2022-02-16

माघः-11-15 , कर्कटः-आश्रेषा🌛🌌 , कुम्भः-श्रविष्ठा-11-04🌞🌌 , तपः-11-28🌞🪐 , बुधः

  • Indian civil date: 1943-11-27, Islamic: 1443-07-14 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►22:26; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — आश्रेषा►15:12; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शोभनः►20:40; अतिगण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►10:08; बवः►22:26; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (10.05° → 10.94°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (40.85° → 41.13°), शुक्रः (40.76° → 41.19°), बुधः (26.26° → 26.28°), गुरुः (-13.42° → -12.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:45-12:33🌞️-18:22🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:31; प्रातः-मु॰2—07:31-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—12:33-14:00; यमघण्टः—08:12-09:39; गुलिककालः—11:06-12:33

  • शूलम्—उदीची (►12:57); परिहारः–क्षीरम्

उत्सवाः

  • तिरुच्चॆन्दूर् माचित् तिरुविऴा निऱैवु, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, माघ-पूर्णिमा, माघ-पूर्णिमा-स्नानम्, ललिता-जयन्ती, वेङ्कटाचले पूर्णिमा-गरुड-सेवा

ललिता-जयन्ती

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Goddess Lalita is 3rd of the Dasha Maha Vidyas.

Details

माघ-पूर्णिमा

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

माघ-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

Perform snana four ghatikas before sunrise (during aruṇōdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

तिरुच्चॆन्दूर् माचित् तिरुविऴा निऱैवु

Observed on Paurṇamāsī tithi of Kumbhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

The Tiruchendur Brahmotsavam of Masi each year is very special, wherein all the three temple chariots are dragged and the festival is conducted for twelve days, concluding with a Teppam or Float Festival. This marks the final day of the festival.

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details