2022-02-07

माघः-11-07 , मेषः-अश्विनी🌛🌌 , मकरः-श्रविष्ठा-10-25🌞🌌 , तपः-11-19🌞🪐 , सोमः

  • Indian civil date: 1943-11-18, Islamic: 1443-07-05 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►30:16*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►18:56; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शुभः►16:39; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►17:22; वणिजः►30:16*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (2.02° → 2.91°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.36° → 24.00°), शुक्रः (35.72° → 36.39°), गुरुः (-20.39° → -19.61°), मङ्गलः (38.37° → 38.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—11:03; चन्द्रास्तमयः—23:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:19-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—08:14-09:41; यमघण्टः—11:07-12:33; गुलिककालः—14:00-15:26

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • अचला-सप्तमी-व्रतम्, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि, तिरुनॆल्वेलि नॆल्लैयप्पर् नॆल्लुक्कु वेलि कट्टिय लीलै, द्वारका-मठ-प्रतिष्ठापन-जयन्ती #२५१२, नर्मदा-जयन्ती, मन्वादिः-(सावर्णिः-[८]), रथ-सप्तमी, र्तद्बङ-सङ्ग्रहः #७१, सायन-वैधृतिः

अचला-सप्तमी-व्रतम्

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Upadesha of this vrata was done by Maharshi Vasishtha to Indumati, a veshya stri.

Details

द्वारका-मठ-प्रतिष्ठापन-जयन्ती #२५१२

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 2611 (Kali era).

Adi Shankara founded Dwaraka Mutt in Sadharana year with HastamalakaAcharya as first

Details

मन्वादिः-(सावर्णिः-[८])

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

नर्मदा-जयन्ती

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
मृकण्डुसूनुशौनकासुरारिसेवितं सदा।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥
यावन्त्यो दृषदः सन्ति तव रोधसि नर्मदे।
तावन्त्यो लिङ्गरूपिण्यो भविष्यन्ति वरान्मम॥
दुष्प्रापं यज्ञतपसां राशिभिः परमार्थतः।
सद्यः पापहरा गङ्गा सप्ताहेन कलिन्दजा।
त्र्यहात्सरस्वती रेवे त्वं तु दर्शनमात्रतः॥
—स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९२

Details

रथ-सप्तमी

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

यस्यां तिथौ रथं पूर्वं प्राप देवो दिवाकरः।
सा तिथिः कथिता विप्रैर्माघे या रथसप्तमी॥१२९॥

तस्यां दत्तं हुतं चेष्टं सर्वमेवाक्षयं मतम्।
सर्वदारिद्र्यशमनं भास्करप्रीतये मतम्॥१३०॥
—स्कन्दपुराणे कौमारिकाखण्डे पञ्चमाध्याये

सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी।
अरुणोदयवेलायां तस्यां स्नानं महाफलम्॥६३॥
—पद्मपुराणे सृष्टिखण्डे सप्तसप्ततितमेऽध्याये

नमस्ते रुद्ररूपाय रसानां पतये नमः।
अरुणार्क नमस्तेऽस्तु हरिदश्व नमोऽस्तु ते॥
सप्तसप्ते महासत्त्व सप्तद्वीपे वसुन्धरे।
सप्तार्कपर्णान्यादाय सप्तम्यां स्नानमारभे॥
सप्तसप्तिप्रिये देवि सप्तलोकप्रदीपिके।
सप्तजन्मार्जितं पापं हर सप्तमि सत्वरम्॥
यद्यजन्मकृतं पापं मया जन्मसु सप्तसु।
तन्मे रोगं च शोकं च माकरी हन्तु सप्तमी॥
एतज्जन्मकृतं पापं यच्च जन्मान्तरार्जितम्।
मनोवाक्-कायजं यच्च ज्ञाताऽज्ञाते च ये पुनः॥
इति सप्तविधं पापं स्नानान्मे सप्तसप्तिके।
सप्तव्याधि-समायुक्तं हर माकरि सप्तमि॥
नौमि सप्तमि देवि त्वां सर्व-लोकैक-मातरम्।
सप्तार्क-पत्र-स्नानेन मम पापं व्यपोहय॥
—स्कन्दपुराणे काशीखण्डे एकपञ्चाशत्तमेऽध्याये

Details

सायन-वैधृतिः

  • →01:48

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

र्तद्बङ-सङ्ग्रहः #७१

Event occured on 1951-02-07 (gregorian).

On this day, Tawang was securely integrated into India by the efforts of Major Khathing, deputed by governor of Assam, Jairamdas Daulatram.

Context

In Jan 1951, then-the governor of Assam, Jairamdas Daulatram summoned Major Khathing and entrusted him with a top-secret mission: ‘To go and integrate Tawang into India’. Major Khathing afterwards transferred on deputation as an assistant political officer, to the Indian Frontier Administrative Service. (to maintain the secrecy of the mission).

Major Khathing put together a team of two companies. After several days of travel, Major Khathing and his team moved to Tawang via the Jang and Sela mountain pass. The forces reached Tawang on the 7th of February, 1951. Major Khathing summoned Tibetan officials for the meeting. They were then given notice that any representatives of the Tibetan government will no longer have jurisdiction over people living south of the Bumla range. In the following days after that, all the officials of the 11 Tibetan Administrative Units were directed not to take any further orders from Tibetan officials. (Tibet was under China’s control by then)

Tibetan officials asked for time to get permission from Lhasa. However, Major Khathing realized the crucial importance of time and rejected the request citing the Simla Treaty of 1914, according to which the area belonged to the GOI. From that day after, 11th of Feb 1951, Tawang became a part of India. Some historians believe that the incident was the initiative of the Assam Governor and PM Nehru was in a blackout for the whole time. Others are of opinion that PM was aware of the incident.

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the third day of the festival, when Lord Subrahmanya is in procession.

Details

तिरुनॆल्वेलि नॆल्लैयप्पर् नॆल्लुक्कु वेलि कट्टिय लीलै

Observed on Aśvinī nakshatra of Makaraḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Details