2022-02-22

माघः-11-21 , तुला-स्वाती🌛🌌 , कुम्भः-शतभिषक्-11-10🌞🌌 , तपस्यः-12-04🌞🪐 , मङ्गलः

  • Indian civil date: 1943-12-03, Islamic: 1443-07-20 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►18:34; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — स्वाती►15:34; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वृद्धिः►10:48; ध्रुवः►
  • २|🌛-🌞|करणम् — गरः►07:18; वणिजः►18:34; विष्टिः►29:47*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-8.81° → -8.04°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (15.39° → 16.28°), शुक्रः (43.02° → 43.32°), बुधः (25.75° → 25.55°), मङ्गलः (42.47° → 42.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—10:32; चन्द्रोदयः—23:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:10; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—15:28-16:56; यमघण्टः—09:38-11:05; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:23); परिहारः–क्षीरम्

उत्सवाः

  • माचि-चॆव्वाय्, यशोदा-जयन्ती, रॆड्डि-नरसिंहो हतः #१७५

माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details

रॆड्डि-नरसिंहो हतः #१७५

Event occured on 1847-02-22 (gregorian).

Uyyalawada Narasimha Reddy or majjari Narasimha Reddy, son of a pALEyagAra, was executed in Koilkuntla in front of a crowd of over 2000 people.

He and his commander-in-chief Vadde Obanna were at the heart of the rebellion against British in 1847, where 5,000 peasants rose up against the British East India Company in Kurnool district, Rayalaseema Region of Andhra Pradesh. They were protesting against the changes introduced by the British to the traditional agrarian system in the first half of the nineteenth century. British kept his head on the fort wall in public view until 1877.

Details

यशोदा-जयन्ती

Observed on Kr̥ṣṇa-Ṣaṣṭhī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details