2022-02-12

माघः-11-11 , मिथुनम्-आर्द्रा🌛🌌 , मकरः-श्रविष्ठा-10-30🌞🌌 , तपः-11-24🌞🪐 , शनिः

  • Indian civil date: 1943-11-23, Islamic: 1443-07-10 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►16:27; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►27:08*; माघः►

  • 🌛+🌞योगः — विष्कम्भः►20:36; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►16:27; बवः►29:38*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (6.48° → 7.37°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (39.76° → 40.04°), शुक्रः (38.80° → 39.33°), गुरुः (-16.51° → -15.73°), बुधः (25.67° → 25.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—14:48; चन्द्रास्तमयः—04:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—09:40-11:07; यमघण्टः—14:00-15:27; गुलिककालः—06:46-08:13

  • शूलम्—प्राची (►09:51); परिहारः–दधि

उत्सवाः

  • अरिवाट्टाय नायऩार् (१२) गुरुपूजै, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्, सर्व-जया/भैमी-एकादशी

अरिवाट्टाय नायऩार् (१२) गुरुपूजै

Observed on Ārdrā nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

सर्व-जया/भैमी-एकादशी

The Shukla-paksha Ekadashi of māgha month is known as bhaimī-ēkādaśī. If this coincides with the nakshatram Punarvasu, the tithi is even more special and is known by the appellation jayā.

एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसुः।
नाम्ना सा च जया ख्याता तिथीनामुत्तमा तिथिः।
तामुपोष्य नरः पापान्मुच्यते नात्र संशयः॥
–पद्मपुराणे

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 8म् नाळ्—पच्चै चात्ति अलङ्कारम्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the eighth day of the festival. A unique decoration on this day is the most beautiful ‘pachai satthi alankaram’.

Details