2022-02-13

माघः-11-12 , मिथुनम्-आर्द्रा🌛🌌 , कुम्भः-श्रविष्ठा-11-01🌞🌌 , तपः-11-25🌞🪐 , भानुः

  • Indian civil date: 1943-11-24, Islamic: 1443-07-11 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►18:42; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►09:25; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — प्रीतिः►21:11; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवः►18:42; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (7.37° → 8.26°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.90° → 26.08°), मङ्गलः (40.04° → 40.31°), शुक्रः (39.33° → 39.83°), गुरुः (-15.73° → -14.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—15:38; चन्द्रास्तमयः—04:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—16:54-18:21; यमघण्टः—12:33-14:00; गुलिककालः—15:27-16:54

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्

उत्सवाः

  • कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्, तिलपद्म-द्वादशी/तिलोत्पत्ति, भीष्म-द्वादशी, वराह-द्वादशी, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

भीष्म-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

कुम्भ-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 06:46→09:32

Kumbha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Perform danam of hay, grass, food and pure water to cows.

कुम्भप्रवेशे दानं तु गवाम् अम्बु तृणस्य च॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:46→12:33

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

तिलपद्म-द्वादशी/तिलोत्पत्ति

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Mahavishnu created black sesame by extreme tapaḥ on this day; light tila dīpam and offer tilānnam naivēdyam.

माघे तु शुक्लद्वादश्यां यतो हि भगवान् पुर।
तिलान् उत्पादयामास तपः कृत्वा सुदारुणम्॥
तिलानामाधिपत्ये तु विष्णुस्तत्र कृतः सुरैः।
तस्यामुपोषितः बातस्तिलैस्तस्यां यजेद्धरिम्॥
तिलतैलेन दीपाश्च देया देवगृहेषु च।
निवेदयत्तिलानेव होतव्याश्च तथा तिलाः॥
तिलान्दत्त्वा च विप्रेभ्यो भक्षयेच्च तिलानिह।

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the ninth day of the festival. The special vahanam for the day is a Golden Kailasha.

Details

वराह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details