2022-01-29

पौषः-10-27 , धनुः-मूला🌛🌌 , मकरः-श्रवणः-10-16🌞🌌 , तपः-11-10🌞🪐 , शनिः

  • Indian civil date: 1943-11-09, Islamic: 1443-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►20:37; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मूला►26:47*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — व्याघातः►17:59; हर्षणः►
  • २|🌛-🌞|करणम् — कौलवः►10:08; तैतिलः►20:37; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (-6.04° → -5.14°), बुधः (12.13° → 13.94°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (28.02° → 29.03°), मङ्गलः (35.81° → 36.10°), गुरुः (-27.44° → -26.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:49-12:32🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—15:24; चन्द्रोदयः—04:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:32-13:58; अपराह्णः—15:24-16:49; सायाह्नः—18:15-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:27-15:12; सायाह्नः-मु॰2—16:44-17:29; सायाह्नः-मु॰3—17:29-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:58-15:24; गुलिककालः—06:49-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • प्रतापसिंह-मृत्युः #४२५, सेङ्गालिपुरम्-मुत्तण्णावाळ्-आराधना #१२९

प्रतापसिंह-मृत्युः #४२५

Event occured on 1597-01-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

Maharana Pratap passes away due to injuries in a hunting accident at Chavand.

Context

11 years earlier, he’d reconquered all of mewar from Mogols, except Ajmer, Chittorgarh & Mandalgarh.

Aftermath

He was succeeded by “Chakraveer” Amar Singh, at Chavand, the capital his father had built. Amar Singh resisted till 1615, when he was coerced by his council to submit under honorable and favorable terms.

Details

सेङ्गालिपुरम्-मुत्तण्णावाळ्-आराधना #१२९

Observed on Kr̥ṣṇa-Dvādaśī tithi of Makaraḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4994 (Kali era).

Details