2022-01-04

पौषः-10-02 , मकरः-उत्तराषाढा🌛🌌 , धनुः-पूर्वाषाढा-09-20🌞🌌 , सहस्यः-10-14🌞🪐 , मङ्गलः

  • Indian civil date: 1943-10-14, Islamic: 1443-05-30 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►17:19; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►10:55; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — हर्षणः►21:33; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►06:52; कौलवः►17:19; तैतिलः►27:53*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-8.04° → -6.45°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (28.37° → 28.68°), शनैश्चरः (-28.59° → -27.68°), गुरुः (-47.51° → -46.69°), बुधः (-18.70° → -18.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:24🌞️-18:02🌇
  • 🌛चन्द्रोदयः—08:02; चन्द्रास्तमयः—19:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:11; साङ्गवः—09:35-11:00; मध्याह्नः—12:24-13:48; अपराह्णः—15:13-16:37; सायाह्नः—18:02-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:17-15:02; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:08-01:41

  • राहुकालः—15:13-16:37; यमघण्टः—09:35-11:00; गुलिककालः—12:24-13:48

  • शूलम्—उदीची (►11:16); परिहारः–क्षीरम्

उत्सवाः

  • चन्द्र-दर्शनम्, भोपाल-युद्धम् #२८५, श्रवण-व्रतम्

भोपाल-युद्धम् #२८५

Event occured on 1737-01-04 (gregorian). Julian date was converted to Gregorian in this reckoning.

bAjIrAv defeats a big mughal army under the Nizam. Marathas poisoned the water and the replenishment supplies of the besieged Mughal forces. Chimaji was sent with an army of 10,000 men to stop any reinforcements while Bajirao blockaded the city instead of directly attacking the Nizam. The Nizam was forced to sue for peace after he was denied reinforcements from Delhi.

Details

चन्द्र-दर्शनम्

  • 18:02→19:54

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details