2022-02-08

माघः-11-08 , मेषः-अपभरणी🌛🌌 , मकरः-श्रविष्ठा-10-26🌞🌌 , तपः-11-20🌞🪐 , मङ्गलः

  • Indian civil date: 1943-11-19, Islamic: 1443-07-06 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►21:25; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — शुक्लः►17:01; ब्रह्म►
  • २|🌛-🌞|करणम् — विष्टिः►19:20; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (2.91° → 3.81°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.39° → 37.04°), बुधः (24.00° → 24.54°), गुरुः (-19.61° → -18.83°), मङ्गलः (38.65° → 38.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रोदयः—11:44; चन्द्रास्तमयः—00:42*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—15:26-16:53; यमघण्टः—09:41-11:07; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्

उत्सवाः

  • खोडियार-माता-जयन्ती, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 4म् नाळ्, भीष्माष्टमी

भीष्माष्टमी

Observed on Śukla-Aṣṭamī tithi of Māghaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Bhishma obtained mukti on this day; offer tarpana to Bhishma (even those with parents). Brings health, long life and harmony in family.

माघमासि सिताष्टम्यां सलिले भीष्मतर्पणम्।
श्राद्धं च ये नराः कुर्युस्ते स्युः सन्ततिभागिनः॥
अष्टमीदिवसे चैव भीष्मतर्पणमाचरेत्।
दद्यात् प्रदद्याद् भीष्माय तर्पणं प्रतिवत्सरम्॥
तेन तर्पणमात्रेण सहस्रद्विजभोजने।
यत्फलं कथितं सद्भिस्तदवाप्नोत्यसंशयः॥
शुक्लाष्टम्यां तु माघस्य दद्याद्भीष्माय यो जलम्।
संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥
ब्राह्मणाद्याश्च ये वर्णाः दद्युर्भीष्माय नो जलम्।
संवत्सरकृतं तेषां पुण्यं नश्यति सत्तम॥

वैयाघ्रपादगोत्राय साङ्कृत्यप्रवराय च।
गङ्गापुत्राय भीष्माय प्रदास्येऽहं तिलोदकम्।
अपुत्राय ददाम्येतत् सलिलं भीष्मवर्मणे॥
भीष्मं तर्पयामि।

सत्यव्रताय शुचये गाङ्गेयाय महात्मने।
अर्घ्यं ददामि भीष्माय सोमवंशोद्भवा।य च॥
भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्।

वसूनामवताराय शन्तनोरात्मजाय च।
अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे॥
भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्।

भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः।
आभिरद्भिरवाप्नोतु पुत्रपौत्रोचिताः क्रियाः॥

Details

  • References
    • Smriti Kaustubha p.480
    • Laugakshi Smriti
    • Padma Puranam
  • Edit config file
  • Tags: SpecialPuja CommonFestivals CommonFestivals

खोडियार-माता-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 4म् नाळ्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the fourth day of the festival.

Details