2022-02-23

माघः-11-22 , तुला-विशाखा🌛🌌 , कुम्भः-शतभिषक्-11-11🌞🌌 , तपस्यः-12-05🌞🪐 , बुधः

  • Indian civil date: 1943-12-04, Islamic: 1443-07-21 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►16:56; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — विशाखा►14:39; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — ध्रुवः►08:22; व्याघातः►29:44*; हर्षणः►
  • २|🌛-🌞|करणम् — बवः►16:56; बालवः►28:02*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-8.04° → -7.28°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (42.73° → 43.00°), शनैश्चरः (16.28° → 17.17°), बुधः (25.55° → 25.31°), शुक्रः (43.32° → 43.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:42-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—11:21; चन्द्रोदयः—00:30*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:10; साङ्गवः—09:37-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:29; प्रातः-मु॰2—07:29-08:15; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—12:33-14:00; यमघण्टः—08:10-09:37; गुलिककालः—11:05-12:33

  • शूलम्—उदीची (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • निक्षुभार्क-सप्तमी, पञ्च-पर्व-पूजा (अष्टमी), बुधानुराधा-योगः, माघ-अष्टका-पूर्वेद्युः, शबरी-जयन्ती

बुधानुराधा-योगः

  • 14:39→

When anūrādhā nakshatra falls on a Wednesday, it is a special yōgaḥ for performing dānam. One can do dānaṁ of dadhyōdanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

माघ-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details

निक्षुभार्क-सप्तमी

Observed on Kr̥ṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

nikṣubhā is the patnī of Surya Bhagavan. Worship Her along with arka (Surya) on nikṣubhārka-saptamī day.

सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत्।
स्त्री चैवाप्युत्तमं नाथं यत् कृत्वा लभते शृणु॥
निक्षुभार्कव्रतं भानोः सदा प्रीतिविवर्धनम्।
अवियोगकरं वीर धर्मकामार्थसाधकम्॥
सप्तम्यामथ षष्ठ्यां वा सङ्क्रान्तौ भानवे दिने।
हविषा हविषा होमं सोपवासः समाचरेत्॥
निक्षुभार्कस्य चैवार्चां कृत्वा स्वर्णमयीं शुभाम्।
राजतीं वाथ वाक्षीं वा स्नापयेच्च घृतादिभिः॥

Details

  • References
    • Bhavisyat Purana
  • Edit config file
  • Tags: SpecialVratam LessCommonFestivals

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

शबरी-जयन्ती

Observed on Kr̥ṣṇa-Saptamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details