2022-02-09

माघः-11-08 , वृषभः-कृत्तिका🌛🌌 , मकरः-श्रविष्ठा-10-27🌞🌌 , तपः-11-21🌞🪐 , बुधः

  • Indian civil date: 1943-11-20, Islamic: 1443-07-07 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►08:31; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►24:21*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — ब्रह्म►17:47; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►08:31; बालवः►21:48; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (3.81° → 4.70°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-18.83° → -18.06°), मङ्गलः (38.93° → 39.21°), शुक्रः (37.04° → 37.66°), बुधः (24.54° → 24.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रोदयः—12:27; चन्द्रास्तमयः—01:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:20-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—12:33-14:00; यमघण्टः—08:14-09:40; गुलिककालः—11:07-12:33

  • शूलम्—उदीची (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • कृत्तिका-व्रतम्, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 5म् नाळ्, प्रोक्लस्-जन्म #१६१०, बुधाष्टमी, मकर-श्रवण-कार्त्तिकोत्सवः, शिण्डे महज्ज्या रक्तदुर्गग्रहणम् #२५१, सङ्ग्रामसिंहो हतः #४९४

बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

प्रोक्लस्-जन्म #१६१०

Event occured on 0412-02-09 (gregorian). Julian date was converted to Gregorian in this reckoning.

Roman Polytheist Platonist sage Proclus was born on this day

Details

सङ्ग्रामसिंहो हतः #४९४

Event occured on 1528-02-09 (gregorian). Julian date was converted to Gregorian in this reckoning.

Shortly after the defeat at khanvA, Sangra, grandson of kumbha, died on 30 January 1528 in Kalpi, evidently poisoned by his own chiefs who held his further plans against Babur to be suicidal.

Details

शिण्डे महज्ज्या रक्तदुर्गग्रहणम् #२५१

Event occured on 1771-02-09 (gregorian).

Mahadji Scindia’s sardar Balarao Govind entered the Red fort & took possession from Zabeta Khan’s men, regaining control of Delhi after Panipat 1761.

After 1719, 1737, 1753-57, 1758-1761, the Marathas returned to Delhi and surrounded the city with their cannons on 8 February 1771. Mahadji Scindia, Ramchandra Ganesh, Visaji Krishna were the chiefs who were in the Maratha army. ‘In the morning the Marathas having planted guns on all 4 sides, began to fire on the fort of Delhi…the ASAD BURJ was demolished. At noon negotiations began with Scindia’s diwan..at sunset the little gate of the fort was opened’.- Delhi Chronicle, 1771.

Aftermath

Marathas obtained sanction from the puppet Mughal Badshah himself to pursue and purge the Rohilla Pashtun cream threatening North India. Marathas then began their rampage against Rohilla Pashtuns, cutting down all who were responsible for Panipat. Marathas led by Maharaja Mahadji Shinde drove out Rohillas & slaughtered them. Najib’s tomb was bombarded & his bones were scattered all around.

Najib’s 10 year old grandson Qadir was discovered at Ghausgarh after his father Zabita fled and he was taken by Mughal Nazir Mansur. Gulām Qadir underwent a very gruesome fate. Ghulam Qadir was placed in Qudsia Bagh by Nazir Mansur & then castrated by Shah Alam II who turned Qadir into a catamite & abused him for years! Thus Najib’s grandson literally became a bedmate of the Maratha puppet Shah Alam II!

Years later Ghulam Qadir invaded Delhi in order to get money to use against Marathas and looted over 25 Crores Rupees. He then avenged himself on his pederast Shah Alam II by conducting atrocities on the Mughal family. Marathas then pursued Qadir & tortured him slowly to death.

Details

मकर-श्रवण-कार्त्तिकोत्सवः

Observed on Kr̥ttikā nakshatra of Makaraḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

सूर्ये मकरराशौ श्रवणनक्षत्रे सति चन्द्रमसि कृत्तिकासु च कार्त्तिकेयपूजा। एतादृशे दिने ऽग्निवायू कार्त्तिकेयस्य ६ ज्वालाः द्युगङ्गातीरे श्रवणसरः प्रति (तत्रैव शरवणे) निन्यतुः। तत्र जाताः ६ बालाः कृत्तिकाभिर् वर्धिताः।

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 5म् नाळ्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the fifth day of the festival.

Details