2022-02-20

माघः-11-19 , कन्या-हस्तः🌛🌌 , कुम्भः-शतभिषक्-11-08🌞🌌 , तपस्यः-12-02🌞🪐 , भानुः

  • Indian civil date: 1943-12-01, Islamic: 1443-07-18 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►21:05; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — हस्तः►16:40; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शूलः►15:04; गण्डः►
  • २|🌛-🌞|करणम् — बवः►09:33; बालवः►21:05; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनैश्चरः (13.61° → 14.50°), गुरुः (-10.34° → -9.57°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (41.93° → 42.20°), शुक्रः (42.35° → 42.69°), बुधः (26.07° → 25.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—09:03; चन्द्रोदयः—21:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—16:55-18:23; यमघण्टः—12:33-14:00; गुलिककालः—15:28-16:55

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्

उत्सवाः

  • आदित्यहस्त-योगः, ऎऱिपत्त नायऩार् (७) गुरुपूजै, द्विजप्रिय-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, सायन-व्यतीपातः

आदित्यहस्त-योगः

  • →16:40

When Hasta nakshatra falls on a Sunday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

द्विजप्रिय-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as dvijapriya-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details

ऎऱिपत्त नायऩार् (७) गुरुपूजै

Observed on Hastaḥ nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

सायन-व्यतीपातः

  • 12:22→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details