2022-02-25

माघः-11-24 , वृश्चिकः-ज्येष्ठा🌛🌌 , कुम्भः-शतभिषक्-11-13🌞🌌 , तपस्यः-12-07🌞🪐 , शुक्रः

  • Indian civil date: 1943-12-06, Islamic: 1443-07-23 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►12:57; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►12:06; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वज्रम्►23:56; सिद्धिः►
  • २|🌛-🌞|करणम् — गरः►12:57; वणिजः►23:50; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-6.51° → -5.75°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.88° → 44.13°), मङ्गलः (43.26° → 43.53°), बुधः (25.04° → 24.75°), शनैश्चरः (18.06° → 18.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—13:13; चन्द्रोदयः—02:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:37-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:15; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—11:04-12:32; यमघण्टः—15:28-16:56; गुलिककालः—08:09-09:37

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्

उत्सवाः

  • माघ-अन्वष्टका-श्राद्धम्

माघ-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

Details