2022-01-28

पौषः-10-26 , वृश्चिकः-अनूराधा🌛🌌 , मकरः-श्रवणः-10-15🌞🌌 , तपः-11-09🌞🪐 , शुक्रः

  • Indian civil date: 1943-11-08, Islamic: 1443-06-24 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►23:36; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►07:08; ज्येष्ठा►29:06*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — ध्रुवः►21:37; व्याघातः►
  • २|🌛-🌞|करणम् — बवः►12:59; बालवः►23:36; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-6.93° → -6.04°), बुधः (10.19° → 12.13°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (26.97° → 28.02°), गुरुः (-28.23° → -27.44°), मङ्गलः (35.52° → 35.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:50-12:32🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—14:22; चन्द्रोदयः—03:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:58; अपराह्णः—15:23-16:49; सायाह्नः—18:15-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:43-17:29; सायाह्नः-मु॰3—17:29-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—11:06-12:32; यमघण्टः—15:23-16:49; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्

उत्सवाः

  • तै-वॆळ्ळिक्किऴमै, सर्व-षट्तिला-एकादशी

सर्व-षट्तिला-एकादशी

The Krishna-paksha Ekadashi of pauṣa month is known as ṣaṭtilā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḷakku, lighting ghee lamps in flour.

Details