2022-02-24

माघः-11-23 , वृश्चिकः-अनूराधा🌛🌌 , कुम्भः-शतभिषक्-11-12🌞🌌 , तपस्यः-12-06🌞🪐 , गुरुः

  • Indian civil date: 1943-12-05, Islamic: 1443-07-22 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►15:04; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►13:29; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — हर्षणः►26:55*; वज्रम्►
  • २|🌛-🌞|करणम् — कौलवः►15:04; तैतिलः►26:02*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-7.28° → -6.51°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.31° → 25.04°), शनैश्चरः (17.17° → 18.06°), मङ्गलः (43.00° → 43.26°), शुक्रः (43.61° → 43.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—12:15; चन्द्रोदयः—01:30*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:37-11:05; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:15; साङ्गवः-मु॰2—09:49-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—14:00-15:28; यमघण्टः—06:41-08:09; गुलिककालः—09:37-11:05

  • शूलम्—दक्षिणा (►14:30); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ६६ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ६ आराधना #११५, माघ-अष्टका-श्राद्धम्

काञ्ची ६६ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती ६ आराधना #११५

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5008 (Kali era).

Preceptor Śrī Chandraśekhara adorned the Pīṭha for seventeen years. He reached his eternal beatitude on the eighth day of the black fortnight in the month of Māgha of the year Parābhava. The name of this preceptor before initiation was Svāminātha. Parents were well-known Maṅgalāmbikā and Sītārāmaśāstri. His place of siddhi was village Kalavai in Śalivahana era 1830.

सीतारामविचक्षणस्य तनयः श्रीस्वामिनाथाभिधो
वर्णी संयमवान् स जात उदयग्रामे प्रवक्ता पटु।
अद्वैतस्य सुरक्षणे विनिहितप्राज्यप्रयत्नो महान्
अद्वैतार्यमहामठे सुविहितः पूर्वेण तत्सूरिणा॥१९॥
श्रीचन्द्रशेखरगुरुः समाः सप्तदश स्थितः।
पराभवे माघकृष्णाष्टम्यां धाम निजं ययौ॥२०॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details

  • References
    • Punya Shloka Manjari
  • Edit config file
  • Tags: KanchiAradhanaDays CommonFestivals

माघ-अष्टका-श्राद्धम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details