this.

Background

1731, Mar 20: Portuguese Viceroy informed the King of Portugal: ‘During our war with Marathas, we captured many women & children & we’re going to Baptise them.’

1715: An order was passed:- ‘Hindus shall be compelled to listen Christian doctrine.’ This law led to mass exodus of Hindus from the city of Goa.

Details
कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
सायन-व्यतीपातः
  • →18:58

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-11-28

मार्गशीर्षः-09-05 , मकरः-उत्तराषाढा🌛🌌 , वृश्चिकः-अनूराधा-08-12🌞🌌 , सहः-09-07🌞🪐 , सोमः

  • Indian civil date: 1944-09-07, Islamic: 1444-05-04 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►13:35; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►10:26; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वृद्धिः►18:00; ध्रुवः►
  • २|🌛-🌞|करणम् — बालवः►13:35; कौलवः►24:17*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.77° → -11.29°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-113.07° → -112.07°), मङ्गलः (165.79° → 167.17°), शुक्रः (-9.03° → -9.27°), शनैश्चरः (-73.91° → -72.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:07🌞️-17:46🌇
  • 🌛चन्द्रोदयः—10:36; चन्द्रास्तमयः—22:28

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:17-10:42; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:21; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:58; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:44-12:30; अपराह्णः-मु॰2—14:00-14:45; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:37; मध्यरात्रिः—22:51-01:23

  • राहुकालः—07:53-09:17; यमघण्टः—10:42-12:07; गुलिककालः—13:32-14:57

  • शूलम्—प्राची (►09:29); परिहारः–दधि

उत्सवाः

  • काञ्ची ३२ जगद्गुरु श्री-चिदानन्दघनेन्द्र सरस्वती आराधना #१३५१, श्रवण-व्रतम्, सोमश्रावणी-योगः
काञ्ची ३२ जगद्गुरु श्री-चिदानन्दघनेन्द्र सरस्वती आराधना #१३५१

Observed on Śukla-Ṣaṣṭhī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3773 (Kali era).

Son of Kaṇṇūśaṅkara, the clever Padmanābha by ame, though intent on practising Lambika Yoga, this preceptor Cidānandaghanendra adhering to the injunctions of the Master, remained in the seat of Kāmakoṭi that bestows all desired things to those who resort to, fed innumerable devotees every day. He, the adept in Yoga reinstating compassionately the Kannada prince who lost kith and kin in his own kingdom through his (the prince’s) conqueror, He (Cidānandaghanendra) remained as preceptor only for four years sustaining on dry leaves. This preceptor reached his Ultimate abode which is devoid of all grief, delusion etc. on the sixty day of bright fortnight in the month of Mārgaśīrṣa of the year Prajotpati.

अण्णु(कण्व)शङ्करनन्दनः पटुपद्मनाभसमाह्वयो
लम्बिकापथतत्परोऽप्यवलम्ब्य सद्गुरुशासनम्।
कामकोटिपदे स्थितः श्रितकामकोटिफलप्रदे
नित्यदत्तसहस्रभक्तम् अभूद् इदं पदभागसौ॥६१॥
सकरुणम् अपबन्धुं कन्नडेशीकुमारं
पुनरपि निजराज्ये स्थापयंस्तद्विजेत्रा।
अतिलघुतनुवृत्तिर्जीर्णपर्णात् स योगी
पदमनु चतुरोऽब्दानेव देवोऽध्यवात्सीत्॥६२॥
प्रजोत्पत्तौ मार्गशीर्षे सितषष्ठ्याम् अगाद् असौ।
पदं स्वं परमं सर्वशोकमोहविवर्जितम्॥६३॥
—पुण्यश्लोकमञ्जरी

Details
सोमश्रावणी-योगः
  • 10:26→

When Shravana nakshatra falls on a Monday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details

2022-11-29

मार्गशीर्षः-09-06 , मकरः-श्रवणः🌛🌌 , वृश्चिकः-अनूराधा-08-13🌞🌌 , सहः-09-08🌞🪐 , मङ्गलः

  • Indian civil date: 1944-09-08, Islamic: 1444-05-05 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:04; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►08:35; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ध्रुवः►14:48; व्याघातः►
  • २|🌛-🌞|करणम् — तैतिलः►11:04; गरः►21:58; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.29° → -11.80°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-72.96° → -72.01°), गुरुः (-112.07° → -111.08°), शुक्रः (-9.27° → -9.52°), मङ्गलः (167.17° → 168.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:07🌞️-17:46🌇
  • 🌛चन्द्रोदयः—11:28; चन्द्रास्तमयः—23:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:18-10:43; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:59; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:37; मध्यरात्रिः—22:51-01:24

  • राहुकालः—14:57-16:22; यमघण्टः—09:18-10:43; गुलिककालः—12:07-13:32

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ५ जगद्गुरु श्री-ज्ञानानन्देन्द्र सरस्वती आराधना #२२२७, नन्दा-सप्तमी, मार्गशीर्ष-शिवलिङ्ग-षष्ठी, मित्र-सप्तमी, शिवराजो बारादेशं लुण्ठति #३५५, सुब्रह्मण्य-षष्ठी-व्रतम्
काञ्ची ५ जगद्गुरु श्री-ज्ञानानन्देन्द्र सरस्वती आराधना #२२२७

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2897 (Kali era).

Born of a brahmin called Nāgeśa in the village called Maṅgala of the Chola country, the erudite saint well-known as Śrī Jñānottama, foremost among logicians, having adorned the Pīṭha of preceptors for sixty-three years, attained salvation/siddhi on the seventh day of the bright fortnight in the month of Mārgaśīrṣa of the year Manmatha.

जातो मङ्गलनाम्नि चोलविषये नागेशसंज्ञाद् द्विजा-
च्छ्रीज्ञानोत्तम इत्यवाप्तबिरुदो यस्तार्किकाग्रेसरः।
ज्ञानानन्दमुनिस्त्रिषष्टिशरदः सम्मण्ड्य पीठीं गुरोः
सिद्धिं मन्मथमार्गशीर्षसितसप्तम्याम् अवापत्सुधीः॥१२॥
—पुण्यश्लोकमञ्जरी

Details
मार्गशीर्ष-शिवलिङ्ग-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Have darshan of Shivalingam today; removes Shivapachara doshas in the family.

मार्गशीर्षेऽमले पक्षे षष्ठ्यां वारेंऽशुमालिनः।
शततारागते चन्द्रे लिङ्गं स्याद्दृष्टिगोचरम्।

Details
मित्र-सप्तमी

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Birth of Surya to Aditya-Kashyapa on this day.

अदित्यां कश्यपाज्जज्ञे मित्रो नाम दिवाकरः।
सप्तम्यां तेन सा ख्याता लोकेऽस्मिन् मित्रसप्तमी॥

Details
नन्दा-सप्तमी

Observed on Śukla-Saptamī tithi of Mārgaśīrṣaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details
  • References
    • Bhavishyottara Puranam
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals
शिवराजो बारादेशं लुण्ठति #३५५

Event occured on 1667-11-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI invaded bArdesh with 5k foot and 1k horse, plundered and withdrew after 3 days. 2 Portuguese priests were killed. An English account from 10 days later says that the cause was irritation at roman catholic fanaticism (which was then rescinded by the Portuguese viceroy) - but this is not mentioned in Portuguese or Dutch letters and the later agreement, which say that the objective was to capture the desai-s from there who were using it as a base for their looting operations with Portuguese support.

Details
सुब्रह्मण्य-षष्ठी-व्रतम्

Also known as champā/champaka ṣaṣṭhī

सेनाविदारक स्कन्द महासेन महाबल।
रुद्रोमाग्निज षड्वक्त्र गङ्गागर्भ नमोऽस्तु ते॥

Details

2022-11-30

मार्गशीर्षः-09-07 , कुम्भः-श्रविष्ठा🌛🌌 , वृश्चिकः-अनूराधा-08-14🌞🌌 , सहः-09-09🌞🪐 , बुधः

  • Indian civil date: 1944-09-09, Islamic: 1444-05-06 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►08:58; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►07:09; शतभिषक्►30:10*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — व्याघातः►11:57; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजः►08:58; विष्टिः►20:06; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.80° → -12.32°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-72.01° → -71.06°), गुरुः (-111.08° → -110.09°), शुक्रः (-9.52° → -9.76°), मङ्गलः (168.55° → 169.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:08🌞️-17:47🌇
  • 🌛चन्द्रोदयः—12:15; चन्द्रास्तमयः—00:23*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:53; साङ्गवः—09:18-10:43; मध्याह्नः—12:08-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:52-01:24

  • राहुकालः—12:08-13:32; यमघण्टः—07:53-09:18; गुलिककालः—10:43-12:08

  • शूलम्—उदीची (►12:30); परिहारः–क्षीरम्

उत्सवाः

  • लाट-मन्दिर-पुनर्-नाशः #३५७
लाट-मन्दिर-पुनर्-नाशः #३५७

Event occured on 1665-11-30 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Awrangzeb ordered redestruction of temples being reconstructed in Gujarat.

As it has come to His Majesty’s knowledge that some inhabitants of the mahals appertaining to the province of Gujarat have again built the temples which had been demolished by imperial order before his accession…therefore, His Majesty orders that the formerly demolished and recently restored temples should be pulled down.

Details

2022-12

2022-12-01

मार्गशीर्षः-09-08 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , वृश्चिकः-अनूराधा-08-15🌞🌌 , सहः-09-10🌞🪐 , गुरुः

  • Indian civil date: 1944-09-10, Islamic: 1444-05-07 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►07:21; शुक्ल-नवमी►30:15*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►29:41*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — हर्षणः►09:29; वज्रम्►
  • २|🌛-🌞|करणम् — बवः►07:21; बालवः►18:44; कौलवः►30:15*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.32° → -12.83°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-9.76° → -10.00°), गुरुः (-110.09° → -109.10°), शनैश्चरः (-71.06° → -70.11°), मङ्गलः (169.94° → 171.33°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:08🌞️-17:47🌇
  • 🌛चन्द्रोदयः—12:59; चन्द्रास्तमयः—01:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:54; साङ्गवः—09:19-10:43; मध्याह्नः—12:08-13:33; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-08:00; साङ्गवः-मु॰2—09:30-10:15; पूर्वाह्णः-मु॰2—11:45-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:38; मध्यरात्रिः—22:52-01:25

  • राहुकालः—13:33-14:57; यमघण्टः—06:29-07:54; गुलिककालः—09:19-10:43

  • शूलम्—दक्षिणा (►14:01); परिहारः–तैलम्

उत्सवाः

  • प्रलय-कल्पादिः, वनदुर्गानवरात्र-समापनम्
प्रलय-कल्पादिः

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

pralaya-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details
वनदुर्गानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details

2022-12-02

मार्गशीर्षः-09-10 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , वृश्चिकः-अनूराधा-08-16🌞🌌 , सहः-09-11🌞🪐 , शुक्रः

  • Indian civil date: 1944-09-11, Islamic: 1444-05-08 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►29:39*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►29:43*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►30:22*; ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वज्रम्►07:25; सिद्धिः►29:46*; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►17:53; गरः►29:39*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.83° → -13.33°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-109.10° → -108.12°), शनैश्चरः (-70.11° → -69.16°), शुक्रः (-10.00° → -10.24°), मङ्गलः (171.33° → 172.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:08🌞️-17:47🌇
  • 🌛चन्द्रोदयः—13:41; चन्द्रास्तमयः—02:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:54; साङ्गवः—09:19-10:44; मध्याह्नः—12:08-13:33; अपराह्णः—14:58-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:00; साङ्गवः-मु॰2—09:30-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:39; मध्यरात्रिः—22:52-01:25

  • राहुकालः—10:44-12:08; यमघण्टः—14:58-16:22; गुलिककालः—07:54-09:19

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्

2022-12-03

मार्गशीर्षः-09-11 , मीनः-रेवती🌛🌌 , वृश्चिकः-ज्येष्ठा-08-17🌞🌌 , सहः-09-12🌞🪐 , शनिः

  • Indian civil date: 1944-09-12, Islamic: 1444-05-09 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►29:34*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — रेवती►30:14*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — व्यतीपातः►28:30*; वरीयान्►
  • २|🌛-🌞|करणम् — वणिजः►17:33; विष्टिः►29:34*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (172.73° → 174.13°), गुरुः (-108.12° → -107.13°), शनैश्चरः (-69.16° → -68.21°), शुक्रः (-10.24° → -10.48°), बुधः (-13.33° → -13.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:09🌞️-17:47🌇
  • 🌛चन्द्रोदयः—14:22; चन्द्रास्तमयः—02:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:55; साङ्गवः—09:20-10:44; मध्याह्नः—12:09-13:33; अपराह्णः—14:58-16:23; सायाह्नः—17:47-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:15; प्रातः-मु॰2—07:15-08:01; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:46-12:31; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:39; मध्यरात्रिः—22:53-01:25

  • राहुकालः—09:20-10:44; यमघण्टः—13:33-14:58; गुलिककालः—06:30-07:55

  • शूलम्—प्राची (►09:31); परिहारः–दधि

उत्सवाः

  • अफ़्ज़ल्-खान-वधात् १३ दिनम् #३६३, गीता-जयन्ती, जयपाल-पराजयः पुरुषपुरे #१०२१, व्यतीपात-श्राद्धम्, स्मार्त-मोक्षदा-एकादशी
अफ़्ज़ल्-खान-वधात् १३ दिनम् #३६३

Event occured on 1659-12-03 (gregorian). Julian date was converted to Gregorian in this reckoning.

Day 13 (after Afzal’s death): Supe, Tambe, Pali, Nerle, Kameri, Visapur, Save Uran, Koley are all taken.

Details
गीता-जयन्ती

Observed on Śukla-Ēkādaśī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
जयपाल-पराजयः पुरुषपुरे #१०२१

Event occured on 1001-12-03 (gregorian). Julian date was converted to Gregorian in this reckoning.

Army of Sultan Mahmud bin Sebuktigin (Mahmud of Ghazni) defeated the Hindu Shahi army of Jayapala, near Peshawar. Jayapala was defeated, bound and paraded, before being released for ransom (sent by his son AnandapAla). He later immolated himself in a funeral pyre. mahmUd’s secretary Al-Utbi in Tarikh Yamini: “The friends of God defeated their obstinate opponents, and quickly put them to a complete rout. Noon had not arrived when the Musulmans had wreaked their vengeance on the infidel enemies of God, killing 15,000 of them, spreading them like a carpet over the ground, and making them food for beasts and birds of prey.”

Context: Alp Tigin, a Turkik slave soldier of Khorasan had seized garjanapura (ghazna) and started a dynasty (962). After his son died, slave soldiers Bilge Tegin and Böri tigin succeeded. Finally, his slave Sebuk Tigin (who’d married his daughter) succeeded (977), and captured kAndahAr (Alexandria). He defeated JayapAla twice, and annexed further territory. His son mahmUd (a devout muslim who thought of himself as “the Shadow of the God on Earth”) succeeded him in 997. Following recognition by Abbasid caliphate in 999, he pledged a jihad and a raid on India every year.

Details
स्मार्त-मोक्षदा-एकादशी

The Shukla-paksha Ekadashi of mārgaśīrṣa month is known as mōkṣadā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details

2022-12-04

मार्गशीर्षः-09-12 , मेषः-अश्विनी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-18🌞🌌 , सहः-09-13🌞🪐 , भानुः

  • Indian civil date: 1944-09-13, Islamic: 1444-05-10 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►29:58*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वरीयान्►27:36*; परिघः►
  • २|🌛-🌞|करणम् — बवः►17:43; बालवः►29:58*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-107.13° → -106.16°), शनैश्चरः (-68.21° → -67.26°), बुधः (-13.83° → -14.33°), मङ्गलः (174.13° → 175.53°), शुक्रः (-10.48° → -10.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:09🌞️-17:48🌇
  • 🌛चन्द्रोदयः—15:03; चन्द्रास्तमयः—03:51*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:55; साङ्गवः—09:20-10:45; मध्याह्नः—12:09-13:34; अपराह्णः—14:58-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:16; प्रातः-मु॰2—07:16-08:01; साङ्गवः-मु॰2—09:31-10:16; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:17-17:02; सायाह्नः-मु॰3—17:02-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:40; मध्यरात्रिः—22:53-01:26

  • राहुकालः—16:23-17:48; यमघण्टः—12:09-13:34; गुलिककालः—14:58-16:23

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • ऎस्टिव-द्वीप-ग्रहणम् #३३९, कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, कैशिक-एकादशी, गुरुवायुपुर-एकादशी, वैष्णव-मोक्षदा-एकादशी, हरिवासरः
ऎस्टिव-द्वीप-ग्रहणम् #३३९

Event occured on 1683-12-04 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 24 November 1683 at night, when the tide was low, Sambhaji’s full force attacked the unsuspecting fort and village on Santo Estêvão island. They captured the fort and plundered its village. A battalion of 200 men marched from mainland Goa in order to recapture the island. Seeing the size of the Maratha army, and the devastation caused by them, the battalion retreated to the capital City of Goa

Details
गुरुवायुपुर-एकादशी

The Shukla-paksha Ekadashi of vr̥śchikamāsa is known as guruvāyupura-ēkādaśī.

Details
हरिवासरः
  • →11:38

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

निवेदन-मन्त्रः (कात्यायनः)—
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details
कैशिक-एकादशी

The Shukla-paksha Ekadashi of vr̥śchikamāsa is also celebrated as kaiśika-ēkādaśī. Kaisika Puranam, consisting of 82 shlokas describes the story of ta:nampāḍuvān and a rākṣasa who attained mukti by nāmasaṅkīrtanam and the fruits of ta:nampāḍuvān’s nāmasaṅkīrtanam, respectively!

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details
वैष्णव-मोक्षदा-एकादशी

The Shukla-paksha Ekadashi of mārgaśīrṣa month is known as mōkṣadā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

2022-12-05

मार्गशीर्षः-09-13 , मेषः-अश्विनी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-19🌞🌌 , सहः-09-14🌞🪐 , सोमः

  • Indian civil date: 1944-09-14, Islamic: 1444-05-11 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►07:12; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — परिघः►27:02*; शिवः►
  • २|🌛-🌞|करणम् — कौलवः►18:19; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-106.16° → -105.18°), शनैश्चरः (-67.26° → -66.32°), बुधः (-14.33° → -14.81°), मङ्गलः (175.53° → 176.93°), शुक्रः (-10.72° → -10.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:10🌞️-17:48🌇
  • 🌛चन्द्रोदयः—15:46; चन्द्रास्तमयः—04:42*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-07:56; साङ्गवः—09:21-10:45; मध्याह्नः—12:10-13:34; अपराह्णः—14:59-16:23; सायाह्नः—17:48-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:47-12:32; अपराह्णः-मु॰2—14:02-14:47; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:53-01:26

  • राहुकालः—07:56-09:21; यमघण्टः—10:45-12:10; गुलिककालः—13:34-14:59

  • शूलम्—प्राची (►09:32); परिहारः–दधि

उत्सवाः

  • कैशिक-द्वादशी, लोङ्गेवाला युद्धम् #५१, सोम-प्रदोष-व्रतम्, १९७१ तमे वर्षे पाकिस्तानमरुराष्ट्र-विमानैः प्रहारः #५१
१९७१ तमे वर्षे पाकिस्तानमरुराष्ट्र-विमानैः प्रहारः #५१

Event occured on 1971-12-05 (gregorian).

On the evening of 3 December, at about 17:40, the Islamic repulic of Pakistan Air Force (PAF) (<50 planes) launched surprise strikes on 11 airfields in north-western India, including Agra, which was 480 kilometres (300 mi) from the border.

Details
कैशिक-द्वादशी

Read kaiśika purāṇam on this day. Special celebrations in Thirukurungudi Divya Desham Temple.

Details
लोङ्गेवाला युद्धम् #५१

Event occured on 1971-12-05 (gregorian).

120 Indian soldiers stubbornly hold back 2,000 pAkistAni Islamist soldiers aided by 40 tanks all night till at dawn the IAF Hawker Hunters and Maruts picked off the remaining tanks.

tanoTamAtA’s blessings

The main Indian anti-tank weapon at Longewala was a jeep-mounted recoilless rifle. It had been supposed to be withdrawn and re-assigned the day before the engagement; yet due to mysterious happenstance had been significantly delayed and unable to leave before the reports came in of the impending Pakistani armoured thrust. It was to prove vital in the ensuing defence. As were the Indian artillery-pieces nearby that had only just managed to be deployed scant hours before the commencement of the assault.

… Pakistani tanks began a barrage on the village but by Tanot Mata’s grace enemy tanks got stuck in the sand for several hours, giving time to the Indian Air Force to pick them off one by one.

Aftermath

200 soldiers of Islamic state of Pakistan killed, 36 tanks destroyed. 2 Indian soldiers and 5 camels at their service died.

Details
सोम-प्रदोष-व्रतम्
  • 17:48→19:23

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

2022-12-06

मार्गशीर्षः-09-13 , मेषः-अपभरणी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-20🌞🌌 , सहः-09-15🌞🪐 , मङ्गलः

  • Indian civil date: 1944-09-15, Islamic: 1444-05-12 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►06:47; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अपभरणी►08:36; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शिवः►26:47*; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलः►06:47; गरः►19:22; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-10.96° → -11.20°), गुरुः (-105.18° → -104.21°), बुधः (-14.81° → -15.30°), मङ्गलः (176.93° → 178.33°), शनैश्चरः (-66.32° → -65.37°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:10🌞️-17:48🌇
  • 🌛चन्द्रोदयः—16:30; चन्द्रास्तमयः—05:34*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-07:57; साङ्गवः—09:21-10:46; मध्याह्नः—12:10-13:35; अपराह्णः—14:59-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:17; प्रातः-मु॰2—07:17-08:02; साङ्गवः-मु॰2—09:32-10:17; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:41; मध्यरात्रिः—22:54-01:27

  • राहुकालः—14:59-16:24; यमघण्टः—09:21-10:46; गुलिककालः—12:10-13:35

  • शूलम्—उदीची (►11:02); परिहारः–क्षीरम्

उत्सवाः

  • कार्त्तिगै, कृत्तिका-व्रतम्, तिरुवण्णामलै-दीपम्, बाबर-राक्षसालय-नाशः #३०, भरणी-दीपम्
बाबर-राक्षसालय-नाशः #३०

Event occured on 1992-12-06 (gregorian).

Details
भरणी-दीपम्

Observed on Apabharaṇī nakshatra of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/paraviddha).

Details
कार्त्तिगै

Observed on Kr̥ttikā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Rātrimānam/puurvaviddha).

Details
कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details
तिरुवण्णामलै-दीपम्

Observed on Kr̥ttikā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Rātrimānam/puurvaviddha).

Details

2022-12-07

मार्गशीर्षः-09-14 , वृषभः-कृत्तिका🌛🌌 , वृश्चिकः-ज्येष्ठा-08-21🌞🌌 , सहः-09-16🌞🪐 , बुधः

  • Indian civil date: 1944-09-16, Islamic: 1444-05-13 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►08:01; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►10:22; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — सिद्धः►26:49*; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►08:01; विष्टिः►20:47; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-104.21° → -103.24°), शनैश्चरः (-65.37° → -64.43°), शुक्रः (-11.20° → -11.44°), मङ्गलः (178.33° → 179.73°), बुधः (-15.30° → -15.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:10🌞️-17:48🌇
  • 🌛चन्द्रोदयः—17:17; चन्द्रास्तमयः—06:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:57; साङ्गवः—09:22-10:46; मध्याह्नः—12:10-13:35; अपराह्णः—14:59-16:24; सायाह्नः—17:48-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:03-14:48; सायाह्नः-मु॰2—16:18-17:03; सायाह्नः-मु॰3—17:03-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:54-01:27

  • राहुकालः—12:10-13:35; यमघण्टः—07:57-09:22; गुलिककालः—10:46-12:10

  • शूलम्—उदीची (►12:33); परिहारः–क्षीरम्

उत्सवाः

  • कणम्पुल्ल नायऩार् (४६) गुरुपूजै, तिरुमङ्गैयाऴ्वार् तिरुनक्षत्तिरम्, त्रिपुर-भैरवी-जयन्ती, दत्तात्रेय-जयन्ती, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, मरून्मत्तैः डॆक्कन-हॆराल्ड्-पत्रिका-कार्यालयो दग्धः #३६, मार्गशीर्ष-पूर्णिमा, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, सर्वालय-दीपम्
दत्तात्रेय-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

आदौ ब्रह्मा मध्ये विष्णुरन्ते देवः सदाशिवः।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तु ते॥

Details
कणम्पुल्ल नायऩार् (४६) गुरुपूजै

Observed on Kr̥ttikā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
मार्गशीर्ष-पूर्णिमा

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Do dānam of salt, sundararūpatvasiddhyartham!

मार्गशीर्षे शुक्लपञ्चदश्यां मृगशिरोयुतायां चूर्णितलवणस्य सुवर्णेन प्रस्थमेकं चन्द्रोदये ब्राह्मणाय प्रतिपादयेत्। अनेन कर्मणा रूपसौभाग्यलाभो जायते इति विष्णुनोक्तं सुवर्णसहितचूर्णितलवणदानम्। तत्रापि चन्द्रोदयव्यापिन्येव ग्राह्या।

Details
मरून्मत्तैः डॆक्कन-हॆराल्ड्-पत्रिका-कार्यालयो दग्धः #३६

Event occured on 1986-12-07 (gregorian).

About 5,000 Moslems tried to burn office of the paper, The Deccan Herald, after the paper had printed a short story in its Sunday magazine titled ‘‘Mohammad the Idiot.’’ The story (translated from maLayALam, depicting rural life in Kerala) concerned a handicapped youth named Mohammad, but the Moslems, who make up 10 percent of the city’s population, asserted that a reference to him as ‘‘a deaf and dumb prophet’’ was an insult to their religion. - NYT summary

“Four people were killed and nearly 50 were injured in riots here today.” - NYT on Dec 8th

“The larger part of the blame for the violence must devolve on Muslim leaders, among whom former Congress(I) minister C.M. Ibrahim was allegedly in the forefront, who whipped up passions in the community by deliberately distorting what the story had said.” - India Today.

Details
पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
सर्वालय-दीपम्

Observed on Paurṇamāsī tithi of Vr̥ścikaḥ (sidereal solar) month (Rātrimānam/puurvaviddha).

Details
तिरुमङ्गैयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Kr̥ttikā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
त्रिपुर-भैरवी-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Tripura Bhairavi is 5th of the Dasha Maha Vidyas.

Details
वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

2022-12-08

मार्गशीर्षः-09-15 , वृषभः-रोहिणी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-22🌞🌌 , सहः-09-17🌞🪐 , गुरुः

  • Indian civil date: 1944-09-17, Islamic: 1444-05-14 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►09:38; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — रोहिणी►12:30; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — साध्यः►27:06*; शुभः►
  • २|🌛-🌞|करणम् — बवः►09:38; बालवः►22:33; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (179.73° → -178.87°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-15.77° → -16.24°), गुरुः (-103.24° → -102.27°), शनैश्चरः (-64.43° → -63.49°), शुक्रः (-11.44° → -11.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:11🌞️-17:49🌇
  • 🌛चन्द्रोदयः—18:05; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-07:58; साङ्गवः—09:22-10:46; मध्याह्नः—12:11-13:35; अपराह्णः—15:00-16:24; सायाह्नः—17:49-19:24
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:18; प्रातः-मु॰2—07:18-08:03; साङ्गवः-मु॰2—09:33-10:18; पूर्वाह्णः-मु॰2—11:48-12:33; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:42; मध्यरात्रिः—22:55-01:28

  • राहुकालः—13:35-15:00; यमघण्टः—06:33-07:58; गुलिककालः—09:22-10:46

  • शूलम्—दक्षिणा (►14:04); परिहारः–तैलम्

उत्सवाः

  • अन्नपूर्णा-जयन्ती, आग्रयण-होमः द्राविडेषु, काञ्ची १३ जगद्गुरु श्री-सच्चिद्घनेन्द्र सरस्वती आराधना #१७५१, पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, पूर्णिमा-व्रतम्, शिवराजेन पन्हळदुर्गं गृहीतम् #३६३, सर्प-बल्युत्सर्जनम्
आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Perform hōma with fresh rice from paddy.

Details
अन्नपूर्णा-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details
काञ्ची १३ जगद्गुरु श्री-सच्चिद्घनेन्द्र सरस्वती आराधना #१७५१

Observed on Kr̥ṣṇa-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3373 (Kali era).

Then, the preceptor Śrī Cidghana, having governed or held the responsibilities of Ācārya Pīṭha for thirtyseven years, placed his disciple Śrī Vidyāghana, who was known as Śrī Nāyana in Pūrvāśrama before initiation, in the Maṭha; adhering to ascetic principles, wandering like a child, He vanished in the divine form of Īśvara. Śrī Sacchidānanda, named Śeṣa (before initiation), son of Śrīdhrapaṇḍita, born on the banks of river Garuḍa, disciple of Preceptor Chandraśekahara having enjoyed the bliss through spiritual practices for sixty-nine years, and at the end of life entered into the Śivaliṅga—Kāyādhirohaneśvara. The great preceptor, the transcendental, immaculate attained the supreme state devoid of pains, beyond everything, imperishable and infinite on the first day of the dark fortnight in the month of Mārgaśīrṣa in the year Khara.

सप्तत्रिंशद् असौ समाः समनुभूयाचार्यपीठीधुरां
श्रीविद्याघनम् आन्ध्रवर्णिनम् अधाच्छ्रीनायनाख्यं मठे।
भ्राम्यन् बालवद् अन्तरे पुरवरस्याऽऽधूतवृत्तिः स्थिरः
श्रीसच्चिद्घनदेशिकः समभजत् स्वान्तर्धिम् अन्वीश्वरम्॥२५॥
सूनुः श्रीधरपण्डितस्य गरुडस्रोतस्विनीतीरभूः
शेषाख्यो गुरुचन्द्रशेखरमुनेः शिष्यश्च सच्चिद्घनः।
वर्षान् सप्ततिम् एकवर्जम् अनुभूयाध्यात्मबुद्ध्या सुखं
देहान्ते शिवलिङ्गमध्यम् अविशत् कायाधिरोहेशितुः॥२६॥
खरेऽखरप्रकृतिरघासहः सहे परोरजाः परम् अपरे च पक्षके।
अधाद् अधिप्रतिपद् अनापदास्पदं परात्परं पदम् अशरीरम् अव्ययम्॥२७॥
—पुण्यश्लोकमञ्जरी

Details
पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details
सर्प-बल्युत्सर्जनम्

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Offer final bali to serpents on to this day, in the night after sthālīpāka.

प्रक्रिया ऽत्र

Details
शिवराजेन पन्हळदुर्गं गृहीतम् #३६३

Event occured on 1659-12-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

Panhala fell on the 2nd night of the siege! Just 18 days after the slaying of Afzal Khan!

Details
पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-12-09

मार्गशीर्षः-09-16 , मिथुनम्-मृगशीर्षम्🌛🌌 , वृश्चिकः-ज्येष्ठा-08-23🌞🌌 , सहः-09-18🌞🪐 , शुक्रः

  • Indian civil date: 1944-09-18, Islamic: 1444-05-15 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►11:34; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►14:56; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शुभः►27:38*; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवः►11:34; तैतिलः►24:39*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-102.27° → -101.31°), मङ्गलः (-178.87° → -177.47°), शनैश्चरः (-63.49° → -62.55°), बुधः (-16.24° → -16.69°), शुक्रः (-11.68° → -11.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:11🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—07:18; चन्द्रोदयः—18:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:58; साङ्गवः—09:23-10:47; मध्याह्नः—12:11-13:36; अपराह्णः—15:00-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:28

  • राहुकालः—10:47-12:11; यमघण्टः—15:00-16:25; गुलिककालः—07:58-09:23

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्

उत्सवाः

  • रै-लीलाऽपहृतस्त्री रक्षति #७६, सायन-वैधृतिः
रै-लीलाऽपहृतस्त्री रक्षति #७६

Event occured on 1946-12-09 (gregorian).

On this day, Leela Roy reached Ramganj on 9 December, walking 90 miles on foot from Chaumohani in an effort to rescue kidnapped Hindu girls after the Noakhali riots. She recovered 1,307 abducted girls. Her organisation, the National Services Institute, set up 17 relief camps.

Context

Great numbers of Hindu women were gang-raped and kidnapped after the Noakhali riots. On 20 October, at a meeting of the Chattogram Mahila Sangha, the Chittagong branch of the All India Women’s Conference, presided over by Nellie Sengupta, a resolution was passed that the organisation would work for the relief and recovery of the abducted Hindu women. The Noakhali Relief Committee was formed. From 26 October onwards, the committee began to send a group of volunteers led by Ashoka Gupta to Noakhali for relief operations on a weekly basis.

In December, the Srihatta Mahila Sangha decided to send Kiranshashi Deb, Leela Dasgupta, Saralabala Deb and Suhasini Das to Noakhali for relief work.

Details
सायन-वैधृतिः
  • 12:19→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-12-10

मार्गशीर्षः-09-17 , मिथुनम्-आर्द्रा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-24🌞🌌 , सहः-09-19🌞🪐 , शनिः

  • Indian civil date: 1944-09-19, Islamic: 1444-05-16 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►13:48; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — आर्द्रा►17:39; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शुक्लः►28:20*; ब्रह्म►
  • २|🌛-🌞|करणम् — गरः►13:48; वणिजः►27:00*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-177.47° → -176.08°), बुधः (-16.69° → -17.13°), शुक्रः (-11.92° → -12.16°), गुरुः (-101.31° → -100.35°), शनैश्चरः (-62.55° → -61.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:12🌞️-17:49🌇
  • 🌛चन्द्रास्तमयः—08:08; चन्द्रोदयः—19:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:59; साङ्गवः—09:23-10:47; मध्याह्नः—12:12-13:36; अपराह्णः—15:01-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:56-01:29

  • राहुकालः—09:23-10:47; यमघण्टः—13:36-15:01; गुलिककालः—06:34-07:59

  • शूलम्—प्राची (►09:34); परिहारः–दधि

उत्सवाः

  • परशुराम-जयन्ती, सायन-वैधृतिः
परशुराम-जयन्ती

Observed on Kr̥ṣṇa-Dvitīyā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Jayanti of Parashurama, who incarnated to destroy Dushta Kshatriyas.

मार्गशीर्षे द्वितीयायां कृष्णपक्षे तु भार्गवः।
दुष्टक्षत्रियविद्वेषी रामोऽभूत्तापसाग्रणीः।
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details
  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram
सायन-वैधृतिः
  • →12:55

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

2022-12-11

मार्गशीर्षः-09-18 , मिथुनम्-पुनर्वसुः🌛🌌 , वृश्चिकः-ज्येष्ठा-08-25🌞🌌 , सहः-09-20🌞🪐 , भानुः

  • Indian civil date: 1944-09-20, Islamic: 1444-05-17 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►16:15; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►20:33; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — ब्रह्म►29:10*; इन्द्रः►
  • २|🌛-🌞|करणम् — विष्टिः►16:15; बवः►29:31*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-12.16° → -12.40°), गुरुः (-100.35° → -99.40°), बुधः (-17.13° → -17.56°), शनैश्चरः (-61.61° → -60.67°), मङ्गलः (-176.08° → -174.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:12🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—08:55; चन्द्रोदयः—20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-07:59; साङ्गवः—09:24-10:48; मध्याह्नः—12:12-13:37; अपराह्णः—15:01-16:25; सायाह्नः—17:50-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:20; प्रातः-मु॰2—07:20-08:05; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:44; मध्यरात्रिः—22:56-01:29

  • राहुकालः—16:25-17:50; यमघण्टः—12:12-13:37; गुलिककालः—15:01-16:25

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्

उत्सवाः

  • आखुरथ-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, कार्त्तिगै-ञायिऱ्ऱुक्किऴमै
आखुरथ-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as ākhuratha-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details
कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

2022-12-12

मार्गशीर्षः-09-19 , कर्कटः-पुष्यः🌛🌌 , वृश्चिकः-ज्येष्ठा-08-26🌞🌌 , सहः-09-21🌞🪐 , सोमः

  • Indian civil date: 1944-09-21, Islamic: 1444-05-18 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►18:49; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►23:33; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — इन्द्रः►30:01*; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवः►18:49; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-174.69° → -173.31°), गुरुः (-99.40° → -98.44°), शुक्रः (-12.40° → -12.64°), शनैश्चरः (-60.67° → -59.73°), बुधः (-17.56° → -17.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:13🌞️-17:50🌇
  • 🌛चन्द्रास्तमयः—09:40; चन्द्रोदयः—21:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:00; साङ्गवः—09:24-10:48; मध्याह्नः—12:13-13:37; अपराह्णः—15:01-16:26; सायाह्नः—17:50-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:20; प्रातः-मु॰2—07:20-08:05; साङ्गवः-मु॰2—09:35-10:20; पूर्वाह्णः-मु॰2—11:50-12:35; अपराह्णः-मु॰2—14:05-14:50; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:44; मध्यरात्रिः—22:56-01:30

  • राहुकालः—08:00-09:24; यमघण्टः—10:48-12:13; गुलिककालः—13:37-15:01

  • शूलम्—प्राची (►09:35); परिहारः–दधि

उत्सवाः

  • ज़ोरावरसिंह-मृत्युः #१८१
ज़ोरावरसिंह-मृत्युः #१८१

Event occured on 1841-12-12 (gregorian).

On this day died the Kahluria Rajput general Zorawar Singh (under Gulab Singh) on his remarkable Tibetan expedition, after his pilgrimage to mAnasasarovara and kailAsa. Snow had caused supplies to the Dogra army to fail despite Zorawar’s preparations. In the early exchange of fire the Rajput general was wounded in his right shoulder but he grabbed a sword in his left hand. The Tibetan horsemen then charged the Dogra position and one of them thrust his lance in Zorawar Singh’s chest.

He had captured Taklakot fort in Tibet near mAnasasarovara and Mt KailAsa - just 15 miles from nepAl.

Details

2022-12-13

मार्गशीर्षः-09-20 , कर्कटः-आश्रेषा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-27🌞🌌 , सहः-09-22🌞🪐 , मङ्गलः

  • Indian civil date: 1944-09-22, Islamic: 1444-05-19 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►21:21; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►26:30*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►08:06; तैतिलः►21:21; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.96° → -18.35°), गुरुः (-98.44° → -97.49°), शनैश्चरः (-59.73° → -58.79°), शुक्रः (-12.64° → -12.87°), मङ्गलः (-173.31° → -171.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:13🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—10:21; चन्द्रोदयः—22:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:00; साङ्गवः—09:25-10:49; मध्याह्नः—12:13-13:38; अपराह्णः—15:02-16:26; सायाह्नः—17:51-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:30

  • राहुकालः—15:02-16:26; यमघण्टः—09:25-10:49; गुलिककालः—12:13-13:38

  • शूलम्—उदीची (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • वैधृति-श्राद्धम्, २००१ वर्षे सांसदभवने मरुराक्षसप्रहारः #२१
२००१ वर्षे सांसदभवने मरुराक्षसप्रहारः #२१

Event occured on 2001-12-13 (gregorian).

Islamic terrorists belonging to Lashkar-e-Taiba (LeT “Army of the Pure”) and Jaish-e-Mohammed (JeM, “Army of Muhammad”) attack Indian parliament. Deaths: 9 Indians (Constable Kamlesh Kumari of CRPF who raised the alarm), and 5 jihAdis. Injured: 18.

Details
वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details

2022-12-14

मार्गशीर्षः-09-21 , सिंहः-मघा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-28🌞🌌 , सहः-09-23🌞🪐 , बुधः

  • Indian civil date: 1944-09-23, Islamic: 1444-05-20 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►23:42; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — मघा►29:13*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वैधृतिः►06:49; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►10:34; वणिजः►23:42; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-12.87° → -13.11°), गुरुः (-97.49° → -96.54°), मङ्गलः (-171.93° → -170.55°), बुधः (-18.35° → -18.71°), शनैश्चरः (-58.79° → -57.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:14🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—11:01; चन्द्रोदयः—23:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:01; साङ्गवः—09:25-10:49; मध्याह्नः—12:14-13:38; अपराह्णः—15:02-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:31

  • राहुकालः—12:14-13:38; यमघण्टः—08:01-09:25; गुलिककालः—10:49-12:14

  • शूलम्—उदीची (►12:36); परिहारः–क्षीरम्

उत्सवाः

  • आरुमुख-नावलर्-गुरुपूजै #१४४, नारायणीयं-जयन्ती #४३७
आरुमुख-नावलर्-गुरुपूजै #१४४

Observed on Maghā nakshatra of Vr̥ścikaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 1879 (Gregorian era).

Event

On 5 December, at his residence, माहेश्वर-s gathered to recite the द्राविड-स्तोत्र around him, knowing that the hour of his शिवपदप्राप्ति was fast approaching. Sporting रुद्राक्ष-s all over his person, sipping गङ्गाजल & having applied the sacred ash from चिदम्बरम्, मदुरै, काशि & तिरुचॆन्दूर्, he looked like a veritable शिवगण-नायक, who was merely in human guise on earth. At around 9 PM, he lifted his weak hands, one last time, to place upon his head as a humble salutation to the supreme god of gods & then gave up his last breath.

Context

Śrī Nāvalar’s last public discourse was on आडि-स्वाति of the tamizh calendar in 1879, the गुरुपूजा of श्री-सुन्दरमूर्ति-नायनार्, the friend of महादेव. His health began to deteriorate over the next few months. The daily आत्मार्थ-पूजा he would do with so much devotion; he was unable to do it any longer & a शिवाचार्य from वेदारण्यम् would do it on his behalf.

Major celebrations

In सिंहपुरी, the गुरुपूजा of आऱुमुख-नावलर् (the day he attained शिवपद) is done without fail at शॆण्पक (चम्पक) विनायक temple every year on मघा-नक्षत्र of कार्त्तिका-मास as per the tamizh calendar.

Details
नारायणीयं-जयन्ती #४३७

Observed on day 28 of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4687 (Kali era).

Celebration of completion of Narayaniyam (Kollam 762/1586 CE), in Guruvayur temple.

Details

2022-12-15

मार्गशीर्षः-09-22 , सिंहः-पूर्वफल्गुनी🌛🌌 , वृश्चिकः-ज्येष्ठा-08-29🌞🌌 , सहः-09-24🌞🪐 , गुरुः

  • Indian civil date: 1944-09-24, Islamic: 1444-05-21 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►25:39*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — विष्कम्भः►07:25; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►12:44; बवः►25:39*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.71° → -19.04°), मङ्गलः (-170.55° → -169.19°), शुक्रः (-13.11° → -13.35°), गुरुः (-96.54° → -95.60°), शनैश्चरः (-57.86° → -56.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:14🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—11:40; चन्द्रोदयः—23:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:26-10:50; मध्याह्नः—12:14-13:38; अपराह्णः—15:03-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—13:38-15:03; यमघण्टः—06:37-08:01; गुलिककालः—09:26-10:50

  • शूलम्—दक्षिणा (►14:07); परिहारः–तैलम्

उत्सवाः

  • मार्गशीर्ष-अष्टका-पूर्वेद्युः
मार्गशीर्ष-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details

2022-12-16

मार्गशीर्षः-09-23 , सिंहः-पूर्वफल्गुनी🌛🌌 , धनुः-ज्येष्ठा-09-01🌞🌌 , सहः-09-25🌞🪐 , शुक्रः

  • Indian civil date: 1944-09-25, Islamic: 1444-05-22 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►27:02*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►07:32; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►09:31; मूला►
    • राशि-मासः — कार्त्तिकः►09:31; मार्गशीर्षः►

  • 🌛+🌞योगः — प्रीतिः►07:41; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►14:26; कौलवः►27:02*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.04° → -19.34°), शुक्रः (-13.35° → -13.59°), गुरुः (-95.60° → -94.66°), मङ्गलः (-169.19° → -167.83°), शनैश्चरः (-56.92° → -55.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:15🌞️-17:52🌇
  • 🌛चन्द्रास्तमयः—12:17; चन्द्रोदयः—00:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:02; साङ्गवः—09:26-10:50; मध्याह्नः—12:15-13:39; अपराह्णः—15:03-16:27; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:32

  • राहुकालः—10:50-12:15; यमघण्टः—15:03-16:27; गुलिककालः—08:02-09:26

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ४ जगद्गुरु श्री-सत्यबोधेन्द्र सरस्वती आराधना #२२९०, खाण्डेरावेण गॆज्जलहळ्ळि-युद्धे जयः #२६२, धनूरवि-सङ्क्रमण-षडशीति-पुण्यकालः, पञ्च-पर्व-पूजा (अष्टमी), पाकिस्तान-पूर्व-पक्ष-कर्तनम् #५१, मार्गशीर्ष-अष्टका-श्राद्धम्, रवि-सङ्क्रमण-पुण्यकालः, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
धनूरवि-सङ्क्रमण-षडशीति-पुण्यकालः
  • 09:31→17:52

Dhanur-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes/vehicle (e.g. bullock cart).

धनुःप्रवेशे वस्त्राणां यानानां च महाफलम्॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details
काञ्ची ४ जगद्गुरु श्री-सत्यबोधेन्द्र सरस्वती आराधना #२२९०

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2834 (Kali era).

The saint Satyabodha, by name Phalinīśa (before initiation into sainthood), son of Tāṇḍavaśarma living on the banks of Āmrāvatī river, the noble preceptor, who authored commentatorial and Vārtika texts on Advaita Vedānta bore the responsibilities of preceptor. Then, Śrī Satyabodha, who lived for ninety six years in Kāñci in the Maṭha called Śāradā, making unrestrained the systems of haughty Kumārila, Buddhists, Jains, Prabhākara, Kaṇāda and Akṣapāda and having shattered the enemies by the text Padakaśata realised his Self on the eighth day of the dark fortnight in the year Nandana.

आम्रावतीतटजताण्डवशर्मसूनुः श्रीसत्यबोधनियमी फलिनीशनामा।
श्रीभाष्यवार्तिककृदादरसम्प्रपन्नसर्वज्ञसद्गुरुरवोढ धुरां गुरूणाम्॥१०॥
अब्दान् यस्तत्त्व(९६)सङ्ख्यान् अवसद् अधि मठे शारदानाम्नि काञ्च्यां
दृप्यत्तौतातितार्हज्जिनगुरुकणभुक्पश्यदङ्घ्र्यादितन्त्रम्।
निर्यन्त्रं निर्मिमाणः पदकशतहतारातिकौतस्कुतोक्तिः
साक्षाच्छ्रीसत्यबोधोऽकृत सहबहुलाष्टम्यहे नन्दने स्वम्॥११॥
—पुण्यश्लोकमञ्जरी

Details
खाण्डेरावेण गॆज्जलहळ्ळि-युद्धे जयः #२६२

Event occured on 1760-12-16 (gregorian).

On this day, khANDe rAv, the royalist divAn of Krishnaraja Wodeyar II, thoroughly defeated Haidar Ali in the battle of Nanjangud-Haradanahalli near Gejjalahalli Pass.

Context
  • Khande Rao came in contact with Haidar Ali in August 1756 when the king entrusted him with 50k gold pieces to be given to Sahbas Sahib (brother of Haidar) and Haidar to enable them to raise an army to defeat the Dalawai brothers who had virtually imprisoned him (the king) in his own palace.
  • Haidar rose to power under Khande Rao with the countenence of Karachuri Nanjarajaiah. In 1758, Khande Rao was made “Dewan” on the recommendation of Haidar and the Dalawais (including Karachuri Nanjarajaiah) were side-lined.
  • By 1759, it was clear that Haidar was getting more and more revenue districts assigned to himself and Khande Rao had seen through Haidar’s intention to fleece the king.
  • The Wodeyar King sought the assistance of the Mahratta army and Khande Rao wrote several letters to George Pigout, Governor General at Madras for help.
  • On 26th August 1760, Khande Rao attacked Haidar at Srirangapatna but let Haidar flee out of sentiment, with the promise that he would retire away from maisUru. Haidar did not keep his promise - he tried regrouping and attacking.
Aftermath
  • Sadly, shortly thereafter marATha forces were recalled after the defeat at pANIpat.
  • Haidar rushed to the feet of the dalvai Karachuri Nanjarajaiah - the latter was swayed and basically let Haidar act on his behalf - sowing utter confusion in the maisUru king’s troops. This ultimately led to the capture of khANDe rAv on 20th June 1761. khANDe rAv was put in an iron cage in bengaLUru, where he died next year.
Details
मार्गशीर्ष-अष्टका-श्राद्धम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details
पाकिस्तान-पूर्व-पक्ष-कर्तनम् #५१

Event occured on 1971-12-16 (gregorian).

Genocidal Pakistan Islamic Republic army (93,000 - mostly eastern command soldiers) surrendered to Indian forces at DhAka.

Details
पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 06:37→15:55

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 06:37→12:15

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

2022-12-17

मार्गशीर्षः-09-24 , कन्या-उत्तरफल्गुनी🌛🌌 , धनुः-मूला-09-02🌞🌌 , सहः-09-26🌞🪐 , शनिः

  • Indian civil date: 1944-09-26, Islamic: 1444-05-23 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►27:41*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►09:15; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — आयुष्मान्►07:29; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►15:28; गरः►27:41*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-55.99° → -55.05°), मङ्गलः (-167.83° → -166.48°), बुधः (-19.34° → -19.60°), गुरुः (-94.66° → -93.72°), शुक्रः (-13.59° → -13.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:15🌞️-17:52🌇
  • 🌛चन्द्रास्तमयः—12:56; चन्द्रोदयः—01:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:02; साङ्गवः—09:27-10:51; मध्याह्नः—12:15-13:39; अपराह्णः—15:04-16:28; सायाह्नः—17:52-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:07-14:52; सायाह्नः-मु॰2—16:22-17:07; सायाह्नः-मु॰3—17:07-17:52
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:32

  • राहुकालः—09:27-10:51; यमघण्टः—13:39-15:04; गुलिककालः—06:38-08:02

  • शूलम्—प्राची (►09:38); परिहारः–दधि

उत्सवाः

  • बुन्देल-गोविन्द-राव-वीरगतिः #२६२, मार्गशीर्ष-अन्वष्टका-श्राद्धम्, श्री-शेषाद्रि-स्वामि-आराधना #९४
बुन्देल-गोविन्द-राव-वीरगतिः #२६२

Event occured on 1760-12-17 (gregorian).

On this day, govinda-pant bundele with 500 men, on a foraging mission in the antarvedI, was surprised by an Afghan force near Meerut and killed. He was always known to be the greatest ‘Fund raiser’ of the Maratha Empire.

Context

The marATha-s were trapped in pAnIpat, encircled by afghans and allies after they crossed the yamunA.

Aftermath

This was followed by the loss of a contingent of 2,000 Maratha soldiers who had left Delhi to deliver money and rations to Panipat.

Details
मार्गशीर्ष-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details
श्री-शेषाद्रि-स्वामि-आराधना #९४

Observed on Kr̥ṣṇa-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5030 (Kali era).

करुणासागरं शान्तम् अरुणाचलवासिनम्।
श्रीशेषाद्रिगुरुं वन्दे ब्रह्मीभूतं तपोनिधिम्॥

Details

2022-12-18

मार्गशीर्षः-09-25 , कन्या-हस्तः🌛🌌 , धनुः-मूला-09-03🌞🌌 , सहः-09-27🌞🪐 , भानुः

  • Indian civil date: 1944-09-27, Islamic: 1444-05-24 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►27:32*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►10:16; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सौभाग्यः►06:43; शोभनः►29:19*; अतिगण्डः►
  • २|🌛-🌞|करणम् — वणिजः►15:43; विष्टिः►27:32*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-13.82° → -14.06°), शनैश्चरः (-55.05° → -54.12°), मङ्गलः (-166.48° → -165.14°), गुरुः (-93.72° → -92.78°), बुधः (-19.60° → -19.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:16🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—13:36; चन्द्रोदयः—02:16*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:03; साङ्गवः—09:27-10:51; मध्याह्नः—12:16-13:40; अपराह्णः—15:04-16:28; सायाह्नः—17:53-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:23; प्रातः-मु॰2—07:23-08:08; साङ्गवः-मु॰2—09:38-10:23; पूर्वाह्णः-मु॰2—11:53-12:38; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:47; मध्यरात्रिः—22:59-01:33

  • राहुकालः—16:28-17:53; यमघण्टः—12:16-13:40; गुलिककालः—15:04-16:28

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्

उत्सवाः

  • आदित्यहस्त-योगः, तैमूरेण लोनि-हत्या #६२४
आदित्यहस्त-योगः
  • →10:16

When Hasta nakshatra falls on a Sunday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
तैमूरेण लोनि-हत्या #६२४

Event occured on 1398-12-18 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Taimur massacred about 100k Hindus in Loni which stood in the NE of Delhi.

Events (via MT)

On December 10th he proceed to attack the Loni that stood the north-east of Delhi, the Hindu defenders shaken by the loss of their chief failed to put an effective fight and were trashed by the Timurid army. Timur seized about 100,000 Hindus after the battle by encircling them in a crescent-like movement, even as their mass hunting expeditions on the steppe. He ordered his men to slaughter each one of them right away. He proudly describes how a Mullah who had not even killed a sparrow in the past now slew several Hindus with great enthusiasm.

Context

Timur was on his way to wrest Delhi and India from the Tughlaqs, who had weakened.

Details

2022-12-19

मार्गशीर्षः-09-26 , तुला-चित्रा🌛🌌 , धनुः-मूला-09-04🌞🌌 , सहः-09-28🌞🪐 , सोमः

  • Indian civil date: 1944-09-28, Islamic: 1444-05-25 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►26:32*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►10:28; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — अतिगण्डः►27:16*; सुकर्म►
  • २|🌛-🌞|करणम् — बवः►15:08; बालवः►26:32*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-54.12° → -53.19°), शुक्रः (-14.06° → -14.29°), मङ्गलः (-165.14° → -163.80°), गुरुः (-92.78° → -91.85°), बुधः (-19.81° → -19.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:16🌞️-17:53🌇
  • 🌛चन्द्रास्तमयः—14:19; चन्द्रोदयः—03:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:03; साङ्गवः—09:28-10:52; मध्याह्नः—12:16-13:40; अपराह्णः—15:05-16:29; सायाह्नः—17:53-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:24; प्रातः-मु॰2—07:24-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:08-14:53; सायाह्नः-मु॰2—16:23-17:08; सायाह्नः-मु॰3—17:08-17:53
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:00-01:33

  • राहुकालः—08:03-09:28; यमघण्टः—10:52-12:16; गुलिककालः—13:40-15:05

  • शूलम्—प्राची (►09:39); परिहारः–दधि

उत्सवाः

  • गोवा-मोक्षः #६१, राम-प्रसाद-हत्या #९५, सर्व-सफला-एकादशी
गोवा-मोक्षः #६१

Event occured on 1961-12-19 (gregorian).

Goa, much traumatized by missionaries (including the evil Jesuit Francis Xavier), inquisition and racist misrule, finally freed from Portuguese.

Details
राम-प्रसाद-हत्या #९५

Event occured on 1927-12-19 (gregorian).

On this day, the Arya-samAjist paNDit rAma-prasAd bismil, a fine revolutionary and urdu/ Hindi poet was murdered by British in retaliation for the Kakori heist; as was his protege Ashfaqullah Khan.

sarfaroshī kī tamannā ab hamāre dil meñ hai
dekhnā hai zor kitnā bāzū-e-qātil meñ hai

Details
सर्व-सफला-एकादशी

The Krishna-paksha Ekadashi of mārgaśīrṣa month is known as saphalā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

2022-12-20

मार्गशीर्षः-09-27 , तुला-स्वाती🌛🌌 , धनुः-मूला-09-05🌞🌌 , सहः-09-29🌞🪐 , मङ्गलः

  • Indian civil date: 1944-09-29, Islamic: 1444-05-26 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:45*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — स्वाती►09:52; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सुकर्म►24:36*; धृतिः►
  • २|🌛-🌞|करणम् — कौलवः►13:45; तैतिलः►24:45*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-19.96° → -20.06°), शनैश्चरः (-53.19° → -52.26°), मङ्गलः (-163.80° → -162.48°), शुक्रः (-14.29° → -14.53°), गुरुः (-91.85° → -90.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:17🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—15:06; चन्द्रोदयः—04:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:04; साङ्गवः—09:28-10:52; मध्याह्नः—12:17-13:41; अपराह्णः—15:05-16:29; सायाह्नः—17:54-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:09; साङ्गवः-मु॰2—09:39-10:24; पूर्वाह्णः-मु॰2—11:54-12:39; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:48; मध्यरात्रिः—23:00-01:34

  • राहुकालः—15:05-16:29; यमघण्टः—09:28-10:52; गुलिककालः—12:17-13:41

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ६८ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ आराधना #२९, खूलना-हत्या #७३, गोविन्द-पन्त-हत्या #२६२, माऩक्कञ्चाऱ नायऩार् (११) गुरुपूजै, हरिवासरः
गोविन्द-पन्त-हत्या #२६२

Event occured on 1760-12-20 (gregorian).

On this day, in the lead up to Panipat, the Marathas suffer a major setback as their veteran revenue collector Govind Pant, who was in charge of an extremely critical & strategic role, is killed in an overwhelming attack led by Atai Khan, the Durrani Wazir’s nephew.

Details
हरिवासरः
  • →08:10

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

निवेदन-मन्त्रः (कात्यायनः)—
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details
काञ्ची ६८ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ७ आराधना #२९

Observed on Kr̥ṣṇa-Dvādaśī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5095 (Kali era).

महास्वामीति विख्यातस्त्वष्टषष्टो जगद्गुरुः।
हारीतेऽन्वय उद्भूत उत्कृष्टे नाम धामनि॥२५॥
पञ्चोने वर्षसाहस्रपञ्चके विगते कलौ।
जयवर्षे वृषे मासि मैत्रर्क्षे कृष्णपक्षके॥२६॥
प्रतिपत्तिथिमध्याह्ने स्वामिनाथेति कीर्तितः।
महालक्ष्मीसुब्रह्मण्यदम्पत्योस्तपसः फलम्॥२७॥
रुजाऽपहृतदेहत्वे पूर्वयोर्गुरुनाथयोः।
तदाज्ञया स सन्न्यस्तो वयस्यूनत्रयोदशे॥२८॥
चन्द्रशेखरेति पुण्यनाम बिभ्रत् स आश्रमी।
सर्वज्ञमूर्तिस्त्रिर्यात्रां भारतस्याचरत् पदा॥२९॥
प्रत्यक्षं दैवतं भूत्वा धर्मे चाकृष्य मार्दवात्।
लोकान् समनुजग्राह वर्षाणां शतकं शुभम्॥३०॥
काञ्च्यां विदेहकैवल्यं प्रापद्यत मुनीश्वरः।
श्रीमुखे मार्गकृष्णे स द्वादश्याम् अपराह्णके॥३१॥
—पुण्यश्लोकमञ्जरी

Details
  • References
    • Punya Shloka Manjari
  • Edit config file
  • Tags: KanchiAradhanaDays CommonFestivals
खूलना-हत्या #७३

Event occured on 1949-12-20 (gregorian).

The District Superintendent of Police arrived in Kalshira (in Khulna) accompanied by armed police contingent and the paramilitary Ansars and attacked Kalshira and other neighbouring Hindu villages mercilessly. They encouraged Muslims from neighbouring villages to loot the Hindu properties. A number of Hindus were killed, men and women were forcibly converted. Images were broken and shrines were desecrated. All the 350 homesteads in the village, except three, were demolished. The cattle and boats were forcibly taken away. Within a month of the massacre 30,000 Hindus fled from Khulna to India.

Context: The previous day, four police constables raided the house of one Joydev Brahma in the village of Kalshira under Mollahat police station in Bagerhat sub-division in the district of Khulna, in search of some suspected communists, late in the night. Failed to find any suspects the constables tried to rape the wife of Brahma. Her cry alerted him and his companions, who in a desperate bid to save her attacked two constables, one of whom died on the spot. The remaining two raised an alarm and the neighbouring people came to their rescue.

Details
माऩक्कञ्चाऱ नायऩार् (११) गुरुपूजै

Observed on Svātī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

2022-12-21

मार्गशीर्षः-09-28 , वृश्चिकः-विशाखा🌛🌌 , धनुः-मूला-09-06🌞🌌 , सहः-09-30🌞🪐 , बुधः

  • Indian civil date: 1944-09-30, Islamic: 1444-05-27 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►22:16; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — विशाखा►08:31; अनूराधा►30:31*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — धृतिः►21:21; शूलः►
  • २|🌛-🌞|करणम् — गरः►11:35; वणिजः►22:16; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.06° → -20.07°), मङ्गलः (-162.48° → -161.17°), शनैश्चरः (-52.26° → -51.33°), शुक्रः (-14.53° → -14.77°), गुरुः (-90.91° → -89.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:17🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—15:59; चन्द्रोदयः—05:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:04; साङ्गवः—09:29-10:53; मध्याह्नः—12:17-13:41; अपराह्णः—15:06-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:01-01:34

  • राहुकालः—12:17-13:41; यमघण्टः—08:04-09:29; गुलिककालः—10:53-12:17

  • शूलम्—उदीची (►12:40); परिहारः–क्षीरम्

उत्सवाः

  • कुचेल-दिनम्, पञ्च-पर्व-पूजा (चतुर्दशी), प्रदोष-व्रतम्, बुधानुराधा-योगः, मासशिवरात्रिः, शम्भुराजो द्वादशदेशं गृह्णाति #३३९, सहस्य-मासः/उत्तरायणम्
बुधानुराधा-योगः
  • 08:31→

When anūrādhā nakshatra falls on a Wednesday, it is a special yōgaḥ for performing dānam. One can do dānaṁ of dadhyōdanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
कुचेल-दिनम्

Celebrated especially in Kerala/Guruvayur. Commemorates the incident of Kuchela visiting Lord Krishna. Offer naivedyam of pr̥thukam.

Details
मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details
पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
प्रदोष-व्रतम्
  • 17:54→19:30

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details
सहस्य-मासः/उत्तरायणम्
  • 03:18→

Beginning of sahasya-māsaḥ, marked by the transit of Sun into makara-rāshī. Importantly, this also marks the beginning of uttarāyaṇam, and the end of dakṣiṇāyanam. This also marks the winter solstice. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details
शम्भुराजो द्वादशदेशं गृह्णाति #३३९

Event occured on 1683-12-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

Sambhaji’s army attacked Salsette and Bardez. Sambhaji had 6 thousand cavalry and 8-10 thousand infantry with him. Marathas plundered Bardesh and town of Madgaon. After having captured Salsette and Bardesh (Bardez) the Marathas were exerting to take the island of Goa as well. French factor of Surat Francois Martin has described the poor condition of the Portuguese, he said the viceroy was completely dependent on Mughal aid now.

Details

2022-12-22

मार्गशीर्षः-09-29 , वृश्चिकः-ज्येष्ठा🌛🌌 , धनुः-मूला-09-07🌞🌌 , सहस्यः-10-01🌞🪐 , गुरुः

  • Indian civil date: 1944-10-01, Islamic: 1444-05-28 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:13; अमावास्या►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►28:00*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शूलः►17:39; गण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►08:48; शकुनिः►19:13; चतुष्पात्►29:32*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-14.77° → -15.00°), बुधः (-20.07° → -20.01°), गुरुः (-89.99° → -89.06°), शनैश्चरः (-51.33° → -50.40°), मङ्गलः (-161.17° → -159.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:18🌞️-17:55🌇
  • 🌛चन्द्रास्तमयः—16:57; चन्द्रोदयः—06:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:05; साङ्गवः—09:29-10:53; मध्याह्नः—12:18-13:42; अपराह्णः—15:06-16:30; सायाह्नः—17:55-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:40; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:25-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:01-01:34

  • राहुकालः—13:42-15:06; यमघण्टः—06:41-08:05; गुलिककालः—09:29-10:53

  • शूलम्—दक्षिणा (►14:10); परिहारः–तैलम्

उत्सवाः

  • (सायन) उत्तरायण-पुण्यकालः, उत्तरायणारम्भः, कमला-जयन्ती, गणितज्ञ-रामानुज-जन्म #१३५, तॊण्डरडिप्पॊडियाऴ्वार् तिरुनक्षत्तिरम्, पञ्च-पर्व-पूजा (अमावास्या), बोधायन-कात्यायन-मार्गशीर्ष-अमावास्या, रवि-सङ्क्रमण-पुण्यकालः, सायन-व्यतीपातः, सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
(सायन) उत्तरायण-पुण्यकालः
  • 06:41→11:18

Uttarāyaṇa Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details
बोधायन-कात्यायन-मार्गशीर्ष-अमावास्या
गणितज्ञ-रामानुज-जन्म #१३५

Event occured on 1887-12-22 (gregorian).

The fine autodidact pure math genius rAmAnujan was born by the grace of nAmagiri-amma to shrInivAsa ayyangAr. Under the devI’s inspiration, he made substantial contributions to mathematical analysis, number theory, infinite series, and continued fractions, including solutions to mathematical problems then considered unsolvable. Ramanujan initially developed his own mathematical research in isolation. Finally he succeeded in getting GH Hardy’s attention and patronage. He cried as they cut his shikhA. Used to recite sanskrit conjugations. Died at age 32. As late as 2011 and again in 2012, researchers continued to discover that mere comments in his writings about ‘simple properties’ and ‘similar outputs’ for certain findings were themselves profound and subtle number theory results that remained unsuspected until nearly a century after his death.

Details
कमला-जयन्ती

Observed on Amāvāsyā tithi of Mārgaśīrṣaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Kamala is 10th of the Dasha Maha Vidyas.

Details
पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details
रवि-सङ्क्रमण-पुण्यकालः
  • 06:41→09:42

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सायन-सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः
  • 06:41→12:18

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details
सायन-व्यतीपातः
  • 15:10→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
तॊण्डरडिप्पॊडियाऴ्वार् तिरुनक्षत्तिरम्

Observed on Jyēṣṭhā nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
उत्तरायणारम्भः

Observed on day 1 of Sahasyaḥ (tropical) month (Sūryōdayaḥ/puurvaviddha).

Winter solstice.

Details

2022-12-23

मार्गशीर्षः-09-30 , धनुः-मूला🌛🌌 , धनुः-मूला-09-08🌞🌌 , सहस्यः-10-02🌞🪐 , शुक्रः

  • Indian civil date: 1944-10-02, Islamic: 1444-05-29 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►15:46; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — मूला►25:11*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — गण्डः►13:37; वृद्धिः►
  • २|🌛-🌞|करणम् — नाग►15:46; किंस्तुघ्नः►25:57*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-89.06° → -88.14°), शुक्रः (-15.00° → -15.24°), शनैश्चरः (-50.40° → -49.47°), मङ्गलः (-159.87° → -158.58°), बुधः (-20.01° → -19.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:18🌞️-17:55🌇
  • 🌛चन्द्रास्तमयः—18:01; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:05; साङ्गवः—09:30-10:54; मध्याह्नः—12:18-13:42; अपराह्णः—15:07-16:31; सायाह्नः—17:55-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:26; प्रातः-मु॰2—07:26-08:11; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:10-14:55; सायाह्नः-मु॰2—16:25-17:10; सायाह्नः-मु॰3—17:10-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:50; मध्यरात्रिः—23:02-01:35

  • राहुकालः—10:54-12:18; यमघण्टः—15:07-16:31; गुलिककालः—08:05-09:30

  • शूलम्—प्रतीची (►11:11); परिहारः–गुडम्

उत्सवाः

  • काञ्ची १४ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती आराधना #१७०६, काञ्ची ३४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती २ आराधना #१३१३, पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, बोधायन-कात्यायन-इष्टिः, मार्गशीर्ष-अमावास्या, शम्भु-विद्रोहः #३४४, श्रद्धानन्द-हत्या #९६, श्री-हनूमत्-जयन्ती, सायन-व्यतीपातः
बोधायन-कात्यायन-इष्टिः

iṣṭiḥ is performed on this day by those following the bōdhāyana/kātyāyana sūtras. This difference happens because chandradarśanam occurs tomorrow, and followers of bōdhāyana/kātyāyana sūtras do not perform iṣṭiḥ on chandradarśanam day.

Details
काञ्ची १४ जगद्गुरु श्री-विद्याघनेन्द्र सरस्वती आराधना #१७०६

Observed on Amāvāsyā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3418 (Kali era).

Having entered the peak named Agastya after established Gaṅgādharagīṣpati in the ācārya Pīṭha and after subduing the Ugrabhairava through mantra, He stayed there itself. Son of Śrī Boppanna, known as Śrī Nāyana earlier, that Vidyāghana having got initiation from Saccidghana, endowed with enormous occult powers, having adorned the principal seat of Kāmakoṭi for forty-five years, He merged (in Self) on the new moon day of the month of Mārgaśīrṣa in the year Dhātu of Śālivāhana era 239.

निवेश्य गङ्गाधरगीष्पतिं पदे प्रविश्य कूटं तद् अगस्त्यचिह्नितम्।
प्रमोटयन् मन्त्रत उग्रभैरवं निवेशनं स्वं तत एव कॢप्तवान्॥२८॥
श्रीमद्बापणसोमयाजितनयः श्रीनायनाभिख्यया
ख्यातः पूर्वम् उदारमन्त्रविभवः संयम्य सच्चिद्घनात्।
आस्थायाप्यधिकामकोटि स शिवान् (४५) अब्दान् अगेऽगाल्लयं
धातौ शालि-मणीशिखीक्षण(२३९)-सहे दर्शे च विद्याघनः॥२९॥
—पुण्यश्लोकमञ्जरी

Details
काञ्ची ३४ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती २ आराधना #१३१३

Observed on Amāvāsyā tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3811 (Kali era).

The preceptor, son of Mahādeva, who lived on the banks of river Vegavati, known by Lord Śiva’s name, who entered into the dense forest fire to save the child, wandered through out the earth by the directions of his master and adorning the Pīṭha and made the four castes to adhere to their respective paths. The pleasing, elegant and enduring preceptor Sri Chandraśekarendra also having remained in his maṭha for eighteen years disappeared on the new moon day of the month of Mārgaśīrṣa in the year Saumya. His preceptorship was for eighteen years.

सूनुर्वेगवतीतटोद्भवमहादेवाह्वयस्य श्रुतः
शम्भुर्नाम दवाग्निदग्धपृथुकत्राणावगाढानलः।
आचार्यस्य निदेशतः क्षितितलं सर्वं चरन् यश्चतुर्-
वर्णान् स्वस्वपथाद्व्यधादगलितान् आचार्यपीठस्थितः॥६६॥
श्रीचन्द्रशेखरेन्द्रोऽप्यध्युष्याष्टादश स्वमठम् अब्दान्।
सौम्यः सौम्येऽन्तरधात् सहेऽतिसहनः सुदर्शनो दर्शे॥६७॥
—पुण्यश्लोकमञ्जरी

Details
मार्गशीर्ष-अमावास्या

amāvāsyā of mārgaśīrṣa lunar month.

Details
पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details
सायन-व्यतीपातः
  • →11:10

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details
शम्भु-विद्रोहः #३४४

Event occured on 1678-12-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

sAmbhAji fled from parali and joined mogol general dilIr khan. He was greeted with a command position. sambhAjI would escape the next year, disgusted by dilIr khAn’s cruelty and conciliated by shivAjI.

Details
श्रद्धानन्द-हत्या #९६

Event occured on 1926-12-23 (gregorian).

Swami shraddhananda, who brought back lakhs of muslims to the deva-dharma, was shot to death by Abdul Rashid.

Details
श्री-हनूमत्-जयन्ती

Observed on Amāvāsyā tithi of Dhanuḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

आश्विनस्यासिते पक्षे भूतायां च महानिशि।
भौमवारेऽञ्जनादेवी हनूमन्तमजीजनत्॥ (व्रतरत्नाकरम्)

Details

2022-12-24

पौषः-10-01 , धनुः-पूर्वाषाढा🌛🌌 , धनुः-मूला-09-09🌞🌌 , सहस्यः-10-03🌞🪐 , शनिः

  • Indian civil date: 1944-10-03, Islamic: 1444-05-30 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►12:06; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►22:13; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वृद्धिः►09:23; ध्रुवः►29:06*; व्याघातः►
  • २|🌛-🌞|करणम् — बवः►12:06; बालवः►22:15; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-88.14° → -87.22°), मङ्गलः (-158.58° → -157.30°), शुक्रः (-15.24° → -15.47°), शनैश्चरः (-49.47° → -48.55°), बुधः (-19.84° → -19.57°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:19🌞️-17:56🌇
  • 🌛चन्द्रोदयः—07:21; चन्द्रास्तमयः—19:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:06; साङ्गवः—09:30-10:54; मध्याह्नः—12:19-13:43; अपराह्णः—15:07-16:31; सायाह्नः—17:56-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:26; प्रातः-मु॰2—07:26-08:11; साङ्गवः-मु॰2—09:41-10:26; पूर्वाह्णः-मु॰2—11:56-12:41; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:11; सायाह्नः-मु॰3—17:11-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:50; मध्यरात्रिः—23:02-01:35

  • राहुकालः—09:30-10:54; यमघण्टः—13:43-15:07; गुलिककालः—06:42-08:06

  • शूलम्—प्राची (►09:41); परिहारः–दधि

उत्सवाः

  • चन्द्र-दर्शनम्, चाक्किय नायऩार् (३३) गुरुपूजै, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, मुण्ड-प्रेतजन्मदिन-युद्धम् #१२३, होल्कर-राजघट्ट-सन्धिः #२१८
चाक्किय नायऩार् (३३) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
चन्द्र-दर्शनम्
  • 17:56→19:07

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details
दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details
होल्कर-राजघट्ट-सन्धिः #२१८

Event occured on 1804-12-24 (gregorian).

Shortly after bAjI rAv 2’s surrender to the British, and the British victory over shiNDe forces; yashvantrAv holkar separately (re)started his fight but settled for a treaty with the British.

He was initially successful, but was chased and defeated by General Lake - more by diplomacy than battle. The jAT rAjA raNajIt singh briefly helped, but defected when pressed. daulatrAv shiNDe joined briefly but was soon bought off. Other such as raNajIt singh of panjAb, hill chiefs, even the afhAn shAh etc.. all backed off and stayed away.

He would write two years later to vyankojI bhosle: " I paid a visit to Daulatrao and explained to him how important it was for all of us to join to avert foreign domination. Daulatrao failed me. It was cooperation and good will which had built the Maratha state. But now, we have all become self seekers. You also did not make your promise good. It is no use now talking of past things. When I found myself abandoned on all sides, I accepted the offer the British agents brought to me and concluded the war.”

Details
मुण्ड-प्रेतजन्मदिन-युद्धम् #१२३

Event occured on 1899-12-24 (gregorian).

On Christmas eve of 1899, acting on a carefully laid plan, Mundas, led by the anti-British and anti-Missionary apostate Birsa, attacked police stations and shot arrows into churches in many parts of the districts of Ranchi and Singhbhum. Savada Mission Hata, Muru Mission Hata, Borjo Mission hata were attacked.

Details
पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details
दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

2022-12-25

पौषः-10-02 , मकरः-उत्तराषाढा🌛🌌 , धनुः-मूला-09-10🌞🌌 , सहस्यः-10-04🌞🪐 , भानुः

  • Indian civil date: 1944-10-04, Islamic: 1444-06-01 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►08:24; शुक्ल-तृतीया►28:51*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►19:19; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — व्याघातः►24:55*; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवः►08:24; तैतिलः►18:36; गरः►28:51*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-157.30° → -156.03°), बुधः (-19.57° → -19.17°), गुरुः (-87.22° → -86.30°), शनैश्चरः (-48.55° → -47.62°), शुक्रः (-15.47° → -15.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:19🌞️-17:56🌇
  • 🌛चन्द्रोदयः—08:22; चन्द्रास्तमयः—20:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:06; साङ्गवः—09:31-10:55; मध्याह्नः—12:19-13:43; अपराह्णः—15:08-16:32; सायाह्नः—17:56-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:11; सायाह्नः-मु॰3—17:11-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:51; मध्यरात्रिः—23:03-01:36

  • राहुकालः—16:32-17:56; यमघण्टः—12:19-13:43; गुलिककालः—15:08-16:32

  • शूलम्—प्रतीची (►11:12); परिहारः–गुडम्

2022-12-26

पौषः-10-04 , मकरः-श्रवणः🌛🌌 , धनुः-मूला-09-11🌞🌌 , सहस्यः-10-05🌞🪐 , सोमः

  • Indian civil date: 1944-10-05, Islamic: 1444-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►25:38*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►16:39; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — हर्षणः►20:58; वज्रम्►
  • २|🌛-🌞|करणम् — वणिजः►15:11; विष्टिः►25:38*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-86.30° → -85.39°), बुधः (-19.17° → -18.63°), शनैश्चरः (-47.62° → -46.70°), मङ्गलः (-156.03° → -154.78°), शुक्रः (-15.71° → -15.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:20🌞️-17:57🌇
  • 🌛चन्द्रोदयः—09:18; चन्द्रास्तमयः—21:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:07; साङ्गवः—09:31-10:55; मध्याह्नः—12:20-13:44; अपराह्णः—15:08-16:32; सायाह्नः—17:57-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:27-17:12; सायाह्नः-मु॰3—17:12-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:51; मध्यरात्रिः—23:03-01:36

  • राहुकालः—08:07-09:31; यमघण्टः—10:55-12:20; गुलिककालः—13:44-15:08

  • शूलम्—प्राची (►09:42); परिहारः–दधि

उत्सवाः

  • शुक्ल-चतुर्थी-व्रतम्, श्रवण-व्रतम्, सोमश्रावणी-योगः
सोमश्रावणी-योगः
  • →16:39

When Shravana nakshatra falls on a Monday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details
श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details
शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details

2022-12-27

पौषः-10-05 , कुम्भः-श्रविष्ठा🌛🌌 , धनुः-मूला-09-12🌞🌌 , सहस्यः-10-06🌞🪐 , मङ्गलः

  • Indian civil date: 1944-10-06, Islamic: 1444-06-03 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►22:53; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►14:25; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वज्रम्►17:23; सिद्धिः►
  • २|🌛-🌞|करणम् — बवः►12:11; बालवः►22:53; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-15.94° → -16.18°), गुरुः (-85.39° → -84.48°), मङ्गलः (-154.78° → -153.54°), शनैश्चरः (-46.70° → -45.77°), बुधः (-18.63° → -17.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:20🌞️-17:57🌇
  • 🌛चन्द्रोदयः—10:10; चन्द्रास्तमयः—22:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:07; साङ्गवः—09:32-10:56; मध्याह्नः—12:20-13:44; अपराह्णः—15:09-16:33; सायाह्नः—17:57-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:13; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:27-17:12; सायाह्नः-मु॰3—17:12-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:52; मध्यरात्रिः—23:04-01:37

  • राहुकालः—15:09-16:33; यमघण्टः—09:32-10:56; गुलिककालः—12:20-13:44

  • शूलम्—उदीची (►11:13); परिहारः–क्षीरम्

2022-12-28

पौषः-10-06 , कुम्भः-शतभिषक्🌛🌌 , धनुः-मूला-09-13🌞🌌 , सहस्यः-10-07🌞🪐 , बुधः

  • Indian civil date: 1944-10-07, Islamic: 1444-06-04 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►20:44; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►12:43; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सिद्धिः►14:16; व्यतीपातः►
  • २|🌛-🌞|करणम् — कौलवः►09:44; तैतिलः►20:44; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.93° → -17.07°), मङ्गलः (-153.54° → -152.32°), शुक्रः (-16.18° → -16.41°), गुरुः (-84.48° → -83.57°), शनैश्चरः (-45.77° → -44.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:21🌞️-17:58🌇
  • 🌛चन्द्रोदयः—10:56; चन्द्रास्तमयः—23:11

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:08; साङ्गवः—09:32-10:56; मध्याह्नः—12:21-13:45; अपराह्णः—15:09-16:33; सायाह्नः—17:58-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:28; प्रातः-मु॰2—07:28-08:13; साङ्गवः-मु॰2—09:43-10:28; पूर्वाह्णः-मु॰2—11:58-12:43; अपराह्णः-मु॰2—14:13-14:58; सायाह्नः-मु॰2—16:28-17:13; सायाह्नः-मु॰3—17:13-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:52; मध्यरात्रिः—23:04-01:37

  • राहुकालः—12:21-13:45; यमघण्टः—08:08-09:32; गुलिककालः—10:56-12:21

  • शूलम्—उदीची (►12:43); परिहारः–क्षीरम्

उत्सवाः

  • चिमाजी-देह-त्यागः #२८२, महाधनुर्व्यतीपात-श्राद्धम्, षष्ठी-व्रतम्
षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मान्नं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details
चिमाजी-देह-त्यागः #२८२

Event occured on 1740-12-28 (gregorian). Julian date was converted to Gregorian in this reckoning.

Chimaji Appa passed away at Pune on 17 Dec 1740, leaving a young Nanasaheb Peshwa to face the challenges of the extraordinary epoch that was to follow. Chimaji’s decisive victories in Malwa, Vasai and against the Siddi deserve to be remembered.

Details
महाधनुर्व्यतीपात-श्राद्धम्

vyatīpāta is regarded as the king of yōgas. Though it occurs 13 times every year, the occurrence in dhanurmāsa is special, and this day is special for a number of special observances, such as śivapūjā, pitr̥tarpaṇam etc. One must also give arghyam with the shloka mentioned here, and perform the usual (dhanurmāsa) naivedyam of mudgānnam. Markandeya Rishi has performed upadesham of a year-long vratam, beginning this day, including the pūja of vyatīpata-dēvatā. Puranas also narrate the story of rich merchant names Vishwasakha, who was born as a wild boar owing to denying food to a hungry vipra on Vyatipata day. Having lost half his body to a forest fire, the boar was redeemed from this plight by the Raja Haryashva, who passed by, and gave away his accrued merits from vyatīpāta-snāna-dānam. As a result of this, the wild boar attained a divine form.

व्यतीपात महाबाहो सर्वपापप्रणाशन।
सहस्रबाहो विश्वात्मन् गृहाणार्घ्यं नमोऽस्तु ते॥

Details

2022-12-29

पौषः-10-07 , मीनः-पूर्वप्रोष्ठपदा🌛🌌 , धनुः-मूला-09-14🌞🌌 , सहस्यः-10-08🌞🪐 , गुरुः

  • Indian civil date: 1944-10-08, Islamic: 1444-06-05 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►19:17; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►11:41; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►11:43; पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — व्यतीपातः►11:42; वरीयान्►
  • २|🌛-🌞|करणम् — गरः►07:55; वणिजः►19:17; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.07° → -16.02°), मङ्गलः (-152.32° → -151.10°), शुक्रः (-16.41° → -16.64°), गुरुः (-83.57° → -82.66°), शनैश्चरः (-44.85° → -43.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:21🌞️-17:58🌇
  • 🌛चन्द्रोदयः—11:40; चन्द्रास्तमयः—00:05*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:08; साङ्गवः—09:32-10:57; मध्याह्नः—12:21-13:45; अपराह्णः—15:10-16:34; सायाह्नः—17:58-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:14-14:58; सायाह्नः-मु॰2—16:28-17:13; सायाह्नः-मु॰3—17:13-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:53; मध्यरात्रिः—23:05-01:38

  • राहुकालः—13:45-15:10; यमघण्टः—06:44-08:08; गुलिककालः—09:32-10:57

  • शूलम्—दक्षिणा (►14:14); परिहारः–तैलम्

उत्सवाः

  • कच-विहार-मन्दिर-नाशः #३६१, नॆडुंकोट-युद्धम् #२३३, महाधनुर्व्यतीपात-स्नानम्, सिन्ध्-खेड्-युद्धम् #२६५
कच-विहार-मन्दिर-नाशः #३६१

Event occured on 1661-12-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

On Dec 19, 1661, Mir Jumla (general of Awrangzeb) entered the city of Cooch-Bihar, which had been evacuated by its king and people, and appointed Sayyid Mohammed, Sadiq to be chief judge, with directions to destroy all the Hindu temples and to erect mosques in their stead. Mir Jumla himself with a battle-axe broke the image of Narayan.

Details
महाधनुर्व्यतीपात-स्नानम्

Observed on Vyatīpātaḥ yoga of Dhanuḥ (sidereal solar) month (Prāktanāruṇōdayaḥ/puurvaviddha).

Special snānam on account of mahādhanurvyatīpātam. snānam on any vyatīpata day gives mahāpuṇyam, more so in dhanurmāsa.

पुष्ये च जन्मनक्षत्रे व्यतीपाते च वैधृतौ।
अमायां च नदीस्नानं पुनात्यासप्तमं कुलम्॥
व्यतीपात महाबाहो सर्वपापप्रणाशन।
सहस्रबाहो विश्वात्मन् गृहाणार्घ्यं नमोऽस्तु ते॥

Details
नॆडुंकोट-युद्धम् #२३३

Event occured on 1789-12-29 (gregorian).

On this day, in the first battle on the neDuMkoTa coast-to-mountain fortification, Tipu Sultan and troops were routed. Tipu was wounded (physically and mentally), and lost 1k troops. padmanAbhapura lost 300. Several of Tipu’s officers (including Europeans) were captured.

Two horses were shot from under Tipu, and he even got an arrow in the back. During the hasty retreat, Tipu fell back into the ditch twice before being helped out and the occasional lameness which he suffered until his death was reputedly the consequence. Tipu’s sword, the palanquin, the dagger, the ring and many other personal effects fell into the ditch, and then into the hands of the minister keshava-dAsa.

Aftermath

Humiliated Tipu vowed to take down “the contemptible wall”. The fine wall held up till 15th April. Then he managed a 1km wide breach after 1 month of sustained artillery fire and poured in - only to be foiled again at Alwaye river bank. He retreated by 24 May 1790 to defend his kingdom from British threat.

Context

The Dutch captive-turned general of padmanAbhapura’s mArtANDa varma, De Lannoy, had built an excellent fortification from coast to mountain - neDuMkoTa. It had a 16 feet wide and 20 deep ditch. dharmarAja rAma varma had tried to get British help when Tipu’s attack was imminent, but only got words. The Dutch, who’d sold forts to rAma varma helped a bit - by sending an engineer von Krause, who was dispatched to the wall. He wrote an account of the battle.

When Tipu attacked, he tried filling a small portion of the ditch with cotton sacks and moving in a small column via a narrow passage. At first the Mysoreans overpowered three batteries of the Lines but subsequently their flanks were subjected to fire from the woods. They were so surprised by the first round of fire that they fell into disorder. Then the well drilled nair army advanced and the confusion increased. Those Mysoreans who had not yet been trampled down by their horses while retreating found that the sacks with cotton, used for filling up the ditch when they set out, as well as some powder-barrels, had caught fire. This forced them to jump from the ramparts.

Details
सिन्ध्-खेड्-युद्धम् #२६५

Event occured on 1757-12-29 (gregorian).

On this day (Margashirsha Chaturthi), vishvAs rAv, the teenage son of peshvA nAnAsAheb bAlAjI rAv, assisted ably by dattAjI shiNDe, defeated nizAm’s forces in the battle of Sindkhed and forced him to cede territory with a revenue of 25 lakhs, including the naldurg fort. “Negotiations continued for 2 weeks…. This was Vishwasrao’s first battle. He did well, may he gain more victories.” says a Maratha letter.

Events

Ibrahim Khan Gardi was still under Nizam’s employ. There was a big artillery attack by the marAThas, followed by an infantry square advance by Nizam’s side and cavalry attacks by Marathas. “They had taken about 300-500 men and 200 horses dead. Our losses were fewer. Their infantry retired from the field, we held our positions. An envoy from the Nizam arrived in our camp.” says a marATha letter.

Details

2022-12-30

पौषः-10-08 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , धनुः-पूर्वाषाढा-09-15🌞🌌 , सहस्यः-10-09🌞🪐 , शुक्रः

  • Indian civil date: 1944-10-09, Islamic: 1444-06-06 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►18:34; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►11:22; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वरीयान्►09:41; परिघः►
  • २|🌛-🌞|करणम् — विष्टिः►06:50; बवः►18:34; बालवः►30:28*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-43.93° → -43.01°), गुरुः (-82.66° → -81.76°), बुधः (-16.02° → -14.78°), शुक्रः (-16.64° → -16.88°), मङ्गलः (-151.10° → -149.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:22🌞️-17:59🌇
  • 🌛चन्द्रोदयः—12:22; चन्द्रास्तमयः—00:57*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:09; साङ्गवः—09:33-10:57; मध्याह्नः—12:22-13:46; अपराह्णः—15:10-16:35; सायाह्नः—17:59-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:53; मध्यरात्रिः—23:05-01:38

  • राहुकालः—10:57-12:22; यमघण्टः—15:10-16:35; गुलिककालः—08:09-09:33

  • शूलम्—प्रतीची (►11:14); परिहारः–गुडम्

उत्सवाः

  • भृगुरेवती-योगः
भृगुरेवती-योगः
  • 11:22→

When Revati nakshatra falls on a Friday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

2022-12-31

पौषः-10-09 , मीनः-रेवती🌛🌌 , धनुः-पूर्वाषाढा-09-16🌞🌌 , सहस्यः-10-10🌞🪐 , शनिः

  • Indian civil date: 1944-10-10, Islamic: 1444-06-07 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:33; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►11:44; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — परिघः►08:15; शिवः►
  • २|🌛-🌞|करणम् — कौलवः►18:33; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-43.01° → -42.09°), शुक्रः (-16.88° → -17.11°), बुधः (-14.78° → -13.34°), मङ्गलः (-149.91° → -148.72°), गुरुः (-81.76° → -80.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:22🌞️-17:59🌇
  • 🌛चन्द्रोदयः—13:03; चन्द्रास्तमयः—01:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:33-10:58; मध्याह्नः—12:22-13:46; अपराह्णः—15:11-16:35; सायाह्नः—17:59-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—09:33-10:58; यमघण्टः—13:46-15:11; गुलिककालः—06:45-08:09

  • शूलम्—प्राची (►09:45); परिहारः–दधि

उत्सवाः

  • वसाय्-सन्धिः #२२०, वायिलार् नायऩार् (४९) गुरुपूजै
वायिलार् नायऩार् (४९) गुरुपूजै

Observed on Rēvatī nakshatra of Dhanuḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details
वसाय्-सन्धिः #२२०

Event occured on 1802-12-31 (gregorian).

In a selfish and short-sighted move, bAjI-rAv 2 signed the Treaty of Bassein and became a subordinate ally of the British after running away from yashvantrAv holkar’s vectorious army. Earlier he had taken shiNDe’s side in the shiNDe-holkar rivalry and had executed yashvantrAv’s brother by elephant trampling. Soon, with successful execution of the “divide and conquer” strategy, the East India Company forces won against the shiNDe army in isolation; and then the holkar army.

Details