2022-01-05

पौषः-10-03 , मकरः-श्रवणः🌛🌌 , धनुः-पूर्वाषाढा-09-21🌞🌌 , सहस्यः-10-15🌞🪐 , बुधः

  • Indian civil date: 1943-10-15, Islamic: 1443-06-01 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►14:35; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — श्रवणः►08:44; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वज्रम्►18:10; सिद्धिः►
  • २|🌛-🌞|करणम् — गरः►14:35; वणिजः►25:27*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.45° → -4.85°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-18.93° → -19.10°), शनैश्चरः (-27.68° → -26.78°), गुरुः (-46.69° → -45.87°), मङ्गलः (28.68° → 28.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:24🌞️-18:02🌇
  • 🌛चन्द्रोदयः—08:55; चन्द्रास्तमयः—20:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:11; साङ्गवः—09:36-11:00; मध्याह्नः—12:24-13:49; अपराह्णः—15:13-16:38; सायाह्नः—18:02-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:17-15:02; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:08-01:41

  • राहुकालः—12:24-13:49; यमघण्टः—08:11-09:36; गुलिककालः—11:00-12:24

  • शूलम्—उदीची (►12:47); परिहारः–क्षीरम्